Santideva: Siksasamuccaya I. danaparamita II. saddharmaparigraha III. dharmabanakadiraksa IV. (caturthah paricchedah) V. anarthavivarjana VI. atmabhavaraksa VII. bhogapunyaraksa VIII. papasodhana IX. ksantiparamita X. viryaparamita XI. aranyasamvarnana XII. cittaparikarma XIII. smrtyupasthanapariccheda XIV. atmabhavaparisuddhi XV. bhogapunyasuddhi XVI. bhadracaryaviddhi XVII. vandanadyanusamsa XVIII. ratnatrayanusmrti XIX. (punyavrddhi) Input by Mirek Rozehnahl [GRETIL-Version vom 17.03.2017] MARKUP \\ @@ PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ @<[I. दानपारमिता]>@ शिक्षासमुच्चयः । दानपारमिता नाम प्रथमः परिच्छेदः ॥ नमः सर्वबुद्धबोधिसत्वेभ्यः ॥ यस्याश्रवेण नरकादि महाप्रपातदाहादिदुष्खम् अनुभूतम् अभूद् भवद्भिः । तीव्रं पुनः पुनर् अन्नन्तम् अशान्तचित्तैस् तच् छ्रोतुम् आदरम् उदारतरं भजध्वम् ॥ श्रुत्वा ... पापं अन्नुद्धतात्मा पूर्वार्जितं च विपुलं क्षपयत्य् अशेषम् । अप्राप्तपूर्वम् अपि सौख्यम् अवाप्नुवन्ति हानिं सुखाच् च न कदाचिद् अपि प्रयान्ति ॥ सम्बोधिसत्वसुखम् उत्तमम् अक्षय ... अप्य् असमसंपदम् आप्नुवन्ति । तद् धर्मरत्नम् अतिदुर्लभम् अप्य् अलब्धं लब्धक्षणाः शृण्वत सादरम् उच्यमानम् ॥ आयान्तु च त्रिभुवनैकहितस्य वाक्यं श्रोतुं प्रसन्नमनसः सुरनागसत्वाः । गन्धर्वयक्षगरुडासुरकिन्नरेन्द्राः प्रेतादयः श्रवणजाततृषः सहर्षाः ॥ सुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतो ऽखिलांश् च वन्द्यान् । सुगतात्मजसम्वरावतारं कथयिष्यामि समुच्चितार्थवाक्यैः ॥ न च किञ्चिद् अपूर्वम् अत्र वाच्यं न च संग्रन्थनकौशलं ममास्ति । अत एव न मे परार्थयत्नः स्वमनो भावयितुं ममेदम् इष्टम् ॥ मम तावद् अनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः । यदि मत्समधातुर् एव पश्येद् अपरो ऽप्य् एनम् अतो ऽपि सार्थको ऽयम् ॥ क्षणसम्पद् इयं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी । यदि नात्र विचिन्त्यते हितं पुनर् अप्य् एष समागमः कुतः ॥ यथोक्तम् आर्यगण्डव्यूहसूत्रे । आर्यजयोष्मायतनविमोक्षे ॥ दुर्लभाष्टाक्षणनिर्वृत्तिर् दुर्लभो मनुष्यप्रतिलम्भो दुर्लभा क्षणसंपद्विशुद्धिर् दुर्लभो बुद्धोत्पादो । दुर्लभाविकलेन्द्रियता । दुर्लभो बुद्धधर्मश्रवो । दुर्लभं सत्पुरुषसमवधानं । दुर्लभानि भूतकल्याणमित्राणि । दुर्लभो भूतनयानुशासन्य् उपसंहारः । दुर्लभं सम्यग्जीवितं । दुर्लभः सद्धर्मे तदनुकूलः प्रयत्नो मनुष्यलोकए इति ॥ तद् एवंविधं समागमम् आसाद्य संवृतिपरमार्थतः सुविदितसंसारदुष्खस्योपशमनसुखाभिलाषिणो बुद्धगोत्रानुभावात् तु यस्य महासत्वस्यैवं प्रत्यवेक्षोत्पद्यते ॥ यदा मम परेषां च भयं दुष्खं च न प्रियं । तदात्मनः को विशेषो यत् तं रक्षामि नेतरम् । इति तेनात्मनः सत्वधातोश् च ॥ दुष्खान्तं कर्त्तुकामेन सुखान्तं गन्तुम् इच्छता । श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर् दृढा ॥ उक्तं हि रत्नोल्काधारण्याम् ॥ श्रद्धयमानु जिनान् जिनधर्म्मान् श्रद्धयते चरि बुद्धसुतानाम् । बोधि अनुत्तर श्रद्धयमानो जायति चित्तं महापुरुषाणाम् ॥ श्रद्ध पुरोगतमातृजनेत्री पालिकवर्द्धिक सर्वगुणानाम् । कांक्षविनोदनि ओघप्रतारणि । श्रद्धनिदर्शनि क्षेमपुरस्य ॥ श्रद्ध अन्नाविलचित्तप्रसादो मानविवर्जितगौरवमूला । श्रद्ध निधानधनं चरणाग्रं पाणि यथा शुभसंग्रहमूलम् ॥ श्रद्ध प्रमोदकरी परित्यागे । श्रद्ध प्रहर्षकरी जिनधर्म्मे । श्रद्ध विशेषकरी गुणज्ञाने । दैशिक प्रापणि बुद्धगती ये ॥ इन्द्रियतीक्ष्णप्रभास्वरतायै । श्रद्धबलं अविमर्दनतायै । निश्रयक्लेशाधर्षिकतायै । ऐषिका श्रद्ध स्वयंभुगुणानाम् ॥ श्रद्ध असङ्गतसङ्गसुखेषु अक्षणवर्जित एकक्षणाग्रम् । श्रद्ध अतिक्रमु मारपथस्य । दर्शिक उत्तममोक्षपथस्य ॥ वीजम् अपूतिकु हेतुगुणानां । श्रद्ध विरोहणि बोधिद्रुमस्य । वर्द्धनि ज्ञानविशेषसुखानां । श्रद्ध निदर्शिक सर्वजिनानां ॥ ये सद श्रद्ध सगौरवबुद्धे । ते तु न शील न शिक्ष त्यजन्ति । ये तु न शील न शिक्ष त्यजन्ती । ते गुणवां स्तुतये \<[doubtful]>\ गुणवन्तः ॥ ये सद श्रद्ध सगौरवधर्म्मे । ते जिनधर्म्म अतृप्तशृणोन्ती \<[doubtful]>\ || ये जिनधर्म्म् अतृप्तशृणोन्ती । तेष्व् अधिमुक्ति अचिन्तियधर्म्मे ॥ ये सद श्रद्ध सगौरवसंघे । ते अविवर्त्तिक संघप्रसन्नाः ॥ ये अविवर्त्तिक संघप्रसन्नास् ते अविवर्त्तिक श्रद्धबलातः । ये अविवर्त्तिक श्रद्धबलातो । इन्द्रियतीक्ष्णप्रभास्वर तेषाम् ॥ इन्द्रियतीक्ष्णप्रभास्वर येषाम् तेहि विवर्जित पापकमित्राः । येहि विवर्जित पापकमित्राः धार्म्मिकमित्रपरिग्रह तेषाम् ॥ धार्मिकमित्रपरिग्रह येषाम् । ते विपुलं कुशलोपचिन्वन्ति । ये विपुलं कुशलोपचिनोन्ती हेतुबलोपगताय महात्मा ॥ हेतुबलोपगताय महात्मा । तेष उदारधिमुक्तिविशेषाः । येष उदारधिमुक्तिविशेषास् ते सदाधिष्ठित सर्वजिनेभिः ॥ ये सदाधिष्ठित सर्वजिनेभिस् तेषूपपद्यति बोधयि चित्तम् । येषूपपद्यति बोधयि चित्तं ते अभियुक्त महर्षिगुणेषु ॥ ये अभियुक्त महर्षिगुणेषु जातयबुद्धकुले अनुजाताः । जातय बुद्धकुले अनुजातास् ते समयोग अयोगविमुक्ताः ॥ ये समयोग अयोगविमुक्ताः । आशय तेष प्रसादविशुद्धः ॥ आशयु येष प्रसादविशुद्धः तेष अध्याशयु उत्तमश्रेष्ठः । येष अध्याशयु उत्तमश्रेष्ठस् ते सद पारमितासु चरन्ति ॥ ये सद पारमितासु चरन्ती ते प्रतिपन्न इहो महयाने । ये प्रतिपन्न इहो महयाने ते प्रतिपत्तितु पूजयि बुद्धान् ॥ ये प्रतिपत्तितु पूजयि बुद्धान् तेषु अनुस्मृति बुद्ध अभेद्या । येषु अनुस्मृति बुद्ध अभेद्या । ते सद पश्यिय चिन्तिय बुद्धान् ॥ ये सद पश्यिय चिन्तिय बुद्धान् । तेष न जातु न तिष्ठति बुद्धः ॥ येष न जातु न तिष्ठति बुद्धः तेष न जातु रहायति धर्म्मः । येष न जातु रहायति धर्मः ते सद धिष्ठित सर्वजिनेभिर् । इत्यादिश्रद्धामूलो गुणविस्तरो ऽन्नन्तस् तत्रोक्तः । तत् परिसमाप्य संक्षेपतः पुनर् आह । दुर्ल्लभसत्वपृथग्जनकाया । ये इमि श्रद्दधि ईदृशि धर्म्मान् । ये तु शुभोपचिताः कृतपुण्यास् ते इमि श्रद्दधि हेतुबलेन ॥ यो दशक्षेत्ररजोपमसत्वान् कल्पम् उपस्थिहि सर्वसुखेन । नोत तु तादृशु पुण्यविशेषो यादृश श्रद्दधतो इमि धर्म्मान् ॥ इति । तथार्यदशधर्मसूत्रे ऽपि देशितं ॥ श्रद्धा हि परमं यानं येन निर्यान्ति नायकाः । तस्माद् बुद्धानुशारित्वं भजेत मतिमान् नरः ॥ अश्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहति । वीजानाम् अग्निदग्धानाम् अङ्कुरो हरितो यथा ॥ इति । अत एवार्यललितविस्तरसूत्रे प्रतिवेदितं । श्रद्धायाम् आनन्द योगः करणीय इदं तथागतो विज्ञपयतीति ॥ तथा सिंहपरिपृच्छायां । श्रद्धया । क्षणम् अक्षणं वर्जयति इत्य् उक्तम् ॥ तद् एवं । श्रद्धामूलं दृढीकृत्य बोधिचित्तं दृढं कर्तव्यं सर्वपुण्यसंग्रहत्वात् तद् यथार्यसिंहपरिपृच्छायां । सिंहेन राजकुमारेण भगवान् पृष्तः ॥ संग्रहः सर्वधर्माणां । कर्मणा केन जायते । प्रियश् च भोति सत्वानां यत्र यत्रोपपद्यते ॥ भगवान् आह । सर्वसत्वप्रमोक्षाय चित्तं बोधाय नामयेत् । एष संग्रह धर्माणां भवते तेन च प्रियः ॥ इति । तथार्यगण्डव्यूहसूत्रे ऽपि वर्णितं । बोधिचित्तं हि कुलपुत्र वीजभूतं सर्वबुद्धधर्माणां । क्षेत्रभूतं सर्वजगच्छुक्लधर्मविरोहणतया । धरणिभूतं सर्वलोकप्रतिशरणतया यावत् पितृभूतं सर्वबोधिसत्वारक्षणतया ॥ पेयालं ॥ वैश्रवणभूतं सर्वदारिद्र्यसंछेदनतया । चिन्तामणिराजभूतं सर्वार्थसंसाधनतया । भद्रघटभूतं सर्वाभिप्रायपरिपूरणतया । शक्तिभूतं क्लेशशत्रुविजयाय । धर्मभूतं योनिशो मनःकारसंछेदनतया । खड्गभूतं क्लेशशिरःप्रपातनतया । कुठारभूतं दुष्खवृक्षसंछेदनतया । प्रहरणभूतं सर्वोपद्रवपरित्राणतया । वडिसभूतं संसारजलचराभ्युद्धरणतया । वातमण्डलीभूतं सर्वावरणनिवरणतृनविकिरणतया । उद्दानभूतं सर्वबोधिसत्वचर्याप्रणिधानसंग्रहणतया । चैत्यभूतं सदेवमानुषासुरस्य लोकस्य । इति हि कुलपुत्र बोधिचित्तम् एभिश् चान्यैश् चाप्रमाणैर् गुणविशेषैः समन्वागतम् इति ॥ कथं पुनर् ज्ञायते । पृथग्जनस्यापि बोधिचित्तम् उत्पद्यते । न वाङ्मात्रम् एतद् इति । अन्नेकसूत्रान्तदर्शनात् ॥ यथा तावद् आर्यविमलकीर्त्तिनिर्देशे निर्दिष्टं । सुमेरुसमां सत्कायदृष्टिम् उत्पाद्य बोधिचित्तम् उत्पद्यते । ततश् च बुद्धधर्मा विरोहन्तीति ॥ रत्नकरण्डसूत्राच् च पृथग्जनो ऽपि बोधिसत्व इति ज्ञायते ॥ यथोक्तं । तद् यथापि नाम मञ्जुश्रीः अण्डकोषप्रक्षिप्तो ऽपि कलविङ्कपोतो । असंभिन्नाण्ड अनिश्क्रान्तः कोषात् कलविङ्करुतम् एव मुञ्चति ॥ एवम् एव मञ्जुश्रीः अविद्याण्डकोषप्रक्षिप्तो ऽपि बोधिसत्वो । असंभिन्नात्मदृष्टिर् अनिष्क्रान्तस् त्रैधातुकाद् बुद्धरुतम् एव मुञ्चति । यद् इदं शून्यतानिमित्ताप्रणिहितरुतम् एव ॥ सर्वधर्मप्रवृत्तिनिर्देशे ऽपि कथितं । जयमतेश् च बोधिसत्वस्य पृथिवी विदारम् अदात् । स कालगतो महानिरयं प्रापतद् इति । स हि शून्यतां नाधिमुक्तवान् शून्यतावादिनि च प्रतिघं कृतवान् ॥ नियतानियतावतारमुद्रासूत्रे ऽप्य् आख्यातं ॥ कतमः पशुरथगतिको बोधिसत्वः । तद् यथा । कश्चित् पुरुषः पञ्चबुद्धक्षेत्रपरमाणुरजःसमान् लोकधातून् अभिक्रमितुकामः स्यात् । स पशुरथम् अभिरुह्य मार्गं प्रतिपद्यते स चिरेण दीर्घेणाध्वना योजनशतं गच्छेत् । स तत्र महत्या वातमण्डल्या पश्चात् खलु पुनर् अशीतिं योजनसहस्राणि प्रत्याकृष्य प्रत्युदावर्त्येति । तत् किं शक्नुयात् स पुरुषस् तान् लोकधातून् पशुरथेनातिक्रमितुम् । यावद् अन्नभिलाप्यानभिलाप्यैर् अपि कल्पैर् एकम् अपि लोकधातुम् अतिक्रमितुम् । आह । नो हीदं भगवन् । भगवान् आह । एवम् एव मञ्जुश्रीः यः कश्चिद् बोधिचित्तम् उत्पाद्य महायानं । न धारयति । न पठति । श्रावकयानीयान् सेवते । तैश् च सार्द्धं संस्तवं करोति । श्रावकयानं च पठति स्वाध्यायति मीमांसते परिबुध्यते ऽर्थांश् च पाठयति यावद् बोधयति । स तेन धन्वप्रज्ञो भवति सो ऽन्नुत्तरज्ञानमार्गात् प्रत्याकृष्यते प्रत्युदावर्त्त्यते । यद् अपि तस्य बोधिसत्वस्य बोधिभावनातः प्रज्ञेन्द्रियं प्रज्ञाचक्षुः तद् अपि तस्य धन्वीक्रियते प्रतिहन्यते । श्रयं पशुरथगतिको बोधिसत्व इति ॥ तद् एवम् एषा शून्यतानधिमुक्तिर् महायानानभिरतिश् चासंपूर्णाधिमुक्तिचित्तचर्यस्यापि प्रायो न संदृश्यते । प्राग् एवाधिमात्राधिमुक्तिचर्यस्य बोधिसत्वस्य । स हि रत्नमेघे । सर्वबालचरितविपत्तिसमतिक्रान्तः पठ्यते असंख्येयसमाधिधारणीविमोक्षाभिज्ञाविद्याविक्रीदितो । अन्नन्तधर्मारामरतिनिरामिषापरान्तकल्पकोट्यन्नाभोगनिर्विकल्पप्रीतिवेगालोकप्रतिलब्धश् चाप्रमेयकल्पकोटीनियुतशतसहस्रपरममहायानप्रस्थानविचित्रभावनासंपूर्ण परार्थप्रतिपत्तिनिर्याण पुण्यज्ञानसंभाराभिनिहाराभिनिर्वृत्तिः पूर्वयोगशतसहस्रसमृद्धश् च पठ्यते । अथैतन् नेयार्थं । कस्माद् अन्ये बोधिचित्तोत्पादका अस्यां भूमौ नेष्यन्ते । न चात्रेच्छया किञ्चिद् विशेषचिह्नं नीतार्थं कर्त्तुं लभ्यते । अधिमात्राधिमुक्तिचर्याधर्मता वचनाच् च गम्यते । यथा मध्यमृदुप्रकाराप्य् अधिमुक्तिचर्यास्त्य् एवेति ॥ अस्य पुनस् तथागतगुह्यसूत्रस्य को ऽभिप्रायो । यद् उक्तं । कस्य भगवन् बोधिचित्तोत्पादः । आह । यस्य महाराजाध्याशयो ऽविकोपितः । आह । कस्य भगवन्न् अध्याशयो ऽविकोपितः । आह । यस्य महाराज महाकरुणोत्पादः । आह । कस्य भगवन् महाकरुणोत्पादः । आह । यस्य महाराज सर्वसत्वापरित्यागः । आह । कथं भगवन् सत्वा अपरित्यक्ता भवन्ति । आह । यदा महाराजात्मसौख्यं परित्यक्तं भवतीति । बोधिचित्तमात्रासन्तुष्टानां करुणाभिलाषसंजनार्थम् इदम् उक्तं । यथा न ते तथागतशासने प्रव्रजिता येषां नास्ति त्याग इति । एवम् इहान्यबोधिचित्तनिन्दा द्रष्टव्या न तु बोधिचित्तम् अन्यथा नोत्पद्यतए एव ॥ यथा दशधर्मकसूत्रे देशितं । इह कुलपुत्र बोधिसत्वो गोत्रस्थः सन्न् अन्नुत्पादितबोधिचित्तः तथागतेन वा तथागतश्रावकेण वा संचोद्यमानः संवेद्यमानः समादाप्यमानो ऽन्नुत्तरायां सम्यक्सम्बोधौ बोधिचित्तम् उत्पादयतीदं प्रथमं कारणं बोधिचित्तोत्पादाय । संबोधेर् वा बोधिचित्तस्य वा वर्णं भाष्यमाणं श्रुत्वान्नुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयतीदं द्वितीयं कारणं । स सत्वा ... नशरणान् अद्वीपान् दृष्ट्वा कारुण्यचित्तम् उपस्थाप्य यावद् अन्नुत्तरायां सम्यक्सम्बोधौ चित्तम् उत्पादयतीदं तृतीयं कारणं बोधिचित्तोत्पादाय । स तथागतस्य सर्वाकारपरिपूर्णतां दृष्ट्वा प्रीतिम् उत्पाद्य अन्नुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयतीदं चतुर्थं कारणम् इति । तच् च बोधिचित्तं द्विविधं बोधिप्रणिधिचित्तं च बोधिप्रस्थान चित्तं च । यथार्यगण्डव्यूहसूत्रे भाषितं । दुर्लभाः कुलपुत्र ते सत्वाः सर्वलोके ये ऽन्नुत्तरस्यां सम्यक्संबोधौ चित्तं प्रणिदधति । ततो ऽपि दुर्लभतमास् ते सत्वा ये ऽन्नुत्तरां सम्यक्संबोधिम् अभिसंप्रस्थिता इति । तत्र बोधिप्रणिधिचित्तं । मया बुद्धेन भवितव्यम् इति चित्तं प्रणिधानाद् उत्पन्नं भवति । शूरङ्गमसूत्रे ऽपि । शाठ्योत्पादितस्यापि बोधिचित्तस्य बुद्धत्वहेतुत्वाभिधानात् । कः पुनर् वादः किञ्चिद् एव कुशलं कृत्वा । यथोक्तं भद्रकल्पिकसूत्रे । घोषदत्तो नाम तथागतो यत्र नक्षत्रराजेन तथागतेन प्रथमं बोधिचित्तम् उत्पादितं ताम्बूलपत्रं दत्त्वा गोपालकभूतेन । एवं विद्युत्प्रदीपो नाम तथागतो यत्र यशसा तथागतेन प्रथमं बोधिचित्तम् उत्पादितं दशिकां दत्त्वा तन्त्रवायभूतेन । एवम् अनन्तप्रभो नाम तथागतो यत्रार्चिष्मता तथागतेन प्रथमं बोधिचित्तम् उत्पादितं तृणप्रदीपं दत्त्वा नगरावलम्बकभूतेन । एवं दृढविक्रमो नाम तथागतो यत्र दुष्प्रधर्षेण तथागतेन प्रथमं बोधिचित्तम् उत्पादितं दत्तकाष्ठं दत्त्वा काष्ठहारकभूतेनेत्य् आदि ॥ चर्याविकले ऽपि च बोधिचित्ते नावमन्यता कर्त्तव्या । तस्याप्य् अन्नन्तसंसारसुखप्रसवनत्वात् । यथार्यमैत्रेयविमोक्षे वर्णितं । तद् यथापि नाम कुलपुत्र चित्तम् अपि वज्ररत्नं सर्वप्रतिविशिष्टं सुवर्णालंकारम् अभिभवति । वज्ररत्ननाम च न विजहाति । सर्वदारिद्र्यं विनिवर्त्तयति । एवम् एव कुलपुत्राशयप्रतिपत्तिभिन्नम् अपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालंकारम् अभिभवति बोधिसत्त्वनाम च न विजहाति । सर्वसंसारदारिद्र्यं विनिवर्त्तयतीति । इतश् च विनापि चर्यया बोधिचित्तम् उपकारकम् इति ज्ञातव्यं । येनापरराजाववादकसूत्रे कथितं । यस्माच् च त्वं महाराज बहुकृत्यो बहुकरणीयः । असहः सर्वेण सर्वः सर्वथा सर्वं सर्वदा दानपारमितायां शिक्षितुं । एवं यावत् प्रज्ञापारमितायां शिक्षितुं । तस्मात् तर्हि त्वं महाराज एवम् एव सम्यक्सम्बोधिछन्दं श्रद्धां त्र ... प्रणिधिं च गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो ऽपि शयानो ऽपि जाग्रद् अपि भुञ्जानो ऽपि । पिवन्न् अपि । सततसमितम् अनुस्मर । मनसिकुरु भावय । सर्वबुद्धबोधिसत्वप्रत्येकबुद्धार्यश्रावकपृथग्ज् अनानाम् आत्मनश् चातीतानागतप्रत्युत्पन्नानि सर्वकुशलमूलान्य् अभिसंक्षिप्य तुलयित्वा पिण्डयित्वानुमोदस्वाग्रया अनुमोदनया यावद् आकाशसमतया निर्वाणसमतयानुमोदस्वानुमोद्य च सर्वबुद्धबोधिसत्वप्रत्येकबुद्धार्यश्रावकाणां पूजाकर्मणे निर्यातय । निर्यात्य च सर्वसत्वसाधारणानि कुरु । ततः सर्वसत्वानां यावत् सर्वज्ञातप्रतिलम्भाय सर्वबुद्धधर्मपरिपूरणाय दिने दिने त्रैकाल्यम् अन्नुत्तरायां सम्यक्संबोधौ परिणामय एवं खलु त्वं महाराज प्रतिपन्नः सन् राज्यं कारयिष्यसि राज्यकृत्यानि च न हाययिष्यसि बोधिसंभारांश् च परिपूरयिष्यसीति ॥ अत्रैव चास्य विपाक उक्तः । स खलु पुनस् त्वं महाराज तस्य सम्यक्संबोधिचित्तकुशलमूलकर्मणो विपाकेनान्नेकशतकृत्वो देवेषूपपन्नो ऽभूः । अन्नेकशतकृत्वो मनुष्येषूपपन्नो ऽभूः । सर्वासु च देवमनुष्योपपत्तिष्व् आधिपत्यम् एव कारयसि । न च तावत् तव महाराज तस्य सम्यक्संबोधिचित्तस्य कुशलकर्मण ऊनत्वं वापूर्णत्वं वा प्रज्ञायते । अपि च महाराज एकम् अपि सम्यक्संबोधिचित्तं सर्वसत्त्वोत्तारणारम्बणत्वात् सर्वसत्वामोचनारम्बणत्वात् सर्वसत्वसमाश्वासनारम्बणत्वात् सर्वसत्वपरिनिर्वाणारम्बणत्वाद् अप्रमेयासंख्येयकुशलोपचयम् । कः पुनर् वादो य एवं बहुलीकरोतीति ॥ एतच् च बोधिचित्तं रूपकायदर्शनोत्पन्नं । तत्र पूर्वावदाने पठ्यते । एवं तावत् प्रणिधिबोधिचित्तं वेदितव्यं । इदं तु वक्तव्यं किम् अभूमिप्रविष्ठस्यापि बोधिसत्वसम्वराधिकारो ऽस्ति न वेति । अस्तीति वेदितव्यं आकाशगर्भसूत्रे लाभसत्कारार्थं मूलापत्तिश्रवणात् । दशभूमिकसूत्रे तु प्रथमायां भूमौ दर्शितं । न च कञ्चित् सत्कारां कस्यचित् सकाशात् प्रतिकांक्षत्य् अन्यत्र मयैवैषां सर्वसत्वानां सर्वोपकरणबाहुल्यम् उपनामयितव्यम् इति । तथा चाह । प्रमुदितायां बोधिसत्वभूमौ सुव्यवस्थितो भवत्य् अचलनयोगे ... ति । पुनश् चोक्तं । तथागतवंशनियतो भवति संबोधिपरायण इति । आकाशगर्भसूत्रे त्व् आह । श्रावकयानम् एवास्य न भवति प्राग् एव महायानम् इति । तथार्योग्रपरिपृच्छायां मात्सर्यपर्यवनद्धस्यापि शिक्षापदानि प्रज्ञप्तानि । प्रमुदितायां तु पठ्यते । आत्मसंज्ञापगमाच् चास्यात्मस्नेहो न भवति । कुतः । पुनः सर्वोपकरणस्नेह इति । तथा मस्तकादिदानम् अप्य् अत्रास्योक्तं ॥ एवम् आदि सूत्रेषु भूमिप्रविष्टस्यापि शिक्षाप्रज्ञप्तिर् दृश्यते । यत्र वासामान्येन बोधिसत्वम् अधिकृत्योपदेशस् तत्राभ्यासयोग्यतया प्रतिषेधवाक्येन वादिकर्मिकबोधिसत्वेन न शिक्षितव्यं भवेद् एतत् । उभयासंभवे तु सर्वत्र शिक्षितव्यं । तत्राप्य् एकस्यां शिक्षायां शिक्षणायाम् अशक्तस्येतरशिक्षानभ्यासादनापत्तिः ॥ आर्याक्षयमतिसूत्रे ऽप्य् एवम् अवोचत् । दानकाले शीलोपसंहारस्यापेक्षेति विस्तरः । न चात्र शिथिलेन भवितव्यं न च शेषासु न समुदागच्छति । यथाबलं यथाभजमानम् इति दशभूमिकसूत्रे वचनात् । अयं च संवरः स्त्रीणाम् अपि मृदुक्लेशानां बोध्यभिलाषचित्तानां लभ्यते । उक्तं हि बोधिसत्वप्रातिमोक्षे । चतुर्भिः शारिपुत्र धर्मैः समन्वागताः बोधिसत्वाः सत्यवादिनो भवन्तीत्य् आरभ्याह । इह शारिपुत्र कुलपुत्रो वा कुलदुहिता वान्नुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्यारब्धवीर्यो विहरति कुशलधर्मपर्येषणायेत्य् आरभ्य सर्व उपदेशः ॥ संवरग्रहणं च बोधिसत्वशिक्षापदाभ्यासपरमस्य सांवरिकस्यान्तिकात् कर्तव्यं । एवं ह्य् अस्य शिक्षातिक्रमे तीव्रम् अपत्राप्यं गुरुविसंवादनभयं चोत्पद्यते । तत्र चान्नाभोगतः प्रेमगौरवसिद्धिर् इत्य् एष सामान्यसंवरधर्मः । अत एव बोधिसत्वाः तथागतानां पुरतः शिक्षाणाम् अन्यतमशिक्षानिष्पत्तिकामाः समादानं कुर्वन्ति । तस्य च कल्याणमित्रस्याभावे दशदिगवस्थितबुद्धबोधिसत्वाभिमुखीभावभावनया संवरो ग्राह्यः संवरम् आत्मबलं च तुलयित्वा । अन्यथा तु सर्वबुद्धबोधिसत्वाः सदेवकश् च लोको विसंवादितः स्यात् । सद्धर्मस्मृत्युपस्थानसूत्रे हि किञ्चिन् मात्रं चिन्तयित्वाप्य् अददतः प्रेतगतिर् उक्ता प्रतिज्ञातं चाददतो नरकगतिः । किं पुनर् अन्नुत्तरम् अर्थम् अखिलस्य जगतः प्रतिज्ञायासंपादयतः । अत एवोक्तं धर्मसंगीतिसूत्रे । सत्यगुरुकेण कुलपुत्र बोधिसत्वेन भवितव्यं । सत्यसंगीतिः कुलपुत्र धर्मसंगीतिः । तत्र कुलपुत्र कतमत् सत्यं यद् बोधिसत्वो ऽन्नुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य तच् चित्तं जीवितहेतोर् अपि न परित्यजति न सत्वेषु विप्रतिपद्यते । इदं बोधिसत्वस्य सत्यं ॥ यत् पुनर् बोधिसत्वो ऽन्नुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य पश्चात् तच् चित्तं परित्यजति सत्वेषु विप्रतिपद्यते ऽयं बोधिसत्वस्य प्रतिकृष्टो मृषावाद इति । आर्यसागरमतिसूत्रे ऽपि देशितं । स्याद् यथापि नाम सागरमते राजा वा राजमात्रो वा सर्वं नागरकं जनं श्वो भक्तेनोपनिमन्त्र्योपेक्षको भवेन् नान्नपानं समुदानयेत् सत्यं सर्वजनकायं विसंवादयेत् । तत्र ते ऽन्नपानभोजनम् अलभमाना उच्चग्घन्तः प्रक्रामेयुः । एवम् एव सागरमते यो बोधिसत्वः सर्वसत्वान् आश्वास्यातीर्णतारणायामुक्तमोचनायान्नाश्वस्ताश्वासनाय यावन् न बाहुश्रुत्ये ऽभियोगं करोति नापि ततो ऽन्येषु बोधिपक्ष्यकुशलमूलेषु धर्मेषु । अयं बोधिसत्वो विसंवादयति सदेवकं लोकं । एवं च तं पूर्वबुद्धदर्शिन्यो देवता उच्चग्घन्ति विवादयन्ति । दुर्लभास् ते यज्ञस्वामिनो ये महायज्ञं प्रतिज्ञायोत्तारयन्ति । तस्मात् तर्हि सागरमते न सा बोधिसत्वेन वाग् भाषितव्या यया सदेवमानुषासुरं लोकं विसंवादयेत् ॥ पुनर् अपरं सागरमते बोधिसत्वः केनचिद् एवाधीष्टो भवति धर्मेष्व् अर्थकरणीयेषु । तत्र बोधिसत्वेन वाग् भाषिता भवति यावद् आत्मपरित्यागो ऽपि बोधिसत्वेन कर्तव्यो भवेत् तत्र न पुनः स सत्वो विसंवादयितव्य इति । तस्मात् स्वबलानुरूपेणैकम् अपि कुशलमूलं समादाय रक्षितव्यं । यथोक्तम् आर्यक्षितिगर्भसूत्रे । एभिर् दशभिः कुशलैः कर्मपथैर् बुद्धत्वं । न पुनर् यो ऽन्तश एकम् अपि यावज्जीवं कुशलं कर्मपथं न रक्षति अथ च पुनर् एवं वदति । अहं महायानिको ऽहं चान्नुत्तरां सम्यक्संबोधिं पर्येषामीति । स पुद्गलः परमकुहको महामृषावादिकः सर्वेषां बुद्धानां भगवतां पुरतो विसंवादको लोकस्योच्छेदवादी स मूढः कालं कुरुते विनिपातगामी भवतीति । यावत् कालं च शक्नोति तावत् कालं कुशलं समादाय वर्तितव्यं ॥ एतच् च भैषज्यगुरुवैडूर्यप्रभसूत्रे द्रष्टव्यं । यस् तु महासत्व एवं श्रुत्वापि बोधिसत्वचर्यादुष्करताम् अपि प्रज्ञयावगाह्योत्सहतए एव सकलदुष्खितजनपरित्राणधुरम् अववोढुं तेन वन्दनपूजनपापदेशनपुण्यानुमोदनबुद्धाध्येषणयाचनबोधिपरिणामनं कृत्वा कल्याणमित्रम् अभ्येत्य तदुक्तानुवादेन स्वयं वा वक्तव्यं । समन्वाहराचार्याहम् एवं नामेत्य् उक्त्वा । यथार्यमञ्जुश्रीबुद्धक्षेत्रगुणव्यूहालङ्कारसूत्रे भगवता मञ्जुश्रिया पूर्वजन्मावदाने चर्योपेतं बोधिचित्तम् उत्पादितं तथोत्पादयितव्यं । एवं हि तेनोक्तं ॥ यावती प्रथमा कोटिः संसारस्यान्तवर्जिता । तावत् सत्वहितार्थाय चरिष्याम्य् अमितां चरिम् ॥ उत्पादयाम संबोधौ चित्तं नाथस्य संमुखम् । निमन्त्रये जगत् सर्वं दारिद्र्यान् मोचितास्मि तत् ॥ व्यापादखिलचित्तं वा ईर्ष्यामात्सर्यम् एव वा । अद्याग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता । ब्रह्मचर्यं चरिष्यामि कामांस् त्यक्ष्यामि पापकान् ॥ बुद्धानाम् अनुशिक्षिष्ये शीलसंवरसंयमे । नाहं त्वरितरूपेण बोधिं प्राप्तुम् इहोत्सहे ॥ परान्तकोटिं स्थास्यामि सत्वस्यैकस्य कारणात् । क्षेत्रं विशोधयिष्यामि अप्रमेयम् अचिन्तियम् ॥ नामधेयं करिष्यामि दश दिक्षु च विश्रुतं । कायवाक्कर्मणी चाहं शोधयिष्यामि सर्वशः ॥ शोधयिष्ये मनःकर्म कर्म कर्त्तास्मि नाशुभम् । इति ॥ न चात्र सार्वकालिकात् संवरग्रहणाज् जन्मान्तरापत्तिशङ्का कर्तव्यात्रैव सूत्रे ऽक्षोभ्यप्रणिधानानुज्ञानाद् एवं ह्य् उक्तं । यथा तेनाक्षोभ्येण तथागतेन पूर्वं बोधिसत्वभूतेनैवं वाग् भाषिता । विसंवादिता मे बुद्धा भगवन्तो भवेयुर् यदि सर्वस्यां जातौ न प्रव्रजेयम् इति । एका जातिः प्रयत्नेन संशोध्या विबुधात्मना । अन्यास् तु जातीर् आबोधेः सैव संशोधयिष्यतीत्य् उक्तेः ॥ एवं शारिपुत्र बोधिसत्वेन अक्षोभ्यस्य तथागतस्य अनुशिक्षितव्यं । एवं शिक्षमाणः शारिपुत्र बोधिसत्वो महासत्वः सर्वस्यां जातौ प्रव्रजत्य् उत्पादाद् वा तथागतानाम् अन्नुत्पादाद् वावश्यं गृहावासान् निष्क्रामति । तत् कस्य हेतोः । परमो ह्य् अयं शारिपुत्र लाभो यद् उत गृहावासान् निष्क्रमणम् इति । यावत् । भार्यापुत्रदुहितृतृष्णा चास्य न भवतीति । यथा जन्मान्तरेष्व् अयं दोषो न भवति तथात्रैव वक्ष्यमाणम् इत्य् आस्तां तावद् एतत् ॥ तद् एवं समात्तसंवरस्य सामान्यम् आपत्तिलक्षणम् उच्यते । येनापत्तिलक्षणेन युक्तं वस्तु स्वयम् अप्य् उत्प्रेक्ष्य परिहरेन् न चापत्तिप्रतिरूपकेष्व् अन्नापत्तिप्रतिरूपकेषु च संमुह्येत । बोधिसत्वः सर्वसत्वानां वर्त्तमानानागतसर्वदुष्खदौर्मनस्योपशमाय वर्त्तमानानागतसुखसौमनस्योत्पादाय च निःशाठ्यतः कायवाङ्मनःपराक्रमैः प्रयत्नं करोति । यदि तु तत्प्रत्ययसामग्रीं नान्वेषते तदन्नन्तराय प्रतिकाराय न घटते अल्पदुष्खदौर्मनस्यं बहुदुष्खदौर्मनस्यप्रतिकारभूतं नोत्पादयति । महार्थसिद्ध्यर्थं चाल्पार्थहानिं न करोति क्षणम् अप्य् उपेक्षते । सापत्तिको भवति । संक्षेपतो ऽन्नापत्तिः स्वशक्त्यविशयेषु कार्येषु तत्र निष्फलतया शिक्ष्याप्रज्ञप्त्यभावात् । प्रकृतिसावद्यतया त्व् अन्यद् गृह्यतए एव । यत्र स्वशक्त्यगोचरे ऽपि त्यागसामर्थ्याद् आपत्तिः स्यात् तन् न चिन्त्यं । सामान्यपापदेशना न ... वात् तु ततो मुक्तिः ॥ एतत् समासतो बोधिसत्वशिक्षाशरीरं । विस्तरतस् त्व् अप्रमाणकल्पापर्यवसाननिर्देशं । अथवा संक्षेपतो द्वे बोधिसत्वस्यापत्ती । यथा शक्तियुक्तायुक्तम् असमीक्ष्यारभते । निवृत्तः समीक्षते सापत्तिको भवति । निरूप्य यथार्हम् अतिक्रामत्य् अन्तशश् चण्डालदासेनापि चोदितः सापत्तिको भवति । कुतः ॥ एतद् अध्याशयसंचोदनसूत्रे वचनात् । अपि तु मैत्रेय चतुर्भिः कारणैः प्रतिभानं सर्वबुद्धभाषि ... भिः । इह मैत्रेय प्रतिभानं सत्योपसंहितं भवति । नासत्योपसंहितं धर्मोपसंहितं भवति न अधर्मोपसंहितं । क्लेशहायकं भवति न क्लेशविवर्द्धकं । निर्वाणगुणानुशंससन्दर्शकं भवति न संसारगुणानुशंससन्दर्शकं । एभिश् चतुर्भिः पेयालं । यस्य कस्यचिन् मैत्रेय एभिश् चतुर्भिः कारणैः प्रतिभानं प्रतिभाति प्रतिभास्यति वा । तत्र श्राद्धैः कुलपुत्रैः कुलदुहितृभिर् वा बुद्धसंज्ञोत्पादयितव्या शास्तृसंज्ञां कृत्वा । स धर्मः श्रोतव्यः । तत् कस्य हेतोः । यत् किञ्चिन् मैत्रेय सुभाषितं सर्वं तद् बुद्धभाषितं । तत्र मैत्रेय य इमानि प्रतिभानानि प्रतिक्षिपेन् नैतानि बुद्धभाषितानीति । तेषु चागौरवम् उत्पादयेत् पुद्गलविद्वेषेण तेन सर्वबुद्धभाषितं प्रतिभानं प्रतिक्षिप्तं भवति । धर्मं प्रतिक्षिप्य धर्मव्यसनसंवर्तनीयेन कर्मणापायगामी भवति ॥ यः पुनर् एतद् अभ्यासार्थं व्युत्पादितम् इच्छति । तेनात्र शिक्षासमुच्चये तावच् चर्यामुखमात्रशिक्षणार्थम् अभियोगः करणीयः शिक्षारम्भस्यैव महाफलत्वात् । यथोक्तं प्रशान्तविनिश्चयप्रतिहार्यसूत्रे । यश् च मञ्जुश्रीर् बोधिसत्वो गङ्गानदीवालिकासमेभ्यो बुद्धेभ्यः प्रत्येकं सर्वेभ्यो गंगानदीवालिकासमानि बुद्धक्षेत्राणि वशिराजमहामणिरत्नप्रतिपूर्णानि कृत्वा दह्याद् एवं ददङ् गङ्गानदीवालिकासमान् कल्पान् दानं दद्याद् । यो वान्यो मञ्जुश्रीर् बोधिसत्व इमान् एवंरूपान् धर्मान् श्रुत्वा एकान्तेन गत्वा चित्तेनाभिनिरूपयेद् इमेष्व् एवंरूपेषु धर्मेषु शिक्षिष्यामीति । सो ऽशिक्षितो ऽपि मञ्जुश्रीर् बोधिसत्वो ऽस्यां शिक्ष्यायां छन्दिको वततरं पुण्यं प्रसवति । न त्व् एव तद् दानम् अयं पुण्यक्रियावस्त्व् इति । तस्माद् एवम् अनुशंसदर्शिना बोधिसत्वेन न कथंचिन् निवर्त्तितव्यं । यथात्रैवाह । तत्र मञ्जुश्रीर् ये त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमाः सत्वस् तेषाम् एकैकः सत्वो राजा भवेज् जम्बूद्वीपाधिपतिस् ते सर्वए एवं घोषयेयुः । यो महायानम् उद्ग्रहिष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्त्तयिष्यति तस्य नखछेदेन मासं पञ्चपलिकेन दिवसेनावतारयिष्यामः तं चैतेनापक्रमेण जीविताद् व्यपरोपयिष्याम इति । सचेन् मञ्जुश्रीर् बोधिसत्व एवम् उच्यमानो नो त्रस्यति न संत्रासम् आप्स्यते ऽन्तश एकचित्तोत्पादेनापि न बिभेति न विषीदति न विचिकित्सते । उत्तरि च सद्धर्म्मपरिग्रहार्थम् अभियुज्यते पाठस्वाध्यायाभिमुक्तो विहरति । अयं मञ्जुश्रीर् बोधिसत्वश् चित्तशूरो दानशूरः शीलशूरः क्षान्तिशूरः वीर्यशूरः ध्यानशूरः प्रज्ञाशूरः समाधिशूरः इति वक्तव्यः ॥ सचेन् मञ्जुश्रीर् बोधिसत्वः तेषां वधकपुरुषाणां न कुप्यति न रुष्यति न खिल दोषचित्तम् उत्पादयति । स मञ्जुश्रीर् बोधिसत्वो ब्रह्मसम इन्द्रसमो ऽकम्प्य इति ॥ इतश् चाग्र्यकाले शिक्षादरो महाफलविपाकः । तथा हि चन्द्रप्रदीपसूत्रे । बुद्धान कोटीन् अयुतान् उपस्थिहे । दत्तेन पानेन प्रसन्नचित्तः । छत्रैः पताकाभि च दीपमालैः । कल्पान कोट्यो यथ गङ्गवालिकाः ॥ यश् चैव सद्धर्मे प्रलुज्यमाने । निरुध्यमाने सुगतस्य शासने । रात्रिं दिवं एक चरेय शिक्षाम् । इदन् ततः पुण्यविशिष्ट भोति ॥ तस्मात् कर्तव्यो ऽत्रादरः ॥ उक्तानि च सूत्रान्तेषु बोधिसत्वशिक्षापदानि । यथोक्तम् आर्यरत्नमेघे । कथं च कुलपुत्र बोधिसत्वा बोधिसत्वशिक्षासंवरसंवृता भवन्ति । इह बोधिसत्वः एवं विचारयति । न प्रातिमोक्षसंवरमात्रकेण मया शक्यम् अन्नुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं । किं तर्हि यानीमानि तथागतेन तेषु तेषु सूत्रान्तेषु बोधिसत्वसमुदाचारा । बोधिसत्वशिक्षापदानि प्रज्ञप्तानि तेषु तेषु मया शिक्षितव्यम् इति विस्तरः । तस्माद् अस्मद्विधेन मन्दबुद्धिना दुर्विज्ञेयो विस्तरोक्तत्वाद् बोधिसत्वस्य संवरः । ततः किं युक्तं ॥ मर्मस्थानान्य् अतो विद्याद् येनान्नापत्तिको भवेत् ॥ कतमानि च तानि मर्मस्थानानि यानि हि सूत्रान्तेषु महायानाभिरतानाम् अर्थायोक्तानि । यद् उत । आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च । उत्सर्गः सर्वसत्वेभ्यस् तद्रक्षा शुद्धिवर्धनम् ॥ एष बोधिसत्वसंवरसंग्रहः । यत्र बोधिसत्वानाम् अभ्यासविश्रामे ऽप्य् आपत्तयो व्यवस्थाप्यन्ते ॥ यथोक्तं बोधिसत्वप्रातिमोक्षे । यो बोधिसत्वेन मार्गः परिगृहीतः सर्वसत्वानां कृतेन दुष्खम् उपगामी । सचेद् बोधिसत्वस्य तं मार्गं परिगृह्यावस्थितस्यापि कल्पकोटेर् अत्ययेनैकं सुखचित्तम् उत्पद्येतान्तशो निषद्य चित्तम् अपि । तत्र बोधिसत्वेनैवं चित्तम् उत्पादयितव्यं सर्वसत्वानाम् आत्ययिकं परिगृह्यैतद् अपि मे वर्जयन् निषीदामीति । परिगृह्येत् तम् \<[doubtful]>\ | अपि मञ्जुश्रीर् आह ॥ पञ्चेमानि देवपुत्रानन्तर्याणि यैर् आनन्तर्यैः समन्वागता बोधिसत्वाः क्षिप्रम् अन्नुत्तरासम्यक्संबोधिम् अभिसंबुध्यते । कतमानि पञ्च । यदा देवपुत्र बोधिसत्वो ऽध्याशयत्य् अन्नुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य नान्तरा श्रवकप्रत्येकबुद्धभूमौ चित्तम् उत्पादयतीदं देवपुत्र प्रथमम् आनन्तर्यं । सर्वस्वपरित्यागितायां चित्तम् उत्पाद्य नान्तरा मात्सर्यचित्तेन सार्द्धं स न्यसतीदं देवपुत्र द्वितीयम् आनन्तर्यम् । सर्वसत्वा मया त्रातव्या इत्य् एवं चित्तम् उत्पाद्य नान्तरा सीदतीदं देवपुत्र तृतीयम् आनन्तर्यम् । अन्नुत्पन्नानिरुद्धान् सर्वधर्मान् अवभोत्स्यए इत्य् एवं चित्तम् उत्पाद्य नान्तरा दृष्टिगतेषु प्रपततीदं देवपुत्र चतुर्थम् आनन्तर्यम् । एकक्षणसमायुक्तया प्रज्ञया सर्वधर्मान् अवभोत्स्यए इत्य् एवं चित्तम् उत्पाद्य नान्तरा तिष्ठति न विष्ठीवति अप्राप्तायां सर्वज्ञतायाम् इदं देवपुत्र पञ्चमम् आनन्तर्यम् इति ॥ तस्माद् एवम् आत्मभावभोगपुण्यानाम् अविरतम् उत्सर्गरक्षाशुद्धिवृद्धयो यथायोगं भावनीयाः ॥ तत्र तावद् उत्सर्गार्थं परिग्रहदोषभावनाद्वारेण वैराग्यम् उत्पादयेत् त्यागानुशंसांश् च भावयेत् । यथा तावच् चन्द्रप्रदीपसूत्रे । अध्यवसिता ये बालाः काये ऽस्मिन् पूतिके सम्यग् । जीविते चञ्चले ऽवश्ये मायास्वप्ननिभोपमे ॥ अतिरौद्राणि कर्माणि कृत्वा मोहवशानुगाः । ते यान्ति नरकान् घोरान् मृत्युयानगताबुधा । इति ॥ तथान्नन्तमुखनिर्हारधारण्याम् उक्तं ॥ ये केचित् सत्वा न भवन्ति विग्रहाः परिग्रहस् तत्र निदानमूलम् । तस्मात् त्यजेद् यत्र भवेत् तृष्णा । उत्सृष्टतृष्णस्य हि धारणी भवेत् ॥ बोधिसत्वप्रातिमोक्षे कथितं । पुनर् अपरं शारिपुत्र बोधिसत्वः सर्वधर्मेषु परकीयसंज्ञाम् उत्पादयति । न कञ्चिद् भावम् उपादत्ते । तत् कस्य हेतोः । उपादानं हि भयम् इति ॥ आर्योग्रदत्तपरिपृच्छायाम् अप्य् आह । यद् दत्तं तन् न भूयो रक्षितव्यं । यद् गृहे तद् रक्षितव्यं । यद् दत्तं तत् तृष्नाक्षयाय । यद् गृहे तत् तृष्णावर्द्धनं । यद् दत्तं तद् अपरिग्रहं यद् गृहे तत् सपरिग्रहं । यद् दत्तं तद् अभयं यद् गृहे तत् सभयम् । यद् दत्तं तद् बोधिमार्गोपस्तम्भाय । यद् गृहे तन् मारोपस्तम्भाय । यद् दत्तं तद् अक्षयम् । यद् गृहे तत् क्षयि । यद् दत्तं ततः सुखम् यद् गृहे तदारभ्य दुष्खं । यद् दत्तं तत् क्लेशोत्सर्गाय । यद् गृहे तत् क्लेशवर्द्धनम् । यद् दत्तं तन् महाभोगतायै । यद् गृहे न तन् महाभोगतायै । यद् दत्तं तत् सत्पुरुषकर्म । यद् गृहे तत् कापुरुषकर्म । यद् दत्तं तत् सत्पुरुषचित्तग्रहणाय । यद् गृहे तत् कापुरुषचित्तग्रहणाय । यद् दत्तं तत् सर्वबुद्धप्रशस्तं । यद् गृहे तद् बालजनप्रशस्तम् ॥ यावत् सचेत् पुनर् अस्य पुत्रे ऽतिरिक्ततरं प्रेमोत्पद्यते तथान्येषु सत्वेषु तेन तिसृभिः परिभाषणाभिः स्वचित्तं परिभाषितव्यं । कतमाभिस् तिसृभिः । सम्यक्प्रयुक्तस्य समचित्तस्य बोधिसत्वस्य बोधिर् न विषमचित्तस्य बोधिर् न मिथ्याप्रयुक्तस्य । अनानात्वचारिणो बोधिसत्वस्य बोधिर् न नानात्वचारिणः । आभिस् तिसृभिः परिभाषणाभिः स्वचित्तं परिभाष्यान्यत्रे ऽमित्रसंज्ञोत्पादयितव्यामित्रं ह्य् एतन् मम । न मैत्रं । यो ऽहम् अस्यार्थाय बुद्धप्रज्ञप्ताशिक्षाया उद्धुरताद् गत्वास्मिन् पुत्रे ऽतिरिक्ततरं प्रेमोत्पादयामि । न तथान्येषु सत्वेषु । तेन तथा तथा चित्तम् उत्पादयितव्यं यथा यथास्य सर्वसत्वेषु पुत्रप्रेमानुगता मैत्र्य् उत्पद्यते । आत्मक्षेमानु ... मैत्र्य् उत्पद्यते । एवं चानेन योनिशः प्रत्यवेक्षितव्यं । अन्यत एष आगत । अन्यतो ऽहं । सर्वसत्वा अपि मम पुत्रा अभूवन् । अहं च सर्वसत्वानां पुत्रो ऽभूवम् । नेह संविद्यते कश्चित् कस्यचित् ... परो वा । यावद् एवं हि गृहपते । गृहिणा बोधिसत्वेन न कस्मिंश्चिद् वस्तुनि ममत्वं परिग्रहो वा कर्तव्यः । नाध्यवसानं । न नियतिः न तृष्णानुशयः कर्तव्यः । सचेत् पुनर् गृहपते गृहिणं बोधिसत्वं याचनक उपसंक्रम्य किञ्चिद् एव वस्तु याचेत । सचेद् अस्य वस्त्व् अपरित्यक्तं भवेत् । नैवं चित्तं निध्यापयितव्यं । यद्य् अहम् एतद् वस्तु परित्यजेयं यदि वा न परित्यजेयम् अवश्यं ममैतेन वस्तुना विनाभावो भविष्यति । अकामकेन मरणम् उपगन्तव्यं भविष्यति । एतच् च वस्तु मां त्यक्ष्यति अहं चैनं त्यक्ष्यामि । एतच् च वस्तु परित्यज्याहं आत्तसारः कालं करिष्यामि एतच् च परित्यक्तं न मे मरणकाले चित्तं पर्यादाय स्थास्यति । एतच् च मे मरणकाले प्रीतिं प्रामोद्यम् अविप्रतिसारितां च जनयिष्यति । सचेत् पुनर् एवम् अपि समन्वाहरन् शक्नुयात् तद् वस्तु परित्यक्तुम् । तेन स याचनकश् चतसृभिः संज्ञप्तिभिः संज्ञपयितव्यः । कतमाभिश् चतसृभिः । दुर्बलस् तावद् अस्म्य् अपरिपक्वकुशलमूलः । आदिकर्मिको महायाने । न चित्तस्य वशी परित्यागाय । सोपादानदृष्टिको ऽस्मि । अहंकारममकारस्थितः । क्षमस्व सत्पुरुष । मा परिताप्सीस् तथाहं करिष्यामि तथा प्रतिपत्स्ये । तथा वीर्यम् आरप्स्ये । यथैनं च तवाभिप्रायं परिपूरयिष्यामि सर्वसत्वानां चेति । एवं खलु गृहपते । तेन याचनकः संज्ञपयितव्यः । एतच् च संज्ञपनम् उपरि दोषपरिहारायोक्तं । मा भूद् बोधिसत्वस्य तत्र अप्रसादो बोधिसत्वे वा याचनकस्येति । न तु मात्सर्यम् एवं अन्नवद्यं भवति कुत्सितं चेदं भगवता बोधिसत्वानां ॥ यथाह बोधिसत्वप्रातिमोक्षे । चत्वार इमे शारिपुत्र धर्मा बोधिसत्वानां न संविद्यन्ते । कतमे चत्वारः । शाठ्यं बोधिसत्वानां न संविद्यते । मात्सर्यं बोधिसत्वानां न संविद्यते । ईर्ष्यापैशुन्यं बोधिसत्वानां न संविद्यते । नाहं शक्तो ऽन्नुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् इति । लीनं चित्तं बोधिसत्वानां न संविद्यते । यस्येमे शारिपुत्र चत्वारो धर्माः संविद्यन्ते स पण्डित.इर् ज्ञातव्यः । कुहको वतायं । लपको वतायं । नष्टधर्मो वतायं । संक्लेशधर्मो वतायं लोकामिषगुरुको वतायं भक्तचोडकपरमो वतायम् इति । तथा चित्तशूराः खलु पुनः शारिपुत्र बोधिसत्वा भवन्ति । यावत् स्वहस्तपरित्यागी भवति पादपरित्यागी । नासापरित्यागी । शीर्षपरित्यागी । अङ्गप्रत्यङ्गपरित्यागी । पुत्रपरित्यागी । दुहितृपरित्यागी । भार्यापरित्यागी । रतिपरित्यागी । परिवारपरित्यागी । चित्तपरित्यागी । सुखपरित्यागी । गृहपरित्यागी । वस्तुपरित्यागी । देशपरित्यागी रत्नपरित्यागी । सर्वस्वपरित्यागीति ॥ एवं नारायणपरिपृच्छायाम् अप्य् उक्तं । न तद् वस्तूपादातव्यं यस्मिन् वस्तुनि नास्य त्यागचित्तम् उत्पद्यते । न त्यागबुद्धिः क्रमेत । न स परिग्रहः परिग्रहीतव्यो यस्मिन् परिग्रहे नोत्सर्जनचित्तम् उत्पादयेन् न स परिवार उपादातव्यो यस्मिन् याचनकैर् याच्यमानस्य परिग्रहबुद्धिर् उत्पद्यते । न तद् राज्यम् उपादातव्यं न ते भोगा न तद् रत्नम् उपादातव्यं यावन् न तत् किञ्चिद् वस्तूपादातव्यं । यस्मिन् वस्तुनि बोधिसत्वस्यापरित्यागबुद्धिर् उत्पद्यते ॥ अपि तु खलु पुनः कुलपुत्र बोधिसत्वेन महासत्वेनैवं चित्तम् उत्पादयितव्यं । अयं ममात्मभावः सर्वसत्वेभ्यः परित्यक्तः उत्सृष्टः । प्राग् एव बाह्यानि वस्तूनि यस्य यस्य सत्वस्य येन येन यद् यत् कार्यं भविष्यति तस्मै तस्मै तद् दास्यामि सत्संविद्यमानं हस्तं हस्तार्थिकेभ्यो दास्यामि पादं पादार्थिकेभ्यो नेत्रं नेत्रार्थिकेभ्यो दास्यामि । मांसं मांसार्थिकेभ्यः शोणितं शोणितार्थिकेभ्यो मज्जानं मज्जार्थिकेभ्यो ऽङ्गप्रत्यङ्गान्य् अङ्गप्रत्यङ्गार्थिकेभ्यः शिरः शिरोर्थिकेभ्यः परित्यक्ष्यामि । कः पुनर् वादो बाह्येषु वस्तुषु यद् उत धनधान्यजातरूपरजतरत्नाभरणहयगजरथवाहनग्रामनगरनिगमजनपदराष्ट्रराजधानीपत्तनदासीदासकर्मकरपौरुषेयपुत्रदुहितृपरिवारेषु । अपि तु खलु पुनर् यस्य यस्य येन येन यद् यत् कार्यं भविष्यति तस्मै तस्मै सत्वाय तत् तद् देयं संविद्यमानं दास्यामि । अशोचन्न् अविप्रतिसारी अविपाकप्रतिकाङ्क्षी परित्यक्ष्यामि । अन्नपेक्षो दास्यामि सत्वानुग्रहाय सत्वकारुण्येन सत्वानुकम्पया तेषाम् एव सत्वानां संग्रहाय । यथा मे ऽमी सत्वाः संगृहीता बोधिप्राप्तस्य धर्मजानकाः स्युर् इति । पेयालं ॥ तद् यथापि नाम कुलपुत्र भैषज्यवृक्षस्य मूलतो वा ह्रियमाणस्य गण्डतः शाखातः त्वक्तः पत्रतो वा ह्रियमाणस्य पुष्पतः फलतः सारतो वा ह्रियमाणस्य नैवं भवति विकल्पो । मूलतो मे ह्रियते यावत् सारतो मे ह्रियतए इति ॥ अपि तु खलु पुनर् अविकल्प एव हीनमध्योत्कृष्टानां सत्वानां व्याधीन् अपनयति । एवम् एव कुलपुत्र बोधिसत्वेन महासत्वेनास्मिंश् चातुर्महाभौतिके आत्मभावे भैषज्यसंज्ञोत्पादयितव्या येषां येषां सत्वानां येन येनार्थः तत् तद् एव मे हरन्तु हस्तं हस्तार्थिनः पादं पादार्थिन इति पूर्ववत् ॥ आर्याक्षयमतिसूत्रे ऽपि देशितं । अयम् एव मया कायः सर्वसत्वानां किंकरणीयेषु क्षपयितव्यः । तद् यथापि नामेमानि बाह्यानि चत्वारि महाभूतानि पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुश् च नानासुखैर् नानापर्यायैर् नानारम्बणैर् नानोपकरणैर् नानापरिभोगैः सत्वानां नानोपभोगं गच्छन्ति । एवम् एवाहम् इमं कायं चतुर्महाभूतसमुच्छ्रयं नानासुखैर् नानापर्यायैर् नानारम्बणैर् नानोपकरणैर् नानापरिभोगैर् विस्तरेण सर्वसत्वानाम् उपभोग्यं करिष्यामीति । स इमम् अर्थवशं संपश्यन् कायदुष्खतां च प्रत्यवेक्षते कायदुष्खतया च न परिखिद्यते सत्वावेक्षयेति ॥ आर्यवज्रध्वजसूत्रे ऽप्य् आह ॥ इति हि बोधिसत्व आत्मानं सर्वसत्वेषु निर्यातयन् सर्वकुशलमूलोपकारित्वेन सर्वसत्वानां कुशलमूलैः समन्वाहरन् प्रदीपसमम् आत्मानं सर्वसत्वेषूपनयन् सुखसमम् आत्मानं सर्वसत्वेष्व् अधितिष्ठन् । धर्मकुक्षिसमम् आत्मानं सर्वजगति संधारयन् आलोकसमम् आत्मानं सर्वसत्वेष्व् अनुगच्छन् जगत्प्रतिष्ठापनसमम् आत्मानं संपश्यन् । कुशलमूलप्रत्ययभूतम् आत्मानं सर्वजगत्य् अनुगच्छन् । मित्रसमम् आत्मानं सर्वसत्वेषु नियोजयमानो ऽन्नुत्तरसुखमार्गसमम् आत्मानं सर्वसत्वेषु संदर्शयमानः अन्नुत्तरसुखोपधानसमम् आत्मानं सर्वसत्वेषु परिशोधमानः सूर्यसमम् आत्मानं सर्वजगति समीकुर्वाणः । एवंधर्मोपेतम् आत्मानं सर्वसत्वेषु प्रयच्छन् । यथाकामकरणीयवश्यम् आत्मानं सर्वलोके संपश्यन्न् अग्रचैत्या भविष्यामः ... सर्वजगत्स्थित्यात्मानं संपश्यन् । समचित्ततां सर्वजगति निष्पादयन् । सर्वोपकरणतीर्थम् आत्मानं संपश्यन् । सर्वलोकसुखदातारम् आत्मानं प्रत्यवेक्षमाणः । सर्वजगतो दानपतिम् आत्मानम् अधिमुच्यमानः सर्वलोकज्ञानसमम् आत्मानं कुर्वाणः बोधिसत्वचर्याप्रयुक्तम् आत्मानं संजनयमानः । यथावादितथाकारित्वेनात्मानं नियोजयमानः । सर्वज्ञतासन्नाहसन्नधम् आत्मानं प्रत्यवेक्षमाणः । पूर्वनिमन्त्रितं चित्तम् अनुपालयमानः । प्रतिपत्तौ चात्मानं स्थापयमानो बोधिसत्वत्यागचित्ततां मनसि कुर्वाण उद्यानभूतम् आत्मानं सर्वसत्वेषु संपश्यन् । धर्मरतिभूतम् आत्मानं सर्वलोकेष्व् आदर्शयमानः सौमनस्यदातारम् आत्मानं सर्वसत्वानाम् अधितिष्ठन् । अन्नन्तप्रीतिसंजननम् आत्मानं सर्वजगतो निर्यातयमानः सर्वशुक्लधर्माय द्वारभूतम् आत्मानं सर्वलोके संधारयमानः । बुद्धबोधिदातारम् आत्मानं सर्वसत्वानां प्रणिदधत् । पितृसमम् आत्मानं सर्वप्रजायां नियोजयमानः । सर्वोपकरणावैकल्याधिकरणम् आत्मानं सर्वसत्वधातौ प्रतिष्ठापयमानः ॥ इति हि बोधिसत्व आत्मानम् उपस्थायकत्वाय ददानः याचनकेषु नीचमनसिकारचित्तो भूम्यास्तरणाधिष्ठानचेता धरणिसमसर्वदुष्खसहनमनसिकारप्रवृत्तः सर्वसत्वोपस्थानाक्लान्तमानसप्रयुक्तो बालजनदुष्कृतस्थिरः स्थावराधिवासनजात्यः अस्थितः कुशलमूलाभियुक्तः अप्रयुक्तसर्वलोकधातूपस्थानः कर्णो नासा संपरित्यजन् याचनकेभ्य उपसंक्रान्तेभ्यो बोधिसत्वचर्योपात्ततथागतकुलकुलीनसंभूतचित्तः सर्वबोधिसत्वानुस्मरणविहारप्रसृतो ऽसारात् सर्वत्रैलोक्यात् स ... त्यवेक्षमाणः स्वशरीरानध्यवसितसन्तानः अनिकेतसर्वबुद्धधर्मानुस्मृतिविहार्य् असाराच् छरीरात् सारादानाभिप्राय इति हि बोधिसत्वो जिह्वां याचितः समानो म ... वाता प्रेमणीयया मैत्र्योपचारविततया भद्रे सिंहासने राजार्हे निषाद्य तं याचनकम् अभिभाषते दृष्टः । अरिष्टचित्तो भूत्वाक्षतचित्तो ऽन्नुपहतचित्तो महात्मन् सला ... चित्तो बुद्धवंशसंभूतचित्तो ऽलुलितसन्तानचित्तो महास्थामबलाधानो ऽन्नध्यवसितशरीरचित्तो ऽन्नभिनिविष्टवचनचित्तो जानुमण्डलप्रष्ठितकायो भूत्वा स्वकान् मुखाज् जिह्वा ... याचनकस्य सर्वशरीरम् अधीनं कृत्वा वाचं प्रमुञ्चन् स्निग्धां मृद्वीं प्रेमणीयां मैत्र्योपचारां । गृहाण त्वं मम जिह्वां यथा कामकरणीयां कुरु । तथा कुरु यथा त्वं प्रीतो भवसि प्रीतमानस आत्मना प्रमुदितो हृष्टः प्रीतिसौमनस्यजात इति स शिरः परित्यजन् सर्वधर्माग्रशिरः परमज्ञानम् अवतरन् सर्वसत्वपरित्राणशिरोबोधि ... गच्छन् सर्वजगदग्र्यशिरः अन्नुपमज्ञानम् अभिलषन् सर्वदिक्छिरः प्राप्तुं ज्ञानराजम् अधिमुच्यमानो ऽन्नुत्तरसर्वधर्मैश्वर्यशीर्षतां परिपूरयितुकामो ऽन्नन्तयाचनकप्रीतिपरिस्फुटचेता । इति हि बोधिसत्वो हस्तपादान् परित्यजन् याचनकेभ्यः श्रद्धाहस्तप्रयुक्तेनानुग्रहचारित्रेण बोधिसत्वसिंहविक्रमत्यागप्रततपाणिना व्यवसर्गाभिरतेन हस्तपादपरित्यागेन महाप्रतिष्ठानक्रमतलव्यतिहारेण बोधिसत्वचर्याध्यवसायेन वेदनानुपहततया दानप्रसादशक्त्या विमलचित्तोत्पादसंवरो निष्पर्यवस्थानज्ञानधर्मशरीराछिन्नाभिन्नालुप्तकायसंज्ञः अनीचचित्तः सर्वमारकर्माकल्याणमित्रोपस्तब्धवृंहितचेताः सर्वबोधिसत्वसंवर्णितैकत्यागनिर्याण इति हि बोधिसत्वः स्वशरीरम् आक्षिप्य रुधिरम् अनुप्रयच्छन् याचनकेभ्यः प्रहर्षितबोधिचित्तो । बोधिसत्वचर्याभिलषितचित्तो ऽपर्यात्तवेदितचित्तः सर्वयाचनकाभिलषितचित्तः सर्वप्रतिग्राहकाविद्विष्टचित्तः सर्वबोधिसत्वत्यागप्रतिपत्प्रतिपन्नो ऽनिवर्त्त्यया प्रीतिप्रस्रब्ध्या स्वशरीरानपेक्षचित्तः स्वशरीराद् रुधिरम् अनुप्रयच्छन् ज्ञानायतनमहायानप्रसृतचेता महायानाविनष्टमना इष्टमनास् तुष्टमनाः प्रीतमनाः मुदितमना मैत्र्य्मनाः सुखमनाः प्रसन्नमनाः प्रमुदितप्रीतिसौमनस्यजातो मज्जामांसं स्वशरीरात् परित्यजन् याचनकेभ्यः कल्याणत्यागया । याचकाभिलषितया वाचा तान् याचकान् अभिलपन् । गृह्णन्तु भवन्तो मम शरीरान् मज्जामांसं यथा कामकरुणाया तुल्यप्रीतिविवर्द्धनेन त्यागचित्तेन । बोधिसत्वविज्ञगणनिषेवितेन महाकुशलमूलेन लोकमलापकर्षितेन प्रवरेणाध्याशयेन । सर्वबोधिसत्वसमतोपात्तैर् महादानारम्भैर् मनसाकाङ्क्षितैः सर्वयाचकैर् अन्ननुताप्यचित्तैर् दानवस्तुभिः अप्रत्यवेक्षितेन कर्मविपाकप्रत्ययेन सर्वलोकधात्वविमुखया सर्वबुद्धक्षेत्रालंकारव्यूहपूजया सर्वजगदभिमुखया करुणापरित्राणतया । सर्वबुद्धबोध्यभिमुखया । दशबल ... चारणयातीतानागतप्रत्युत्पन्नसर्वबोधिसत्वाभिमुखया एककुशलमूलपरिचर्यया सर्ववैशारद्याभिमुखेनार्षभसिंहनादनदनेन त्र्यध्वाभिमुखेन । सर्वाध्वसमताज्ञानेन ... लोकाभिमुखेनापरान्तकोटीगतकल्पव्यवसायेन बोधिसत्वप्रणिधानेनापरित्रस्यनाभिमुखेनाखेदचित्तोत्पादेन बोधिसत्वः स्वहृदयं परित्यजन् याचनकेभ्यो दानवशशिक्षितचित्तः पारमितानिष्पादनचित्तः सर्वबोधिसत्वदानानुद्धतसुप्रतिष्ठितचित्तः । अधिष्ठानसर्वयाचनकप्रतिमाननचित्तः । अध्याशयं परिशोधयमानः । सर्वजगत्परिपाचननिदानं महाप्रणिधानं प्रतिपद्यमानो बोधिसत्वचर्यायां संवसमानः सर्वज्ञतासंभारं संभरमाणः प्रणिधिम् अरिञ्चन् सो ऽत्र यकृद्बुक्काफुप्फुषं याचकेभ्यः परित्यजन् याचनकाभिप्रसन्नया दृष्ट्या प्रसन्नप्रीत्याकारैर् नेत्रैर् बोधिसत्वनिर्यातेन प्रेम्णाव्युत्थितमनसिकारेण त्यागेनासारात् कायात् सुप्रत्यवेक्षितेन सारादानचित्तेन श्मशानपर्यन्तेन कायानुस्मृतिमनसिकारेण वृकशृगालश्वभक्ष्यं शरीरं प्रत्यवेक्षमाणः परभक्तिमनसिकृतया । शरीरानित्यतयापविद्धशरीरेण परभक्तचेतनेन एवं धर्ममनसिकारप्रयुक्तो बोधिसत्वस् तान् याचनकान् अनिमिषं प्रेक्षमाण एवं चित्तम् उत्पादयति । यदि चाहम् एतद्याचनकस्य एतच्छरीराद् अन्त्रं यकृद्बुक्काफुष्फुषं दद्यां । यदि वा न दद्यां । आयुःक्षयपर्यन्ते नैषो नित्यः श्मशानपर्यवसान इति । स एवं मनसिकारसंतोषितेन सन्तानेनैवं धर्मज्ञानेनाशयेन कल्याणमित्रसंज्ञाधिष्ठितेन याचनकदर्शनेनासारात् कायात् सारम् आदातुकामो धर्मकामतया स्वमांसान् नखं परित्यजन्न् एव तत्कुशलमूलं परिणामयतीत्य् आत्मभावोत्सर्गं कृत्वा ॥ भोगपुण्योत्सर्गो ऽप्य् अत्रैवोक्तेः । इति हि बोधिसत्वो नानादक्षिणीयप्रतिग्राहकेष्व् अन्यान्यपुद्गलदिगागतेष्व् अप्रमेयकृपणवनीपकेषु बोधिसत्वश्रवागतेषु बोधिसत्वशब्दं श्रुत्वागतेषु बोधिसत्वप्रत्ययावकाशगतेषु बोधिसत्वदानपूर्वं प्रणिधानश्रुतेषु । बोधिसत्वप्रणिधानचित्तनिमन्त्रितेषु । सर्वत्यागमनसाभिलषितेषु तृप्तयाचनकप्रतिमाननाचेतन आगतयाचनकक्षमापणचेतनो । मयैव तत्र दिशं गत्वा यूयं प्रतिमानयितव्या अभविष्यत येन युष्माकम् आगमनक्लमो न स्यात् । एवं समृद्धप्रणिपातेन क्षमयति सर्वयाचनकान् क्षमयित्वा स्नापयित्वा विश्रामितशरीरान् कृत्वा तेभ्यो यदृच्छयोपकरणं प्रतिपादयति । यद् इदं मणिरथान् जम्बुद्वीपकल्याणकन्यारत्नपरिपूर्णान् यद् इदं सुवर्णरथान् जनपदविशुद्धकन्यारत्नपरिपूर्णान् । यद् इदं वैडूर्यरथान् वानुकुलगीतवाद्यसंप्रवादितपरिपूर्णान् । एवं स्फटिकरथान् सुमुखसुवेशधारिस्वलंकृतरूपान् अप्रतिकूलदर्शनचतुरकन्यारत्नपरिपूर्णान् इति । तथात्रैव देशितं मणिरथान् वा ददानः सर्वरत्नजालसंछन्नान् आजानेयहस्त्युपेतान् । सवाहनान् । चन्दनरथान् ददानो रत्नचक्ररथ्यप्रयुक्तान् रत्नसिंहासनप्रतिष्ठितान् यावन् नानारत्नछत्रसंछन्नव्यूहान् रत्नवितानविततसंछन्नान् ध्वजपताकालंकृतचतुर्दिक्कान् नानागन्धविधूपित ... सारगन्धानुलेपानुलिप्तान् । सर्वपुष्पव्यूहावकीर्णान् कन्याशतसहस्ररत्नसूत्रप्रकर्षितान् अभ्रान्तगमनान् अभ्रान्तसमवाहनप्रयुक्तान् । यावद् अप्रतिकूलमनोज्ञप्रवातगन्धान् सुदुहितृपुत्रवचनोपचारप्रयुक्तान् । विविधगन्धचूर्णसम्भृतकृतोपचारान् इति ॥ पुनर् अत्रैवाह । आत्मानं च सर्वसत्वानां निर्यातयन्न् उपस्थानं वा सर्वबुद्धानाम् उपाददानो राज्यं वा परित्यजन् पटभेदकं वा नगरराजधानीं सर्वालंकारभूषितां यथार्हं वा याचनकेषु सर्वपरिवारं परित्यजन् पुत्रदुहितृभार्यां वा ददानो याचनकेभ्यः सर्वगृहं वापसृजन् । यावत् सर्वोपभोगपरिभोगान् वा ददानः । एवं पानदानं रसदानम् अपि बोधिसत्वो ददानो विविधान् कल्याणान् उदारान् विशुद्धान् अविकलांस् तिक्तांल् लवणान् कटकान् कषायान् नानारसाग्रोपेतान् सुस्निग्धान् विविधरसविधिनोपेतान् धातुक्षोभणसमतास्थापनान् चित्तशरीरबलोपस्तम्भनान् प्रीतिप्रसादप्रामोद्यकल्पताजननान् । यावत् सर्वपरोपक्रमप्रतिषेधकान् सर्वव्याधिसमनारोग्यसंजननान् । एवं वस्त्रदानं पुष्पदानं गन्धदानं विलेपनदानं माल्यदानं । शयनदानम् आवासदानम् अपाश्रयदानं प्रदीपदानं च । ग्लानप्रत्ययभैषज्यपरिष्कारान् बोधिसत्वो ऽनुप्रयच्छन् यावन् नानाभाजनानि विविधसंभाराण्य् अन्नेककांस्यपात्रीर् अप्रमेयसंभारोपचिता हिरण्यसुवर्णरूप्यचूर्णपरिपूर्णास् तानि बुद्धेभ्यो भगवद्भ्यो ददानो ऽचिन्त्यदक्षिणीयाधिमुक्तचेता बोधिसत्वरत्नेभ्यो वा ददानः । कल्याणमित्रसुदुर्लभचित्तोत्पादेन आर्यसंघाय वा ददानः । बुद्धशासनोपस्तम्भाय पुद्गलाय वा ददानः । श्रावकप्रत्येकबुद्धेभ्यो वार्यगुणसुप्रसन्नचित्ततया मातापितृभ्यां ददानो । गुरुशुश्रूषोपस्थानचित्ततया आचार्यगुरुदक्षिणीयेभ्यो वा ददानस् तत्र तत्र गुरुसंभाराववादशिक्षणप्रयुक्तः । अशनवसनं वा कृपणवनीपकयाचनकेभ्यो ददानः । सर्वसत्वाप्रतिहतचक्षुर् मैत्रीपरिभावितचित्ततया । पेयालं ॥ इति हि बोधिसत्वो हस्त्याजानेयान् ददानः सप्ताङ्गसुप्रतिष्ठितान् । षष्टिहायनान् षड्गन्त्रोपेतान् पद्मवर्णान् मुखविशुद्धान् सुवर्णालंकारान् हेमजालप्रतिच्छन्नशरीरान् नानारत्नविचित्रालंकारजालशुण्डप्रक्षिप्तव्यूहान् सुवर्णकल्याणान् कल्याणचारुदर्शनान् । अक्लान्तयोजनसहस्रगमनोपचारान् अश्वाजानेयान् वा ददानः । सुखवाहनसुखशरीरोपेतान् अनुजवसंपन्नांश् चतुर्दिग्गमनाहारजवोपेतान् आरोहसंपन्नान् दिव्यकल्याणचारुसदृशसर्वविभूषणोपेतान् । स तान् ददानः परित्यजन् गौरवेण गुरुजनेभ्यः कल्याणमित्रमातापितृभ्यः कृपणवनीपकयाचनकेभ्यः सर्वजगत्प्रतिग्राहकभ्यो मुक्तचित्तया ददानो । नागृहीतचित्ततयावसृजन् महाकरुणापरिस्फुटेन सन्तानेन महात्यागपरिमाणबोधिसत्वगुनेषु प्रतिपद्यमानो ऽभिजातबोधिसत्वाध्याशयान् परिशोधयमानो यावद् इति हि बोधिसत्व आसनदानं ददानः परित्यजन् राजभद्रासनानि वैडूर्यपादकानि सिंहप्रतिष्ठितानि सुवर्णसूत्ररत्नजालवितानान्य् अन्नेकचीवरस्पर्शोपेतप्रज्ञप्तानि सर्वसारगन्धवासितोपचाराणि विचित्रमणिराजसमुच्छ्रितध्वजान्य् अन्नेकरत्नकोटीनियुतशतसहस्रालंकारव्यूहानि हेमजालवितानविततानि सुवर्णकिङ्किणीजालसंघटितमनोज्ञनादनिर्घोषशब्दानि महान्त्यासनान्य् अभ्युद्गतो द्विद्धचक्षुर्दशनान्य् एकछत्रमहापृथिव्यनुशासननिषदनाभिषिक्तानि । सर्वराज्यैश्वर्याधिपतेयनियतनिषद्याप्रतिहतचक्रशासनानुशासनसर्वराजाधिपतेये प्रवर्त्तते । एवं यावद् इति हि बोधिसत्वश् छत्राणि ददानः परित्यजन् महारत्नव्यूहप्रतिमण्डितानि रत्नदण्डानि किङ्किणीजालसंछन्नानि । रत्नसूत्रकर्णकण्ठावलीविनामितवैडूर्यमणिहाराभिप्रलम्बितानि नन्दीघोषमनोज्ञशब्दोपचाराणि हेमजालाभ्यन्तरविशुद्धछदनानि रत्नशलाकालंकारशतसहस्रविततानि रत्नकोषसन्धारितान्य् अगुरुचन्दनान्य् एकसारवरगन्धकोटीनियुतशतसहस्रविधूपितवासितोपचाराणि जाम्बुनदप्रभास्वरशुद्धानि । तादृशानां छत्राणाम् अन्नेककोटीनियुतशतसहस्रालंकाराणां तदतिरिक्तानि चासंख्येयकोटीनियुतशतसहस्रालंकाराण्य् अन्नपेक्षचित्तो ददानः परित्यजन्न् अवसृजन्न् अनुप्रयच्छन् संमुखीभूतेभ्यो वा सत्वसारेभ्यो निर्वृतानां वा तथागतानां चैत्यालंकाराय । धर्मपर्येष्टये बोधिसत्वकल्याणमित्रेभ्यो वाभिजातबोधिसत्वधर्मभाणकेभ्यो वा मातापितृभ्यां वा संघरत्ने वा सर्वबुद्धशासने वा यावत् सर्वप्रतिग्राहकेभ्यः स एवं तत्कुशलमूलं परिणामयति ॥ यथा तावत् प्रथमायाम् एव परिणामनायां सर्वकुशलमूलप्रस्तावेषूपदिष्टं । एवं प्रणिधानम् उत्पादयति । कथम् एतानि कुशलमूलानि सर्वजगदुपजीव्यान्य् उपकारिभूतानि भवेयुर् विशुद्धधर्मपर्यवसानानि येन सर्वसत्वानाम् एतैः कुशलमूलैर् नरकापायप्रतिप्रस्रब्धिर् भवति । तैर्यग्योनिकयामलौकिकाद् दुष्खस्कन्धान् निवर्त्तयेयुः । स तानि कुशलमूलानि परिणामयन्न् एवं तत्कुशलमूलं परिणामयति । अनेनाहं कुशलमूलेन सर्वसत्वानां नयनं भवेयं सर्वदुष्खस्कन्धविनिवर्त्तनाय । सर्वसत्वानां त्राणं भवेयं सर्वक्लेशपरिमोचनतया । सर्वसत्वानां शरणं भवेयं सर्वभयारक्षणतया । सर्वसत्वानां गतिर् भवेयं सर्वभूम्यनुगमनतया । सर्वसत्वानां परायणं भवेयम् अत्यन्तयोगक्षेमप्रतिलम्भतया । सर्वसत्वानां आलोको भवेयं वितिमिरज्ञानसंदर्शनतया । सर्वसत्वानां उल्का भवेयम् अविद्यातमोऽन्धकारविनिवर्त्तनतया । सर्वसत्वानां प्रद्योतो भवेयम् अत्यन्तविशुद्धिप्रतिष्ठापनतया । सर्वसत्वानां नायको भवेयम् अचिन्त्यधर्मनयावतारणतया । सर्वसत्वानां परिणायको भवेयम् अन्नावरणज्ञानस्कन्धोपनयनतया । पेयालं ॥ तच् चाध्याशयतः परिणामयति न वचनमात्रेण । तच् चोदग्रचित्तः परिणामयति । हृष्टचित्तः परिणामयति । प्रसन्नचित्तः परिणामयति । प्रमुदितचित्तः स्निग्धचित्तः परिणामयति । मैत्रचित्तः प्रेमचित्तः अनुग्रहचित्तो हितचित्तः सुखचित्तः परिणामयति । तच् चैवं परिणामयति । इदं मम कुशलमूलं सर्वसत्वानां गतिविशुद्धये संवर्तेत । उपपत्तिविशुद्धये संवर्त्तेत । पुण्यमाहात्म्यविशुद्धये संवर्त्तेत । अन्नभिभूततायां संवर्त्तेत । अपर्यादानतायां संवर्त्तेत । दुरासदचित्ततायां संवर्त्तेत । स्मृत्यप्रमोषतायां संवर्त्तेत । गतिमतिविनिश्चयतायां संवर्त्तेत । बुद्ध्यप्रमाणतायां संवर्त्तेत । कायकर्ममनःकर्मसर्वगुणालंकारपरिपूर्यां संवर्त्तेत ॥ अनेन मे कुशलमूलेन ते सर्वसत्वाः सर्वबुद्धान् आरागयेयुर् आरागयित्वा च मा विरागयेयुः । तेषु च बुद्धेषु भगवत्सु प्रसादम् अभेद्यं प्रतिलभेरन् । तेषां च तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके धर्मदेशनां शृणुयुः । श्रुत्वा च सर्वा विमतीर् विनिवर्त्तयेयुः । यथाश्रुतं च संधारयेयुः । सन्धारयन्तश् च प्रतिपत्त्या संपादयेयुः । तांश् च तथागतान् आराधयेयुः । चित्तकर्मण्यतां च प्रतिलभेरन् । अन्नवद्यानि कर्माणि समुदानयेयुः । महत्सु च कुशलमूलेष्व् आत्मानं प्रतिष्ठापयेयुर् अत्यन्तं च दारिद्र्यं विनिवर्त्तयेयुः सप्त धनप्रतिलम्भांश् च परिपूरयेयुः सर्वबुद्धानां चानुशिक्षयेयुः कल्याणेन्द्रियप्रतिलम्भं चाधिगच्छेयुः । उदाराधिमुक्तिसमतां च परिनिष्पादयेयुः । सर्वज्ञज्ञाने चावकाशं प्रतिलभेरन् । अप्रतिहतचक्षुष्मत्तां च सर्वजगत्य् उत्पादयेयुः । लक्षणालंकृततां च कायप्रतिपूरिं प्रतिलभेरन् । सर्वगुणालङ्कारं च वाक्यविशुद्धिं परिगृह्णीयुः । संवृतेन्द्रियतां दशबलप्रयुक्तां चित्तकल्यतां समुदानयेयुः । अनिश्चितविहारतां च परिपूरयेयुः । येन च सुखोपधानेन सर्वबुद्धाः समन्वागतास् तत्सुखोपधानप्रतिलब्धाः सर्वसत्वा भवेयुर् इति ॥ यथा षष्ठी परिणामनोक्तेन विधिना परिणामयति । सर्वसत्वा । ज्ञानाहाराद् भवन्तु असङ्गप्रयुक्तचेतसः । आहारप्रज्ञातापिनो ऽन्नध्यवसिताहाराः प्रीतिभक्षानिरामिषाहारा यावत् कामतृष्णाविनिवर्त्तकाः । सर्वसत्वाः धर्मरसमेघप्रवर्षका भवन्तु । अन्नुत्तरधर्मरतिप्रीणितसन्तानाः । सर्वसत्वाः सर्वरसाग्रजिह्वा भवन्तु रसनिमित्ता ग्रहीतारः सर्वबुद्धधर्मचित्तनप्रयुक्ताः अविपन्नयाना अग्रयाना उत्तमयानाः शीघ्रयाना महायानाः । सर्वसत्वा अतृप्तदर्शना भवन्तु बुद्धप्रीतिप्रतिलब्धाः । सर्वसत्वाः सर्वकल्याणमित्रदर्शनानुपहतसन्ताना भवन्तु । सर्वसत्वा अगदभैषज्यराजोपदर्शना भवन्तु । सर्वसत्वाः क्लेशविषविनिवर्त्तकाः । सर्वसत्वा आदित्यमण्डलोद्गतदर्शना भवन्तु सर्वसत्वतमस्तिमिरपटलविधमनत्वात् ॥ एवम् आत्मानम् उपनिधाय स्वभावनानुकूल्येन पठितव्यं । सर्वसत्वानाम् अभिरुचिरदर्शनतायां परिणामयामि । सौमनस्यदर्शनतायां कल्याणदर्शनतायां परिणामयामि । अभिलषितदर्शनतायां प्रहर्षितदर्शनतायां दौर्मनस्यादर्शनतायां बुद्धदर्शनोपेतायां परिणामयामि ॥ सर्वसत्वाः शीलगन्धोपेता भवन्त्व् अन्नाच्छेद्यशीला बोधिसत्वपारमिताशीलाः ॥ सर्वसत्वा दानवासिता भवन्तु सर्वत्यागपरित्यागिनः । सर्वसत्वाः क्शान्तिवासिता भवन्तु अक्षोभ्यचेतनाप्रतिलब्धाः । सर्वसत्वा वीर्यवासिता भवन्तु महावीर्ययानसन्नद्धाः । सर्वसत्वा ध्यानवासिता भवन्तु प्रत्युत्पन्नबुद्धसंमुखीभावस्थिताः समाधिप्रतिलब्धाः । सर्वसत्वा बोधिसत्वपरिणामनावासिता भवन्तु सर्वसत्वाः सर्वशुक्लधर्मवासिता भवन्तु सर्वाकुशलधर्मप्रहीणाः । सर्वसत्वा दिव्यशयनप्रतिलब्धा भवन्तु महाज्ञानाधिगमाय । सर्वसत्वा आर्यशयनप्रतिलब्धा भवन्तु । निःपृथग्जनबोधिचित्तावासनत्वात् सर्वसत्वाः सुखशयनप्रतिलब्धा भवन्तु । सर्वसंसारावचरदुःखपरिवर्जनत्वात् सर्वसत्वाः क्षेमशयनप्रतिलब्धा भवन्तु धर्मकामस्पर्शोपेताः । सर्वसत्वाः परिशुद्धबुद्धक्षेत्रावभासा भवन्तु गुणवाससुप्रयुक्ता आर्यावासनिकेतोच्चलिताः । अन्नुत्तरसर्वबुद्धावासाविरहिताः । सर्वसत्वा बुद्धोपनिश्चयविहारिणो भवन्तु । सर्वसत्वा अन्नन्तालोका भवन्तु सर्वबुद्धधर्मेषु सर्वसत्वा अप्रतिहतावभासा भवन्तु सर्वधर्मधात्वेकस्फरणाः । सर्वसत्वा आरोग्यशरीरा भवन्तु तथागतकायप्रतिलब्धाः । सर्वसत्वा भैषज्यराजोपमा भवन्तु अत्यन्ताकल्पनधर्माणः । सर्वसत्वा अप्रतिहतभैषज्यस्तम्भोपमा भवन्तु जगच्चिकित्साप्रतिपन्नाः । सर्वसत्वा रोगशल्यनिरुद्धा भवन्तु सर्वज्ञारोग्यप्रतिलब्धाः । सर्वसत्वाः सरव्जगद्भैषज्यकुशला भवन्तु यथाशयभैषज्यप्रयोगसंप्रयोक्तारः ॥ सर्वसत्त्वेषु सर्वरोगविनिवर्त्तनाय परिणामयामि । सर्वसत्त्वेष्व् अपर्यन्तस्थामबलशरीरतायां परिणामयामि । सर्वसत्वानां चक्रवाडपर्वतानवमर्द्यकायबलोपपत्तये परिणामयामि । सर्वसत्वानां सर्वबलोपस्तम्भनातृप्तायां परिणामयामि ॥ सर्वसत्वा अप्रमाणभाजना भवन्त्व् आकाशधातुविपुलाः स्मृतीन्द्रियोपेताः सर्वलौकिकलोकोत्तरभाषसंग्रहणाद् ग्रहणस्मृत्यसंप्रमूढाः । सर्वसत्वाः कल्याणविशुद्धिभावना भवन्तु । अतीतानागतप्रत्युत्पन्नसर्वबुद्धबोध्यभेदप्रसादग्राहिणः । सर्वसत्वा कामङ्गमा भवन्तु सर्वत्रगामिनीबुद्धभूमिप्रतिलब्धाः । सर्वसत्वाः सर्वसत्त्वेष्व् अप्रतिहतचित्ता भवन्तु । सर्वसत्वा अन्नाभोगसर्वबुद्धक्षेत्रपरिस्फुटगमना भवन्तु । एकचित्तक्षणसर्वधर्मविक्रमाः । सर्वसत्वाः श्रान्ताक्लान्तसर्वलोकधातुगमना भवन्तु । अविश्राम्यमानमनोमयकायप्रतिलब्धाः । सर्वसत्वाः सुखगमनमुक्ता भवन्तु सर्वबोधिसत्वचर्यानुप्रवेशिनः । अनेन कुशलमूलेन सर्वसत्वाः कल्याणमित्रात्यागचित्तानुत्सृष्टा भवन्तु कृतज्ञाः कृतानुपालनतया । सर्वसत्वाः कल्याणमित्रैः सहैकार्था भवन्तु सभागकुशलमूलसंग्रहणतया । सर्वसत्वाः कल्याणाशया भवन्तु कल्याणमित्रसंवसनसंपदविहारानुधन्वनतया । सर्वसत्वाः कल्याणमित्रकुशलमूलकर्मविपाकविशुद्धा भवन्त्व् एकप्रणिधानाः । सर्वसत्वा महायानाभिरक्ताः संप्रस्थिता भवन्त्व् अविष्कम्भितयानसर्वज्ञतापर्यवसानाः । सर्वसत्वाः प्रच्छादितकुशलमूला भवन्तु सर्वबुद्धावस्थागोपनप्रतिलब्धाः । सर्वसत्वा गुणज्ञानाभिच्छादिता भवन्तु सर्वलोकोपक्लेशव्यपवृत्ताः । सर्वसत्वा अच्छिन्नाविक्षिप्तशुक्लधर्माणो भवन्त्व् अविपन्नबुद्धधर्मप्रवाहाः । सर्वसत्वाश् छत्रभूता भवन्तु दशबलवितानान्विताः । सर्वसत्वा अत्यन्तबोध्यासनप्रतिलब्धा भवन्तु । सर्वसत्वा बुद्धविक्रान्तिसिंहासनप्रतिलब्धा भवन्तु सर्वजगदवलोकनीया इति ॥ आर्यगगनगञ्जसूत्रे ऽप्य् आह । मा भूत् तन् मम कुशलमूलं धर्मज्ञानकौशल्यं वा यन् न सर्वसत्त्वोपजीव्यं स्याद् इति ॥ अतीतानागतशुभोत्सर्गस् त्व् आर्याक्षयमतिसूत्रे ऽभिहितः । कुशलानां च चित्तचैतसिकानानाम् अनुस्मृतिर् अनुस्मृत्य च बोधिपरिणामना । इदम् अतीतकौशल्यं । यो ऽन्नागतानां कुशलमूलानां निध्यप्तिबोधेर् आमुखीकर्मसमन्वाहारः । ये मे उत्पत्स्यन्ते कुशलाश् चित्तोत्पादास् तान् अन्नुत्तरायां सम्यक्संबोधौ परिणामिष्यामीति इदम् अन्नागतकौशल्यं ॥ तद् एवं चैतसिकेनाभ्यासेन सर्वत्यागाधिमुक्तिं परिपूर्ये त्यागचित्तवेगापन्नेन कायप्रयोगेणोत्सृष्टसर्वपरिग्रहः । सर्वपरिग्रहमूलाद् भवदुष्खाद् विमुक्तो मुक्त इत्य् उच्यते । अन्नुत्तरांश् चाप्रमेयासंख्येयान् कल्पान् नानाकारानन्तान् लौकिकलोकोत्तरान् सुखसंपत्प्रवर्षान् अनुभवति । तेन चात्मभावादिना \<[doubtful]>\ वडिषामिषेनेव स्वयम् अन्नभिगतोपभोगेनाप्य् आकृष्य परान् अपि तारयति ॥ अत एवोक्तं रत्नमेघे । दानं हि बोधिसत्वस्य बोधिर् इति ॥ शिक्षासमुच्चये दानपारमिता प्रथमः परिच्छेदः ॥ @<[II. सद्धर्मपरिग्रहः]>@ शीलपारमितायां सद्धर्मपरिग्रहो नाम द्वितीयः परिच्छेदः ॥ एवम् एषाम् आत्मभावादीनाम् उत्सृष्टानाम् अपि रक्षा कार्या । कुतो । यस्मात् ॥ परिभोगाय सत्वा नामात्मभावादि दीयते । अरक्षिते कुतो भोगः । किं दत्तं यन् न भुज्यते ॥ तस्मात् सत्वोपभोगार्थम् आत्मभावादि पालयेत् ॥ उक्तं हि बोधिसत्वप्रातिमोक्षे । परं शारिपुत्र रक्षिष्यामीत्य् आत्मा रक्षितव्यः । एवंरूपया शारिपुत्र हितैषिकतया समन्वागतो बोधिसत्वो जीवितहेतोर् अपि पापं कर्म न करोतीति ॥ वीरदत्तपरिपृच्छायाम् अप्य् आह । शकटम् इव भारोद्वहनार्थं केवलं धर्मबुद्धिना वाढव्यम् इति । तथाक्षयमतिसूत्रे ऽपि । कायदुष्खतया च न परिखिद्यते सत्वावेक्षतयेति ॥ तच् चात्मभावादिकं कथं पालयेत् । कल्याणमित्रानुत्सर्जनात् । यथोक्तम् आर्यगण्डव्यूहे आर्यश्रीसंभवेन ॥ कल्याणमित्रसन्धारिताः कुलपुत्र बोधिसत्वा न पतन्ति दुर्गतिषु । कल्याणमित्रसमन्वाहृता \<[doubtful]>\ नातिक्रामन्ति बोधिसत्वशिक्षां । कल्याणमित्रप्रतिच्छन्ना अभ्युद्गता भवन्ति लोकात् कल्याणमित्रपर्युपासिता बोधिसत्वा असंप्रमोषचारिणो भवन्ति सर्वबोधिसत्वचर्यासु । कल्याणमित्रपरिगृहीताः बोधिसत्वा दुर्द्धर्षा भवन्ति कर्मक्लेशैः । सम्बोधकाः कल्याणमित्रा अकरणीयानां सन्निवारकाः प्रमादस्थानात् । निष्कासयितारः संसारपुरात् । तस्मात् तर्हि कुलपुत्र एवं मनसिकारात् प्रतिप्रश्रब्धेन कल्याणमित्राण्य् उपसंक्रमितव्यानि । पृथिवीसमचित्तेन सर्वभारवहनापरिणमनतया वज्रसमचित्तेन अभेद्याशयतया । चक्रवाडसमचित्तेन सर्वदुष्खासंप्रवेधनतया । लोकदाससमचित्तेन सर्वकर्मसमादानाजुगुप्सनतया । रजोहरणसमचित्तेन मानातिमानविवर्जनतया । यानसमचित्तेन गुरुभारनिर्वहनतया । श्वसमचित्तेनाक्रुध्यनतया । नौसमचित्तेन गमनागमनापरित्रस्यनतया । सुपुत्रसदृशेन कल्याणमित्रमुखवीक्षणतया । आत्मनि च ते कुलपुत्रातुरसंज्ञोत्पादयितव्या । कल्याणमित्रेषु च वैद्यसंज्ञा । अनुशासनीषु भैषज्यसंज्ञा । प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा । आत्मनि च ते कुलपुत्र भीरुसंज्ञोत्पादयितव्या । कल्याणमित्रेषु शूरसंज्ञा । अनुशासनीषु प्रहरणसम्ज्ञा । प्रतिपत्तिषु शत्रुनिर्घातनसंज्ञा ॥ अत्रैव वाचनोपासिकाविमोक्षे वर्णितं । कल्याणमित्रानुशासनीप्रतिपन्नस्य कुलपुत्र बोधिसत्वस्य बुद्धा भगवन्तो ऽभिराद्धचित्ता भवन्ति । कल्याणमित्रवचनाविलोमस्थायिनो बोधिसत्वस्य सर्वज्ञतासन्नीभवति । कल्याणमित्रवचनाविचिकित्सकस्यासन्नीभवन्ति कल्याणमित्राणि । कल्याणमित्रमनसिकाराविरहितस्य सर्वार्था अभिमुखा भवन्तीति । अत एवार्यसुधनः सारध्वजस्य भिक्षोः पादौ शिरसाभिवन्द्यान्नेकशतसहस्रकृत्वः प्रदक्षिणीक्र्ट्य सारध्वजं भिक्षुम् अवलोक्य प्रणिपत्य पुनः पुनर् अवलोकयन् नियतं प्रणिपतन् नमस्यन्न् अवनमन् मनसि कुर्वन् चिन्तयन् भावयन् परिभावयन्न् उदानम् उदानयन् हाक्कारं कुर्वन् । गुणान् अभिमुखीकुर्वन् निगमयन्न् अत्र सन्न् अनुस्मरन् दृढीकुर्वन्न् अविजहन् मनसागमयन्न् उपनिबध्नन् प्रणिधिं समवसरन् दर्शनम् अभिलषन् स्वरनिमित्तम् उद्गृह्णन् यावत् तस्यान्तिकात् प्रक्रान्तः । तथा कल्याणमित्रागतं सर्वज्ञतां संपश्यन्न् अश्रुमुखो रुदन् यावन् मेघस्य द्रमितस्यान्तिकात् प्रक्रान्तः ॥ बोधिसत्वप्रतिमोक्षे ऽप्य् उक्तं । इह शारिपुत्र बोधिसत्वो धर्मकामतया नास्ति तल् लोके रत्नं यन् न परित्यजति । नास्ति तत् कायोपस्थानं यन् न करोति । नास्ति तज् जङ्घाप्रेषणं यन् नोत्सहते । नास्ति तद् वाक्कर्म यन् नोत्सहते आचार्योपाध्यायगौरवतया ॥ पेयालं ॥ तत् कस्य हेतोः । बन्धच्छेदायैष धर्मः संवर्तते । जातिजराव्याधिमरणशोकपरिदेवदुष्खदौर्मनस्यच्छेदायैष धर्मः संवर्ततए इति रत्नचित्तम् उत्पाद्य भैषज्यचित्तम् उत्पाद्य । सर्वसत्वानां ग्लान्यव्युपशमायैष धर्मः संवर्ततए इति । एष्टव्यश् चास्माभिः सर्वसत्वानां ग्लान्यव्युपशमायैवंरूपो धर्म इति ॥ उग्रदत्तपरिपृच्छायाम् अप्य् उक्तं । सचेत् पुनर् गृहपते पाठस्वाध्यायार्थिको बोधिसत्वः कस्यचिद् अन्तिकाच् चतुष्पादिकां गाथां शृणुयाद् उद्दिशेद् वा उद्गृह्णीयाद् दानशीलक्षान्तिवीर्यध्यानप्रज्ञासंप्रयुक्तां बोधिसत्वसंभारोपचयं वा तेन तस्मिन्न् आचार्ये धर्मगौरवं करणीयं यावद्भिर् नामपदव्यञ्जन ... गाथोद्दिष्टा । यदि तावत एवं कल्पांस् तस्याचार्यस्योपस्थानपरिचर्यां कुर्याद् अशठतया सर्वलाभसत्कारपूजया । अद्यापि गृहपते न प्रतिपूरितम् आचार्यस्याचार्यगौरवं भवति । कः पुनर् वादो धर्मगौरवं ॥ प्रज्ञापारमितायाम् अष्टसहस्रिकायाम् अप्य् उक्तं । कल्याणमित्रेषु च त्वया कुलपुत्र तीव्रं गौरवम् उत्पादयितव्यं । प्रेम च करणीयं । अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्व एवंरूपैर् गुणैर् गौरवमनसिकारैर् गच्छन्न् अनुपूर्वेणान्यतमनगरम् अनुप्राप्तस् । तत्र तस्यान्तरायणमध्यगतस्यैतद् अभूत् । यन् न्व् अहम् इमम् आत्मभावं विक्रीयानेन मूल्येन धर्मोद्गतस्य बोधिसत्वस्य महासत्वस्य सत्कारं कुर्यां । दीर्घरात्रं हि ममात्मभावसहस्राणि भग्नानि क्षीणानि विक्रीतानि पुनर् अपरिमाणे संसारे ऽपरिमाणानि यानि मया कामहेतोः कामनिदानम् अनुभूतानि न पुनर् एवंरूपाणां धर्माणां कृतश एवंरूपाणां वा सत्वानां सत्काराय ॥ अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वो ऽन्तरायणमध्यगतः शब्दम् उदीरयाम् आस घोषम् अनुश्रावयाम् आस । कः पुरुषेणार्थिकः कः पुरुषेणार्थिक इति पेयालं । अथ खलु मारः पापीयान् ब्राह्मणगृहपतिकांस् तथा समुपस्थापयाम् आस यथा तं घोषं नाश्रौषुः । यदात्मनः क्रायकं न लभते तदैकान्तं गत्वा प्रारोदीद् अश्रूणि च प्रावर्त्तयद् एवं चावदद् । अहो वतास्माकं दुर्लभा लाभा ये वयम् आत्मभावस्यापि क्रेतारं न लभामहे । अथ खलु शक्रो देवानाम् इन्द्रो माणवकरूपेण यावत् सदाप्ररुदितं बोधिसत्वं महासत्वम् एतद् अवोचत् । किं त्वं कुलपुत्र दीनमना उत्कण्ठितमानसो ऽश्रूणि प्रवर्त्तयमानः स्थितः ॥ सदाप्ररुदित एवम् आह । अहं माणवक धर्मकामतया इमम् आत्मभावं विक्रीय धर्मपूजां कर्त्तुकामः सो ऽहम् अस्य क्रायकं न लभे । पेयालं ॥ अथ खलु स माणवकः सदाप्ररुदितं बोधिसत्वं महासत्वम् एतद् अवोचत् । न मम कुलपुत्र पुरुषेण कृत्यम् अपि तु खलु पुनः पितुर् मे यज्ञो यष्टव्यः । तत्र मे पुरुषस्य हृदयेन कृत्यं लोहितेन च अस्थिमज्जया च । तद् दास्यसि त्वं क्रयेण ॥ अथ खलु सदाप्ररुदितस्यैतद् अभूत् । लाभा मे सुलब्धाः परिनिष्पन्नं चात्मानं जाने प्रज्ञापारमितोपायकौशल्येषु । यन् मयात्मनः क्रायको लब्धो हृदय्स्य रुधिरस्य चास्थिमज्जायाश् च ॥ स हृष्टचित्तः कल्यचित्तः प्रमुदितचित्तस् तं माणवकम् एतद् अवोचत् । दास्यामि माणवक येन ते इत आत्मभावाद् अर्थः । यावत् सदाप्ररुदितो बोधिसत्वो महासत्वस् तीक्ष्णं शस्त्रं गृहीत्वा दक्षिणं बाहुं विद्ध्वा लोहितं निस्रावयति स्म दक्षिणं चोरुं विद्ध्वा निर्मांसं च कृत्वास्थि भेत्तुं कुड्यमूलम् उपसंक्रामति ॥ अथ खल्व् अन्यतरा श्रेष्ठिदारिकोपरिप्रासादतलगताद्राक्षीत् सदाप्ररुदितं बोधिसत्वं यावत् सा श्रेष्ठिदारिका येन सदाप्ररुदितो बोधिसत्वस् तेनोपसंक्रम्यैतद् अवोचत् । किं नु खलु त्वं कुलपुत्रैवंरूपाम् आत्मनः कारणां कारयासीति । यावत् सा दारिका पूजाप्रयोजनं श्रुत्वा पुनर् आह । का पुनस् ते कुलपुत्र ततो गुणजातिर् निष्पत्स्यते । स ताम् एतद् अवोचत् । स दारिके कुलपुत्रो मम प्रज्ञापारमिताम् उपायकौशल्यं चोपदेक्षय्ति । तत्र वयं शिक्षिष्यामस् तत्र वयं शिक्षमाणाः सर्वसत्वानां प्रतिशरणं भविष्यामः । पेयालं ॥ अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्वम् एतद् अवोचत् । आश्चर्यं कुलपुत्र । यावद् उदाराः प्रणीताश् चामी त्वया धर्माः परिकीर्त्तिताः । एकैकस्यापि कुलपुत्रैवंरूपस्य धर्मस्यार्थाय गङ्गानदीवालिकोपमान् अपि कल्पान् एवम् आत्मभावाः परित्यक्तव्या भवेयुः । तथोदाराः प्रणीताश् चामी त्वया धर्माः परिकीर्त्तिताः । अपि तु खलु कुलपुत्र येन येन कृत्यं तत् ते दास्यामि सुवर्णं वा मणिं वा मुक्तां वा वैडूर्यं वा यावद् येन त्वं तं धर्मोद्गतं बोधिसत्वं सत्करिष्यसि । यावद् विस्तरेण तया दारिकया पञ्चशतपरिवारया सार्द्धं तस्य धर्मोद्गतस्य संक्रमणं कर्तव्यं ॥ अथ खलु धर्मोद्गतो बोधिसत्वो महासत्वः उत्थायासनात् स्वकं गृहं प्राविक्षत् । यावत् सप्त वर्षाण्य् एकसमाधिसमापन्न एवाभूत् । सदाप्ररुदितो बोधिसत्वो महासत्वः सप्त वर्षाणि न कामवितर्कम् उत्पादयाम् आस । न व्यापादवितर्कं न विहिंसावितर्कम् उत्पादयाम् आस । न रसगृद्धिम् उत्पादयाम् आसान्यत्र । कदा नाम धर्मोद्गतो बोधिसत्वो महासत्वो व्युत्थास्यति । यद् वयं धर्मोद्गतस्य बोधिसत्वस्य महासत्वस्य धर्मासनं प्रज्ञापयिष्यामो यत्रासौ कुलपुत्रो निषद्य धर्मं देशयिष्यति तं च पृथिवीप्रदेशं सिक्तं संमृष्टं च करिष्यामो नानापुष्पाभिकीर्णं इति चिन्तयाम् आस ॥ तान्य् अपि श्रेष्ठिदारिका प्रमुखाणि पञ्चदारिकाशतानि सदाप्ररुदितस्य बोधिसत्वस्यानुशिक्षमाणानि द्वाभ्याम् एवेर्यापथाभ्यां कालम् अतिनामयाम् आसुः ॥ अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वो दिव्यं निर्घोषम् अश्रौषीद् इतः सप्तमे दिवसे धर्मोद्गतो बोधिसत्वो महासत्वो ऽस्मात् समाधेर् व्युत्थाय मध्ये नगरस्य निषद्य धर्मं देशयिष्यतीति । अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वस् तं निर्घोषं श्रुत्वा आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस् तं पृथिवीप्रदेशं शोधयाम् आस सार्द्धं श्रेष्ठिदारिकाप्रमुखैः पञ्चभिर् दारिकाशतैर् धर्मासनं प्रज्ञपयाम् आस सप्तरत्नमयं । अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्वस् तं पृथिवीप्रदेशं सेक्तुकामश् च । न चोदकं समन्तात् पर्येषमाणो ऽपि लभते येन तं पृथिवीप्रदेशं सिञ्चेद् । यथापि नाम मारेण पापीयसा तत् सर्वम् उदकम् अन्तर्धापितं अप्य् एव नामास्योदकम् अलभमानस्य चित्तं दुष्खितं स्याद् दौर्मनस्यं च भवेच् चित्तस्य वान्यथात्वं भवेद् येनास्य कुशलमूलान्तर्धानं भवेन् न वा भ्राजेरन् कुशलमूलानि । अथ खलु सदाप्ररुदितस्य बोधिसत्वस्य महासत्वस्यैतद् अभूत् । यन् न्व् अहम् आत्मनः कायं विद्ध्वा इमं प्रदेशं रुधिरेण सिञ्चेयं । तत् कस्य हेतोः । अयं हि पृथिवीप्रदेशए उद्धतरजस्को । मा रजोधातुर् इतो धर्मोद्गतस्य बोधिसत्वस्य महासत्वस्य काये निपततु । किम् अहम् अनेनात्मभावेनावश्यंभेदनधर्मिणा कुर्यां । वरं खलु पुनर् ममायं काय एवंरूपया क्रियया विनश्यतु न च निःसामर्थ्यक्रियया । कामहेतोः कामनिदानं बहूनि मे आत्मभावसहस्राणि पुनः पुनर् अपरिमाणे संसारे संसरतो भिन्नानि । यदि पुनर् भिद्यन्ते कामम् एवंरूपेष्व् इव धर्मस्थानेषु भिद्यन्तां ॥ अथ खलु सदाप्ररुदितो बोधिसत्वो महासत्व इति प्रतिसंख्याय तीक्ष्णं शस्त्रं गृहीत्वा स्वकायं समन्ततो विद्ध्वा तं पृथिवीप्रदेशं स्वरुधिरेण सर्वम् असिञ्चत् । एवं ताभिर् अपि दारिकाभिः कृतं । न च सदाप्ररुदितो बोधिसत्वस्य महासत्वस्य तासां वा सर्वासां दारिकाणां चित्तस्यान्यथात्वम् अभूत् । यत्र मारः पापीयान् अवतारं लभेतेति ॥ अत एवं चतुर्धर्मकसूत्रे ऽप्य् उक्तं । कल्याणमित्रं भिक्षवो बोधिसत्वेन महासत्वेन यावज्जीवं न परित्यक्तव्यम् अपि जीवितहेतोर् इति ॥ तद् एवं कल्याणमित्रानुत्सर्गाद् आत्मभावादीनां रक्षादिकं कार्यं ॥ सूत्राणां च सदेक्षणाद् बोधिसत्वशिक्षापदानि हि प्रायः सूत्रेष्व् एव दृश्यन्ते । तेषु तेषु सूत्रान्तेषु बोधिसत्वसमुदाचारा बोधिसत्वशिक्षापदानि प्रज्ञप्तानीति वचनात् । तस्मात् तदन्नीक्षणे मा भूद् आपत्तिम् आपन्नस्याप्य् अज्ञानाद् अविरतिर् इति सदा सूत्रदर्शनायादरः कार्यः । तद् अनेन कल्याणमित्रानुत्सर्गेण सूत्रान्तदर्शनेन च सर्वः सद्धर्मपरिग्रह उक्तो भवति ॥ यथोक्तम् आर्यसागरमतिसूत्रे । याभिर् अक्षरनिरुक्तिभिः सो ऽन्नभिलाप्यो धर्मः सूच्यते तासाम् अक्षरनिरुक्तीनां यदा धारणं देशना यावद् । अयम् उच्यते सद्धर्मपरिग्रहः । पुनर् अपरं कुलपुत्र ये ते धर्मभाणका एषाम् एवंरूपाणां सूत्रान्तानां देशयितारः प्रतिपत्तिसाराश् च तेषाम् अपि धर्मभाणकानां यत् सेवनं भजनं पर्युपासनम् उत्थानम् उपस्थानं गौरवं चित्रीकारः शुश्रूषा आरक्षा परिग्रहश् चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारदानं साधुकारदानं स्वाम्यारक्षा कुशलपक्षरक्षा वर्णभाषणम् अवर्णप्रतिच्छादनता । अयम् अपि सद्धर्मपरिग्रहः । पेयालं ॥ पुनर् अपरं कुलपुत्र या अविवादपरमता । अधर्मे धर्मवादिनां च पुद्गलानां सह धर्मेण निग्रहः । अयम् अपि सद्धर्मपरिग्रहः । पुनर् अपरं कुलपुत्राप्रतिहतसन्तानस्य सर्वसत्वप्रमोक्षबुद्धेर् निरामिषचित्तस्य परेभ्यो धर्मदानम् अयम् अपि सद्धर्मपरिग्रहः । पुनर् अपरं कुलपुत्र यो धर्मश्रवणहेतुको वा धर्मदेशनाहेतुको वान्तश एकक्रमव्यतिहारो ऽन्तश एकोच्छ्वासप्रश्वासो वा । अयम् अपि सद्धर्मपरिग्रहः । पेयालं ॥ प्रह्रुतं वतेदं कुलपुत्र चित्तं विषयेषु । तस्य या निवारणा परिरक्षा एकाग्रीभावो दमः शम उपशमो विनयो ऽयम् उच्यते सद्धर्मपरिग्रहः । पेयालं ॥ पुनर् अपरं कुलपुत्र येन धर्मेण यो ऽधर्मः प्रवर्तते तस्य धर्मस्यापरिग्रहो ऽन्नुपादानम् अयम् अपि सद्धर्मपरिग्रह इत्य् आदि ॥ तत्र् धर्मभाणकसेवादिना कल्याणमित्रानुत्सर्ग उक्तः । कल्याणमित्रलक्षणं च । तद् एतेन सद्धर्मपरिग्रहेण विना । न रक्षा । न शुद्धिर् न वृद्धिस् \<[doubtful]>\ ततश् च सो ऽपि न बोधिसत्व इत्य् अवश्यकार्यः सद्धर्मपरिग्रहः ॥ उक्तं हि श्रीमालासिंहनादसूत्रे । यान्य् अपीमानि भगवन् गङ्गानदीवालिकासमानि बोधिसत्वप्रणिधानानि तान्य् एकस्मिन् महाप्रणिधाने उपनिक्षिप्तान्य् अन्तर्गतान्य् अनुप्रतिष्ठानि यद् उत सद्धर्मपरिग्रहे । एवं महाविषयो भगवन् सद्धर्मपरिग्रह इति ॥ पुनर् अत्रैवाह । स्याद् यथापि नाम देवि महाबलवतो ऽपि पुरुषस्याल्पो ऽपि मर्मणि प्रहारो । वेधनीयो भवति वाधाकरश् च । एवम् एव देवि मारस्य पापीयसः परीत्तो ऽपि सद्धर्मपरिग्रहो वेधनीयो भवति शोकावहः परिदेवकरश् च भवति । नाहं देवि अन्यम् एकम् अपि धर्मं कुशलं समनुपश्यामि मारस्य पापीयस एवं वेधनीयं शोकावहं परिदेवकरं च । यथायम् अल्पो ऽपि सद्धर्मपरिग्रह इति ॥ पुनर् आह । स्याद् यथापि नाम देवि सुमेरुः पर्वतराजः सर्वान् कुलपर्वतान् अभिभवन्न् अभिरोचते च समभिरोचते चोच्चत्वेन विपुलत्वेन च । एवम् एव देवि महायानिकस्य कायजीवितनिरपेक्षस्य न च गृहीतचित्तस्य सद्धर्मपरिग्रहो नवयानसंप्रस्थितानाम् अपि कायजीवितसापेक्षाणां महायानिकानां सर्वान् कुशलान् धर्मान् अभिभवतीत्य् आदि ॥ तथार्यसागरमतिसूत्रे ऽप्य् आह । परिगृहीतो भवती जिनेभिर् देवेभि नागेभि च किन्नरेभिः । पुण्येन ज्ञानेन परिगृहीतः सद्धर्मधारित्व तथागतानाम् ॥ पेयालं ॥ स शून्यक्षेत्रेषु न जातु जायते सर्वत्र जातौ च जिनं स पश्यति । दृष्ट्वा च तस्मिंल् लभते प्रसादं सद्धर्मधारित्व तथागतानाम् ॥ जातिस्मरो भवति महात्मधर्मा प्रव्रज्यलाभी भवते पुनः पुनः । परिशुद्धचारी प्रतिपत्तिसारः सद्धर्मधारित्व तथागतानाम् ॥ पेयालं ॥ लाभी च भोती विदुधारणीये न नश्यते कल्पशतेभि यच्छुभम् । प्रतिभानवन्तो भवते असक्तः सद्धर्मधारित्व तथागतानां ॥ शक्रो ऽथ ब्रह्मा तथ लोकपालो मनुष्यराजा भुवि चक्रवर्त्ती । सुखेन सौख्येन स बोधि बुध्यते सद्धर्मधारित्व तथागतानाम् ॥ द्वात्रिंश काये ऽस्य भवन्ति लक्षणाः अनिन्दिताङ्गो भवते विचक्षणः । न तस्य तृप्तिं लभि प्रेक्षमाणाः सद्धर्मधारित्व तथागतानाम् ॥ न तस्य संमुह्यति बोधि चित्तं न चोद्धुरः पारमिता चरीषु । असंगृहीतः कुशलः शतेभिः सद्धर्मधारित्व तथागतानाम् इति ॥ शीलपारमितायां सद्धर्मपरिग्रहो नाम द्वितीयः परिच्छेदः ॥ @<[III. धर्मभाणकादिरक्षा]>@ धर्मभाणकादिरक्षा तृतीयः परिच्छेदः ॥ उक्तस् त्रयाणाम् अपि सामान्येन रक्षाद्युपायः । रक्षादयस् तु वाच्याः । तत्रात्मभावे का रक्षा यद् अन्नर्थविवर्जनं ॥ तत्रेति सद्धर्मपरिग्रहे वर्त्तमानस्यात्मभावरक्षा चिन्त्यते यथा परान् न नाशयेत् । इदं च अन्नर्थविवर्जनम् आर्यगगनगञ्जसूत्रे सद्धर्मधारणोद्यतैर् बोधिसत्वैर् भाषितं ॥ वयम् उत्सहामो भगवन् निर्वृते द्विपदोत्तमे । सद्धर्मं धारयिष्यामः त्यक्त्वा कायं स्वजीवितम् ॥ लाभसत्कारम् उत्सृष्ट्वा सर्वं चोत्सृज्य संस्तवं । अन्नुत्सृष्ट्वा इमं धर्मं बुद्धज्ञाननिदर्शकम् ॥ आक्रोशपरिभाषांश् च दुरुक्तवचनानि च । क्षान्त्या तान् मर्षयिष्यामः सद्धर्मप्रतिसंग्रहात् ॥ उच्चग्घनां तर्जनां च अवर्णम् अयशांसि च । सर्वांस् तान् मर्षयिष्यामो धारयन्त इमं नयम् ॥ पे ॥ एवंविधे महाघोरे भिक्षुराजानक्षोभणे । विलोपकाले सत्वानां सद्धर्मं धारयामहे ॥ गम्भीरा ये च सूत्रान्ता विमुक्तिफलसंहिताः । प्रतीच्छका न भेस्यन्ति । चित्रा मृक्ष्यन्ति ते कथास् ॥ पे ॥ मैत्रीं तेषु करिष्यामो ये धर्मेष्व् अप्रतिष्ठिताः । कारुण्यं च करिष्यामो धारयन्त इमं नयम् ॥ दृष्ट्वा दुःशीलसत्वांश् च इच्छालोभप्रतिष्ठितान् । अश्रुपातं करिष्यामो गतिः कान्धस्य भाविता ॥ सहसैव च तं दृष्ट्वा सद्धर्मप्रतिबाधकं । दूरतो मैत्रम् एष्यामो मा नो रुष्येत एव हि ॥ रक्षिष्यामो यथाशक्त्या वाचाकर्मसु संवृताः । सहसैनान् न वक्ष्यामः स्वपापे ऽस्मिन् प्रतिष्ठितान् ॥ दानैस् तथापि सत्कारैः परिपाच्येह तान् नरान् । पश्चैनांश् चोदयिष्यामो भूतम् आपायगोचरान् ॥ गृहिसंभवसंत्यक्ताः प्रान्तारण्यसुगोचराः । मृगभूता भविष्यामो ऽल्पार्था अल्पकृत्यकाः ॥ पे ॥ दान्ताः शान्ताश् च मुक्ताश् च ग्रामे ऽस्मिन्न् अवतीर्य च । देशयिष्यामहे धर्मं सत्वा ये धर्मतार्थिका ॥ सुदूरम् अपि यास्यामो धर्मकामान् निशम्य च । धर्मारामरतिप्राप्ता अर्थं कर्त्तास्म देहिनाम् ॥ संमुखं तत्र संदृश्य सत्वानां स्खलितं पृथु । आत्मप्रेक्षा भविष्यामो धर्मसौरत्यसंस्थिताः ॥ असत्कृताः सत्कृता वा मेरुकल्पाः प्रभूय च । अन्नुपलिप्ता लोकेन भेस्यामो लोकनायकाः ॥ भिक्षूणां भिन्नवृत्तानां परिवादं निशम्य च । कर्मस्वका भविस्यामो मैषां कर्म विपच्यताम् ॥ बधकान् योजयिष्यन्ति धर्मेष्व् एषु हि वर्ततां । एते धर्मा न चास्माकं संविद्यन्ते कथञ्चन ॥ अस्माकं श्रमणानां हि न च श्रामणका गुणाः । भूतां चोदन संश्रुत्य इदं सूत्रं प्रतिक्षिपन् ॥ संछिन्नकर्णनासानाम् आदर्शैषां कुतः प्रियः । चोदनां भूततः श्रुत्वा सद्धर्मं ते क्षिपन्ति तम् ॥ ये भिक्षवो भविष्यन्ति सद्धर्मप्रतिग्राहकाः । चेष्टिष्यन्ते तथा तेषां कश्चिद् धर्मम् इमं शृणोत् ॥ राजानो ग्राहयिष्यन्ति भेस्यन्ति च महाजनः । बुद्धाधिष्ठानतः सत्वा धर्मं श्रोष्यन्तीमं \<[doubtful]>\ तदा ॥ तस्मिन् काले वयं कष्टे त्यक्त्वा कायं सजीवितं । सद्धर्मं धारयिष्यामः सत्वानां हितकारणाद् । इति ॥ आर्यसद्धर्मपुण्डरीके ऽप्य् उक्तं ॥ आचारगोचररक्षी असंसृष्टः शुचिर् भवेत् । वर्जयेत् संस्तवं नित्यं राजपुत्रेभि राजभिः ॥ ये चापि राज्ञां पुरुषाः कुर्यात् ते हि न संस्तवं । चण्डालमुष्टिकैः शौण्डैस् तीर्थिकैश् चापि सर्वशः ॥ अधिमानीन् न सेवेत \<[doubtful]>\ विनयेच् चागमे स्थितान् । अर्हन्तसंमतान् भिक्षून् दुःशीलांश् चैव वर्जयेत् ॥ भिक्षुणीं वर्जयेन् नित्यं हास्यसंलापगोचरां । उपासिकाश् च वर्जेया प्रकटम् अन्नवस्थिताः ॥ स्त्रीपण्डकाश् च ये सत्वाः संस्तवं तैर् विवर्जयेत् । कुलेषु चापि वधुकाः कुमार्यश् च विवर्जयेत् ॥ न ताः संमोदयेज् जातु कौशल्यं साधु पृच्छितृं \<[doubtful]>\ | संस्तवं च विवर्जेया सौकरौरभ्रिकैः सह ॥ स्त्रीपोषकाश् च ये सत्वा वर्जयेत् तेहि संस्तवं । नटैर् झल्लकमल्लेभिर् ये चान्ये तादृशा जनाः ॥ वारमुख्यान् न सेवेत ये चान्ये भोगवृत्तिनः । प्रतिसंमोदनं तेभिः सर्वशः परिवर्जयेत् ॥ यदा च धर्मं देशेया मातृग्रामस्य पण्डितो । न चैकः प्रविशेत् तत्र नापि हास्यस्थितो भवेद् इति ॥ अयं चापरो ऽन्नर्थो भवेद् यद् इदं मारकर्मोक्तं प्रज्ञापारमितायां । मारः पापीयांस् तस्य बोधिसत्वस्याचिरं यानसंप्रस्थितस्यान्तिके बलवत्तरम् उद्योगम् आपत्स्यते । अत्रैवाह । पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्वो महासत्वः प्रज्ञापारमितायां योगम् आपद्यते तस्मिन् समये माराः पापीयांसो बोधिसत्वस्य विहेठनम् उपसंहरन्ति भयं संजनयन्ति । उल्कापातान् दिशि दिग्वहान् उत्सृजन्ति संदर्शयन्ति । अप्य् एव नामायं बोधिसत्वो महासत्वो ऽवनीयेत वा रोमहर्षो वास्य भवेद् इति । येनास्यैकचित्तोत्पादो ऽपि क्षीयेतान्नुत्तरायाः सम्यक्संबोधेर् इति । पुनर् अपरम् अन्यविज्ञानसंज्ञिनो लिखिष्यन्ति यावत् पर्यवाप्स्यन्ति । न वयम् अत्रास्वादं लभामहे इत्य् उत्थायासनात् प्रक्रमिष्यन्ति । एवं विजृम्भमाणा उच्चग्घन्तो यावत् पर्यवाप्स्यन्तीति मारकर्म । एवम् उत्पत्स्यन्ते जनपदग्रामादिवितर्काः । एवम् आचार्योपाध्यायमातापितृमित्रामात्यज्ञातिसालोहितमनसिकाराः । एवं चोरमनसिकाराः । एवं चीवरादिमनसिकाराः । पुनर् अपरं धर्मभाणकश् छन्दिको भविष्यति इमां गम्भीरां प्रज्ञापारमितां लेखयितुं यावद् vàcayitu.ü धर्मश्रवणिकश् च किलासी भविष्यति । एवं विपर्ययात् । धर्मभाणकश् च देशान्तरं गन्तुकामो भविष्यति धार्मश्रवणिकाश् च नेति नेयं । एवं धर्मभाणको महेच्छो भविष्यति धार्मश्रवणिको ऽल्पेच्छ इति नेयं । संक्षेपाद् धर्मभाणकधार्मश्रवणिकयोर् या काचिद् विधुरता सर्वं तन् मारकर्मेत्य् उक्तं ॥ आर्यगगनगञ्जसूत्रे ऽप्य् उक्तं । इति हि यावद् अकुशलधर्मानुवर्त्तनता । कुशलधर्मोत्सर्गश् च सर्वं तन् मारकर्मेति ॥ आर्यसागरमतिसूत्रे ऽप्य् आह । पुनर् अपरं भगवन् बोधिसत्व आरण्यको भवति प्रान्तशय्यासनाभिरतो ऽल्पेच्छुः संतुष्टः प्रविविक्तो ऽसंसृष्टो गृहस्थप्रव्रजितैः । सो ऽल्पार्थतयाल्पकृत्यतया च सुखं विहरति न च बाहश्रुत्यपर्येष्टाव् अभियुक्तो भवति न सत्वपरिपाकाय न च धर्मश्रवणे वा धर्मसांकथ्ह्ये वार्थविनिश्चयकथायां वा वर्तमानायां संक्रमितव्यं मन्यते । न परिपृच्छनजातीयो भवति । न किंकुशलाभियुक्तो भवति । तस्यारण्यवासेन चैकारामरतितया च क्लेशा न समुदाचरन्ति । स पर्युत्थानविष्कम्भणमात्रेण तुष्टिं विन्दति । न चानुशयसमुद्याताय मार्गं भावयति । स तत्र नात्मार्थाय प्रतिपन्नो भवति न परार्थाय । अयं भगवन् बोधिसत्वस्यारण्यवासप्रतिसंयुक्तः सप्तमो माराङ्कुश इति ॥ पे ॥ पुनर् अपरं भगवन् बोधिसत्वः कल्याणमित्रप्रतिरूपकाणि पापमित्राणि सेवते भजते पर्युपास्ते । ये ह्य् एनं संग्रहवस्तुभ्यो विच्छन्द्य पुण्यसंभारात् सद्धर्मपरिग्रहाद् विच्छन्द्य प्रविवेके नियोजयन्ति । अल्पार्थायाल्पकृत्यतायां नियोजयन्ति । श्रावकप्रत्येकबुद्धप्रतिसंयुक्ताश् चास्मै कथा अभीक्ष्णं देशयन्ति ॥ यस्मिंश् च समये बोधिसत्वो विवेकवासेन महायाने ऽभ्युद्गच्छेत् तस्मिन् समये तं बोधिसत्वं वैयावृत्यपलिबोधे नियोजयन्ति वैयावृत्यं बोधिसत्वेनावश्यं करणीयं ॥ यस्मिंश् च समये बोधिसत्वो वैयावृत्ये संनियोजयितव्यस् तस्मिन् समये विवेके नियोजयन्ति । एवं चैनं वदन्ति । आरब्धवीर्यस्य बोधिसत्वस्य बोधिर् न कुसीदस्य । सचेत् त्वम् अष्टाभिर् नवभिर् वा कल्पैर् अन्नुत्तरां सम्यक्संबोधिं नाभिसंभोत्स्यसे । न भूयः शक्यस्य् अन्नुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् । तत्र भगवन् । बोधिसत्वो ऽत्यारब्धेन वीर्येण स्थानं खलु पुनर् एतद् विद्यते यन् निर्वाणफलं प्राप्नुयाद् । अयं भगवन् । बोधिसत्वस्य कल्याणमित्रप्रतिरूपकेण दशमो माराङ्कुशः ॥ ये ऽपि ततो ऽन्ये बोधिसत्वयानीयाः पुद्गला माराङ्कुशाविद्धाः प्रत्यवेतेषु धर्मेषु चरन्ति तैः सार्द्धं रतिं विन्दति । तथा हि तदनुवर्त्तका भवन्ति स हीनसेवी विशेषम् अन्नधिगतो हीनगतिं गच्छति यद् उत धन्वगतिं जडैडमूकगतिं यावद् एकादशो माराङ्कुश इति ॥ येन चैवं संतत्यारब्धवीर्यस्य निर्वेदात् सर्वथा बोधिसत्वभाव एव भवत्य् अत एव रत्नमेघे ऽभिहितं । इह बोधिसत्वः सर्वेर्यापथेषु वीर्यम् आरभते । तथा चारभते यथा न कायखेदं संजनयति । न चित्तखेद्.अम् । इदम् उच्यते बोधिसत्वस्य सांतत्यवीर्यम् इति । कीदृशं तद् वीर्यं । येन खेदो भवति । यद् इदम् अल्पबलस्य गुरुकर्मारम्भो ऽतिवेलायां वापरिपक्वाधिमुक्तेर् वा दुष्करकर्मारम्भस् तद् यथा स्वमांसदानादिः । दत्तश् चानेनात्मभावः । किन्त्व् अकालपरिभोगाद् वारयति । अन्यथा हि तेषाम् एव सत्वानां बोधिसत्वखेदेन बोधिचित्तवीजनाशान् महतः फलराशेर् नाशः स्यात् ॥ अतश् च गगनगञ्जसूत्रे ऽभिहितं । अकालप्रतिकाङ्क्षणता मारकर्मेति । नाप्य् अकाल इत्य् आत्मभावत्यागचित्तम् एव नोत्पाद्याभ्यासानारम्भाद् धि न कदाचिद् दद्यात् । तस्माद् एवं स्मृतिम् उपास्थाप्य बोधिचित्तपरिपाचनविरोधिभ्यो मोहात् स्वार्थघातिभ्यः पिशिताशनेभ्यः कर्मकारिभ्यश् चात्मभावो रक्षितव्यः ॥ भैषज्यवृक्षस्य सुदर्शनस्य मूलादिभोग्यस्य यथैव वीजं । दत्त्वापि संरक्ष्यम् अकालभोगात् संबुद्धभैषज्यतरोस् तथैव ॥ अयं समासतो मारकर्मान्नर्थः ॥ अस्य विसर्जनं रत्नमेघसूत्रे कथितं । कथं च कुलपुत्रात्र बोधिसत्वो मारकर्मपरिहारोपायकुशलो भवति । इह बोधिसत्वो ऽकल्याणमित्रं सर्वेण सर्वं परिवर्जयति । अप्रतिरूपदेशवासं लोकायतमन्त्रसेवनभावनां लाभसत्कारपूजोपस्थानबहुमानं सर्वेण सर्वं परिवर्जयति । ये चान्ये उपक्लेशा बोधिपक्ष्यमार्गान्तरायिकास् तान् सर्वेण सर्वं परिवर्जयति । तेषां च प्रतिपक्षं भजते ॥ अत्रैव चाकल्याणमित्रलक्षणम् उक्तं । शीलविपन्नपुद्गलविवर्जनतया पापमित्रपरिवर्जना वेदितव्या । एवं दृष्टिविपन्नाचारविपन्नाजीवविपन्नपुद्गलविवर्जनतया । सङ्गणिकारामपुद्गलविवर्जनतया । कुशीदपुद्गलविवर्जनतया । संसाराभिरतपुद्गलविवर्जनतया । बोधिपराङ्मुखपुद्गलपरिवर्जनतया । गृहिसंसर्गविवर्जनतया पापमित्रपरिवर्जना वेदितव्या । तेन च कुलपुत्रैतानि स्थानानि परिवर्जयता न तेषां पुद्गलानाम् अन्तिके दुष्टचित्तम् उत्पादयितव्यं न प्रतिघचित्तं नावमन्यनाचित्तम् उत्पादयितव्यम् । एवं च अनेन चित्तम् उपस्थापयितव्यम् । उक्तं हि भगवता धातुशः सत्वाः कामादिधातुं आस्रवन्ति जायन्ते संस्यन्दन्ते संसर्गाच् च विनश्यन्ति । तस्माद् अहं संसर्गं वर्जयिष्यामीति ॥ बोधिचित्तसंप्रमोषो ऽप्य् अन्नर्थः तस्य च हेतुर् उक्तो रत्नकूटे । चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्वस्य बोधिचित्तं मुह्यति । कतमैश् चतुर्भिः । आचार्यगुरुदक्षिणीयविसंवादनतया परेषाम् अकौकृत्ये कौकृत्योपसंहरणतया । महायानसंप्रस्थितानां च सत्वानाम् अवर्णायशो ऽकीर्त्यलोकनिश्चारणतया मायाशाठ्येन च परम् उपचरति नाध्यायाशयेनेति अस्य विवर्जनम् अत्रोक्तं । चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्वस्य सर्वासु जातिषु जातमात्रस्य बोधिचित्तम् आमुखीभवति । न चान्तरा मुह्यति यावद् बोधिमण्डनिषदनात् । कतमैश् चतुर्भिः । यद् उत जीवितहेतोर् अपि संप्रजानन् मृषावादं न प्रभाषते । अन्तशो हास्यप्रेक्षिकयापि । अध्याशयेन च सर्वसत्वानाम् अन्तिके तिष्ठत्य् अपगतमायाशाठ्यतया सर्वबोधिसत्वेषु च शास्तृसंज्ञाम् उत्पादयति । चतुर्दिशं च तेषां वर्णं निश्चारयति । यांश् च सत्वान् परिपाचयति तान् सर्वान् अन्नुत्तरायां सम्यक्संबोधौ समादापयति । प्रादेशिकयानास्पृहणतया । एभिः काश्यप चतुर्भिर् इति ॥ सिंहपरिपृच्छायाम् अप्य् आह । न जातु धर्मदानस्य अन्तरायं करोति यः । तेनासौ लभते क्षिप्रं लोकनाथेहि सङ्गमम् ॥ तथा जातिस्मराद् धर्मदानाज् जानीष्वैवं कुमारकेति ॥ तथात्रैव । बोधिचित्तं न रिञ्चति तेन सर्वासु जातिषु । स्वप्नान्तरे ऽपि तच्चित्तं किं पुनर् यदि जाग्रतः ॥ आह । येषु विरतिस्थानेषु ग्रामेषु नगरेषु वा । समादायेति बोधाय तेन चित्तं न रिञ्चति ॥ आर्यमञ्जुश्रीबुद्धक्षेत्रगुणव्यूहालंकारसूत्रे ऽप्य् आह । चतुर्भिर् धर्मैः समन्वागतो बोधिसत्वः प्रणिधानान् न चलति ॥ पे ॥ निहतमानश् च भवतीर्ष्यमात्सर्यपरिवर्जकश् च भवति परसंपदं च दृष्ट्वा आत्तमना भवतीति । इदम् एव पात्रबोधिचित्तस्य स्फुटतरम् असंप्रमोषकारणं यत् तत्रैव रत्नकूटे ऽभिहितम् । सर्वेर्यापथेषु बोधिचित्तपरिकर्मणतया । बोधिचित्तपूर्वङ्गमतया चेति ॥ तथा हि चन्द्रप्रदीपसूत्रे पाठः । आरोचयामि प्रतिवेदयामि वो यथा यथा बहुलु वितर्कयेन् नरः तथा तथा भवति तन्निम्नचित्तः तेही वितर्केहि तन्निश्रितेहीति ॥ अवसादो ऽप्य् अन्नर्थ एतद्वर्जनं च रत्नमेघे दृष्टं । इह बोधिसत्वो नैवं चित्तम् उत्पादयति । दुष्प्रापा बोधिर् मनुष्यभूतेन सता । इदं च मे वीर्यं परीत्तं च कुसीदो ऽहं बोधिश् चादीप्तशिरश्चैलोपमेन बहून् कल्पान् । बहूनि कल्पशतानि बहूनि कल्पसहस्राणि समुदानेतव्या । तन् नाहम् उत्सहए ईदृशं भारम् उद्वोढुं ॥ किं तर्हि बोधिसत्वेनैवं चित्तम् उत्पादयितव्यं । ये ऽपि ते ऽभिसंबुद्धास् तथागता अर्हन्तः सम्यक्संबुद्धा ये चाभिसंबुद्ध्यन्ते ये वाभिसंभोत्स्यन्ते ऽपीदृशेनैव नयेन ईदृश्या प्रतिपदा । ईदृशेनैव वीर्येणाभिसंउद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च । यावन् न ते तथागतभूता एवाभिसंबुद्धाः । अहम् अपि तथा तथा घटिष्ये तथा तथा व्यायंस्ये सर्वसत्वसाधारणेन वीर्येण सर्वसत्वारम्बणेन वीर्येण यथाहम् अन्नुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यए इति ॥ पुनर् अपरो ऽन्नर्थो रत्नकूटे दृष्टः । अपरिपाचितेषु सत्वेषु विश्वासो बोधिसत्वस्य स्खलितं अभाजनीभूतेषु सत्वेषूदारबुद्धधर्मसंप्रकाशनात् बोधिसत्वस्य स्खलितं ॥ उदाराधिमुक्तिकेषु सत्वेषु हीनयानसंप्रकाशनाद् बोधिसत्वस्य स्खलितम् इति । सम्यक्स्मृत्युपस्थितेषु शीलवत्सु कल्याणधर्मेषु प्रतिविमानना दुःशीलपापधर्मसंग्रहा बोधिसत्वस्य स्खलितम् इति ॥ अन्नधिमुक्तिर् अप्य् अन्नर्थः । यथोक्तं राष्ट्रपालसूत्रे । यस्य अधिमुक्ति न विद्यति बुद्धधर्मगणे च न तस्य धिमुक्तिः । शिक्षव्रतेषु न तस्य धिमुक्तिः पापमतेस् तिरपायमुखस्य ॥ स इतश् च्युतो मनुजेषु कर्मवशाद् अबुधो हि विमूढः । नरकेष्व् अथ तिर्यगतीषु प्रेतगतीषु च विन्दति दुष्खम् ॥ इति अस्य विसर्जनं रत्नकूटे ऽभिहितं दृष्टं । येषु चास्य गम्भीरेषु बुद्धिनावगाहते । तत्र तथागत एव साक्षीति कृत्वा न प्रतिक्षिपति । तथागत एव जनीते । नाहं जाने । अन्नन्ता बुद्धबोधिर् नानाधिमुक्तिकतया तथागतानां सत्वेषु धर्मदेशना प्रवर्त्ततए इति ॥ वैयावृत्यवर्तमानेनान्नर्थविवर्जनकुशलेन भवितव्यं । बोधिसत्वप्रातिमोक्षे हि सहधार्मिके धर्मश्रवणे । तथागतपूजायां च वैयावृत्यम् उपदिष्टं तत्र या वृत्तिः सा रत्नराशिसूत्राद् आगता । तत्र वैयावृत्यकरेण भिक्षुणा सर्वभिक्षुसंघस्य चित्तम् अभिराधयितव्यं । तत्र ये भिक्षव आरण्यकाः प्रान्तशय्यासनिकास् तेषां । वैयावृत्यकरेण भिक्षुणा सर्वेण सर्वं न कर्मसमुत्थानं दातव्यं । यदि पुनर् आरण्यकस्य भिक्षोः संघपर्यापन्नं शैक्षकं कर्म प्राप्नुयात् । एतेन वैयावृत्यकरेण भिक्षुणात्मनैव तत् कर्तव्यं । अन्यतरो वा भिक्षुर् अध्येष्यो न पुनः स आरण्यको भिक्षुर् उत्पीडयितव्यस् तत्र यो भिक्षुः पिण्डचारिको भवति तस्य तेन वैयावृत्यकरेण भिक्षुणा प्रणीतभोजनेषु संविभागः कर्तव्यः । तत्र काश्यप यो भिक्षुर् योगाचारी भवति । तस्य तेन वैयावृत्यकरेण भिक्षुणानुलोमिकान्य् उपकरणान्य् उपसंहर्तव्यानि ग्लानप्रत्ययभैषज्यपरिष्काराश् च । यस्मिंश् च प्रदेशे स योगाचारी भिक्षुः प्रतिवसति तस्मिन् प्रदेशे न उच्चशब्दः कर्तव्यः । रक्षितव्यो वैयावृत्यकरेण भिक्षुणा योगाचारी भिक्षुः । शय्यासनोपस्तम्भनास्य कर्तव्या । प्रणीतानि च संप्रियाणि योगाचारभूम्यनुकूलानि खादनीयभोजनीयान्य् उपनामयितव्यानि ॥ पे ॥ ये भिक्षवो बाहुश्रुत्ये ऽभियुक्ता भवन्ति तेषाम् उत्साहो दातव्यः । यावत् ते ऽपि परिरक्षितव्याः । ये धार्मकथिका भिक्षवो भविष्यन्ति । तेषां प्रतीहारधर्मता कर्तव्या । यावद् धार्मश्रवणिकाश् चोद्योजयितव्याः पर्षन्मण्डलं परिसंस्थापयितव्यं । सांकथ्यमण्डलं विशोधयितव्यं यावत् साधुकारबहुलेन चास्य भवितव्यं ॥ पे ॥ न क्वचिद् वस्तुनि ऐश्चर्यसंज्ञोत्पादयितव्या । कियत् परीत्तम् अपि कार्यं संघमतेन कर्तव्यं । न स्वमतेन यावन् न सांघिकश् चातुर्दिशसांघिकेन संसृष्टः कर्तव्यः । एवं विपर्ययाद् एवं स्तौपिकेन सहान्योन्यसंसर्गप्रतिषेधः । यदि चातुर्दिशे संघे वैकल्यं भवेत् सांघिकश् च लाभ उत्सदो भवेत् तेन वैयावृत्यकरेण भिक्षुणा भिक्षुसंघम् एकमानसं कृत्वा । सांघिकलाभाच् चातुर्दिशसांघिककार्यं कर्तव्यं । एवं स्तूपे ऽपि प्रलुग्ने ऽयम् एव विधिर् दायकान् दानपतीन् वा समादाप्य प्रतिसंस्कर्तव्य इत्य् आज्ञा । यदि पुनः काश्यप कियद् बहुर् अपि स्तौपिको लाभो भवेत् । स वैयाकृत्यकरेण न संघेन चातुर्दिशसंघे उपनामयितव्यः । तत् कस्माद् धेतोः । या स्तौपिका अन्तश एकदशापि श्राद्धैः प्रसादबहुलैर् निर्यातिता भवति । सा सदेवकस्य लोकस्य चैत्यं । कः पुनर् वादो रत्नं वा रत्नसंमतं वा यच् च स्तूपे चीवरं निर्यातितं भवति । तत् तत्रैव तथागतचैत्ये वातातपवृष्टिभिः परिक्षयं गच्छतु । न पुनः स्तौपिकं चीवरं हिरण्यमूल्येन परिवर्तयितव्यं । न हि स्तौपिकस्य कश्चिद् अर्घो नापि स्तूपस्य केनचिद् वैकल्यं यो हि कश्चित् काश्यप वैयावृत्यकरो भिक्षू रुष्टचित्तः शीलवतां दक्षिणीयानाम् \<[doubtful]>\ ऐश्वर्याद् आज्ञप्तिं ददाति स तेनाकुशलेन कर्मणा नरकगामी भवतीति । यदि मनुष्यलोकम् आगच्छति दासो भवति परकर्मकरो लाभी च भवति खटचपेटप्रचण्डप्रहाराणां । पे । दण्डकर्मभयतर्जितं भिक्षुं करोत्य् अकालप्रेषणम् अकालज्ञप्तिं ददाति । स तेनाकुशलेन कर्मणा बहुशङ्कुर् नाम प्रत्येकनरकस् तत्रास्योपपत्तिर् भवति । यावत् सहस्रविद्धः कायो भवति । आदीप्तः । प्रदीप्तः संप्रज्वलितः । पे । योजनशतविस्तारप्रमाणा जिह्वा भवति । तस्य तत्र जिह्वेन्द्रिये बहूनि शङ्कुशतसहस्राणि आदीप्तानि अयोमयानि निखातानि भवन्ति । यो हि कश्चित् काश्यप वैयवृत्यकरो भिक्षुर् आगतागतं सांघिकं लाभं सन्निधिं करोति न कालानुकालं ददाति । उद्वश्यापयितव्या विहेठयित्वा ददाति । केषाञ्चिन् न ददाति । स तेनाकुशलमूलेन जङ्घा नाम गूथमृतिकाप्रेतयोनिस् तत्रास्योपपत्तिर् भवति । तत्रास्यान्ये प्रेता भोजनं गृहीत्वापदर्शयन्ति । स उद्वश्यमानस् तद्भोजनम् अनिमिषाभ्यां नेत्राभ्यां पश्यमानः क्षुत्पिपासापरिगतो दुष्खां । वेदनां वेत्ति न च वर्षसहस्रेणापि तस्य भोजनस्य लाभी भवति । यद् अपि कदाचित् कर्हिचिद् भोजनं लब्धं भवति तद् उच्चारं भवति पूयशोणितं वेति ॥ संघरक्षितावदाने ऽप्य् अन्नर्थ उक्तः । यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः कुड्याकारांस् ते भिक्षव आसन् । तैः सांघिकं कुड्यं श्लेष्मणा नाशितं । तस्य कर्मणो विपाकेन कुड्याकाराः संवृत्ताः । यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः स्तम्भाकारांस् ते भिक्षव आसन् । तैः सांघिकस्तंभः सिंहाणकेन नाशितः । तेन स्तम्भाकाराः संवृत्ताः । यांस् त्वं सत्वान् अद्राक्षीर् वृक्षाकारान् पत्राकारान् फलाकारान् ते ऽपि भिक्षव आसन् । तैर् अपि सांघिकानि वृक्षपत्रपुस्.पफलानि पौद्गलिकपरिभोगेन परिभुक्तानि तेन ते वृक्षपत्रपुष्पफलाकाराः संवृत्ताः । यांस् त्वं सत्वान् अद्राक्षी रज्ज्वाकारान् संमार्जन्याकारांस् ते भिक्षव आसन् । तैः सांघिका रज्जुसम्मार्जन्यः पौद्गलिकपरिभोगेन परिभुक्तास् तेन रज्ज्वाकाराः सम्मार्जन्याकाराश् च संवृत्ताः । यं त्वं सत्वम् अद्राक्षीस् तट्टाकारं स श्रामणेरक आसीत् । स तट्टुकं निर्मादयति । आगन्तुकाश् च भिक्षवो ऽभ्यागताः । तैर् असौ दृष्टश् च पृष्टश् च श्रामणेरक किम् अयं संघस्य पानकं भविष्यति । स मात्सर्योपहतचित्तः कथयति । किं न पश्यथ तट्टुकं निर्मादितं पीतं पानकम् इति । ते वृत्ता वेलेति नैराश्यम् आपन्ना हीनदीनवदनाः प्रक्रान्ताः । स तस्य कर्मणो विपाकेन तट्टुकाकारः संवृत्ताः ॥ यं त्वम् सत्वम् अद्राक्षीर् उदूखलाकारं सो ऽपि भिक्षुर् आसीत् । तस्य पात्रकर्म प्रत्युपस्थितं । तत्र चैकः श्रामणेरको ऽर्हन् मुद्रावारे नियुक्तः । स तेनोक्तः श्रामणेरक ददस्व मे खलिस्ताकं कुट्टयित्वेति । स कथयति । स्थविर तिष्ठ तावन् मुहूर्तं व्यग्रो ऽस्मि पश्चात् कुट्टयित्वा दास्यामीति । स संजातामर्षः कथयति । श्रामणेरक यदि मम कल्पते उदूखलं स्प्रष्टुं त्वाम् एवाहम् उदूखले प्रक्षिप्य कुट्टयेयं । प्राग् एव खलिस्तोकम् इति । स श्रामणेरः संलक्षयति । तीव्रपर्यवस्थानपर्यवस्थितो ऽयं । यद्य् अहम् अस्मै प्रतिवचनं दास्यामि भूयस्या मात्रया प्रकोपम् आपत्स्यतीति तूष्णीम् अवस्थितः । यदास्य पर्यवस्थानं विगतं तदोपसंक्रम्य कथयति । स्थविर जानीषे त्वं को ऽहम् इति । स कथयति । जाने त्वां काश्यपस्य सम्यक्संबुद्धस्य प्रव्रजितं श्रामणेरकं । अहम् अपि भिक्षुः स्थविरः । श्रामणेरकः कथयति । यद्य् अप्य् एवं तथापि तु यन् मया प्रव्रजितेन करणीयं तत् कृतं । किं कृतं क्लेशप्रहाणं छिन्नसकलबन्धनो ऽहं सर्वबन्धनविनिर्मुक्तः । खरं ते वाक्कर्म निश्चारितं । अत्ययम् अत्ययतो देशय । अप्य् एव नाम एतत् कर्मपरिक्षयं तनुत्वं पर्यादानं गच्छेद् इति । तेनात्ययम् अत्ययतो न देशितं तेन कर्मणोदूखलाकारः संवृत्तः ॥ यांस् त्वं सत्वान् अद्राक्षीः स्थाल्याकारान् । ते कल्पिकारका आसन् भिक्षूणाम् उपस्थायकाः । ते भैषज्यानि क्वाथयन्तो भिक्षुभिर् अप्रियम् उक्ताः तैश् चित्तं प्रदूष्य स्थाल्यो भिन्नाः तेन स्थाल्याकाराः संवृत्ताः । यं त्वं सत्वम् अद्राक्षीर् मध्ये छिन्नं तन्तुना धार्यमाणं सो ऽपि भिक्षुर् आसील् लाभी ग्राहिकः तेन मात्सर्याभिभूतेन लाभः संपरिवर्तितः । यो वार्षिकः स हैमन्तिकः परिणामितः । यस् तु हैमन्तिकः स वार्षिकः परिणामितः । तस्य कर्मणो विपाकेन मध्ये छिन्नस् तन्तुना धार्यमाणो गच्छति ॥ शिक्षासमुच्चये धर्मभाणकादिरक्षापरिच्छेदस् तृतीयः ॥ @<[IV. (चतुर्थः परिच्छेदः)]>@ अपरे ऽपि महन्तो ऽन्नर्थाः सूत्रान्तेषूक्ताः । यथा तावद् आकाशगर्भसूत्रे । पञ्चेमाः कुलपुत्र क्षत्रियस्य मूर्द्धाभिषिक्तस्य मूलापत्तयः । याभिर् मूलापत्तिभिः क्षत्रियो मूर्द्धाभिषिक्तः सर्वाणि पूर्वावरोपितानि कुशलमूलानि झाषयति । वस्तुपतितः पाराजिकः सर्वदेवमनुष्यमुखेभ्यो ऽपायगामी भवति । कतमाः पञ्च । यः कुलपुत्र मूर्द्धाभिषिक्तं स्तौपिकं वस्त्व् अपहरति सांघिकं वा चातुर्दिशसांघिकं वा निर्यातितं वा । स्वयं वापहरति हारयति वा । इयं प्रथमा मूलापत्तिः ॥ यः पुनर् धर्मं प्रतिक्षिपति श्रावकनिर्याणभाषितं वा प्रत्येकबुद्धनिर्याणभाषितं वा महायाननिर्याणभाषितं वा प्रतिक्षिपति प्रतिषेधयतीयं द्वितीया मूलापत्तिः ॥ यः पुनर् माम् उद्दिश्य शिरस्तुण्डमुण्डकाषायवस्त्रप्रावृतः शिक्षाधारी वा शिक्षाधारी वा तस्य दुःशीलस्य वा शीलवतो वा काषायाणि वस्त्राण्य् अपहरति अपहरायति । गृहस्थं वा करोति काये दण्डैः प्रहरति चारके वा प्रक्षिपति जीवितेन वा वियोजयतीयं तृतीया मूलापत्तिः ॥ यः पुनः क्षत्रियः संचिन्त्य मातरं जीविताद् व्यपरोपयति पितरम् अर्हन्तं भगवच्छ्रावकं वा जीविताद् व्यपरोपयति समग्रं वा संघं भिनत्ति तथागतस्यार्हतः सम्यक्संबुद्धस्य संचिन्त्य दुष्टचित्तो रुधिरम् उत्पादयति ॥ एभिः पञ्चभिर् आनन्तर्यैर् कर्मभिर् अन्यतरान्यतरं कर्मोत्पादयतीयं चतुर्थी मूलापत्तिः ॥ यः पुनः क्षत्रियो ऽहेतुवादी भवति परलोकोपेक्षकः । दशाकुशलान् कर्मपथान् समादाय वर्तते ऽन्यांश् च बहून् सत्वान् दशस्व् अकुशलेषु कर्मपथेषु समादापयति विनयति निवेशयति प्रतिष्ठापयतीयं पञ्चमी मूलापत्तिः ॥ पे ॥ यः पुनर् ग्रामभेदं जनपदभेदं नगरभेदं राष्ट्रभेदं करोतीयं मूलापत्तिः ॥ पे ॥ आदिकर्मिणां महायानसंप्रस्थितानां कुलपुत्राणां कुलदुहितॄणां वाष्टौ मूलापत्तयो । याभिर् मूलापत्तिभिः स्खलिता आदिकर्मिका महायानसंप्रस्थिताः सर्वाणि पूर्वावरोपितानि कुशलमूलानि झाषयन्ति । वस्तुपतिताः पराजिता देवमनुष्यमहायानमुखाद् अपायगामिनो भवन्ति चिरं च संसारे सीदन्ति कल्याणमित्रविरहिताः । कतमा अष्टौ । ये सत्वाः पूर्वदुश्चरितहेतुनास्मिन् क्लिष्टे पञ्चकषाये लोके उपपन्नास् तए इत्वरकुशलमूलाः कल्याणमित्रं संनिःश्रित्येदं परमं गम्भीरं महायानं शृण्वन्ति । ते च परीत्तबुद्धयो ऽपि कुलपुत्रा अन्नुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयन्ति । तेषां आदिकर्मिका ये च बोधिसत्वा इदं परमगम्भीरं शून्यताप्रतिसंयुक्तं सूत्रान्तं शृण्वन्ति उद्दिशन्ति पठन्ति । ते यथाश्रुतं यथापर्यवाप्तं परेषां पूर्वबुद्धिसदृशानां स्वर्थं सुव्यञ्जनं विस्तरेणाग्रतः स्मारयन्ति प्रकाशयन्ति । ते ह्य् अकृतशमा बालाः पृथग्जनाः शृण्वन्त उत्त्रस्यन्ति संत्रस्यन्ति संत्रासम् आपद्यन्ते । ते संत्रासेन विवर्त्तयन्त्य् अन्नुत्तरायाः सम्यक्संबोधेश् चित्तं श्रावकयाने चित्तं प्रणिदधति । एषा आदिकर्मिकबोधिसत्वस्य मूलापत्तिः प्रथमा ॥ यया मूलापत्त्या स कुलपुत्रः सर्वं पूर्वावरोपितं कुशलमूलं झाषयति । वस्तुपतितः पराजितः स्वर्गापवर्गसुखात् । विसंवादितं चास्य बोधिचित्तम् अपायगामि भवति । तस्माद् बोधिसत्वेन महासत्वेन परपुद्गलानाम् आशयानुशयं प्रथमं ज्ञात्वा यथाशयानां सत्वानाम् अनुपूर्वेण धर्मदेशना कर्तव्या । तद् यथा महासमुद्रे ऽनुपूर्वेणावतारयति ॥ पे ॥ पुनर् अपरम् आदिकर्मिको बोधिसत्वः कस्यचिद् एव वक्ष्यति ॥ न त्वं शक्यसि षट्पारमितासु चर्यां चर्तुं । न त्वं शक्यस्य् अन्नुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं । शीघ्रं त्वं श्रावकयाने प्रत्येकबुद्धयाने वा चित्तम् उत्पादय । तेन त्वं संसारान् निर्यास्यसि । यावद् यथापूर्वोक्तम् इयम् आदिकर्मिकस्य बोधिसत्वस्य द्विद्या मूलापत्तिः ॥ पुनर् अपरम् आदिकर्मिको बोधिसत्वः कस्यचिद् एवं वक्ष्यति । किं भोः प्रातिमोक्षविनयेन । शीलेन सुरक्षितेन शीघ्रं त्वम् अन्नुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयस्व । महायानं पठ । यत् ते किञ्चित् कायवाङ्मनोभिः क्लेशप्रत्ययाद् अकुशलं कर्म समुदानीतं तेन पाठेन शुद्धिर् भवत्य् अविपाकं । यावद् यथापूर्वोक्तम् अयम् आदिकर्मिकस्य बोधिसत्वस्य तृतीया मूलापत्तिः ॥ पुनर् अपरं कुलपुत्र केषाञ्चिद् आदिकर्मिको बोधिसत्व एवं वक्ष्यति । वर्जयत यूयं कुलपुत्राः श्रावकयानकथां । मा शृणुत मा पठत मा परेषाम् उपदिशत । गोपयत श्रावकयानकथां । न यूयं तस्मात् महत् फलं प्राप्स्यथ । न यूयं ततो निदानाच् छक्ताः क्लेशान्तं कर्तुं । श्रद्दधत महायानकथां । शृणुत महायानं पठत महायानं परेषां चोपदिशत । ततो यूयं सर्वदुर्गत्यपायपथान् शमयिष्यथ । क्षिप्रं चान्नुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यथ ॥ यदि ते तस्य वचनकारिणो भवन्तीदृशं दृष्टिगतम् उपगृह्णीयुः । उभयोर् अपि मूलापतिर् भवतीयम् आदिकर्मिकस्य बोधिसत्वस्य चतुर्थी मूलापत्तिः ॥ पुनर् अपरम् आदिकर्मिका बोधिसत्वा द्विजिह्विका भवन्ति अन्यथा निदर्शयन्ति । इदं च महायानं कीर्तिशब्दश्लोकार्थं लाभसत्कारहेतोः पठन्ति स्वाध्यायन्ति धारयन्ति वाचयन्ति देशयन्ति परेषां च श्रुतमात्रम् उपदिशन्ति । एवं च वक्ष्यन्ति । वयं महायानिका नान्ये । ते परेषाम् ईर्ष्यायन्ति लाभसत्कारहेतोर् यतस् ते लभन्ते उपभोगपरिभोगान् परेभ्यस् तत्प्रत्ययात् ते प्रकुप्यन्ति तेषां चावर्णं निश्चारयन्ति कुत्सन्ति पंसयन्ति विजुगुप्सन्ति । आत्मानं चोत्कर्षयन्ति न तान् । अतस् ते ईर्ष्यहेतुना चोत्तरिमनुष्यधर्मैर् आत्मानं विज्ञपयन्ति । ततस् ते तेन वस्तुना पतिताः पराजिता महायानसुखाद् एतां महागुरुकाम् आपत्तिम् आपद्यन्ते ययापायगामिनो भवन्ति । यथा कश्चित् पुरुषो रत्नद्वीपं गच्छेद् गन्तुं नावा समुद्रम् अवतरते स महासमुद्रे स्वयम् एव तां नावं भिन्द्यात् तत्रैव मरणं निगच्छेद् । एवम् एव ये आदिकर्मिका बोधिसत्वा महागुणसागरम् अवतर्तुकामा ईर्ष्याहेतोस् तद् वदन्ति । तत्प्रत्ययात् ते श्रद्धानावं भित्त्वा प्रज्ञाजीवितेन वियोगं प्राप्नुवन्ति । एवं ते बाला आदिकर्मिका बोधिसत्वा ईर्ष्याहेतोर् अन्नृतप्रत्यया महागुरुकाम् आपत्तिम् आपद्यन्ते । इयं पञ्चमी मूलापत्तिर् आदिकर्मिकस्य बोधिसत्वस्य ॥ पुनर् अपरं कुलपुत्र भविष्यन्त्य् अन्नागते ऽध्वनि गृहस्थप्रव्रजिता आदिकर्मिका बोधिसत्वा ये ते गम्भीराः शून्यताप्रतिसंयुक्ताः सूत्रान्ताधारणीक्षान्तिसमाधिभूमिस्वलंकृतमहाविद्वत्पुरुषाणां कृतश्रमाणां बोधिसत्वानां गोचरास् तान् महायानसूत्रान्तान् धारयन्ति पठन्ति स्वाध्यायन्ति परेषां च विस्तरेण वाचयित्वा प्रकाशयन्ति । अहं चेमान् धर्मान् स्वबुद्ध्या बुद्ध्वैवं च पुनर् अहं कारुण्यहेतोस् तवोपदिशामि । त्वया वा पुनस् तथा भावयितव्यं यथा त्वम् अत्र गम्भीरेषु धर्मेषु प्रत्यक्षो भविष्यसि । एवं ते ज्ञानदर्शनं भविष्यति यथा मम । एतर्हि न पुनर् एव ददाति पठितमात्रेणाहम् इमान् एवंरूपान् धर्मान् गम्भीरगम्भीरान् उपदिशामि न साक्षात्क्रियया ॥ लभसत्कारहेतोर् आत्मानं विक्रीणाति । तत्प्रत्ययात् सर्वत्र्यध्वगतानाम् अर्हतां सम्यक्संबुद्धानां बोधिसत्वानाम् आर्यपुद्गलानां च पुरतः सापराधिको भवति । महागुरुकम् आपत्तिम् आपद्यते । विसंवादयति देवमनुष्यान् महायानेन । श्रावकयानम् एवास्य न भवति । प्राग् एव महायानस्यावतारविशेषाधिगमः । प्राग् एवान्नुत्तरा सम्यक्संबोधिः ॥ तद् यथा कश्चित् पुरुषो महाटवीं प्रस्थितः क्षुत्तर्षप्रपीडितः स तत्र महाफलवृक्षे प्रतिष्ठितः । आहारार्थं स उदारफलवृक्षम् अपहाय गन्धसंपन्नं रससंपन्नम् अन्नास्वाद्य विषवृक्षम् अभिरुह्य विषफलानि भुञ्जीत भुक्त्वा च कालं कुर्यात् । तदुपमांस् तान् पुद्गलान् वदामि । ये दुर्लभं मनुष्यलाभं लब्ध्वा कल्याणमित्रं सन्निश्रित्य महायानम् अवतर्तुकामा लाभसत्कारयशोहेतोर् आत्मानम् उपदर्शयन्ति परान् पंसयन्ति एवंरूपां महागुरुकाम् आपत्तिम् आपद्यन्ते यया गुरुकयापत्त्या सर्वविज्ञानां परमजुगुप्सिता भवन्ति । अपायगामिनस् तथारूपाश् च पुद्गला न सेवनीयाः सर्वक्षत्रियब्राह्मणविट्शूद्राणां । यश् च तान् सेवते स सातिसारो भवति सर्वविज्ञानां । इयं कुलपुत्र बोधिसत्वस्य षष्ठी मूलापत्तिः ॥ पुनर् अपरं कुलपुत्र भविष्यन्त्य् अन्नागते ऽध्वनि क्षत्रियाणां पुरोहितचण्डाला अमात्यचण्डाला भटचण्डाला मूर्खाः पण्डितमानिनो महाधना महाभोगाः । बहुविधेषु दानमयपुण्यक्रियावस्तुषु संदृश्यन्ते ते त्यागमदमत्ता मानमददर्पेण क्षत्रियं विभेदयन्ति । श्रमणान् क्षत्रियैः । ते क्षत्रियान् निश्रित्य श्रमणान् दण्डापयन्ति । अर्थं दण्डेन मुषन्ति । तेनोपद्रवेण ते भिक्षवः पौद्गलिकं वा सांघिकं वा चातुर्दिशसांघिकं वा स्तौपिकं वा श्रमणैर् अपहृत्य तेषां प्राहृतं प्रदाप्यन्ते । ते पुनश् चण्डालाः क्षत्रियस्योपनामयिष्यन्ति । ते उभयतो ऽपि मूलापत्तिम् आपद्यन्ते । ये क्षत्रियचण्डालाः श्रमणैः सार्द्धं प्रदुष्यन्ति तथारूपं च ते धर्मं प्रज्ञपयिष्यन्ति । अधर्मं वा धर्मम् अपहाय । सूत्रविनयशिक्षा अन्नपेक्ष्य कालोपदेशमहाप्रदेशान् अपहाय । महाकरुणानेत्रीप्रज्ञापारमितशिक्षोपायकौशल्यशिक्षाः याश् चापरेषु सूत्रेषु शिक्षा उपदिष्टास् ता अपहाय । तथारूपां धर्मयुक्तिं भिक्षूणां विहेठनार्थपूर्वकं क्रियाकारं प्रज्ञपयन्ति । यैः क्रियाकारैर् भिक्षूणां विहेठना भवति । रञ्चति शमथविपश्यनानुयोगमनःकारं । ते ऽवध्यायन्तो व्यापादबहुला भवन्ति । तेन च हेतुना भिक्षूणाम् अप्य् उपशान्ताः क्लेशा नोपशम्यन्ति न तनूभवन्ति । तत्काले पुनस् ते भिक्षव आशयविपन्ना भवन्ति शीलविपन्नाश् च भवन्ति । आचारविपन्ना भवन्ति दृष्टिविपन्ना भवन्ति तद्धेतोः शैथिलिका भवन्ति । बाहुलिका भवन्ति । अश्रमणाः श्रमणप्रतिज्ञाः । अब्रह्मचारिणो ब्रह्मचारिप्रतिज्ञाः शङ्खस्वरसमाचाराः प्रष्टव्यधर्मदेशकाः । ते भूयस्या मात्रया सपरिचारस्य क्षत्रियस्य सत्कृता भवन्ति मानिताः पूजिता भवन्ति । ते च प्रहाणाभियुक्तानां भिक्षूणां गृहस्थेष्व् अवर्णं निश्चारयन्ति । स च क्षत्रियः सपरिवारः प्रहाणाभियुक्तानां भिक्षूणाम् अन्तिके प्रदुष्यति अवध्यायति । यस् तत्र प्रहाणिकानां भिक्षूणाम् उपभोगपरिभोगस् तं स्वाध्यायाभिरतानां भिक्षूणां निर्यातयन्ति । ते उभयतो मूलापत्तिम् आपद्यन्ते । तत् कस्य हेतोः ॥ ध्यायी भिक्षुः सुक्षेत्रं । नाध्ययनवैयावृत्याश्रिता नाध्ययनाभियुक्ताः ॥ संधिधारणीक्षान्तिभूमिषु भाजनीभूता दक्षिणीयाः पात्रभूताः । आलोककरालोकस्य मार्गोपदेशकाः । कर्मक्षेत्रक्लेशक्षेत्रान् सत्वान् उत्तारयन्ति । निर्वाणगमने च मार्गे प्रतिष्ठापयन्ति । इमाः कुलपुत्राष्टौ मूलापत्तय इति ॥ आसां निःसरणम् इहैव सूत्रे ऽभिहितं । यदि ते बोधिसत्वा आकाशगर्भस्य बोधिसत्वस्य नाम श्रुत्वा दर्शनम् अस्याकाङ्क्षेरन् । अपायप्रपतनभयात् मूलापत्तीर् दशयितुकामा । यदि ते आकाशगर्भं बोधिसत्वं नमःकुर्युः नाम चास्य परिकीर्त्तयेयुस् तेषां स कुलपुत्रो यथा भाग्यतया स्वरूपेणाग्रतस् तिष्ठति ब्राह्मणरूपेण यावद् दारिकारूपेण पुरतः स्थास्यति । तस्यादिकर्मिकस्य बोधिसत्वस्य यथा समुत्थितास् ता आपत्तीः प्रतिदेशयति । गम्भीरं चास्योपायकौशल्यं महायाने चर्याम् उपदर्शयति । यावद् अवैवर्त्तिकभूमौ च प्रतिष्ठापयति ॥ पे ॥ यदि तेषां संमुखं दर्शनं न ददाति । यस् तम् अभियाचति । तेनादिकर्मिकेण बोधिसत्वेन सापराधेन पश्चिमे यामे उत्थायासनात् प्राङ्मुखेन स्थित्वा धूपं धूपयितव्यं । अरुणो देवपुत्र आयाचितव्यः । एवं च वक्तव्यं । अरुण अरुण महाकृप महाभाग महोदितस् त्वं जम्बुद्वीपे मां करुणयाछादयस्व । शीघ्रम् आकाशगर्भं महाकारुणिकं मम वचनेन बोधय । मम स्वप्नान्तरे तम् उपायम् उपदर्शय येनाहम् उपायेनापत्तिं प्रतिदेशयामि । आर्ये महायाने उपायप्रज्ञां प्रतिलप्स्यामीति ॥ तेन तत्कालं शय्यायां निद्रापयितव्यं सहोद्गते ऽरुणे इह जम्बुद्वीपे आकाशगर्भस्य बोधिसत्वस्येह समागमो भवति स्वरूपेण च । तस्यादिकर्मिकस्य बोधिसत्वस्य स्वप्नान्तरे पुरतः स्थित्वा तां मूलापत्तिं देशयति महायानोपायेन । तथारूपं च तस्योपायज्ञानं संदर्शयति । येनोपायकौशल्येन स आदिकर्मिको बोधिसत्वस् तत्रैव बोधिचित्तासंप्रमोषं नाम समाधिं प्रतिलभते सुदृढव्यवस्थितश् च भवति महायानए इत्य् आदि ॥ अथ वा यो ऽत्र सूत्रे ऽध्येषणमन्त्रः पूर्वम् उक्तः । तेनायं विधिः कार्यः । एवं स्यात् । अरण्ये उपवने ऽभ्यवकाशे वागरं वा तगरं वा कालानुसारि वा धूपयितव्यं । प्राञ्जलिना च भूत्वा समन्ततो दिग्विदिक्षु च पञ्चमण्डलकेन वन्दित्वा इमे मन्त्रपदाः प्रवर्तयितव्याः । तद् यथा । सुमृश \<[doubtful]>\ | कारुणिक । चरतु \<[doubtful]>\ | विचर । सञ्चर । कारुणिक । मुरर । मुरर वेगधारि नमुचमे भुजयत कारुणिक चिन्तामणि पूरय कारुणिक सर्वाशां मे स्थापय । आज्ञाधारी स्फुगु । रतिविवेक गु । दृष्टिविवेक गु । पूरय कारुणिक पूरयन्तु ममाशां । सर्वथा चाशोकगति स्वाहा ॥ विधिः पूर्ववत् । सर्वव्याधिदुःखसर्वभयसर्वोपकरणविघातप्रतिघाते सर्वाभीष्टसिद्धये च कार्यः ॥ यदि क्षत्रियादयो ऽपि बोधिसत्वाः कथम् एषाम् आपत्तिनियमो ऽन्येषां चाधिक्यं । अथ तेन साम्वरिकाः । कथम् एषाम् आपत्तिव्यवस्था । कथं वा तद्दोषात् साम्वरिका अपि गृह्यन्ते । नैष दोषः । येषां यत्र बहुलं संभवः ते तत्राकोटिताः स्वनामग्रहणदर्शनाद् भयोत्पादनार्थं । परःपरतस् तु सर्वैः सर्वा आपत्तयः परिहर्तव्याः ॥ येन वा प्रकृतिमहासावद्यतयासमादानो ऽप्य् अभव्यो भवत्य् उच्छिन्नकुशलमूलश् च सुतरां तेन साम्वरिका इत्य् अलम् अनया चिन्तया ॥ उपायकौशल्यसूत्रे ऽपि मूलापत्तिर् उक्ता । किं वापि कुलपुत्र बोधिसत्वः प्रातिमोक्षशिक्षायां शिक्षमाणाः कल्पशतसहस्रम् अपि मूलफलभक्षः स्यात् । सर्वसत्वानां च सूक्तदुरुक्तानि क्षमेत् । श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैश् च मनसिकारैर् विहरेद् इयं बोधिसत्वस्य गुरुका मूलापत्तिः । तद् यथा कुलपुत्र श्रावकयानीयो मूलापत्तिम् आपन्नः सो ऽभव्यस् तैर् एव स्कन्धैः परिनिर्वातुम् । एवम् एव कुलपुत्रो ऽप्रतिदेश्यैताम् आपत्तिम् अनिःसृज्य तान् श्रावकप्रत्येकबुद्धमनसिकारान् अभव्यो बुद्धभूमौ परिनिर्वातुम् इति ॥ आसां च मूलापत्तीनां सुखग्रहणधारणार्थम् एकीयमतानां च संग्रहकारिका उच्यन्ते ॥ रत्नत्रयस्वहरणाद् आपत्पाराजिका मता । सद्धर्मस्य प्रतिक्षेपाद् दूतीया मुनिनोदिता ॥ दुःशीलस्यापि वा भिक्षोः काषायस्तैन्यताडनात् । चारके वा विनिक्षेपाद् अपप्रव्राजनेन च ॥ पञ्चानन्तर्यकरणान् मिथ्यादृष्टिग्रहेण वा । ग्रामादिभेदनाद् वापि मूलापत्तिर् जिनोदिता ॥ शून्यतायाश् च कथनात् सत्वेषु कृतबुद्धिषु । बुद्धत्वप्रस्थितानां वा संबोधेर् विनिवर्त्तनात् ॥ प्रातिमोक्षं परित्याज्य महायाने नियोजनात् । शिष्ययानं न रागादिप्रहाणायेति वा ग्रहात् ॥ परेषां ग्रहणाद् वापि पुनः स्वगुणकाशनात् । परपंसनतो लाभसत्कारश्लोकहेतुना ॥ गम्भीरक्षान्तिको ऽस्मीति मिथ्यैव कथनात् पुनः । दण्डापयेद् वा श्रमणान् दद्याद् वा शरणत्रयात् ॥ गृह्णीयाद् दीयमानं वा शमथे त्याजनात् पुनः । प्रतिसंलीनभोगं च स्वाध्यायिषु निवेदनात् ॥ मूला आपत्तयो ह्य् एता महानरकहेतवः । आर्यस्याकाशगर्भस्य स्वप्ने देश्याः पुरःस्थितैः ॥ बोधिचित्तपरित्यागाद् याचकायाप्रदानतः । तीव्रमात्सर्यलोभाभ्यां क्रोधाद् वा सत्वताडनात् ॥ प्रसाद्यमानो यत्नेन सत्वेषु न तितिक्षते । श्लोकात् परानुवृत्त्या वा सद्धर्माभासवर्णनाद् । इति ॥ आर्यक्षितिगर्भसूत्रे ऽप्य् उक्तं । यो महाब्रह्मन् ममोद्दिश्य प्रव्रजितो दुःशीलपापसमाचारो भिक्षुर् अनुभूतः कशम्बकजातो ऽश्रमणः श्रमणप्रतिज्ञः अब्रह्मचारी ब्रह्मचारिप्रतिज्ञः । ध्वस्तः पतितः पराजितो विविधैः क्लेशैः । अथ च पुनः स दुःशीलपापसमाचारो भिक्षुर् अद्यापि सर्वदेवानां यावत् सर्वमनुष्याणां यावत् पुण्यनिधीनां दर्शयिता भवति कल्याणमित्रं । किं चापि स अपात्रीभूतः तेन च पुनः शिरस्तुण्डमुण्डेन काषायवस्त्रप्रावरणेर्यापथेन दर्शनहेतुनापि बहूनां सत्वानां विविधकुशलमूलोपस्तम्भनकरः सुगतिमार्गदर्शको भवति । तस्माद् यो ममोद्दिश्य प्रव्रजितः शीलवान् दुःशीलो वा तस्य नानुजानामि चक्रवर्त्तिर् आज्ञाम् अपि यन् ममोद्दिश्य प्रव्रजितस्य सहधर्मेणापि काये दण्डप्रहारं वा दातुं चारके वा प्रक्षेप्तुं । अङ्गम् अङ्गं विकर्त्तनं वा कर्तुं जीविताद् वा व्यपरोपणं कर्तुं । किं पुनर् अधर्मेण ॥ किं चापि मृतः कथ्यते ऽस्मिन् धर्मविनये । अथ च पुनः स पुद्गलो गोरोचनकस्तूरिकासदृश इति । अत्रैवाह । ये ममोद्दिश्य प्रव्रजितान् यानभूतान् पात्रभूतान् वा विहेठयिष्यन्ति ते सर्वेषां त्र्यध्वगतानां बुद्धानाम् अतीव सापराधा भवन्ति । समुच्छिन्नकुशलमूला दग्धसन्ताना अवीचिपरायणा भवन्तीति । अत्रैवाह । सर्वबुद्धैर् अधिष्ठितो ऽयं मोक्षध्वजो यद् उत रक्तकाषायवस्त्रम् इति । अस्मिन्न् एव चोक्तं । तेन खलु पुनः समयेन बहूनि श्रावकनियुतशतसहस्राणि बहूनि च बोधिसत्वनियुतशतसहस्राणि भगवतो ऽन्तिके एवंरूपं पूर्वकृतं कर्मावरणं प्रतिदेशयन्ति । वयम् अपि भदन्त भगवन् बहूनां पूर्वकाणां तथागतानां प्रवचने पात्रभूतान् पात्रभूतांश् च बुद्धानां भगवतां श्रावकयानीयान् पुद्गल्ठजुगुप्सितवन्तः पंसितवन्तो रोषितवन्तो ऽवर्णायशःकथाश् च निश्चारितवन्तः । तेन वयं कर्मावरणेन त्रिष्व् अपायेषु विविधां तीव्रां प्रचण्डां दुःखां वेदनां प्रत्यनुभूतवन्तः ॥ पेयालं ॥ वयं तत्कर्मावरणशेषम् एतर्हि भगवतो ऽन्तिके प्रतिदेशयिष्यामः । केचिद् वदन्ति । वयं भगवतः श्रावकान् वचनैस् तर्जितवन्तः परिभाषितवन्तः । केचिद् वदन्ति । वयं भगवतः श्रावकान् अपात्रभूतान् पत्राभूतांश् च प्रहरितवन्तः । केचिद् वदन्ति । वयं चीवरान् हृतवन्तः । केचिद् वदन्ति । वयं भगवतः श्रावकाणाम् उपभोगपरिभोगान् आच्छिन्नवन्तः । केचिद् वदन्ति । वयं भगवन्तम् उद्दिश्य प्रव्रजितान् गृहस्थान् कारितवन्तः तत अस्थानं सादिताः । केचिद् वदन्ति । अस्माभिर् भगवन् बुद्धानां भगवतां श्रावका अपत्रभूताः पात्रभूताश् च सापराधिकाश् चारके प्रक्षिप्तास् तेन वयं कर्मावरणेन बहून् कल्पांस् तृष्व् अपायेषु विविधां तीव्रां प्रचण्डां दुष्खां वेदनां प्रत्यनुभूतवन्तः ॥ पे ॥ तद् वयम् एतर्हि कर्मावरणशेषां भगवतो ऽन्तिके प्रतिदेशयामः । आयत्यां संवरम् आपद्येम । प्रतिगह्णातु भगवान् अस्माकम् अनुकम्पाम् उपादाय । उद्धरतु भगवान् अस्मान् अन्नन्तपापेभ्य इति विस्तरः ॥ प्रव्रज्यान्तरायसूत्रे ऽप्य् अन्नर्थ उक्तः । चतुर्भिर् महानामन् धर्मैः समन्वागतो गृही अक्षणप्राप्तो भवति । जात्यन्धश् च जडश् चाजिह्वकश् च चण्डालश् च जातु सुखितो भवत्य् अभ्याख्यानबहुलश् च षण्डकश् च पण्डकश् च नित्यदासश् च । स्त्री च भवति श्वा च शूकरश् च गर्दभश् चोष्ट्रश् च आशीविषश् च भवति तत्र तत्र जातौ ॥ कतमैश् चतुर्भिः । इह महानामन् गृही पूर्वजिनक्र्टाधिकाराणां सत्वानां नैष्क्रम्यचित्तस्य प्रव्रज्याचित्तस्यार्यमार्गचित्तस्यान्तरायं करोति । अनेन प्रथमेन ॥ पुनर् अपरं गृही धनलौल्येन पुत्रलौल्येन कर्मविपाकम् अश्रद्दधत् पुत्रस्य वा दुहितुर् वा भार्याया वा ज्ञातिसंघस्यैश्वर्यस्थाने वर्तमाने प्रव्रज्यान्तरायं करोति । अनेन द्वितीयेनेति ॥ अन्यद्वयं । सद्धर्मप्रतिक्षेपः श्रमणब्राह्मणेषु च प्रतिघः ॥ दश चाकुशलाः कर्मपथाः अन्नर्थाः । सद्धर्मस्मृत्युपस्थानाद् विपाककटुका द्रष्टव्याः । ततः किञ्चिन्मात्रं सूत्रं सूच्यते । प्राणातिपातविपाकलवस् तावद् । यथाह । तद् यथाग्निशिखाचरा नाम पक्षिणो ये ऽग्निशिक्षामध्यगता न दह्यन्ते संहृष्टतराश् च नारकेयाणां कपालं भित्त्वा रुधिरं पिबन्ति । कपालान्तरचरा नाम पक्षिणो ये मस्तकं भित्त्वा ज्वलितमस्तकलुङ्गान् पिबन्ति । जिह्वामिषभुजो नाम पक्षिणो ये जिह्वां विदार्याभितो ऽभितः प्रभक्षयन्ति । सापि जिह्वा भुक्ता पुनर् अपि संजायते पद्मदलकोमलतरा । एवम् अर्थानुरूपसंज्ञा दन्तोत्पाटका नाम कण्ठनाड्यपकर्षका नाम । क्लोमकाशिनः । आमाशयादाः । प्लीहसंवर्तका । अन्त्रविवरखादिनः । पृष्ठवंशचरा नाम । मर्मगुह्यका नाम पक्षिणो ये सर्वाणि मर्मविवराणि भित्त्वा मर्माणि कृन्तयित्वा विवराणि प्रविश्य मज्जामण्डं पिबन्ति क्रन्दमानानां । सूचीछिद्रा नाम पक्षिणो ये सूचीसदृशतुण्डा रक्तं पिबन्ति । एवम् अस्थिविवराशिनः षट्त्वग्भक्षिणः । नखनिकृन्तका मेदोदाः स्नायुविशेषकाः । केशोण्डुका नाम पक्षिणो ये केशमूलान्य् उत्पाटयन्ति ॥ स एवम् अवीचिप्रदेशस् त्रीणि योजनशतसहस्राणि पक्षिभैरवपक्षो नाम । तत्र तैर् अन्यैर् नारकेयैः सहान्नेकानि वर्षशतसहस्राणि भक्ष्यते संभवति च । स कथञ्चिद् अपि तस्मान् मुक्तः सर्वस्माद् दुष्खजालपरिवृतः । श्वभ्रप्रपातो नाम द्वितीयः प्रदेशस् तत्र गच्छति । त्राणान्वेषी शरणान्वेषी परित्राणान्वेषी समन्तत एकादशभिर् अर्चिस्कन्धैर् आवृतो निःसहायः कर्मपाशबन्धनबद्धः समन्ततः शत्रुभिर् आवृतः कान्तारम् अनुप्रपन्नः सर्वस्मान् नरकपुञ्जाद् अधिकतरं व्यसनम् अभिप्रपन्नस् तं श्वभ्रप्रपातं नाम प्रदेशम् अनुधावति । पतिते ऽतीव पादः प्रविलीयते । उत्क्षिप्तः पुनर् अपि संभवति । सुकुमारतरः श्लक्ष्णतरः खराभिस् तीव्राभिर् वेदनाभिर् अभिभूतः । तस्यैवं भयविक्लववदनस्य करचरणसर्वाङ्गप्रत्यङ्गप्रविलीयमानस्य स प्रदेशः श्वभ्रप्रपातो नाम प्रादुर्भवति । स तस्मिन् देशे निपतति पतितः श्वभ्रे प्रपतति त्रीणि योजनसहस्राणि । पुनर् अपि कर्मकृतेन वायुनोत्क्षिप्यते । स प्रपतमानः कंकवायसग्र्ध्रोलूकैर् भक्ष्यते । यावत् तस्यैवम् उत्क्षिप्यमानस्य च प्रपततश् चान्नेकानि वर्षशतसहस्राणि गच्छन्ति । कथञ्चिद् अपि तस्मान् मुक्तः परिभ्रामितश् चक्राङ्कं विवरं नाम प्रदेशम् अनुधावति । तस्मिंश् च प्रदेशे सहस्राराणि चक्राणि प्रादुर्भवन्ति वज्रनाभीनि तीक्ष्णज्वालानि शीघ्रभ्रमाणि तस्य सहगमनाद् एव तानि चक्राणि शरीरं प्राप्य भ्रमन्ति । पे ॥ प्रत्येकं सर्वाङ्गानि प्रमथ्नन्तो दहन्ति पादतले चास्य शङ्कुभिर् भिद्येते । एवं मक्कोटकपर्वते । माक्कोटकैः प्राणिजातिभिः सान्तर्वहिःपरमाणुशः प्रभक्ष्यते । भुक्तो भुक्तः पुनर् अपि संजायते सुकुमारतरः । सुकुमारतया भूयो ऽप्य् आधिकतरां वेदनाम् अनुभवति । भुक्तभुक्तस्य प्रभूततरम् एवास्य त्वङ्मांसं प्रादुर्भवति । तस्य प्राणातिपातकृतोपचितस्य तत्फलं भवति ॥ अदत्तादानविपाकम् आह । स एष दुष्कृतकर्मान्तचारी आलातचक्रनिर्माणगन्धर्वनगरमृगतृष्णिकासदृशं महद् अर्थजातं पश्यति रत्नवस्त्रधनधान्यनिकरभूतं । तस्यैवं लोभाभिभूतस्य कर्मणा मोहितस्यैवं भवति । ममेदम् इति । स एवं मोहितः पापकारी प्रज्वलिताङ्गारकर्षूर् लङ्घयित्वा तद्द्रविणम् अनुधावति । स कर्मकृतैर् यमपुरुषैर् गृह्यते शस्त्रजालमध्यगतः सर्वाङ्गप्रत्यङ्गशः पाट्यते विशस्यते दह्यते ऽस्थ्यवशेषः क्रियते । न चास्यान्नादिकालप्रवृत्तः स लोभस् ताम् अप्य् अवस्थां गतस्य परिहीयतए इति ॥ काममिथ्याचारम् अधिकृत्याह । एष स पापकर्ता तस्माच् छस्त्रसङ्कटान् मुक्तः कथमप्य् अङ्गारकर्षूर् लङ्घयित्वा कर्मणा भ्रामितः प्रदेशम् अन्यं प्रपद्यते । वितथदर्शनं नाम तत्र कर्मकृतां स्त्रियं पश्यति या तेन पूर्वं नष्टस्मृतिना दृष्टा । दृष्ट्वा चान्नादिकालाभ्यस्तो रागाग्निर् उत्पद्यते । स तेन धावति येन ता स्त्रियः । ताश् चायोमय्यो नार्यः कर्मकृताः । ताभिर् असौ गृह्यते । गृहीत्वा चौष्ठात् प्रभृति तथा भुज्यते यथास्य सर्षपफलमात्रप्रमाणम् अपि नावशिष्टं । तस्मिञ् शरीरे भवति । पुनर् अपि संभवति । पुनर् अपि भुज्यते । स कटुकां खरां वेदनाम् अनुभवंस् तस्माद् रागाग्नेर् न निवर्तते । येन ता स्त्रियस् तेन भूयः सः संधावति । न चास्य तत्पीडा तथा बाधते यथा रागाग्निः । अथ ता स्त्रियो भूयो वज्रमयायोमयप्रज्वलितगात्रास् तं मनुष्यम् आदाय ज्वालामालाकुलसर्वशरीरास् तं नारकेयं सिक्तामुष्टिवद् भिन्दन्ति । पुनर् अपि संभवतीति पूर्ववत् ॥ पे ॥ स्त्रियो मूलम् अपायस्य धननाशस्य सर्वथा । स्त्रीविधेया नरा ये तु कुतस् तेषां भवेत् सुखम् ॥ पे ॥ यावत् । स्त्री विनाशो विनाशानाम् इह लोके परत्र च । तस्मात् स्त्रियो विवर्ज्याः स्युर् यदीच्छेत् सुखम् आत्मन इति ॥ मृषावादम् अधिकत्याह । स तैर् यमपुरुषैर् गृह्यते गृहीत्वा च तन्मुखं विदारयन्ति तस्माज् जिह्वाम् अपकर्षयन्ति । सा च जिह्वा कर्मवशात् पञ्चयोजनशतप्रमाणा भवति । तस्य मृषावादस्य बलेन तस्याश् च सहनिर्गमनकाले ते यमपुरुषा भूमाव् आनाहयन्ति प्रदीप्तायोमय्यां । कर्मकृतं च हलसहस्रं प्रादुर्भवति प्रदीप्ताग्रसंयुक्तं बलवद्भिर् बलीवर्दैस् तद् अस्यान्तर्गतं जिह्वायां वहति । तत्र पूयरुधिरकृमिश्राविण्यो नद्यः प्रवहन्ति ॥ पे ॥ सा च जिह्वा तथा सुकुमारा यथा देवानाम् अक्षि ॥ यावत् स वेदनातस् तनति क्रन्दति विक्रोशति न चास्य तद्दुःखं कश्चिद् अपनयतीति विस्तरः । तस्यैवं प्रचण्डाम् वेदनाम् अनुभवतो ऽन्नेकानि वर्षशतसहस्राणि सा च जिह्वा कृष्यते । सा कथञ्चित् तस्य नारकस्य मुखे प्रविशति । स भयविह्वलवदनो येन वा तेन वा निःपलायते ऽङ्गारकर्षूषु दह्यमानो निमज्जन् । तस्यैवं दुःखार्त्तस्याशरणस्यापरायणस्य पुनर् अपि यमपुरुषाः प्रादुर्भवन्ति मुद्गरासिपाणयः । ते तं पुरुषं मस्तकात् प्रभृति यावत् पादौ चूर्णयन्तीत्य् आदि ॥ पैशुन्यविपाकस् तु यथैव मृषावादस्य त्रीणि योजनशतानि जिह्वेति विशेषस् तु । तां यमपुरुषा निस्त्रिंशान् आदाय प्रदीप्तधारान् जिह्वां निकृन्तन्ति । जम्बुकैश् चान्य्समिन् प्रदेशे भक्ष्यते । परमकटुकां वेदनां प्रतिवेदयते स क्रन्दति विक्रोशत्य् अव्यक्ताक्षरं जिह्वाविरहित इत्य् आदि ॥ पारुष्यविपाकम् आह । ते तां जिह्वाम् आस्यं विदार्य गृह्णन्ति । गृहीत्वा निशितधारैः शस्त्रैश् छित्त्वा तस्य भूय एव खादनीयार्थेन मुखे प्रक्षिपन्ति । स च जिघन्सार्दितः क्षुत्क्षामवदनः स्वरुधिरलालापरिस्रुतां ताम् एव स्वजिह्वां भक्षयति । सा च जिह्वा छिन्ना पुनर् अपि संजायते कर्मवशात् । अथ स भूमौ वेदनार्त्तः परिवर्तते विचेष्टते क्रन्दते । तस्यैवं वेदनार्त्तस्य परिवृत्तनयनतारकस्य दुष्खार्त्तस्य दीनस्यासहायस्यैकाकिनः स्वकृतम् उपभुञ्जानस्य यमपुरुषा अनुशासनीगाथां भाषन्ते ॥ जिह्वाधनोर् विनिर्मुक्तस् तीक्ष्णो वाग् विशिखस् त्वया । पारुष्यम् इति यद् दृष्टं तस्यैतत् फलम् आगतम् ॥ इति विस्तरः ॥ संभिन्नप्रलापविपाकम् आह ॥ तस्य तत् प्रज्वलितं ताम्रद्रवलोहितं जिह्वां दहति । जिह्वां दग्ध्वा कण्ठं दहति । कण्ठं दग्ध्वा हृदयं दहति हृदयं दग्ध्वान्त्राणि दहति । तान्य् अपि दग्ध्वा पक्वाशयं दहति । पक्वाशयम् अपि दग्ध्वाधोभागेन निर्गच्छति ॥ यमपुरुषा गाथाम् आहुः । पूर्वोत्तराबद्धपदं निरर्थकम् असंगतम् । अबद्धं यत् त्वया प्रोक्तं तस्यैतत् फलम् आगतं ॥ या न \<[doubtful]>\ सत्यवती नित्यं न चाध्ययनतत्परा । न सा जिह्वा बुधैर् दृष्टा केवलं मांसखण्डिका । इति विस्तरः ॥ अभिध्याविपाकम् आह । अथ पश्यति रिक्तं तुच्छम् असारकं कर्मकृतं बहुद्रविणं परपरिगृहीतं तस्य कर्मचोदितव्यामोहितस्यैवं भवति । ममेदं स्याद् इति । ततः स नारकस् तेनैव धावति येन तद् द्रव्यं । तस्याभिध्याख्यमानसस्याकुशलस्यासेवितभावितबहुलीकृतस्य तत्फलं यद् असौ नरके विपरीतं पश्यति । तस्यैवं पश्यतो ऽभिध्याबहुलस्य हस्ते शस्त्रं प्रादुर्भवति स तेन धावति । तेषाम् अप्य् अन्येषां नारकाणां हस्ते शस्त्राणि प्रादुर्भवन्ति । स तैः सह शस्त्रेण युध्यते यावत् तथा कर्त्यते यथा सर्षपफलमात्रम् अपि न भवति मांसम् अस्य शरीरे तथास्थिकङ्कालावशेषः क्रियते ॥ पे ॥ परेषां सम्प ... मम स्याद् इति चिन्तितं । तस्याभिध्यासमुत्थस्य विषस्य फलम् आगतम् इति ॥ व्यापादफलम् आह । कर्ममयाः सिंहव्याघ्रसर्पाः क्रोधाभिभूताः पुरतस् तिष्ठन्ते । एतेभ्यो भयभीतो येन वा तेन वा निःपलायते । स कथं शक्नोति पलायितुम् अशुभस्य कर्मणः । स तैर् गृह्यते । गृहीत्वा च पूर्वं तावन् मस्तकाद् भुज्यते यावत् पार्श्वतः सर्पैर् विषदंष्ट्रैः संदश्य संदश्य भक्ष्यते । व्याघ्रैर् अपि पृष्ठतो भक्ष्यते । पादाव् अपि वह्निना दाह्येते स यमपुरुषैर् दूराद् इषुभिर् विध्यतए इति विस्तरः ॥ मिथ्यादृष्टिफलं पुनर् अपरिमितं । पाठस् तु संक्षिप्यते । शस्त्रवर्षतोमरवज्रवर्षाशनिपाषाणवर्षे हन्यते । एकादशभिर् अर्च्चिस्कन्धैः क्षुत्पिपासाग्निना च सुखनिर्गतेन निरन्तरं दह्यतए इति ॥ काममूलाश् च सर्वानर्था इति तेभ्य एवोद्वेजितव्यं । यथात्रैवाह । अस्त्य् अग्निकुण्डो नाम नरकः । तत्र कतरेण कर्मणा सत्वा उपपद्यन्ते । येन अश्रमणेन श्रमणप्रतिज्ञेन मातृग्रामस्य नृत्तगीतस्याभरणानां वा शब्दं श्रुत्वायोनिशेन मनःकारेणाक्षिप्तबुद्धिना तच् छ्रुत्वा हसितलडितक्रीडितान्य् अशुचिम् उक्तं ॥ पे ॥ तत्र ते नारका अयोवर्षेण सर्वाङ्गप्रत्यङ्गशश् चूर्ण्यन्ते ऽङ्गारवर्षेण च पच्यन्ते दह्यन्तए इत्य् आदि । एवं पौराणकामास्वादनस्मरणात् पदुमो नाम नरकः पठ्यते स्वप्नान्तभूतस्मरणाच् च । तत्र ते नारकाः कुम्भिषु पच्यन्ते । ते द्रोणिष्व् अयोमयैर् मुषलैर् हन्यन्तए इति विस्तरः ॥ एवम् अप्सरसः प्रार्थनया ब्रह्मचर्यपरिणामनान् महापदुमो नाम नरक उक्तः । तत्र क्षारनदीतरङ्गिनी नाम प्रवहति । तस्यां नद्यां यान्य् अस्थीनि ते पाषाणाः । यच् छेवालं ते केशाः । यः पङ्कस् तन् मांसं । या आपः तत् कथितं ताम्रं । ये मत्स्यास् ते नारका इत्य् आदि ॥ एवं पुरुषस्य पुरुषेण सह मैथुनविप्रतिपत्तेः अप्रमेया अकारणा विशेषाः पठ्यन्ते । एवं शिशुभिः सह विप्रतिपत्तेः क्षारनद्याम् उह्यमानान् दारकान् पश्यति । ते तं विलपन्ति । स तां नदीम् अवगाहते । तेषु बालकेषु तीव्रस्नेहप्रतिबन्धशोकदुष्खवेगात् । एवं गोवडवाजैडकादिषु प्रकृतिसावद्यः काममिथ्याचारः खरतरविपाकः पठ्यते । तासाम् एव गोवडवादीनां तप्तायोमयीनां अकुशलनिर्मितानां योनिमार्गेण स तिर्यक्कामसेवी प्रविशति । स तासाम् उदरे प्रदीप्ताङ्गारनिकरपरिपूर्णे स्विद्यते पच्यते बहूनि वर्षशतसहस्राणीति विस्तरेण द्रष्टव्यं ॥ एवम् अन्यनाशितास्व् अपि भिक्षुणीषु विप्रतिपन्नानां महानरकपातनाः पठ्यन्ते । एवं स्वस्त्रीष्व् अप्य् अयोनिमार्गेण गच्छतः । एवं प्रसह्यानीतास्व् अपि परस्त्रीषु लब्धासु च कन्यासु । एवम् उपवासस्थासु एवं गुरूणां पत्नीषु ज्ञातिशब्दमानितासु च विप्रतिपत्तेः तीव्राश् चापरिमाणाश् च महानरकपातनाः पठ्यन्ते ॥ सप्तमैथुनसंयुक्तसूत्रे ऽप्य् आह । इह ब्राह्मण एकत्यो ब्रह्मचारिणम् आत्मानं प्रतिजाणीते । स नेहैव मातृग्रामेण सार्द्धं द्वयं समापद्यते ऽपि तु मातृग्रामं चक्षुषा रूपं निध्यायन् पश्यति । स तदा स्वादयति अध्यवस्यति अध्यवसाय तिष्ठति । अयम् उच्यते ब्राह्मण ब्रह्मचारी संयुक्तो मैथुनेन धर्मेण न विसंयुक्तः । अपरिशुद्धं ब्रह्मचर्यं चरति ॥ एवं मातृग्रामेण सार्द्धं संक्रीडतः संकिलिकिलायमानस्य आस्वादयतः अपरिशुद्धं ब्रह्मचर्यम् उक्तं । एवं मातृग्रामापस्थानम् आस्वादयतः । एवं तिरःकुड्यगतस्य तिरोदुष्यगतस्य वा मातृग्रामस्य नृत्तगीतादिशब्दम् आस्वादयतो मैथुनसंयोगम् इत्य् उक्तम् । एवं पञ्चकामगुणसमर्पितं परम् अवलोक्यास्वादयतः ॥ एवं देवादिस्थानेषु ब्रह्मचर्यपरिणामनात् संयुक्तो मैथुनेन धर्मेण न विसंयुक्त इति ॥ यतश् चैते कामा एवं स्मरणप्रार्थनाविषयम् अपि गता एवम् अन्नर्थकरास् तेनैव कामापवादकसूत्रे ऽभिहितम् । निवारय भिक्षो चित्तं कामेभ्यः । सभयश् चैष मार्गः सप्रतिभयः सकण्टकः सगहनः उन्मार्गः कुमार्गो वेदनापथः । असत्पुरुषसंसेवितः । नैष मार्गः सत्पुरुषसंसेवितः । न त्वम् एवं चिन्तयसि । कस्मात् अल्पास्वादाः कामा उक्ता भगवता । बहुदुष्खबहूपद्रवा बहूपायासा । आदीनवो ऽत्र भूयान् । रोगो भिक्षवः कामा गण्डः शल्यमद्यमद्यमूलम् आमिषवडिसं मृत्युर् अनित्याः कामास् तुच्छाः मृषामोषधर्मिणः स्वप्नोपमाः कामाः । किम् अप्य् एते बालोल्लापनाः ॥ पे ॥ यथा मृगाणां बन्धनाय कूटं द्विजानां बन्धनाय जालं । मत्स्यानां बन्धनाय कुपिनं । मर्कटानां बन्धनाय लेपः पतङ्गानां बन्धनायाग्निस्कन्धः । एवं कामाः ॥ पे ॥ कामपर्येषणां चरतो दीर्घरात्रं सिंहानां मुखे परिवर्तितस्यान्तो न प्रज्ञायते । यावद् गोघातकानां गवासनानां मुखे परिवर्तितस्यान्तो न प्रज्ञायते । यावन् मण्डूकानां सतां सर्पाणां मुखे परिवर्तितस्यान्तो न प्रज्ञायते । दीर्घरात्रं कामान् प्रतिसेवमानानां चोरा इति कृत्वा गृहीतानां शिरश्छिन्नानाम् अन्तो न प्रज्ञायते । पारदारिकाः पारिपन्थिका ग्रामघातका जनपदघातका यावद् ग्रन्थिमोचका इति कृत्वा गृहीतानां शिरश्छिन्नानाम् अन्तो न प्रज्ञायते । दुष्खं तीव्रं खरं कटुकम् अनुभूतं रुधिरं प्रस्यन्दितं प्रघरितं यच् चतुर्षु महासमुद्रेषूदकात् प्रभूततरं ॥ पे ॥ कायो ह्य् अयं बह्वादीनवः । अस्थिसंघातः स्नायुसंबद्धो मांसेनानुलिप्तः चर्मणा पर्यवनद्धः छव्या प्रतिच्छन्नः छिद्रविच्छिद्रः कृमिसंघनिषेवितः सत्वानाम् अन्नर्थकः क्लेशकर्मणां वस्तु ॥ अस्मिन् काये विविधा आबाधा उत्पद्यन्ते । तद् यथा चक्षूरोगः श्रोत्ररोगो यावद् अर्शांसि पिटको भगन्दरः ॥ पे ॥ कायिकाः सन्तापाः कायिकं दुष्खं । कायस्य जीर्णता भग्नता कुब्जता । खालित्यं पालित्यं वलिप्रचुरता । इन्द्रियाणां पारिपाकः परिभेदः संस्काराणां पुराणीभावो जर्जरीभावः । यावन् नार्हस्य् एवम् उद्घरन्तं प्रघरन्तं जुगुप्सनीयं कायं प्रतिषेवितुं ॥ पे ॥ का तव भिक्षो कामाशान्तिः । कश् च त्वां प्रलोभयति । कथं च त्वं प्राहितो मूर्छितो ऽध्यवसितो ऽध्यवसानम् आपन्नः । यदाहं परिनिर्वृतो भवामि । सद्धर्मश् चान्तर्हितो भवति । त्वं च कामान् प्रतिसेव्य विनिपातगतो भविष्यसि । कदा जरामरणाद् आत्मानं परिमोचयिष्यसि ॥ अलं भिक्षो निवारय चित्तं कामेभ्यः । अकालः कामपर्येषणायाः । कालो ऽयं धर्मपर्येषणाया इति ॥ उग्रदत्तपरिपृच्छायाम् अप्य् आह । तेन काममिथ्याचारात् प्रतिविरतेन भवितव्यं स्वदारसंतुष्टेन परदारानभिलाषिणारक्तनेत्रप्रेक्षिणा निर्विण्णमनसा । एकान्तदुष्खाः कामा । इत्य् अभीक्ष्णं मनसिकारप्रयुक्तेन । यदाप्य् अस्य स्वदारेषु कामवितर्क उत्पद्येत । तदापि तेन स्वदारेष्व् अशुभानुदर्शिना उत्त्रस्तमनसा । क्लेशवशतया कामाः प्रतिसेवितव्याः । न त्व् अध्यवसानविनिबद्धेन नित्यम् अनित्यानात्माशुचिसंज्ञिना । एवं चानेन स्मृतिर् उपस्थाप्या । तथाहं करिष्यामि यथा संकल्पैर् अपि कामान् न परिभोक्ष्ये । कः पुनर् वादो द्वीन्द्रियसमापत्त्या वानङ्गविज्ञप्त्या वेति ॥ पुनर् अत्रैवाह । बोधिसत्वेन स्वभार्याया अन्तिके तिस्रः संज्ञा उत्पादयितव्याः । कतमास् तिस्रः । रतिक्रीडासहायिकैषा नैषा परलोकसहायिका । अन्नपानसहायिकैषा नैषा कर्मविपाकानुभवनसहायिका । सुखसहायिकैषा नैषा दुष्खसहायिका ॥ यावद् अपरास् तिस्रः । शीलान्तरायसंज्ञा ध्यानान्तरायसंज्ञा प्रज्ञान्तरायसंज्ञा ॥ अपरास् तिस्रः । चोरसंज्ञा बधकसंज्ञा नरकपालसंज्ञा इति ॥ चन्द्रोत्तरादारिकापरिपृच्छायाम् अप्य् उक्तं । अथ चन्द्रोत्तरादारिका समनन्तरं प्रधावन्तं तं महान्तं जनकायं दृष्ट्वा तस्यां वेलायां विहायसान्तरीक्षे तालमात्रम् अभ्युद्गम्य स्थित्वा च तं महान्तं जनकायं गाथाभिर् अध्यभाषत ॥ कायं ममेक्षध्वम् इमं मनोज्ञं सुवर्णवर्णं ज्वलनप्रकाशम् । न रक्तचित्तस्य हि मानुषस्य प्रज्ञायते शोभनकं शरीरम् ॥ ये एत्व् अग्निकर्षूपमसंप्रदीप्तान् त्यजन्ति कामान् विषयेष्व् अगृद्धाः । षडिन्द्रियैः संवरसंवृताश् च ये ब्रह्मचर्यं च चरन्ति शुभम् ॥ दृष्ट्वा च दारान् हि परस्य ये वै कुर्वन्ति माताभगिनीति संज्ञां । प्रासादिकास् ते हि सुदर्शनीया भवन्ति नित्यं परमं मनोज्ञाः ॥ स्फुटाम् इमां वेत्थ पुरीं समन्ताद् यो रोमकूपान् मम चातिगन्धः । न रागचित्तेन मयार्जितो ऽयम् फलं तु दानस्य दमस्य चेदम् ॥ न मे समुत्पद्यति रागचित्तं मा वीतरागासु जनीष्व रागं । साक्षी ममायं पुरतो मुनीन्द्रः सत्यं यथा वेद्मि न जातु मिथ्या ॥ यूयं च पूर्वं पितरो ममास । अहं च युष्माकम् अभूज् जनित्री । भ्राता स्वसा चापि पिता बभूव को रागचित्तं जनयेज् जनन्यां ॥ प्रघातिताः प्राक् च ममाथ सर्वे । अहं विशस्ता च पुरा भवद्भिः । सर्वे अमित्रा वधकाः परस्य । कथं तु वा जायति रागचित्तम् ॥ न रूपवन्तो हि भवन्ति रागात् । न रक्तचित्ताः सुगतिं व्रजन्ति । न निर्वृतिं यान्ति च रक्तचित्ता रागो हि तस्मात् परिवर्जनीयः ॥ कामस्य हेतोर् निरयं पतन्ति । प्रेतास् तिरश्चो ऽथ भवन्ति रागात् । कुम्भाण्डयक्षा असुराः पिशाचा भवन्ति ये रागपरीत्तचित्ताः ॥ काणाश् च खञ्जाश् च विजिह्वकाश् च । विरूपकाश् चैव भवन्ति रागात् । भवन्ति नानाविधदोषभाजाश् चरन्ति ये कामचरीं जघन्याम् ॥ यच् चक्रवर्तित्वम् अवाप्नुवन्ति । भवन्ति शक्रास् त्रिदशेश्वराश् च । ब्रह्माण ईशा \<[doubtful]>\ वशवर्त्तिनश् च तद् ब्रह्मचर्यं विपुलं चरित्वा ॥ जात्यन्धभावा वधिरा विसंज्ञा । श्वशूकरोष्ट्राः खरवानराश् च । हस्त्यश्वगोव्याघ्रपतङ्गमक्षाः भवन्ति नित्यं खलु कामलोलाः ॥ क्षितीश्वराश् चैव भवन्त्य् उदग्राः सुश्रेष्ठिनो वै गृहपत्यमात्याः । सुखसौमनस्येन च यान्ति वृद्धिं ये ब्रह्मचर्यं विपुलं चरन्ति ॥ कभल्लितापान् अथ धूमगारान् बन्धांस् तथा ताडनतर्ज्जनांश् च । छेदं शिरः कर्णकराक्षिनासाः । पादस्य चार्च्छन्ति हि कामदासा । इति ॥ उदयनवत्सराजपरिपृच्छायां च विवर्णिताः कामाः ॥ दृष्ट्वा व्रणं धावति मक्षिका यथा । दृष्ट्वाशुचिं धावति गर्दभो यथा । श्वानश् च शूना इव मांसकारणात् । तथैव धावन्त्य् अबुधाः स्त्रिये रताः ॥ अविद्यापिधिता बालास् तमःस्कन्धने आवृताः । स्त्रीषु सक्तास् तथा मूढा अमेध्य इव वायसाः ॥ मारस्य गोचरो ह्य् एष प्रस्थिता येन दुर्गतिः । आस्वादसंज्ञिनो गृद्धा मीटस्थाने यथा क्रिमिः ॥ कीटकुम्भो यथा चित्रो यत्र यत्रैव दृश्यते । पूर्णो मूत्रपुरीषेण दृतिर् वा वातपूरिता ॥ सिङ्घाणककफालालाः \<[doubtful]>\ श्लेष्मणि क्लिन्नमस्तकाः । दौर्गन्ध्यं स्रवते कायाद् बालानां तद् यथा मधु ॥ अस्थिपूर्णं मुखद्वारं मांसचर्मादिभिश् चितं । गण्डभूतो ह्य् अयं कायः कुत्सितो ह्य् आमगन्धिकः ॥ नानाप्राणिभिः संपूर्णो मुखगण्डो यथा भवेत् । एवम् एव ह्य् अयं कायो विष्ठाद्यशुचिभाजनम् ॥ अन्त्यान्त्राकुलं ह्य् उदरं सयकृत्फुप्फुषाकुलम् । वृक्कौ विलोहितं पित्तं मस्तलुङ्गास्थिमज्जकम् ॥ अशीतिं क्रिमिकुलसहस्राणि यानि तिष्ठन्ति अन्तरे । अह बाला न पश्यन्ति मोहजालेन आवृताः ॥ नवव्रणमुखैः प्रस्रवन्त्य् अशुचिं पूतिगन्धिकम् । बाला निमित्तं गृह्णन्ति वचने दर्शने ऽपि च ॥ उक्ताः पश्चान् न जानन्ति यो देशः सर्वकुत्सितः । उच्चारगोचरा बालाः खेटसिङ्घाणभोजिनः ॥ जुगुप्सनीये रज्यन्ते व्रणं दृष्ट्वेव मक्षिकाः । कक्षास्व् आघरते स्वेदो गन्धो वायति कुत्सितः ॥ कुर्वन्ति दुष्कृतं कर्म येन गच्छन्ति दुर्गतिम् । हीनान् कामान् निषेवन्तो हीनान् धर्मान् निषेव्य च ॥ गत्वा अवीचिं दुष्प्रज्ञाः दुष्खां विन्दन्ति वेदनां । उच्चार इव दुर्गन्धाः स्त्रियो बुद्धैः प्रकीर्तिताः ॥ तस्माद् धीनस्य हीनाभिः स्त्रीभिर् भवति सङ्गतिः । उच्चारभस्त्रां यो गृह्यबालावासं निगच्छति ॥ यादृशं कुरुते कर्म तादृशं लभते फलम् ॥ तथात्रैवाह । तद् एवंरूपैर् दुष्खपर्येषितैर् भोगैः स्वजीविकार्थम् उपसंहृतैर् न प्रभवन्ति श्रमणब्राह्मणेभ्यो दानं दातुं कृपणवनीपकयाचकेभ्यो ऽवशीकृताः स्त्रीभिः स्त्रीनिर्जिताः स्त्रीनिगृहीताः स्त्रीदासाः । तेनैव स्त्रीप्रेम्णा तस्या एव पोषणाय न शक्नुवन्ति दानं दातुं शीलं च समादातुं । स तत्र रक्तः समानः स्त्रीपरिभाषितानि सहते तर्जनावलोकननिर्भर्त्सनाम् अपि सहते । स मातृग्रामेण तर्जितः पुरुषः संसीदति विषीदति सुखं चास्या अवलोकयति । कामहेतोः कामनिदानं च वशगता भवति । अयं महाराज कामलोलुपस्य पुरुषस्योच्चारसुखपरमस्याशुचौ रतस्यासंप्रजन्याचारिणो दोषः ॥ पे ॥ श्रुत्वेदृशं तु संवेगं न तेषां भवति निर्वृतिः । भूयः कुर्वन्ति संसर्गं स्त्रीभिः सार्द्धं प्रमोदिताः ॥ दुष्खकामान् निषेवन्ते भाषन्ते च जुगुप्सिताः ॥ धर्मं श्रुत्वार्थसंमूढाः भाषन्ते च सुभाषितं । स्त्रीगतं चास्य तच् चित्तं विडालस्येव मूषिके ॥ मुहूर्तं भवति संवेगः श्रुत्वाथ जिनभाषितं । पुनः कुप्यति रागो ऽस्य विषहालाहलं यथा ॥ सूकरस्येव उत्त्रासो मुहूर्तम् अनुवर्त्तते । दृष्ट्वा वै अथ उच्चारं गृद्धतां जनयत्य् असौ ॥ एवं सुखार्थिनो बालाः प्रहाय जिनशासनं । हीनान् कामान् निषेवन्ते येन गच्छन्ति दुर्गतिं ॥ रक्ताः प्रमत्ताः कामेषु कृत्वा कर्म सुपापकम् । शीलवत्तां विसंवाद्य पश्चाद् गच्छन्ति दुर्गतिम् ॥ यस्येदृशं धर्मनयं विदित्वा । स्त्रीषु प्रसादः पुरुषस्य नो भवेत् । विशोधितः स्वर्गपथो ऽस्य नित्यम् । न दुर्लभा तस्य वराग्रबोधिः ॥ लब्ध्वा क्षणं हि स प्रज्ञो धर्मं श्रुत्वा च ईदृशम् । सर्वान् कामान् विवर्ज्येह प्रव्रज्यां निष्क्रमेद् बुध । इति ॥ प्रशान्तविनिश्चयप्रातिहार्यसूत्रे ऽप्य् अपरो ऽन्नर्थ उक्तः ॥ यः कश्चिन् मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा जाम्बूद्वीपकान् सर्वसत्व्ठजीविताद् व्यपरोप्य सर्वस्वं हरेत् । यो वान्यो मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता बोधिसत्वस्यैककुशलचित्तस्यान्तरायं कुर्याद् अन्तशस् तिर्यग्योनिगतस्याप्य् एकालोपदानसहगतस्य कुशलमूलस्यान्तरायं कुर्याद् अयं ततो ऽसंख्येयतरं पापं प्रसवति । तत् कस्य हेतोः । बुद्धोत्पादसंजनकानां सकुशलमूलानाम् अन्तरायः स्थितो भवति । यः कश्चिन् मञ्जुश्रीः परकुलेषु बोधिसत्वस्येर्ष्यामात्सर्यं कुर्यात् तस्य तस्मिन् समये ततो निदानं \<[doubtful]>\ त्रीणि भयानि प्रतिकाङ्क्षितव्यानि । कतमानि त्रीणि । नरकोपपत्तिभयं जात्यन्धभयं प्रत्यन्तजन्मोपपत्तिभयं चेति ॥ पुनर् आह ॥ यस् तस्य कुर्यात् पुरुषो ऽप्रियं वा भूतं ह्य् अभूतं च वदेद् अवर्णं । परुषं वदेत् क्रुद्धमनापि यस् तं क्षोभं च कुर्यात् पुनर् अस्य यो ऽपि ॥ आत्मभावेन महता नरकेषु स दुर्मतिः । उत्पद्यते विपन्नात्मा दुष्खां स वेत्ति वेदनां ॥ योजनानां शतं पञ्च जायते ऽस्य समुच्छ्रयः । कोटीपरिवृतः शश्वद् भक्ष्यते च शुना भृशम् ॥ पञ्चमूर्द्धसहस्राणि भवन्त्य् अस्यापवादिनः । जिह्वानां च शताः पञ्च भवन्त्य् एकैकमूर्द्धनि ॥ एकैकस्यां च जिह्वायां शताः पञ्च ज्वलन्मुखाः । लाङ्गलानां च वहन्त्य् अस्य वाचं भाषित्व पापिकाम् ॥ प्रतापने च पच्यन्ते तीव्रदुष्खानलाकुले । उत्पीडां बोधिसत्वानां ये कुर्वन्ति असङ्गताः ॥ तिर्यग्योनिः सनरका न तेषां भोति दुर्लभा । कल्पकोटिसहस्राणि शतानि नियुतानि च ॥ ततः च्युता घोरविषा भोन्ति सर्पाः सुदारुणाः । क्षुत्पिपासाभिभूताश् च कुर्वते कर्म दारुणम् ॥ लब्ध्वापि भोजनपानं तृप्तिं नैवाधिगच्छति । ततश् च्युतो मनुष्येषु स ... यद्य् उपपद्यते ॥ जात्यन्धो भोति दुर्मेधा दुष्टचेता असंवृतः । आर्यानाराधिकां \<[doubtful]>\ वाचम् उक्त्वा दुर्भाषितं नरः ॥ मनुष्येभ्यश् च्युतश् चापि पुनर् गच्छति दुर्गतिम् । कल्पकोटिसहस्रेषु जातबुद्धं न पश्यति ॥ पुनर् अत्रैवाह । यावन्ति मञ्जुश्रीर् बोधिसत्वो बोधिसत्वस्यान्तिके प्रतिघचित्तान्य् उत्पादयत्य् अवमन्यनाचित्तानि वा । तावतः कल्पान् सन्नाहः सन्नद्धव्यो वस्तव्यं मया महानरकेष्व् इति । न मञ्जुश्रीर् बोधिसत्वो ऽन्येन कर्मणा शक्यो विनिपातयितुम् अन्यत्र बोधिसत्वापवादाद् एव । तद् यथा मञ्जुश्रीर् वज्रमणिरत्नं नान्येन काष्ठेन लोष्ठेन वा शक्यं भेत्तुम् अन्यत्र वज्राद् । एवम् एव मञ्जुश्रीर् बोधिसत्वो ऽन्येन कर्मणा न शक्यो विनिपातयितुम् अन्यत्र बोधिसत्वापवादाद् एवेति ॥ ॥ आर्यश्रद्धाबलाधानावतारमुद्रासूत्रे ऽप्य् आह ॥ यः कश्चिन् मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा दशसु दिक्षु सर्वलोकधातुषु सर्वसत्वान्धकारेषु बन्धने क्रुद्धः प्रवेशयेत् । यश् चान्यः कुलपुत्रो वा कुलदुहिता वा बोधिसत्वे क्रुद्धः पराङ्मुखं तिष्ठेत् । नैनं दुरात्मानं पश्यामीत्य् अयं ततो ऽसंख्येयतरं पापं प्रवसति ॥ अत्रैवोक्तं । यः कश्चिन् मञ्जुश्रीः सर्वजाम्बूद्वीपकानां सत्वानां सर्वस्वं हरेद् यश् चान्यो यादृशं तादृशं बोधिसत्वं गर्हेद् ततो ऽसंख्येयतरं पापं प्रसवति ॥ अत्रैवोक्तं । यः कश्चिन् मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा गङ्गानदीवालिकासमान् स्तूपान् विनिपातयेद् दहेत वा । यश् चान्यः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तस्य बोधिसत्वस्य व्यापादखिलक्रोधचित्तम् उत्पाद्य क्रोशयेत् परिभाषयेद् अयं ततो ऽसंख्येयतरं पापं प्रसवति । तत् कस्माद् धेतोः । बोधिसत्वनिर्याता हि बुद्धा भगवन्तो बुद्धनिर्याताश् च स्तूपाः सर्वसुखोपधानानि च सर्वदेवनिकायाश् च । बोधिसत्वम् असत्कृत्य सर्वबुद्धा असत्कृता भवन्ति । बोधिसत्वं सत्कृत्य सर्वबुद्धाः सत्कृता भवन्ति । सर्वबुद्धान् अन्नुत्तरया पूजया पूजयितुकामेन बोधिसत्वाः पूजयितव्याः ॥ एतत् पूजाविपाकश् च प्रशान्तविनिश्चयप्रातिहार्यसूत्रे ऽभिहितः ॥ यस् त्व् एषां कुरुते रक्षां धार्मिकीं धर्मवादिनां । हित्वा सुदुर्गतीः सर्वाः शक्रो भवति देवराट् ॥ ब्रह्मापि यामस् तुषितो वशवर्त्ती पुनः पुनः । मनुष्येषूपपन्नश् च चक्रवर्त्ती स जायते ॥ श्रेष्ठी गृहपतिश् चापि भवत्य् आढ्यो महाधनः । प्रज्ञास्मृतिभ्यां संयुक्तः सुखितो निरुपद्रव । इति ॥ अथ कतमं बोधिसत्वम् अधिकृत्येयं कारापकारचिन्ता । पृथग्जनम् एव ॥ यथोक्तं श्रद्धाबलाधानावतारमुद्रासूत्रे । यः कश्चिन् मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा सर्वलोकधातुरजौपमानां सत्वानां दिवसे दिवसे दिव्यं शतरसम् आहारं दद्याद् दिव्यानि च वस्त्राण्य् एवं ददङ् गङ्गानदीवालिकासमान् कल्पसमुद्रान् दानं दद्यात् । यश् चान्यः कुलपुत्रो वा कुलदुहिता वा एकस्योपासकस्यान्नन्यशास्तुर् दशकुशलकर्मपथसमन्वागतस्यैकदिवसम् एकम् आहारं दद्याद् बुद्धस्यायं भगवतः शिक्षायां शिक्षित इति समारोपं कृत्वा । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ॥ यः कश्चिन् मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा सर्वलोकधातुरजौपमानां दशकुशलकर्मपथसमन्वागतानां उपासकानां दिवसे दिवसे दिव्यं शतरसम् आहारं दद्याद् दिव्यानि च वस्त्राण्य् एवं ददङ् गङ्गानदीवालिकासमान् कल्पान् दद्यात् । यश् चान्यः कुलपुत्रो वा कुलदुहिता वा एकस्य भिक्षोर् एकदिवसम् आहारं दद्याद् । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवतीति ॥ नियतानियतावतारमुद्रासूत्रे ऽप्य् आह । सचेन् मञ्जुश्रीर् दशसु दिक्षु सर्वलोकधातुषु सर्वसत्वा उत्पाटिताक्षा भवेयुः परिकल्पम् उपादाय । अथ कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा तेषां सर्वसत्वानां मैत्रचित्तस् तान्य् अक्षीणि जनयेत् परिकल्पम् उपादाय । यो वान्यो मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तं बोधिसत्वं प्रसन्नचित्तः पश्येद् । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ॥ यः कश्चिन् मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा दशसु दिक्षु सर्वसत्वान् बन्धनागारप्रविविष्टान् बन्धनागारान् मोचयित्वा चक्रवर्तिसुखे स्थापयेद् ब्रह्मत्वसुखे वा । यो वान्यो मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तस्य प्रसन्नचित्तो दर्शनाभिलाषी भवेद् वर्णं चास्योदाहरेद् । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवतीति ॥ तथा क्षितिगर्भसूत्रे ऽप्य् आह । यः पुनर् भदन्त भगवन् क्षत्रियकल्याणो वामात्यकल्याणो वा भट्टकल्याणो वा श्रमणकल्याणो वा ब्राह्मणकल्याणो वा परं रक्षत्य् आत्मानं रक्षति परलोकं रक्षति । भगवच्छासने पात्रभूतम् अपात्रभूतं वा यावन् मुण्डं काषायखण्डप्रावृतं परिरक्षति श्रोष्यति पूजयिष्यति श्रावककथां एवं प्रत्येकबुद्धकथां श्रोष्यति पूजयिष्यति । महायानकथां च महायानसंप्रस्थितान् पुद्गलान् शीलवतो गुणाढ्यान् युक्तमुक्तप्रतिभानान् तैः सार्द्धं रमति क्रीडति परिपृच्छति परिप्रश्नयति तेषां श्रोतव्यं कर्तव्यं मन्यते ॥ पे ॥ कियन्तं भगवन् पापं क्षपयिष्यति ॥ भगवान् आह ॥ तद् यथापि नाम कुलपुत्र कश्चित् पुरुष उत्पद्यते । यः सर्वं जम्बूद्वीपं सप्तरत्नपरिपूर्णं कृत्वा तिष्ठतां बुद्धानां भगवतां दानं दद्यात् तथैव मध्याह्नसमये तथैव सायाह्नसमये दानं दद्याद् अनेन पर्यायेण वर्षशतसहस्रम् एवंरूपं दानं दद्यात् । तत् किं मन्यसे कुलपुत्रापि नु स पुरुषो बहु पुण्यं प्रसवेत् ॥ आह ॥ बहु भदन्त भगवन् स पुरुषः पुण्यस्कन्धं प्रसवेद् अप्रमेयम् असंख्येयं । न तस्य पुण्यस्कन्धस्य केनचिच् छक्यं प्रमाणम् उद्ग्रहीतुं अन्यत्र तथागतेन ॥ भगवान् आह ॥ यस् तु कुलपुत्र क्षत्रियकल्याणो वा यावद् यथा पूर्वोक्तं । पे । स बहुतरं पुण्यं प्रसवति । यावद् विपुलतरम् अप्रमाणतरम् असंख्येयतरं पुण्यस्कन्धं प्रसवति । यो मम पश्चिमायां पञ्चशत्यां वर्तमानायां सद्धर्मनेत्री रक्षति स रक्षत्य् आत्मानं । रक्षति परांश् च रक्षति परलोकं रक्षति मम शासनं श्रावकान् पात्रभूतान् अपात्रभूतान् वा यावन् मुण्डान् काषायवस्त्रप्रावृतान् अपि रक्षति । न विहेठयति । यावत् स्वकं राष्ट्रं परराष्ट्रं च वर्धयति । अपायान् क्षपयति । सुरालयं च प्रापयति चिरं चायुः पालयति । स्वक्लेशांश् च परक्लेशांश् च झाषयति । संबोधिमार्गं षट्पारमिताश् चोपस्तम्भयति । सर्वापाय्ठजहाति । न चिरं संसारे संसरति । नित्यं कल्याणमित्रैर् बुद्धैश् च भगवद्भिर् बोधिसत्वैश् च महासत्वैश् च सार्द्धं समवधानगतो भवति । सततं कल्याणमित्राविरहितो न चिरेण यथाभिप्रायेषु बुद्धक्षेत्रेष्व् अन्नुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते ॥ अथ तावद् एव सर्वदेवेन्द्राः सपरिवारा । यावत् पिशाचेन्द्राः सपरिवारा उत्थायासनाद् येन भगवान् तेनाञ्जलिं प्रणम्यैवम् आहुः । ये ते भदन्त भगवन् एतर्ह्य् अन्नागते ऽध्वनि यावत् पश्चिमायां पञ्चशत्यां क्षत्रियकल्याणा भवन्ति यावद् गहपतिकल्याणाः । पे । एवं सद्धर्मरक्षका एवं त्रिरत्नवंशज्वालयितारः । पे । वयम् अपि सर्वे सपरिवारास् तं क्षत्रियकल्याणं यावद् गहपतिकल्याणं दशभिर् आकारै रक्षिष्यामः परिपालयिष्यामो वर्धयिष्यामः ॥ कतमैर् दशभिः । आयुश् चास्य वर्धयिष्यामः आयुरन्तरायं च धर्मेण निवारयिष्यामः । आरोग्यं च परिवारं च धनस्कन्धं च उपभोगपरिभोगं चैश्वर्यं च यशः कल्याणमित्राणि प्रज्ञासम्पदं च वर्धापयिष्यामः । एभिर् दशभिर् इति विस्तरः ॥ एवम् अभूमिप्रविष्टेष्व् एवायं विपाकविस्तरो द्रष्टव्यः ॥ अवलोकनासूत्रे ऽपि । संबोधौ चित्तम् उत्पाद्य हितार्थं सर्वप्राणिनां । यः स्तूपं लोकनाथस्य करोतीह प्रदक्षिणं ॥ इत्य् आद्य् अनुशंसविस्तरम् उक्त्वाह । यस् त्व् एषां बुद्धपुत्राणां नरः कुर्वीत अप्रियं । देवान् मनुष्यान् वर्जित्वा नरकं तस्य गोचरं ॥ इति विस्तरः पूर्ववत् ॥ न चात्र विशेषहेतुः कश्चिद् उपदर्शयितुं शक्यतए इत्य् अलं विकल्पेन ॥ कर्मावरणविशुद्धिसूत्रे ऽप्य् आवरणशब्देनान्नर्थ उक्तः । आवरणं मञ्जुश्रीर् उच्यते राग आवरणं द्वेष आवरणं मोह आवरणं दानम् आवरणं शीलक्षान्तिवीर्यध्यानप्रज्ञा आवरणं । पे । तत् कस्य हेतोः बालपृथग्जना मञ्जुश्रीर् दानं ददाना मत्सरिणाम् अन्तिके ऽप्रसादं कुर्वन्ति । ते तेनाप्रसादेन प्रतिघचित्तम् उत्पादयन्ति । प्रतिघखिलदोषेण महानरकेषूपपद्यन्ते । शीलं रक्षन्तो दुःशीलान् कुत्सयन्ति परिभाषन्ति । ते तेषाम् अवर्णं च भाषन्ति । ते तेषां दोषं श्रुत्वा बहुजनस्याप्रसादं कुर्वन्ति । ते तेनाप्रसादेन दुर्गतिगामिनो भवन्ति । ते क्षान्तिं भावयन्तः क्षान्तिमदेनात्मानम् उत्कर्षयन्ति प्रमाद्यन्ति । वयं क्षान्तिवादिनः । इमे पुनर् अन्ये व्यापन्नचित्ताः । तेषां क्षान्तिमदनमत्तानां प्रमादमूलकानि दुःखान्य् उत्पद्यन्ते । ते वीर्यम् आरभमाणा आत्मानम् उत्कर्षयन्ति परान् पंसयन्ति । कुसीदा इमे भिक्षवो विहरन्त्य् अन्नभियुक्ताः श्रद्धादेयं परिभुञ्जानाः । नैते ऽर्हन्ति पानीयस्थालकम् अपि । ते तेन वीर्यारम्भेणात्मानम् उत्कर्षयन्ति परं च पंसयन्ति । तान् अहं बालान् इति वदामि । ते ध्यानं समापद्यमानास् तत्र ध्यानसमापत्तौ स्पृहाम् उत्पादयन्ति । तेषाम् एवं भवति । वयं समाधिविहारिण । इमे ऽन्ये भिक्षवो विक्षिप्तचित्ता विहरन्ति । कुतस् ते बुद्धा भविष्यन्तीति विस्तरः ॥ सर्वधर्माप्रवृत्तिनिर्देशे ऽप्य् आह । बोधिसत्व आपत्त्या चोदयति । दूरीभवति बोधिः । कर्मावरणं च परिगृह्णाति । ईर्यया चोदयति । दूरीभवति बोधिः । ईर्यापथेन चोदयति दूरीभवति बोधिः । सचेद् बोधिसत्वस्यान्तिके हीनसंज्ञाम् उत्पादयति आत्मनि चोदारसंज्ञां क्षिणोत्य् आत्मानं कर्मावरणं च गृह्णाति । इह बोधिसत्वेन बोधिसत्वम् अववदतानुशासता वा शास्तृसंज्ञाम् उपस्थाप्याववदितव्यो ऽनुशासितव्यः । बोधिसत्वेन बोधिसत्वस्यान्तिके न परिभवचित्तम् उत्पादयितव्यं । सचेद् अस्यापरित्यक्ता बोधिः । न देवपुत्र बोधिसत्वः क्वचिद् एव कुशलमूलानि समुच्छिनत्ति । यथाद्वितीयबोधिसत्वम् आगम्येति । अन्नुत्पादितबोधिचित्ते ऽपि तावद् बोधिर् भव्ये सत्वे ऽवमन्यना प्रतिषिद्धा । किं पुनर् उदितबोधिचित्ते ॥ यथोक्तं शूरङ्गमसमाधिसूत्रे । तत्र दृढमते कतमद् अन्नुत्पादितबोधिचित्तव्याकरणं ॥ इह दृढमते स पुद्गलः पाञ्चगतिके संसारे उपपन्नो भवति । यदि वा निरयेषु यदि वा तिर्यग्योनौ यदि वा यमलोके यदि वा देवेषु यदि वा मनुष्येषु । स च पुद्गलस् तीक्ष्णेन्द्रियो भवति । उदाराधिमुक्तिकः । तम् एनं तथागतः प्रजानाति । अयं पुरुषपुद्गलो यावद् इयद्भिः कल्पकोटीनियुतशतसहस्रैर् अन्नुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयिष्यति ॥ पे ॥ इयद्भिश् च असंख्येयकल्पशतसहस्रैर् बोधिम् अभिसंभोत्स्यते ॥ पे ॥ इदं दृढमते उच्यते । बोधिसत्वस्यान्नुत्पादितबोधिचित्तव्याकरणं । अथ खल्व् आयुष्मान् महाकाश्यपो भगवन्तम् एतद् अवोचत् । अद्याग्रेणास्माभिर् भगवन् सर्वसत्वानाम् अन्तिके शास्तृसंज्ञोत्पादयितव्या । तत् कस्य हेतोः । न ह्य् अस्माकम् एतज् ज्ञानं प्रवर्त्तते । कतमस्य बोधिसत्वस्य बोधिपरिपाचकानीन्द्रियाणि संविद्यन्ते । कतमस्य न संविद्यन्ते । ततो वयं भगवन्न् अजानानास् तथारूपेषु हीनसंज्ञाम् उत्पादयेम । तेन वयं क्षण्येम ॥ भगवान् आह । साधु साधु काश्यप सुभाषिता ते इयं वाक् । इदं च मया काश्यपार्थवशं सम्पश्यमानेन युष्माकम् एवं धर्मो देशितो । मा भिक्षवः पुद्गलेन पुद्गलं प्रविचेतव्यं । यच् छीघ्रं क्षण्यति हि भिक्षवः पुद्गलः पुद्गलं प्रविचिन्वन् । अहं वा पुद्गलं प्रमिणुयां यो वा स्यान् मादृशः । एतेन काश्यप निर्देशेन बोधिसत्वेन वा श्रावकेण वा सर्वसत्वानाम् अन्तिके शास्तृसंज्ञोत्पादयितव्या । मात्र कश्चिद् बोधिसत्वयानिकः पुद्गलो भवेत् तेन तत्रात्मा रक्षितव्य इति । यस्य तु नियतम् एव बोधिप्राप्तिचिह्नम् अस्ति तत्र सुतराम् अवमन्यना रक्षितव्या ॥ यथोक्तम् आर्यसद्धर्मपुण्डरीकसूत्रे । इष्टामयान् मृत्तिकसंचितान् वा प्रीताश् च कुर्वन्ति जिनस्य स्तूपान् । उद्दिश्य वा पांशुकराशयो ऽपि अटवीषु दुर्गेषु च कारयन्ति ॥ सिक्तामया वा पुन कूट कृत्वा ये केचिद् उद्दिश्य जिनान स्तूपान् । कुमारकाः क्रीडिषु तत्र तत्र । ते सर्वि बोधाय अभूषि लाभिनः ॥ यावत् ॥ ये चित्रभित्तीषु करोन्ति विग्रहं । परिपूर्णगात्रांश् छतपुण्यलक्षणान् ॥ लिखेत् स्वयं चापि लिखापयेद् वा । ते सर्वि बोधाय अभूषि लाभिनः ॥ ये चापि केचित् तर्हि शिक्षमाणाः । क्रीडारतिं चापि विनोदयन्तः ॥ नखेन काष्ठेन कृतासि विग्रहान् । भित्तीषु पुरुषाथ कुमारका वा ॥ सर्वे च ते बोधि अभूषि लाभिनः ॥ पे ॥ वादापिता झल्लरियो ऽपि ये ही । जलमण्डका वाप्य् अथ मण्डका वा । सुगतानम् उद्दिश्यथ पूजनार्थं गीतं च गीतं मधुरं मनोज्ञं । सर्वे च ते बुद्ध अभूषि लोके ॥ कृत्वा च यां बहुविधधातुपूजां । किम् अल्पकम्पी सुगतान धातुषु । एकं पि वादायिय वाद्यभाण्डम् । पुष्पेण चैकेन हि पूजयित्वा । अनुपूर्व द्रक्ष्यन्ति हि बुद्धकोट्यः । यैश् चाञ्जलिस् तत्र कृतापि स्तूपे । परिपूर्ण एकातलशक्तिका वा । ओनामितं शीर्ष भवेन् मुहूर्त्तं । ओनामितं काय तथैकवारं । नमो ऽस्तु बुद्धाय कृतैकवारं । ये ही तदा धातुधारेषु तेषु । विक्षिप्तचित्तैर् अपि यथैकवारं । ते सर्वि प्राप्ता इमम् अग्रबोधिम् । सुगतान तेषां तद तस्मि काले । परिनिर्वृतानाम् अथ तिष्ठतां वा । ये धर्मनामापि शृणूषु सत्वास् । ते सर्वि बोधाय अभूषि लाभिन । इति ॥ महाकरुणासूत्रे ऽप्य् उक्तं ॥ तद् यथा वाडिशिकेन महत्य् उदकसरसि मत्स्याकर्षणार्थं सामिषं वडिशं प्रक्षिप्तं भवेत् समनन्तरप्रक्षिप्तं च मत्स्येन निगीर्णं भवेत् । किं चापि स मत्स्य उदकसरसि भ्रमत्य् अथ च पुनर् वद्ध एव स वक्तव्यो दृढेन सूत्रेण स्थलगतदण्डसुनिबद्धेन । यत् स वाडिशिक आगत्य तेन सूत्रलाघवेन जानाति । गृहीतो मत्स्य इति । तम् एनं सूत्राद् गृहीत्वा स्थलगतं करोति यथाकामकरणाय परिभोगाय । एवम् एव ये सत्वा बुद्धेषु भगवत्सु चित्तं प्रसाद्य कुशलमूलम् अवरोपयन्ति । अन्तश एकचित्तप्रसादम् अपि । किं चापि ते सत्वा दुष्कृतेन कर्मावरणेनाक्षणेषूपपन्ना भवन्त्य् अथ च बुद्धा भगवन्तस् तान् सत्वान् बौद्धेन ज्ञानेन संग्रहवस्तुसूत्रेण गृहीत्वा संसारोदकसरस उद्धृत्य निर्वाणस्थले स्थापयन्तीति ॥ तस्माद् एषु शास्तृसंज्ञा कार्या । वन्दमानाश् च मनसा वन्दितव्याः । भवति हि नवको ऽपि बोधिचित्तबलाद् वन्द्यो । यथा मेघेन द्रमिडेन महाबोधिसत्वेनापि सता नवक आर्यसुधनः सर्वशरीरेण प्रणिपत्य वन्दितः । नियतार्थं चेदं । यथाध्याशयसंचोदनादिषु सर्वबोधिसत्वयानिकपुद्गलनमःकारो ऽनुज्ञातव्यः । सर्वशब्देनात्मनो ऽपि ग्रहणात् । कथम् एकत्र वन्द्य वन्दकत्वं न विरुध्यते । परःपरं वन्द्यत्वेनैवालम्बनात् । अत एवान्नास्वादनाद् अपुण्यभावः । किं च बुद्धानाम् अप्य् एवम् इष्यते । मा भूद् अन्नवस्था । एकस्य चान्यूनतेति ॥ आर्यसर्वधर्मवैपुल्यसंग्रहसूत्रे ऽप्य् अन्नर्थ उक्तः । सूक्ष्मं हि मञ्जुश्रीः सद्धर्मप्रतिक्षेपकर्मावारणं । यो हि कश्चिन् मञ्जुश्रीस् तथागतभाषितधर्मे कस्मिंश्चिच् छोभनसंज्ञां करोति । क्वचिद् अशोभनसंज्ञां स सद्धर्मं प्रतिक्षिपति । तेन सद्धर्मं प्रतिक्षिपता तथागतो ऽभ्याख्यातो भवति । धर्मः प्रतिक्षिप्तो भवति । संघो ऽपवादितो भवति । य एवं वदतीदं युक्तम् इदम् अयुक्तम् इति स सद्धर्मं प्रतिक्षिपति । न मया पृथक् कश्चिद् धर्मः श्रावकयानसंप्रयुक्तः प्रत्येकबुद्धयानसंप्रयुक्तो महायानसंप्रयुक्तो देशितः । तत् ते मोहपुरुषा इमं मम धर्मं नानाकरिष्यन्ति । इदं श्रावकाणां देशितम् इदं प्रत्येकबुद्धानाम् इदं बोधिसत्वानाम् इति । स नानात्वसंज्ञया सद्धर्मं प्रतिक्षिपति । इयं बोधिसत्वस्य शिक्षा । इयं बोधिसत्वस्याशिक्षेति सद्धर्मं प्रतिक्षिपति । धर्मभाणकस्यास्ति प्रतिभानं नास्ति प्रतिभानम् इति सद्धर्मं प्रतिक्षिपति । धर्मं धर्मतया कथयति सद्धर्मं प्रतिक्षिपति । अपगते बुद्धोत्पादे नास्ति धारणीप्रतिलम्भ इति धर्मं प्रतिक्षिपति । नास्ति धर्मभाणकस्य धारणीप्रतिलम्भ इति धर्मं प्रतिक्षिपति । धर्मभाणकस्य चर्यां दूषयति धर्मं प्रतिक्षिपति । धर्मभाणको न प्रतिपत्तिसंपन्न इति धर्मं प्रतिक्षिपति । प्रमादेनैनं चोदयति सद्धर्मं प्रतिक्षिपति । ईर्यापथेन चोदयति सद्धर्मं प्रतिक्षिपति । अक्षरचर्यया शीलविपत्त्या चोदयति धर्मं प्रतिक्षिपति । प्रतिभानेन संपादयतीति धर्मं प्रतिक्षिपति । आलोको ऽस्य धर्माणां न सुविदित इति धर्मं प्रतिक्षिपति । मन्त्रेण मन्त्रम् अबुध्यमानः प्रतिवदतीति धर्मं प्रतिक्षिपति । अक्षरसंज्ञ्या तथागतशासनं नावगाहत इति धर्मं प्रतिक्षिपति । सूत्रेण सूत्रं विरोधयतीति धर्मं प्रतिक्षिपति । गाथया गाथां विरोधयतीति धर्मं प्रतिक्षिपति । अक्षरसंज्ञया कञ्चिद् अधिमुक्तं करोति कञ्चिन् न करोतीति धर्मं प्रतिक्षिपति । धर्मभणकस्यार्थान्य् अकथाम् अभिनामयतीति धर्मं प्रतिक्षिपति । विचक्षुः कर्मास्य करोति धर्मं प्रतिक्षिपति । संलापयन् वदतीति धर्मं प्रतिक्षिपति । इहास्यास्ति चर्या इहास्य नास्ति चर्येति धर्मं प्रतिक्षिपति । इदं सूक्तम् इदम् असूक्तम् इति धर्मं प्रतिक्षिपति । अनेन नास्ति चर्येति धर्मं प्रतिक्षिपति । अनेन बुद्धवचनसमय उक्तो नानेन बुद्धवचनसमय उक्त इति धर्मं प्रतिक्षिपति इति हि मञ्जुश्रीर् यावत् किञ्चिद् विलोपयति तावद् धर्मं प्रतिक्षिपति । धर्मभाणकस्येदं रूपम् इति चिन्तयति वदति भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा । सर्वः स सद्धर्मं प्रतिक्षिपतीत्य् आदि ॥ अत्रैव चोक्तं । यस्य कस्यचित् कुलपुत्र तथागतस्य परिनिर्वृतस्य धर्मः प्रतिभाति यथाधिमुक्तानां सत्वानां देशयितुं । तस्यां च पर्षदि यद्य् एकसत्वस्यापि एकरोमहर्षो भवेद् एकाश्रुपातो वा सर्वः स तथागतानुभावेन । तत्र मोहपुरुषा अबोधिसत्वा बोधिसत्वप्रतिज्ञा बोधिसत्वदूषका धर्मस्तैन्यकुहका एवं वक्ष्यन्ति धर्मोपदेशकेभ्यः । किम् एते । न बुध्यन्तए इति ॥ पे ॥ ये बोधिसत्वेष्व् अवमन्यनां कुर्वन्ति । नाहं तेषां पर्यन्तकृतं निरयं संवदामि । तत् कस्य हेतोः । यो बोधिसत्वो धर्मभाणकम् अपवादति बुद्धं स विगर्हति धर्मं स प्रतिक्षिपति संघं स जुगुप्सति । बुद्धे सो ऽगौरवो यो धर्मभाणके ऽगौरवः । बुद्धं स न द्रष्टुकामो यो धर्मभाणकम् अद्रष्टुकामः । बुद्धस्य सो ऽवर्णं भाषते यो धर्मभाणकस्यावर्णं भाषते । बुद्धस् तेन परित्यक्तो भवति यः प्रथमचित्तोत्पादिके ऽपि बोधिसत्वे प्रतिघचित्तं करोतीति ॥ पे ॥ यो ऽप्य् अयं मैत्रेय षट्पारमितासमुदागमो बोधिसत्वानां संबोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति । प्रज्ञापारमितायाम् एव बोधिसत्वेन शिक्षितव्यं । किं शेषाभिः पारमिताभिः । ते ऽन्यां पारमितां दूषयितव्यां मन्यन्ते । तत् किं मन्यसे ऽजित दुष्प्रज्ञः स काशिराजाभूद् येन कपोतार्थं श्येनाय स्वमांसानि दत्तानि । मैत्रेय आह । नो हीदं भगवन् । भगवान् आह । यानि मया मैत्रेय बोधिसत्वचर्यां चरता षट्पारमिताप्रतिसंयुक्तानि कुशलमूलान्य् उपचितानि अपकृतं नु तैः कुशलमूलैः ॥ मैत्रेय आह । नो हीदं भगवन् ॥ भगवान् आह । त्वं तावद् अजित षष्टिं कल्पान् दानपारमितायां षष्टिं कल्पान् शीलपारमितायां षष्टिं कल्पान् क्षान्तिपारमितायां षष्टिं कल्पान् वीर्यपारमितायां षष्टिं कल्पान् ध्यानपारमितायां षष्टिं कल्पान् प्रज्ञापारमितायां समुदागतः । तत् ते मोहपुरुषा एवं वक्ष्यन्ति । एकनयेनैव बोधिर् यद् उत शून्यतानयेनेति । ते चर्यासु परिशुद्धा भविष्यन्तीत्य् आदि ॥ इति शिक्षासमुच्चये चतुर्थः परिच्छेदः ॥ @<[V. अनर्थविवर्जन]>@ शीलपारमितायाम् अन्नर्थवर्जनं पञ्चमः परिच्छेदः ॥ उक्तः संक्षेपतो ऽन्नर्थः । तस्य विवर्जनं यथाध्यशयसंचोदनसूत्रे । एवंविधानर्थश्रवणभयभीरुकैः आदिकर्मिकबोधिसत्वैः समादानानि यथा गृहीतानि तथा कार्यं । एवं हि तैर् उक्तं । एते वयं भगवन्न् अद्याग्रेण तथागतस्य पुरतः । एवं समादानं कुर्मः । सचेद् वयं भगवन्न् अद्याग्रेण बोधिसत्वयानिकं पुद्गलं गृहिणं वा प्रव्रजितं वापत्त्या चोदयिष्यामो भूतेन वाभूतेन वा विसंवादितो ऽस्माभिस् तथागतो ऽर्हन् सम्यक्संबुद्धो भवेत् । सचेद् वयं भगवन्न् अद्याग्रेण बोधिसत्वयानिकं पुद्गलम् अवमन्येमावर्णं चास्य भाषेम विसंवादितो ऽस्माभिस् तथागतो भवेद् अर्हन् सम्यक्संबुद्धः । सचेद् वयं भगवन्न् अद्याग्रेण बोधिसत्वयानिकं पुद्गलं गृहिणं वा प्रव्रजितं वा पञ्चभिः कामगुणैः क्रीडन्तं परिचारयन्तं दष्ट्वाप्रसादं कुर्याम विलेखं वा चित्तस्योत्पादयेमागौरवं वोत्पादयेम न च तत्र शास्तृसंज्ञाम् उत्पादयेम । विसंवादितो ऽस्माभिस् तथागतो भवेत् । सचेद् वयं भगवन्न् अद्याग्रेण मित्रकुलभिक्षाद् अकुलनिदानं बोधिसत्वयानिकानां पुद्गलानां कायपीडां चित्तपीडां वा कुर्याम विसंवादितो ऽस्माभिस् तथागतो भवेत् । सचेद् वयं भगवन्न् अद्याग्रेण बोधिसत्वयानिकं पुद्गलं दृष्ट्वा एकेनाप्य् अमनोज्ञवचनेनाभाषेम विसंवादितो ऽस्माभिस् तथागतो भवेत् । सचेद् वयं भगवन्न् अद्याग्रेण त्रिःकृत्वो रात्रेः त्रिःकृत्वो दिवस्य बोधिसत्वयानिकं पुद्गलं न नमस्येम विसंवादितो ऽस्माभिस् तथागतो भवेत् । सचेद् वयं भगवन्न् अद्याग्रेणास्य व्रतसमादानस्य कृतशो राज्यप्रतिलम्भं वा धनप्रतिलम्भं वा कायजीवितं वा न परित्यजेम विसंवादितो ऽस्माभिस् तथागतो भवेत् । सचेद् वयं भगवन्न् अद्याग्रेण श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा पुद्गलम् अवमन्येम । वयं विशिष्टतरा नैते इति विसंवादितो ऽस्माभिस् तथागतो भवेत् |सचेद् वयं भगवन् नीचचित्ताश् चण्डालसदृशचित्ता न विहरेम विसंवादितो ऽस्माभिस् तथागतो भवेत् । सचेद् वयं भगवन्न् अद्याग्रेणात्मानम् उत्कर्षयेम परं वा पंसयेम विसंवादितो ऽस्माभिस् तथागतो भवेत् । सचेद् वयं भगवन्न् अद्याग्रेण व्यापादविग्रहभयाद् योजनं वा योजनशतं वा न पलायेम ईरिताः समाना विसंवादितो ऽस्माभिस् तथागतो भवेत् । सचेद् वयं भगवन्न् अद्याग्रेण शीलवन्तम् आत्मानं प्रतिजानीम बहुश्रुतं वा धुतगुणिनं वान्यतरान्यतरेण वा गुणेनात्मानम् उद्भावयेम विसंवादितो ऽस्माभिस् तथागतो भवेत् । सचेद् वयं भगवन्न् अद्याग्रेण प्रतिच्छन्नकल्याणा विवृतपापा न विहरेम विसंवादितो ऽस्माभिस् तथागतो भवेद् अर्हन् सम्यक्संबुद्धः ॥ पे ॥ तत्र भगवान् मैत्रेयं बोधिसत्वं महासत्वम् आमन्त्रयते स्म । कर्मावरणं मैत्रेय क्षपयितुकामेन कुलपुत्रेण वा कुलदुहित्रा वा एवं समादानं कर्तव्यं यथा एभिः कुलपुत्रैः कृतम् इति ॥ सर्वधर्माप्रवृत्तिनिर्देशे ऽप्य् आह ॥ तृष्कृत्व रात्रिं दिवसं तथैव । स बोधिसत्वान् प्रणमेत मूर्ध्ना । तेषां न किञ्चित् स्खलितं गवेषेत् । चरेत चर्यां हि सदा यथेष्टम् ॥ पश्येद् यदा कामगुणै रमन्तं । न तस्य किञ्चित् स्खलितं गवेषेत् । गुणैर् अन्नन्तां वर बोधिचर्यां । एषो ऽपि कालेन हितां स्पृशेत ॥ युक्त्यानुपूर्व्या क्रिययानुपूर्व्या । भवेज् जिनो नैव हि एकवाचा । बहुकल्पकोट्यो नियुतानि चैष । सन्नाहसंप्रस्थितनान्य् अभावी ॥ अत्रैवाह । ये कुलपुत्रैवंरूपेण कर्मावरणेनान्नर्थिकाः । तैर् न द्वितीयस्य बोधिसत्वस्य सर्वचर्यासु विप्रतिपत्तव्यं । सर्वाः क्रियास् तस्य विमोक्तव्याः । एवं चित्तम् उत्पादयितव्यं । नाहं परचित्तं जाने दुर्विज्ञेया सत्वचर्या । इदं च खलु कुलपुत्रार्थवशं संपश्यंस् तथागत एवं धर्मं देशयति । न पुद्गलेन पुद्गलः प्रमातव्यः ॥ अहं वा पुद्गलं प्रमिणुयां यो वा स्यान् मादृशः ॥ यः कुलपुत्रात्मानं रक्षितुकामस् तेन न कस्यचिच् चर्या विवेचयितव्या । न परेषां विकुट्टना कर्तव्या । अयम् ईदृशो ऽयम् ईदृश इति । बुद्धधर्माभियुक्तेन भवितव्यं रात्रिं दिवं धर्मपलिगुद्धमानसेनेति ॥ तथा क्षितिगर्भसूत्रे ऽपि कथितं । अथ तावद् एव बहूनि शतसहस्राणि विद्वांसः सत्वा उत्थायासनाद् येन भगवांस् तेनाञ्जलिं प्रणम्यैवम् आहुः । वयं भदन्त भगवतः पुरत एवं प्रणिधानं कुर्मः यावच् चिरं वयं भदन्त भगवन् संसारे संसरेम तावन् मात्र प्रतिलब्धक्षान्तिकामा राजस्थानं प्रतिलभेम । मामात्यस्थानं । मा नगरज्येष्ठस्थानं । मा ग्रामज्येष्ठस्थानं । मा निगमज्येष्ठस्थानं । मा पुरोहितज्येष्ठस्थानं मा भट्टज्येष्ठस्थानं । यावन् मा सार्थवाहज्येष्ठस्थानं । मोपाध्यायज्येष्ठस्थानं । मा श्रमणज्येष्ठस्थानं । मा गृहपतिज्येष्ठस्थानं । मा कुटुम्बिज्येष्ठस्थानं यावत् सर्वशो वयं मा सत्वानाम् अधिपतिस्थानं प्रतिलभेम यावन् न क्षान्तिप्रतिलब्धाः स्याम । यतो निदानं वयम् एवंरूपम् अतिगाढं कर्म बुद्धानां शासनम् आक्षिपेम । इति विस्तरः ॥ चन्द्रप्रदीपसूत्रे ऽप्य् अन्नर्थविवर्जनम् उक्तम् । नास्ति पापम् अकर्तव्यं कुमारा तेषु भेष्यति । मा तेहि संस्तवं सार्द्धं कुर्याः त्वं कालि पश्चिमे ॥ आलपे संलपेय्यासि कुर्यासी तेष्व् अगौरवं । आनालीनः सत्करेय्यास्य् अग्रबोधयि कारणात् ॥ वर्षाग्रं परिपृच्छित्वा यस् ते वृद्धतरो भवेत् । कुर्यासि गौरवं तत्र शिरसा पादवन्दनैः ॥ न तेषां स्खलितं पश्येद् बोधिमण्डं विपश्यतां । प्रतिघातं न जनयेत् मैत्रचित्तः सदा भवेत् ॥ यद्य् एषां स्खलितं पश्येद् दोषांस् तेषां न कीर्तयेत् । यादृशं काहिति कर्म तादृशं लप्स्यते फलं ॥ स्मितेन मुखचन्द्रेण वृद्धेषु नवकेषु च । पूर्वाभाषी भवेन् नित्यं हतमानश् च सर्वतः ॥ चीवरैः पिण्डपातैश् च कुर्यात् तेषाम् अनुग्रहं । एवं चित्तं प्रदध्यास् त्वं सर्वे भेष्यन्ति नायका । इति ॥ यस्य च बोधिचित्तोत्पादिके गौरवं प्रसादश् च नोत्पद्येते । तेन स्वदुर्गतिप्रपातभयरक्षार्थं दृष्टादृष्टप्रामोद्यानुभवनार्थं स्वचित्तकलुषप्रसादनार्थं चित्तकल्यताचित्तकर्मण्यताप्रतिलाभार्थं च यथार्यगण्डव्यूहे बोधिचित्तोत्पादिकगुणा भगवदार्यमैत्रेयेणाचार्यसुधनम् अधिकृत्योद्भावितास् तथा भावयितव्याः ॥ एष दृष्ट्व जरव्याधिपीडितान् प्राणिनो दुष्खशतैर् उपद्रुतान् । जन्ममृत्युभयशोकतापितान् तेष अर्थि चरते क्र्पाशयः ॥ दुष्खयन्त्रपरिपीडितं जगत् दृष्ट्व पञ्चगतिचक्रमण्डले । ज्ञानवज्रमयम् एष ते दृढं दुष्खयन्त्रगतिचक्रभेदनं ॥ रागदोषतृणखाणुकण्टकं दृष्टिसंगबहुकक्षसंकुलम् । सत्वक्षेत्रपरिशोधनार्थिकः प्रज्ञलाङ्गलदृढं गवेषते ॥ मोहविद्यगहनाशयं जगत् प्रज्ञचक्षुहतनष्टदैशिकं । तस्य क्षेम दिशदैशिकः प्रभुः सार्थवाह जगतो भविष्यति ॥ क्षान्तिधर्मत्रिविमोक्षवाहनो ज्ञानखड्गरिपुक्लेशधर्षकः । शूरसूत अभयस्य दायको दैशको हि जगतो भविष्यति ॥ धर्मनाव समुदानयत्य् अयं ज्ञानसागरपथे सुशिक्षितः । शान्तिरत्नवरद्वीपनायकः कर्णधार त्रिभवार्णवे अयम् ॥ ज्ञानरश्मिप्रणिधानमण्डलः सर्वसत्वभवनावभासकः । धर्मधातुगगने समुद्गतो बुद्धसूर्य समुदेश्यते अयम् ॥ मैत्रिचन्दनसमाधिशीतलः सर्वसत्वसमचित्तसुप्रभः । शुक्लधर्मपरिपूर्णमण्डलो बुद्धचन्द्र समुदेश्यते अयम् ॥ आशये दृढतले प्रतिष्ठितो बोधिचर्य अनुपूर्व उद्गतः । सर्वधर्मरतनाकरो ह्य् अयं ज्ञानसारवरो भविष्यति ॥ बोधिचित्तभुजगेन्द्रसंभवो धर्मधातुगगने समुद्गतः । धर्ममेघयुगपत्प्रवर्षणः सर्वशुक्लफलशस्यवर्धनः ॥ शुद्धि वर्त्ति त्रिमलत्तमो ऽप्य् अहं मैत्रिस्नेहस्मृतिभाजनं दृढम् । बोधिचित्तविमलाग्निसुप्रभम् धर्मदीप समुज्ज्वालयिष्यति ॥ बोधिचित्तकललः कृपार्बुदो मैत्रपेशिर् अचलाशयो घनः । बोधि अङ्गम् अनुपूर्वसंभवो बुद्धगर्भ अयु संप्रवर्धते ॥ पुण्यगर्भम् अभिवर्द्धयिष्यति प्रज्ञगर्भम् अभिशोधयिष्यति । ज्ञानगर्भ समुदेश्यते अयं यादृशः प्रणिधिगर्भसंभवः ॥ ईदृशाः करुणमैत्रधर्मिताः सत्वमोचन मती हिताशयां । दुर्लभा जगि ःदेवमानुषे यादृशो ऽयु विशुद्धमानसः ॥ ईदृशाशयसुमूलसंस्थितो ईदृशो दृढप्रयोगवर्द्धितः । ईदृशस् त्रिभवछादनप्रभो ज्ञानवृक्षफलदः सुदुर्लभः ॥ एष सर्वगुणसंभवार्थिकः सर्वधर्मपरिपृच्छनार्थिकः । सर्वसंशयविदारणार्थिकः सर्वमित्र भजते अतन्द्रितः ॥ एष मारकलिक्लेशसूदनो एष दृष्टिमलक्लेशशोधनः । एष सर्वजगमोक्षणोद्यतो एष ते सद विशेष पण्डितः ॥ एष दुर्गति विशोधयिष्यति स्वर्गमार्गम् उपदर्शयिष्यति । मोक्षमार्गम् उपनेष्यते जगद् यादृशे गुणपथे प्रतिष्ठितः ॥ एष सर्वतदुष्खमोचको । एष सर्वगतिसौख्यदायकः । एष सर्वभयपाशछेदको । भेष्यते भगवतीनिसूदन । इति ॥ एवम् अनया भावनयान्नर्थविवर्जनं सुकरं भवति । तथाध्याशयसञ्चोदनसूत्रे ऽप्य् अन्नर्थविवर्जनम् उक्तं । चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधिसत्वयानिकः पुद्गलः पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे वर्तमाने ऽक्षतो ऽन्नुपहतः स्वस्तिना परिमोक्ष्यते ॥ कतमैश् चतुर्भिः । आत्मस्खलितप्रत्यवेक्षणतया । परेषां बोधिसत्वयानिकानां पुद्गलानाम् आपत्त्यचोदनतया । मित्रकुलभिक्षाद् अकुलानवलोकनतया । अमनस्कवचनप्रतिविरमणतया । एभिर् मैत्रेय चतुर्भिर् इति पूर्ववत् ॥ अपरैश् चतुर्भिः । कतमैः । अल्पश्रुतसत्वपरिवर्जनतया । पर्षदन्नुपादानतया । प्रान्तशय्यासननिषेवणतया च । आत्मदमशमथयोगम् अनुयुक्ततया च । एभिश् चतुर्भिर् इति विस्तरः ॥ पुनर् अत्रैवाह । आदिकर्मिकेण मैत्रेय बोधिसत्वेन प्रज्ञाबलाधानप्राप्तेन लाभसत्कारपरिवर्जितेन लाभसत्कारदोषदर्शिना भवितव्यं ॥ पे ॥ संगणिकारामपरिवर्जितेन संगणिकारामदोषदर्शिना भवितव्यं । भाष्यारामपरिवर्जितेन भाष्यारामदोषदर्शिना भवितव्यं । निद्रारामवर्जितेन निद्रारामदोषदर्शिना भवितव्यं । कर्मारामवर्जितेन कर्मारामदोषदर्शिना भवितव्यं । प्रपञ्चारामवर्जितेन प्रपञ्चारामदोषदर्शिना भवितव्यं ॥ पे ॥ इह मैत्रेय बोधिसत्वेन महासत्वेन रागसंजननो लाभसत्कारः प्रत्यवेक्षितव्यः । स्मृतिविध्वंसनकरो लाभसत्कारः प्रत्यवेक्षितव्यः । लाभालाभतया उन्नामावनामकरो लाभसत्कारः प्रत्यवेक्षितव्यः । मोहोत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः । कुलमात्सर्याध्यवसानो लाभसत्कारः प्रत्यवेक्षितव्यः । आत्मार्थनिष्पादनतया शाठ्योत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः । चतुरार्यवंशपरिवर्जनतया आह्रीक्यानपत्राप्यसंजननो लाभसत्कारः प्रत्यवेक्षितव्यः । एवं सर्वबुद्धाननुज्ञानो लाभसत्कारः प्रत्यवेक्षितव्यः । मानमदोत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः । गुरूणाम् अवमाननो लाभसत्कारः । मारपक्षो लाभसत्कारः । एकान्तप्रमादमूलः कुशलमूलापहरणो लाभसत्कारः । विद्युच्चक्राशनिसदृशो लाभसत्कारः । बहुपलिगोधपलिगुद्धो मित्रकुलभिक्षाद् अकुलावलोकनो दौर्मनस्यसंजननः । बुद्धिविभ्रामणो लाभसत्कारः प्रियवस्तुपरिणामनतया शोकभाजनो लाभसत्कारः |चतुःस्मृत्युपस्थानसंमोषणः शुक्लधर्मदुर्बलीकरणः चतुःसम्यक्प्रहाणपरिहाणकरणो लाभसत्कारः । ऋद्ध्यभिज्ञापरिहाणकरणः । पूर्वं सत्कारपश्चाद् असत्कारकरणः । अमित्रसत्करणमित्रप्रहाणो लाभसत्कारः । पराभिसंधानतया गणिकासदृशः । ध्यनाप्रमाणपरिवर्जनः । नरकतिर्यग्योनियमलोकप्रपातनो लाभसत्कारः । देवदत्तोद्रकसमाचारो लाभसत्कारः प्रत्यवेक्षितव्यः ॥ इमे एवंरूपा मैत्रेय लाभसत्कारे आदीनवा ये बोधिसत्वेन प्रत्यवेक्षितव्याः । प्रत्यवेक्ष्य चाल्पेच्छतायां रन्तव्यं न परितप्तव्यं । तत् कस्य हेतोः । अल्पेच्छस्य हि मैत्रेय इमए एवंरूपा दोषा न भवन्ति न चास्यान्तराया भवन्ति बुद्धधर्माणां । अनिर्विण्णश् च भवति गृहिप्रव्रजितेभ्यः । अनुरक्षणीयश् च भवति देवमनुष्याणां परिशुद्धाशयस्थितः । असंत्रस्तश् च भवति सर्वदुर्गतिनिपातेभ्यः । अन्नभिभूतश् च भवति तर्जनाविगतः । असंहार्यश् च भवति मारविषयविमुक्तः । अधर्षणीयश् च भवति सर्वव्यसनैः । अभिलषणीयश् च भवति देवमनुष्याणां ध्यानाभ्यासावस्थितः \<[doubtful]>\ | स्पष्टश् च भवति मायाशाठ्यप्रहीणो ऽप्रमत्तश् च भवति पञ्चकामगुणदोषदर्शी यथावादी तथाकारी भवत्य् आर्यवंशे स्थितः । अभिलषितश् च भवति विद्वद्भिः सब्रह्मचारिभिः । इमां मैत्रेय एवंरूपाम् अनुशंसां विदित्वा पण्डितेन बोधिसत्वेनाध्याशयेनाल्पेच्छतायां रन्तव्यं । अल्पेच्छता आसेवितव्या सर्वलाभसत्करप्रहाणायेति ॥ संगणिकाम् अधिकृत्याह । विजह्य रागं विजह्य दोषं न तिष्ठते संगणिकासु योगी । भवत्य् असौ तत्प्रवणस् तन्निम्नः । एतेन दोषेण रतिं न कुर्यात् । औद्धत्य हास्यं च तथा वितर्का । भवन्त्य् अमी संगणिकासु सर्वे ॥ संकीर्णचारी हि भवत्य् असंवृतः । करोति यः संगणिकाम् असाराम् ॥ लोकस्य मन्त्रेषु रमन्ति बाला । हीयन्ति चेहाग्रकथासु बालाः । प्रदोष वर्धेन्ति वितर्क उत्सदा । एतेन दोषेण न तत्र राजते ॥ न वर्धते चापि श्रुतेन भिक्षुः । अयुक्तमन्त्रेषु रतिं जनित्वा । तस्मात् परित्यज्य अयुक्तमन्त्रान् । धर्मे रतिं विन्दथ नित्यकालम् ॥ सहस्रशो ऽष्ठानि मया स्वकानि । त्यक्तानि बोधिं प्रतिकाङ्क्ष तर्हि । न चास्मि तृप्तः शृणुमान धर्मं । ते खेदम् एष्यन्ति शृणोन्त धर्मम् ॥ सर्वेण सर्वं परिवर्जनीया । अयुक्तमन्त्राश् च अशिष्टमन्त्राः । धर्मे वरे तत्र रतिं जनेथ । यो दुर्लभः कल्पशतैर् अन्नेकैः ॥ वने वसन्तेन गुणार्थिकेन । परस्य दोषा न हि वीक्षितव्याः । अहं विशिष्टो ऽहम् एव श्रेष्ठो । न एव चित्तं समुपादनीयम् ॥ मदो ऽयं सर्वप्रमादमूलो । न हीनभिक्षू अवमन्यितव्याः । अनुपूर्व एषो इह शासनस्य । नैकेन जन्मेन लभते बोधिम् ॥ अत्रेव भाष्यारामम् अधिकृत्याह । अगौरवो भोति श्रुतेन मत्तो । विवादमन्त्रेषु निविष्ट भोति । मुषितश्रुतिश् चापि असंप्रजन्यो । भाष्ये रमन्तस्य इमे हि दोषाः ॥ अध्यात्मचिन्तात्त \<[doubtful]>\ सुदूर भोती । चित्तं न कायश् च प्रसन्न भोति । उन्नामनामानि बहूनि गच्छती । भाष्ये रमन्तस्य इमे हि दोषाः ॥ सद्धर्मचित्तात् तु प्रणष्टु बालाः । सुकर्कशो भोति अस्निग्धचित्तः । विपश्यनायाः शमथाच् च दूरे । भाष्ये रमन्तस्य इमे हि दोषाः ॥ अगौरवो भोति सदा गुरूणां । पलिगोधमन्त्रेषु रतिं जनित्वा । असारस्थायी परिहीणप्रज्ञो । भाष्ये रमन्तस्य इमे हि दोषाः ॥ अमानितो देवगुणैः स भोति । नाप्य् अस्य तस्मिन् स्पृह संजनन्ति । प्रतिसंविदातो भवती विहीनो । भाष्ये रमन्तस्य इमे हि दोषाः ॥ परिभाष्यते चापि स पण्डितेभिः । ये कचिद् अस्ती पृथकायसाक्षी \<[doubtful]>\ | निरर्थकं जीवितु तस्य भोती । भाष्ये रमन्तस्य इमे हि दोषाः ॥ स शोचते कालु करोतु बालः । प्रतिपत्ति हीनो ऽस्मि किम् अद्य कुर्यां । सुदुष्खितो भोति अलब्धगाधो । भाष्ये रमन्तस्य इमे हि दोषाः ॥ चलाचलो भोति तृणं यथेरितं । विचिकित्सते एवम् असौ न संशयः । न तस्य जातू दृढ बुद्धि भोती । भाष्ये रमन्तस्य इमे हि दोषाः ॥ नटा यथा तिष्ठति रङ्गमध्ये । अन्यान शूराण गुणान् प्रभाषते । स्वयं च भोती प्रतिपत्तिहीनो । भाष्ये रमन्तस्य इमे हि दोषाः ॥ शठश् च सो भोति लघुनिराशः । पुनः पुनश् चारभते विवादम् । सो दूरतो आर्यधर्मस्य भोती । भाष्ये रमन्तस्य इमे हि दोषाः ॥ संहृष्यते सत्क्र्ट अल्पस्थामः । प्रकम्पते विप्रकृतो ऽजानी । कपिर् यथा चञ्चलचित्त भोती । भाष्ये रमन्तस्य इमे हि दोषाः ॥ पे ॥ रमित्व भाष्यस्मि चिरं पि कालं । न विन्दते प्रीतिम् इहात्मसौख्यं । वरं हि एकस्य पदस्य चिन्तना । प्रीतिं पदे यत्र लभेद् अन्नन्तम् ॥ नेक्षुत्वचे सारम् इहास्ति किञ्चिन् । मध्ये ऽस्ति तत्सार सुप्रेमणीयः । भुक्त्वा त्वचं नेह पुनः सशक्यं । लब्धुं नरेणेक्षुरसं प्रधानम् ॥ यथा त्वचं तद्वद् अवैहि भाष्यं । यथा रसस् तद्वद् इहार्थचिन्ता \<[doubtful]>\ | तस्माद् धि भाष्ये तु रतिं विहाय । चिन्तेथ अर्थं सद अप्रमत्ताः ॥ निद्रारामम् अधिकृत्याह । महच् च सो वर्धति मोहजालं । विचिकित्सको भोति स दृष्टिप्राप्तः ॥ दृष्टीकृतान्य् अस्य बहूनि भोन्ती । यस्मान मिद्धे ऽभिरतिं प्रयाति ॥ प्रज्ञा च तेषां भवती सुदुर्बला । परिहीयते बुद्धि न तस्य भोति । ज्ञानाच् च सो हीयति नित्यकालं । यस्मान मिद्धे ऽभिरतिं प्रयाति ॥ कुसीद अज्ञो ऽलसो ऽप्रज्ञो ऽमनुष्य अवतार लभेन्ति तस्य । विहेठयन्ते च वने वसन्तं यस्मान मिद्धे ऽभिरतिं प्रयाति ॥ कुशलेन चित्तेन सदा अन्नर्थिको । धर्मे च छन्दो न हि भोति तस्य । अधर्मकायश् च स भोति भूयो यस्मान मिद्धे ऽभिरतिं प्रयाति ॥ सद्धर्मछन्देन विहीनमूढः परिहोयते सर्वगुणेहि बालः । शुक्लं च घातेति तमो ऽधिगच्छती । यस्मान मिद्धे ऽभिरतिं प्रयाति ॥ अविशारदो भोति प्रलीनचित्तः । प्रामोद्य तस्यो भवती न नित्यं । निद्रयापग्रस्तः शिथिलाङ्ग भोती । यस्मान मिद्धे ऽभिरतिं प्रयाति ॥ आत्मा तु ज्ञात्वा च कुसीदप्राप्तः ईर्ष्यायते वीर्यबलैर् उपेतान् । वीर्यान्वितानां च अवर्ण भाषते यस्मान मिद्धे ऽभिरतिं प्रयाति ॥ पे ॥ यत् सर्वदुष्खस्य तमस्य नाशनं । अपायपरिवर्जनतया मूलं । सर्वेहि बुद्धैर् हि सदा प्रशस्तं । तं वीर्यम् आर्यं सततं भजस्व ॥ कर्मारामम् अधिकृत्याह ॥ सुदुर्वचो भोति गुरूभि चोदितः । प्रदक्षिणं गृह्णति नानुशासनं । विपन्नशीलश् च स भोति क्षिप्रं । दोषा अमी कर्मरते भवन्ति ॥ उत्कण्ठितो भोति स नित्यकालं । गृहस्थकर्माणि सदा विचिन्तयन् । ध्यानप्रहाणैश् च न तस्य कृत्यं । दोषा अमी कर्मरते भवति ॥ तीव्रश् च संजायति तस्य रागो । रसारसेषु ग्रसितः स मूर्च्छितः । न तुष्यते ऽसाव् इतरेतरेण । दोषा अमी कर्मरते भवन्ति ॥ महत्या च भोती परिषाय तुष्ठो । स दुष्खितो भोति तया विहीनः । संकीर्ण भोती सयथेह गर्दभो । दोषा अमी कर्मरते भवन्ति ॥ पे ॥ दिवा च रात्रौ च अन्नन्यचित्तो । भक्ते च चोडे च भवत्य् अभीक्ष्णं । स्वन्नर्थिको भोति गुणैः स सर्वदा । दोषा अमी कर्मरते भवन्ति ॥ कृत्यान्य् असौ पृच्छति लौकिकानि । अयुक्तमन्त्रैश् च रतिं प्रयाति । युक्तैश् च मन्त्रैः स न विन्दते रतिं । दोषा अमी कर्मरते भवन्ति ॥ पे ॥ अथ खलु मैत्रेयो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत् । सुपरीत्तप्रज्ञास् ते भगवन् बोधिसत्वा भविष्यन्ति विहीनप्रज्ञा ये ऽग्रधर्मान् वर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते ॥ एवम् उक्ते भगवान् मैत्रेयं बोधिसत्वं महासत्वम् एतद् अवोचत् । एवम् एतन् मैत्रेय । एवम् एतद् यथा वदसि सुपरीत्तप्रज्ञास् ते बोधिसत्वा भविष्यन्ति ये ऽग्रधर्मान् परिवर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते । अपि त्व् आरोचयामि ते मैत्रेय प्रतिवेदयामि ते । न ते बोधिसत्वास् तथागतशासने प्रव्रजिता येषां नास्ति योगो नास्ति ध्यानं नास्ति प्रहाणं नास्त्य् अध्ययनं नास्ति बाहुश्रुत्यपर्येष्टिः । अपि तु मैत्रेय ध्यानप्रहाणप्रभावितं तथागतशासनं ज्ञानसंस्कृतं ज्ञानसमाहितं अभियोगप्रभावितं । न गृहिकर्मान्तवैयापृत्यप्रभावितं । अयुक्तयोगानाम् एतत् कर्म संसाराभिरतानां यद् उत वैयापृत्यं लौकिककृत्यपलिगोधः । न तत्र बोधिसत्वेन स्पृहोत्पादयितव्या । सचेन् मैत्रेय वैयापृत्याभिरतो बोधिसत्वः सप्तरत्नमयैः स्तूपैर् इमं त्रिसाहस्रमहासाहस्रं लोकधातुं पूरयेत् । नाहं तेनाराधितो भवेयं न मानितो नापि सत्कृतः ॥ पे । तत्र जम्बूद्वीपः पूरितः स्याद् वैयापृत्यकरैर् बोधिसत्वैः । सर्वैस् तैर् एकस्योद्देशस्वाध्यायाभियुक्तस्य बोधिसत्वस्योपस्थानपरिचर्या करणीया । जम्बूद्वीपप्रमाणैश् चोद्देशस्वाध्यायाभियुक्तैर् बोधिसत्वैर् एकस्य प्रतिसंलयनाभियुक्तस्य बोधिसत्वस्योपस्थानपरिचर्या कर्तव्या ॥ पे ॥ तत् कस्य हेतोः । दुष्करम् एतत् कर्म यद् उत प्रज्ञाकर्म । उत्तरं निरुत्तरं सर्वत्रैलोक्यप्रतिविशिष्टम् अभ्युद्गतं तस्मात् तर्हि मैत्रेय बोधिसत्वेन योगार्थिकेन वीर्यम् आरब्धुकामेन प्रज्ञायाम् अभियोक्तव्यम् इति ॥ प्रपञ्चारामम् अधिकृत्याह । अष्टाक्षणा तस्य न भोन्ति दूरे । क्षणसंपदा तस्य न भोति श्रेष्ठा । एते अन्नर्था स्य भवन्ति नित्यं । दोषा अमी तस्य प्रपञ्चचारिणः ॥ पे ॥ दोषान् इमान् सम्यग् अवेत्य पण्डितः सर्वान् प्रपञ्चान् परिवर्जीत । सुलभा अन्नर्था हि प्रपञ्चचारिणः । तस्मात् प्रपञ्चेन न संवसेत ॥ यायाच् छतं योजनकं परं वरं । यत्र प्रपञ्चो स्तिय विग्रहो वा । न तत्र वासं न निकेतु कुर्यान् मुहूर्त्तमात्रं स्तिय यत्र क्लेशः ॥ नार्थार्थिकाः प्रव्रजिता गुणार्थिका । मा विग्रह कुर्वथ दुस्तचित्ताः । न वो ऽस्ति क्षेत्रं न कृषिर् वणिज्या । स्युर् यस्य अर्थाय प्रपञ्च एते ॥ न पुत्र धीता न च वो ऽस्ति भार्या । न चास्य मित्रं न च बन्धुवर्गः । दास्यो न दासा न च ईश्वरत्वं । मा विग्रहं कुर्वथ प्रव्रजित्वा ॥ काषायवस्त्राणि गृहीत्व श्रद्धया । शान्तप्रशान्तैर् हि निषेवितानि । शान्तप्रशान्ता उपशान्त भोथ । प्रपञ्च वर्जित्व जनेथ क्षान्तिम् ॥ आशीविषान् रक्षथ रौद्रचित्तान् । नरकाश् च तिर्यग् विषयो यमस्य । प्रपञ्चचारस्य न भोन्ति दूरे । तस्माद् धि क्षान्तौ जनयेत वीर्यम् ॥ पे ॥ इमेन योगेन लभेत शुद्धिं । क्षपयित्व कर्मावरणं अशेषं । धर्षेति मारं सचलं सवाहनं यो धीरु तस्यैव जनेति क्षान्तिम् । इति ॥ संक्षेपतस् तत्रान्नर्थविवर्जनम् उक्तं । तस्मात् तर्हि मैत्रेय बोधिसत्वयानिकेन कुलपुत्रेण वा कुलदुहित्रा वा पश्चिमायां पञ्चशत्यां सद्धर्मप्रलोपे वर्तमाने ऽक्षतनानुपहतेन स्वस्तिना परिमोक्तुकामेन सर्वकर्मावरणानि क्षपयितुकामेनासंसर्गाभिरतेन भवितव्यम् अरण्यवनप्रान्तवासिनान्नभियुक्तसत्वपरिवर्जितेनात्मस्खलितगवेषिणा परस्खलितागवेषिणा तुष्णीभावाभिरतेन प्रज्ञापारमिताविहाराभिरतेनेति ॥ आर्यरत्नमेघे ऽप्य् अन्नर्थवर्जनम् उक्तं । तावत् पिण्डाय चरति यावद् अस्य कार्यस्य प्राप्तिर् भवति । अन्यत्र येषु स्थानेषु चण्डा वा कुक्कुरास् तरुणवत्सा वा गावः प्रकृतिदुःशीला वा तिर्यग्योनिगता । विहेठनाभिप्राया वा स्त्रीपुरुषदारकदारिका जुगुप्सितानि वा स्थानानि । तानि सर्वेण सर्वं वर्जयतीति ॥ अनेनैतद् दर्शितं भवति यद् दृष्टे ऽपि बाधाकर एवंविधे । तद् अवर्जयत आपत्तिर् भवतीति ॥ अथ यद् एवमाद्य् अन्नर्थवर्जनम् उक्तं केनैतल् लभ्यते सर्वनिष्फलस्यन्दवर्जनात् । फलम् अत्र परार्थं । तदर्थं यः स्यन्दो न संवर्तते । स निष्फलत्वाद् वर्जयितव्यः ॥ यथा चन्द्रप्रदीपसूत्रे कायसंवरमध्ये पठ्यते । न हस्तलोलुपो भवति न पादलोलुपः हस्तपादसंयत इति ॥ तथा दशधर्मकसूत्रे ऽपि देशितं हस्तविक्षेपः पादविक्षेपो ऽधावनं परिधावनं लङ्घनं प्लवनम् इदम् उच्यते कायदौष्ठुल्यम् इति ॥ आर्यधर्मसंगीतिसूत्रे तु यथा बोधिसत्वानां परार्थाद् अन्यत् कर्म न कल्पते । तथा स्पष्टम् एव परिदीपितं यत् किञ्चिद् भगवन् बोधिसत्वानां कायकर्म यत् किञ्चिद् वाक्कर्म यत् किञ्चिन् मनःकर्म तत् सर्वं सत्वावेक्षितं प्रवर्तते महाकरुणाधिपतेयं सत्वहिताधिष्ठाननिमित्तं सर्वसत्वहितसुखाध्याशयप्रवृत्तं । स एवं हिताशयः एवं संज्ञीभवति । स मया प्रतिपत्तिः प्रतिपत्तव्यया सर्वसत्वानां हितावहा सुखावहा च ॥ पे ॥ आयतनेषु शून्यग्रामवत् प्रत्यवेक्षणा प्रतिपत्तिः । न चायतनपरित्यागं स्पृहयतीति ॥ आर्यगगनगञ्जसूत्रे ऽप्य् उक्तं । तद् यथापि नाम छिद्रान् मारुतः प्रविशति । एवम् एव यतो यत एव चित्तस्य छिद्रं भवति ततस् तत एव मारो ऽवतारं लभते । तस्मात् सदाछिद्रचित्तेन बोधिसत्वेन भवितव्यं |तत्रेयम् अछिद्रचित्तता यद् इदं सर्वाकारज्ञतायाः शून्यतायाः परिपूरिर् इति ॥ का पुनर् इयं सर्वाकारवरोपेता शून्यता । येयं बोधिसत्वचर्याया अपरित्यागेनाभ्यस्यमाना । अभ्यस्ता वा । सर्वभावशून्यता । एषा च रत्नचूडसूत्रे विस्तरेणाख्याता ॥ तथाक्षयमतिसूत्रे ऽपि दर्शितं । पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयतीत्य् अत्र प्रस्तावे यानि चान्यानि पुनः कानिचिद् अन्यान्य् अपि चित्तविक्षेपकराणि यानि समाधिस्कन्धस्य विपक्षाय संवर्तन्ते । अयम् उच्यते समाधिविपक्षः । यावद् इमे उच्यन्ते पापका अकुशला धर्मा इति ॥ शिक्षासमुच्चये शीलपारमितायाम् अन्नर्थविवर्जनं पञ्चमः परिच्छेदः ॥ @<[VI. आत्मभावरक्षा]>@ आत्मभावरक्षा षष्ठः परिच्छेदः । उक्तं निष्फलस्यन्दवर्जनं । कथम् एतत् सिध्येद् इत्य् आह । एतत् सिध्येत् सदा स्मृत्येति ॥ द्वादशेमाः स्मृतयो निष्फलस्यन्दवर्जनया संवर्तन्ते । यद् उत । तथागताज्ञानतिक्रमानुपालनविपाकगौरवस्मृतिः । सर्वकायस्य निश्चलस्वभावताप्रतिष्ठिततानुस्मृतिः । सति सत्वार्थे यद् अङ्गम् अन्नुपयोगि तद् दृढतरस्मृत्यपेक्षानिश्चलमाध्यछन्दपरापत्तीकृतं सर्वधीरचेष्टास्मृतिः । न चास्य भयोत्सवादिसंबन्धसंभ्रमे ऽङ्गमुक्तस्मृतिः । ईर्यापथचतुष्काक्षेपनिरूपणस्मृतिः । अन्तरान्तरा चेर्यापथविकोपारक्षणार्थम् ईर्यापथसंपदवलोकनस्मृतिः । भाषणकाले चातिप्रसादौद्धत्यसंरम्भपक्षपातादिवशाद् अतिमात्राप्रासादिकहस्तपादशिरोमुखविकारनियमनस्मृतिः । यः श्रोता वक्तव्यः स यावन्मात्रेण ध्वनिनार्थं जानाति । तदन्नतिरेकेण स्वरेण भाषणस्मृतिर् अन्यत्र पराशङ्कादोषसंभवात् । अशिक्षितजनसमागमसङ्कटे स्वचित्ततच्चित्तप्रसादनादितात्पर्यस्मृतिः । चित्तमत्तद्विपस्य शमथस्तम्भे नित्यबद्धस्मृतिः । मुहुर् मुहुश् च चित्तावस्थाप्रत्यवेक्षणास्मृतिः । महाजनसंपातं प्रायो ऽन्यकार्यत्यागेनापि यथोक्तस्मृतिरक्षातात्पर्यस्मृतिर् इति ॥ एवम् एताभिः स्मृतिभिर् निष्फलस्यन्दनवर्जनं सिध्यति । सा च स्मृतिस् तीव्रादराद् भवेत् । तत्रादरः कार्येषु सर्वभावेनाभिमुख्यम् । अवज्ञाप्रतिपक्षः । अयं चादरः शमथमाहात्म्यं ज्ञात्वा तात्पर्येण जायते । कस् तावद् अयं शमो नाम । य आर्याक्षयमतिसूत्रे शमथ उक्तः ॥ तत्र कतमा शमथाक्षयता । या चित्तस्य शान्तिर् उपशान्तिर् अविक्षेपकेन्द्रियसंयमः । अन्नुद्धतता । अन्नुन्नहनता अचपलता अचञ्चलता सौम्यता गुप्तता कर्मण्यता आजानेयता एकाग्रता एकारामता संगणिकावर्जनता विवेकरतिः कायविवेकश् चित्ताविभ्रमो ऽरण्यमुखमनसिकारताल्पेच्छता । यावद् ईर्यापथगुप्तिः कालज्ञता समयज्ञता मात्रज्ञता मुक्तिज्ञता । सुभरता सुपोषतेत्यादि ॥ किं पुनर् अस्य शमस्य माहात्म्यं यथाभूतज्ञानजननशक्तिः । यस्मात् समाहितो यथाभूतं प्रजानातीत्य् अवदन् मुनिः ॥ यथोक्तं धर्मसंगीतौ । समाहितमनसो यथाभूतदर्शनं भवति । यथाभूतदर्शिनो बोधिसत्वस्य सत्वेषु महाकरुणा प्रवर्तते । एवं चास्य भवति । इदं मया समाधिमुखं सर्वधर्मयथाभूतदर्शनं च सर्वसत्वानां निष्पादयितव्यं । स तया महाकरुणया संचोद्यमानो ऽधिशीलम् अधिचित्तम् अधिप्रज्ञं च शिक्षां परिपूर्यां चतुरां सम्यक्संबोधिम् अभिसंबुध्यते । तस्मान् मया शीलसुस्थितनाप्रकम्पेनाशिथिलेन भवितव्यम् इति । इदं शमथमाहात्म्यम् आत्मनः परेषां चान्नन्तापायादिदुःखसमतिक्रमानन्तलौकिकलोकोत्तरसुखसंपत्प्रकर्षपारप्राप्त्यात्मकम् अवगम्य तदभिलाषेणातापो भावयितव्यः । आदीप्तगृहान्तगतेनेव शीतलजलाभिलाषिणा । तेन तीव्र आदरो भवति शिक्षासु । तेनापि स्मृतिर् उपतिष्ठति । उपस्थितस्मृतिर् निष्फलं वर्जयति । यश् च निष्फलं वर्जयति तस्यान्नर्था न संभवन्ति । तस्माद् आत्मभावं रक्षितुकामेन स्मृतिमूलम् अन्विष्य नित्यम् उपस्थितस्मृतिना भवितव्यं ॥ अत एवोग्रपरिपृच्छायां गृहिणं बोधिसत्वम् अधिकृत्योक्तं । सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतेन भवितव्यम् अमत्तेनान्नुन्मत्तेनाचपलेनाचञ्चलेनासंभ्रान्तेनामुखरेणान्नुन्नडेनान्नुद्धतेनोपस्थितिस्मृतिसंप्रजन्येनेति ॥ अत्रैव च प्रव्रजितबोधिसत्वम् अधिकृत्योक्तं स्मृतिसंप्रजन्यस्याविक्षेप इति ॥ तत्र स्मृतिः आर्यरत्नचूडसूत्रे ऽभिहिता । यया स्मृत्या सर्वक्लेशानां प्रादुर्भावो न भवति । यया स्मृत्या सर्वमारकर्मणाम् अवतारं न ददाति । यया स्मृत्या उत्पथे वा कुमार्गे वा न पतति । यया स्मृत्या दौवारिकभूतया सर्वेषाम् अकुशलानां चित्तचैतसिकानां धर्माणाम् अवकाशं ददातीयम् उच्यते सम्यक्स्मृतिर् इति ॥ संप्रजन्यं तु प्रज्ञापारमितायाम् उक्तं । चरंश् चरामीति प्रजांस्ति । स्थितः स्थितो ऽस्मीति प्रजानाति । शयनः शयित इति प्रजानाति । निषण्णो निषण्णो ऽस्मीति प्रजानाति । यथा यथा चास्यः \<[doubtful]>\ कायः स्थितो भवति तथा तथैव प्रजानाति ॥ पे॥ सो ऽतिक्रामन् वा प्रतिक्रामन् वा संप्रजानंश् चारी भवति । आलोकिते विलोकिते संमिञ्जिते प्रसारिते संघाटीपट्टपात्रचीवरधारणे । अशिते पीते खादिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते तुष्णीभावे प्रतिसंलयने संप्रजानंश् चारी भवतीति ॥ शीलं हि समाधिसंवर्तनीयं ॥ यथोक्तं चन्द्रप्रदीपसूत्रे । क्षिप्रं समाधिं लभते निरङ्गणं । विशुद्धशीले ऽस्मिन्न् आनुशंस इति ॥ अतो ऽवगम्यते ये केचित् समाधिहेतवः प्रयोगास् ते शीलान्तर्गता इति । तस्मात् समाध्यर्थिना स्मृतिसंप्रजन्यशीलेन भवितव्यं । तथा शीलार्थिनापि समाधौ यत्नः कार्यः तत्रैव सूत्रे वचनात् । ध्यानानुशंसेषु हि पठ्यते । नासौ भोति अन्नाचारो आचारो सुप्रतिष्ठितः । गोचरे चरते योगी विवर्जेति अगोचरं ॥ निष्परिदाहविहारी गुप्त इन्द्रियसंवृत । इति ॥ एताभ्यां च शीलसमाधिभ्याम् अन्योन्यसंवर्धनकराभ्यां चित्तकर्मपरिनिष्पत्तिः एतावती चेयं बोधिसत्वशिक्षा यद् उत चित्तपरिकर्म । एतन्मूलत्वात् सर्वसत्वार्थानां ॥ उक्तं ह्य् आर्यरत्नमेघे । चित्तपूर्वङ्गमाश् च सर्वधर्माः । चित्ते परिज्ञाते सर्वधर्माः परिज्ञाता भवन्ति । अपि तु चित्तेन नीयते लोकः चित्तं चित्तं न पश्यति । चित्तेन चीयते कर्म शुभं वा यदि वाशुभम् ॥ चित्तं भ्रमते ऽलातवत् । चित्तं भ्रमते तुरङ्गवत् । चित्तं दहते देवाग्निवत् । चित्तं हरते महाम्बुवत् ॥ स एवं व्युपपरीक्षमाणश् चित्ते सूपस्थितस्मृतिर् विहरति न चित्तस्य वशं गच्छति । अप् तु चित्तम् एवास्य वशं गच्छति । चित्तेनास्य वशीभूतेन सर्वधर्मा वशीभवन्तीति ॥ तथार्यधर्मसङ्गीतिसूत्रे ऽप्य् उक्तं । मतिविक्रमो बोधिसत्व आह । यो ऽयं धर्मो धर्म इत्य् उच्यते नायं धर्मो देशस्थो न प्रदेशस्थो ऽन्यत्र स्वचित्ताधीनो धर्मः तस्मान् मया स्वचित्तं स्वाराधितं स्वधिष्ठितं सुसमारब्धं सुनिगृहीतं कर्तव्यं । तत् कस्य हेतोः । यत्र चित्तं तत्र गुणदोषाः । नास्ति निश्चित्ततायां गुणदोषः । तत्र बोधिसत्वो दोषेभ्यश् चित्तं निवार्य गुणेषु प्रवर्तयति ॥ तद् उच्यते । चित्ताधीनो धर्मो धर्माधीना बोधिर् इति ॥ अयं भगवन् धर्मं समादानः सुखाभिसंबोधाय संवर्ततए इति ॥ आर्यगण्डव्यूहसूत्रे ऽपि वर्णितं । स्वचित्ताधिष्ठानं सर्वबोधिसत्वचर्या स्वचित्ताधिष्ठानं सर्वसत्वपरिपाकविनयः ॥ पे ॥ तस्य मम कुलपुत्रैवं भवति । स्वचित्तम् एवोपस्तम्भयितव्यं सर्वकुशलमूलैः । स्वचित्तम् एवाभिष्यन्दयितव्यं धर्ममेघैः । स्वचित्तम् एव परिशोधयितव्यम् आवरणाय धर्मेभ्यः । स्वचित्तम् एव दृढीकर्तव्यं वीर्येणेत्य् आदि ॥ तथात्रैव मायादेव्यदर्शनाकुलीभूते आर्यसुधने रत्ननेत्राया नगरदेवतायास् तद्दर्शनार्थम् इयम् अनुशासनी । चित्तनगरपरिपालनकुशलेन ते कुलपुत्र भवितव्यं सर्वसंसारविषयरत्यसंवसनतया । चित्तनगरालंकारप्रयुक्तेन ते कुलपुत्र भवितव्यं दशतथागतबलाध्यालम्बनतया । चित्तनगरपरिशोधनप्रयुक्तेन ते कुलपुत्र भवितव्यम् ईर्ष्यामात्सर्यशाठ्यापनयनतया । चित्तनगरविवर्धनाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञतासंभारमहावीर्यवेगविवर्धनतया । चित्तनगरदुर्योधनदुरासदताभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वक्लेशमारकायिकपापमित्रमारचक्रानवमर्दनतया । चित्तनगरप्रविस्तरणप्रयुक्तेन ते कुलपुत्र भवितव्यं महामैत्रीसर्वजगत्स्फुरणतया । चित्तनगरप्रतिच्छादनप्रयुक्तेन ते कुलपुत्र भवितव्यं विपुलधर्मच्छत्रसर्वाकुशलधर्मप्रतिपक्षाभिनिर्हरणतया । चित्तनगरविवरणप्रयुक्तेन ते कुलपुत्र भवितव्यं आध्यात्मिकबाह्यवस्तु सर्वजगत्संप्रापणतया । चित्तनगरदृढस्थामाभिनिर्हरप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वाकुशलधर्मस्वसन्तत्यवसनतया । यावद् एवं चित्तनगरविशुद्ध्यभियुक्तेन कुलपुत्र बोधिसत्वेन शक्यं सर्वकुशलमूलसमार्जनम् अनुप्राप्तुं । तत् कस्य हेतोः । तथा हि तस्य बोधिसत्वस्यैवं चित्तनगरपरिशुद्धय्स सर्वावरणानि पुरतो न संतिष्ठन्ते । बुद्धदर्शनावरणं वा धर्मश्रवणावरणं वेत्य् आदि । तस्माद् व्यवस्थितम् एवं । चित्तपरिकर्मैव बोधिसत्वशिक्षेति । तच् चाचपलचेतसः ॥ शमाच् च न चलेच् चित्तं बाह्यचेष्टानिवर्तनात् ॥ असंप्रजन्यपरतन्त्रस्य मुषितस्मृतेश् च चित्तं चलति समीहिताद् आलम्बनाद् अन्यत्र नीयमानत्वात् । यदा तु स्मृतिसंप्रजन्येन बाह्याश् चेष्टा निवर्तिता भवन्ति तदा तद्वशत्वाद् एकस्मिन्न् आलम्बने निबद्धं यावद् इष्यते तावत् तिष्ठति । ततश् च पूर्ववद् अनुशंसविस्तरः । अद्यत्वे ऽपि च सत्वार्थक्षमो भवत्य् एव प्रसादकरत्वात् । कथं ॥ सर्वत्राचपलमन्दमितस्निग्धाभिभाषणात् । आवर्जयेज् जनं भव्यम् आदेयश् चापि जायते ॥ एतद् एव च बोधिसत्वस्य कृत्यम् यद् उत सत्वावर्जनं । यथार्यधर्मसंगीतिसूत्रे । आर्यप्रियदर्शेन बोधिसत्वेन परिदीपितं । तथा तथा भगवन् बोधिसत्वेन प्रतिपत्तव्यं यत् सहदर्शनेनैव सत्वाः प्रसीदेयुः । तत् कस्माद् धेतोः । न भगवन् बोधिसत्वस्यान्यत् करणीयम् अस्त्य् अन्यत्र सत्वावर्जनात् । सत्वपरिपाक एवेयं भगवन् बोधिसत्वस्य धर्मसंगीतिर् इति ॥ एवं पुनर् अक्रियमाणे को दोष इत्य् आह । अन्नादेयं तु तं लोकः परिभूय जिनाङ्कुरं । भस्मछन्नो यथा वह्निः पच्येत नरकादिषु ॥ यथा प्राग् उपदर्शितं ॥ येन चास्य परिभव एवम् अन्नर्थो रत्नमेघे जिनेनोक्तस् तेन संक्षेपसंवरः |येनाप्रसादः सत्वानां तद् यत्नेन विवर्जयेद् इति ॥ यथाह । कतमे च ते बोधिसत्वसमुदाचाराः । यावद् इह बोधिसत्वो नास्थाने विहरति नाकाले । नाकालभाणी भवति नाकालज्ञो भवति नादेशज्ञो भवति । यतो निदानम् अस्यान्तिके सत्वा अप्रसादं प्रतिवेदयेयुः । स सर्वसत्वानुरक्षया । आत्मनश् च बोधिसंभारपरिपूरणार्थं संपन्नेर्यापथो भवति मृदुभाणी मन्दभाणी । असंसर्गबहुलः । प्रविवेकाभिमुखः । सुप्रसन्नमुख इति ॥ अत एव धर्मसंगीतिसूत्रे देशितं । यः सत्वान् रक्षति स शीलं रक्षतीति । अनया कनीयेन मातृग्रामेण सह रहोऽवस्थादिषु लोकरक्षा च कृता स्यात् । एवं भोग्येषु जलस्थलेषु मूत्रपुरीषश्लेष्मपूयादीनां कुत्सितानां रहस्य् अरहसि चोत्सर्गं न कुर्याद् देवमनुष्यचित्तरक्षार्थं ॥ सद्धर्मस्मृत्युपस्थाने च रह उत्सिष्टं कृत्वान्नुत्सिष्टाहारेष्व् अददतः प्रेतगतिः पठ्यते ॥ तथा बोधिसत्वप्रातिमोक्षे ऽप्य् अप्रसादपरिहार उक्तः । न पुरतो दन्तकाष्ठं खादितव्यं न पुरतः खेटे निक्षिप्तव्य इति । एष च गौरवलज्जाविधिः सर्वद्रष्टव्यो न ब्रह्मचारिष्व् एव । अत्र तु सूत्रे ब्रह्मचार्यधिकारः तेषु गुरुतरापत्तिभयसंदर्शनार्थं ॥ यथात्रैवाह । नोच्चैर्भाषिणा भवितव्यम् इति ॥ न चायं विधिः प्रादेशिकः । तथा ब्रह्मपरिपृच्छायाम् अप्य् उक्तं न च वधसदृशेन बोधिसत्वेन भवितव्यम् इति । तथा प्रातिमोक्षाद् अपि लोकाप्रसादकरम् अन्वेष्य वर्जनीयं । तन् न तावद् ॥ मुखपूरं न भुञ्जीत सशब्दं प्रसृताननः । प्रलम्बपादं नासीत न बाहुं मर्दयेत् समम् ॥ एवं स्वयम् अप्य् उत्प्रेक्ष्य दृष्ट्वा श्रुत्वा च लोकाप्रसादं रक्षेत । अप्रसादकरवचनवर्जनं तु न सुकरम् इति स्मरणबोधनार्थम् उपदर्श्यते । आर्यसागरमतिसूत्रे देशितं । नावलीनवचनो भवति । न व्यवकीर्णवचनः । नावस्यन्दनवचनः । नोज्ज्वालनवचनः । न रागानुनीतवचनः । न प्राकृतवचनः । नासंरक्षितवचनः । न व्यापादसंधुक्षणवचनः । न चञ्चलवचनः । न चपलवचनः । न रटरङ्गवचनः । न मुखसाक्ष्यवरोपणवचनो भवतीति ॥ आर्यतथागतगुह्यसूत्रे ऽप्य् आह । न खलु पुनः कुलपुत्र बोधिसत्वस्य वाग् रक्ता वा दुष्टा वा मूढा वा क्लिष्टा वा । क्षुण्णव्याकरणा वा स्वपक्षोत्कर्षणवचना वा । परपक्षनिग्रहवचना वा । आत्मवर्णानुनयवचना वा । परवर्णप्रतिघवचना वा । प्रतिज्ञोत्तारणवचना वा । आभिमानिकव्याकरणवचना वेति ॥ आर्यदशभूमकसूत्रे ऽप्य् उक्तं । येयं वागमनोज्ञा स्वसन्तानपरसन्तानविनाशनी तथारूपां वाचं प्रहाय । येयं वाक् स्निग्धा मृद्वी मनोज्ञा मधुरा प्रियकरणी मनापकरणी \<[doubtful]>\ हितकरणी कर्णसुखा हृदयंगमा प्रेमणी वर्णविष्पष्टा विज्ञेया श्रवणीया अनिश्रिता बहुजनकान्ता बहुजनप्रिया बहुजनमनापा \<[doubtful]>\ विज्ञप्रशस्ता सर्वसत्वहितसुखावहा मनोत्प्लावकरी मनःप्रह्लादनकरी स्वपरसन्तानप्रमोदनकरी रागद्वेषमोहसर्वक्लेशाप्रशामनी तथारूपां वाचं निश्चारयति । यावद् इतिहासपूर्वकम् अपि वचनं परिहार्य परिहरतीति ॥ आर्यगगनगञ्जसूत्रे तूक्तं । गुरुवचनानवमर्दनतया । परवचनानाच्छिन्दनतया चादेयग्राह्यवचनो भवतीति ॥ धर्मसंगीतिसूत्रे ऽप्य् उक्तं । गगनगञ्जो बोधिसत्व आह । न बोधिसत्वेनैषा वाग् भाषितव्या ययापरो व्यापद्येत । न सा वाग् भाषितव्या ययापरं तापयेत् । न बोधिसत्वेन सा वाग् भाषितव्या यत् परो जानीयात् । न सा वाग् भाषितव्या ययार्था निरर्था । न बोधिसत्वेन सा वाग् भाषितव्या यया न विद्याम् उत्पादयेत् । न सा वाग् भाषितव्या या सत्वानां न हृदयंगमा न पौरी न कर्णसुखा न सा वाग् भाषितव्येति ॥ संक्षेपतस् तु पराप्रसादरक्षा आर्यसागरमतिसूत्रे देशिता । अपर एक धर्मो महायानसंग्रहाय संवर्तते स्वस्खलितप्रत्यवेक्षणतया सर्वसत्वानुरक्षेति ॥ एषा रक्षात्मभावस्य । यथापरैर् न नाश्येत । यथा न परान् न नाशयेत् । अस्य तु ग्रन्थविस्तरस्यायं पिण्डार्थो बोधिसत्वेन मनसा नित्यं धारयितव्यः ॥ सुनिश्चलं सुप्रसन्नं धीरं सादरगौरवं । सलज्जं सभयं शान्तं पराराधनतत्परम् ॥ आत्मसत्ववशं नित्यम् अन्नवद्येषु वस्तुषु । निर्माणम् इव निर्मानं धारयाम्य् एष मानसम् । इति ॥ किम् एतावती आत्मभावरक्षा । न हि । किं तर्हि भैषज्यवसनादिभिः सह । तत्र द्विविधं भैषज्यं । सततभैषज्यं ग्लानप्रत्ययभैषज्यं च । तत्र सततभैषज्यम् अधिकृत्यार्यरत्नमेघे ऽभिहितं । तस्मात् पिण्डपात्राद् एकं प्रत्यंशं सब्रह्मचारिणां स्थापयति । द्वितीयं दुष्खितानां तृतीयं विनिपतितानां चतुर्थम् आत्मना परिभुङ्क्ते । परिभुञ्जानो न रक्तः परिभुङ्क्ते असक्तो ऽगृद्धो ऽन्नध्यवसितः । अन्यत्र यावद् एव कायस्य स्थितये । यापनायै । तथा परिभुङ्क्ते यथा नातिसंलिखितो भवति । नातिगुरुकायः । तत् कस्य हेतोः । अतिसंलिखितो हि कुशलपक्षपराङ्मुखो भवति । अतिगुरुकायो मिद्धावष्टब्धो भवति । तेन तं पिण्डपातं परिभुज्य कुशलपक्षाभिमुखेन भवितव्यम् इत्य् आदि ॥ आर्यरत्नराशाव् अप्य् उक्तं । तेन ग्रामं वा नगरं वा निगमं वा पिण्डाय चरता धर्मसंनाहं संनह्य पिण्डाय चर्तव्यं । तत्र कतमो धर्मसंनाहः । अमनापानि \<[doubtful]>\ रूपाणि दृष्ट्वा न प्रतिहन्तव्यं । मनापानि \<[doubtful]>\ दृष्ट्वा नानुनेतव्यं । एवं मनापामनापेषु \<[doubtful]>\ शब्दगन्धरसस्प्रष्टव्येषु विज्ञप्तेषु नानुनेतव्यं न प्रतिहन्तव्यं । इन्द्रियसुसंवृतेनान्नुत्क्षिप्तचक्षुषा युगमात्रप्रेक्षिणा । दान्ताजानेयचित्तेन पूर्वधर्ममनसिकारम् अन्नुत्सृजता नामिषप्रक्षिप्तया सन्तत्या पिण्डाय चर्तव्यं सावदानचारिणा च भवितव्यं । यतश् च पिण्डपातो लभ्यते तत्रानुनयो न कर्तव्यः यतश् च न लभ्यते तत्र प्रतिघातो नोत्पादयितव्यः । दशकुलप्रवेशे न चैकादशात् कुलाद् भिक्षा न लभ्यते । तथापि न परितप्तव्यं एवं च चित्तम् उत्पादयितव्यम् । एवं बहुकृत्या ह्य् एते श्रमणब्राह्मणगृहपतयो न तैर् अवश्यं मम दातव्यं । इदं तावद् आश्चर्यं यन् माम् एते समन्वाहरन्ति । कः पुनर् वादो यद् भिक्षां दास्यन्ति । तेनैवम् अपरितपता पिण्डाय चर्तव्यं ॥ ये चास्य सत्वाश् चक्षुषु आभासम् आगच्छन्ति स्त्रीपुरुषदारकदारिकाः । अन्तशस् तिर्यग्योनिगतास् तत्र मैत्रीकरुणाचित्तम् उत्पादयितव्यं । तथाहं करिष्यामि यथा ये मे सत्वाश् चक्षुषा आभासम् आगच्छन्ति पिण्डपातं वा दास्यन्ति तान् सुगतिगामिनः करिष्यामि । तादृशं योगम् आपत्स्ये । तेन लूहं वा प्रणीतं वा पिण्डपात संगृह्य समन्ताच् चतुर्दिशं व्यवलोकयितव्यं । क इह ग्रामनगरनिगमे दरिद्रः सत्वः । यस्यास्मात् पिण्डपातात् संविभागं करिष्यामि । यदि दरिद्रं सत्वं पश्यति तेन तत्पिण्डपातात् संविभागः कर्तव्यः । अथ न कञ्चित् सत्वं दरिद्रं पश्यति । तेनैवं चित्तम् उत्पादयितव्यं । सन्त्य् अन्नाभासगताः सत्वा ये मम चक्षुषु आभासं नागच्छन्ति । तेषाम् इतः पिण्डपाताद् अग्रं प्रत्यंशं निर्यातयामि । दत्तादानाः परिभुञ्जतां । तेन तत् पिण्डपातं गृहीत्वा तद् अरण्यायतनम् अभिरुह्य धौतपाणिना शोभनसमाचारेण श्रमणचारित्रकल्पसमत्वागतेनाधिष्ठानाधिष्ठितेन पर्यङ्कं बद्ध्वा सपिण्डपातः परिभोक्तव्यः ॥ पे ॥ परिभुञ्जता चैवं मनसिकार उत्पादयितव्यः । सन्त्य् अस्मिन् काये ऽशीतिः क्रिमिकुलसहस्राणि । तान्य् अनेनैवौजसा सुखं फासुं विहरन्तु । इदानीं चैषाम् आमिषेण संग्रहं करिष्यामि । बोधिप्राप्तश् च पुनर् धर्मेण संग्रहं करिष्यामि । यदि पुनर् अस्य लूहं पिण्डपातं भवति तेनैवं चित्तम् उत्पादयितव्यं । लूहाहारतया मे लघुः कायो भविष्यति प्रहाणक्षम उच्चारप्रस्रावनिष्यन्दनश् च मे परीत्तो भविष्यति । श्रद्धादेयं च परीत्तं भविष्यति । कायलघुता चित्तलघुता च मे भविष्यति । अल्पम्लानमिद्धश् च मे भविष्यति । यदा पुनर् अस्य प्रभूतः पिण्डपातो भवति तत्रापि मात्राभोजिना भवितव्यं उत्सर्जनधर्मिणा च । ततः पिण्डपाताद् अन्यतरायां शिलायाम् अवतीर्यैवं चित्तम् उत्पादयितव्यं । ये केचिन् मृगपक्षिसंगा आमिषभोजनेनार्थिकास् ते दत्तादानाः परिभुञ्जताम् इति ॥ पुनर् आह । तेन सर्वेण रससंज्ञा नोत्पादयितव्या ॥ पे ॥ चण्डालकुमारसदृशेन मया भवितव्यं । चित्तकायचौक्षेण । न भोजनचौक्षेण । तत् कस्माद् धेतोः । कियत्प्रणीतम् अपि भोजनं भुक्तं । सर्वं तत् पूतिनिष्यन्दपर्यवसानं दुर्गन्धपर्यवसानं प्रतिकूलपर्यवसानं । तस्मान् मया न प्रणीतभोजनाकाङ्क्षिणा भवितव्यं । तेन नैवं चित्तम् उत्पादयितव्यं |पुरुषो मे पिण्डपातं दद्ति न स्त्रीः । स्त्री मे पिण्डपातं ददाति न पुरुषः । दारको मे पिण्डपातं ददाति न दारिका । दारिका मे पिण्डपातं ददाति न दारकः । प्रणीतं लभे ऽहं न लूहं । सत्कृत्य लभे ऽहं नासत्कृत्य । चपलं लभे ऽहं न कृच्छ्रेण प्रविष्टमात्रं च मां समन्वाहरेयुः । न मे कश्चिद् विक्षेपो भवेत् । सुनिहितांल् लभे ऽहं प्रणीतान् नानारसांल् लभे ऽहम् । न हीनदरिद्रभोजनं लभे ऽहं प्रत्युद्गच्छेयुर् मां स्त्रीपुरुषदारकदारिकाः । इमे ते सर्वे ऽकुशला मनसिकारा नोत्पादयितव्यः ॥ पे ॥ प्रायेण हि सत्वा रसगृद्धा भोजनहेतोः पापानि कर्माणि कृत्वा नरकेषूपपद्यन्ते । ये ये पुनः संतुष्टा अगृद्धा अलुलोपा रसप्रतिप्रस्रब्धा जिह्वेन्द्रियसंतुष्टाः कियल्लूहेनापि भोजनेन ज्ञापयन्ति । तेषां च्युतानां कालगतानां स्वर्गोपपत्तिर् भवति । सुगतिगमनं भवति देवमनुष्येषु । ते देवोपपन्नाः सुधां परिभुञ्जते । एवं काश्यप पिण्डचारिकेण भिक्षुणा रसतृष्णां विनिवर्तयित्वा निध्यप्तचित्तेन सुपरिपक्वान् कुल्माषान् परिभुञ्जता न परितप्तव्यम् । तत् कस्माद् धेतोः । कायसंधारणार्थं मार्गसंधारणार्थं मया भोजनं परिभोक्तव्यं ॥ पे ॥ यदि पुनः काश्यप पिण्डचारिको भिक्षुर् मेघाकुलवृष्टिकालसमये वर्तमाने न शक्नुयात् पिण्डायावतर्तुं । तेन मैत्र्याहारसंनद्धेन धर्मचिन्तामनसिकारप्रतिष्ठितेन द्विरात्रं त्रिरात्रं वा भक्तच्छदच्छिन्नेन एवं संज्ञोत्पादयितव्या । सन्ति यामलौकिकाः प्रेता दुष्करकर्मकारिणो ये वर्षशतेन खेटपिण्डम् अप्य् आहारं न प्रतिलभन्ते । तन् मया धर्मयोनिशश् चिन्ताप्रतिष्ठितेन कायदौर्बल्यं वा चित्तदौर्बल्यं वा नोत्पादयितव्यं । अधिवासयिष्यामि क्षुत्पिपासां । न पुनर् आर्यमार्गभावनायां वीर्यं स्रंसयिष्यामि ॥ पे ॥ यत्र कुले पिण्डपातं शुचिं कारयेत् तत्र कुले आसने निषद्य धार्मी कथा कर्तव्या । यावन् न स पिण्डपातः शुचीक्र्टो भवेत् तेन पिण्डपातं गृहीत्वा उत्थायासनात् प्रक्रमितव्यं । पिण्डचारिकेण काश्यप भिक्षुणा नावभासकरेण भवितव्यं न लपना न कुहना कर्तव्या ॥ तत्र कतमो ऽवभासः । यत् परेषाम् एवं वाचं भाषते । लूहो मे पिण्डपातो रुक्षो मे पिण्डपात आसीन् न च मे यावदर्थं भुक्तं । बहुजनसाधारणश् च मे पिण्डपातः कृतः । अल्पं मे भुक्तं जिघत्सितो ऽस्मीति । यत् किञ्चिद् एवंरूपम् अवभासनिमित्तं । इयम् उच्यते चित्तकुहना । सर्वम् एतत् पिण्डचारिकेण भिक्षुणा न कर्तव्यं । उपेक्षकभूतेन । यत् पात्रे पतितं लूहं वा प्रणीतं वा शुभं वाशुभं वा तत् परिभोक्तव्यम् अपरितप्यमानेनाशयशुद्धेन धर्मनिध्यप्तिबहुलेन । कायजापनार्थम् आर्यमार्गस्योपस्तम्भार्थं स पिण्डपातः परिभोक्तव्य इति ॥ तथार्योग्रपरिपृच्छायाम् अप्य् उक्तं । यस्याश् चान्तिके पिण्डपातं परिभुज्य न शक्नोत्य् आत्मनः परस्य चार्थं परिपूरयितुम् अनुजानाम्य् अहं तस्य पिण्डचारिकस्य बोधिसत्वस्य निमन्त्रणम् इति ॥ एवं तावत् सततभैषज्येनात्मभावरक्षा कार्या । तत्रापि न मत्स्यमांसेन लङ्कावतारसूत्रे प्रतिषिद्धत्वात् ॥ तथा ह्य् उक्तं । मांसं सर्वम् अभक्ष्यं कृपात्मानो बोधिसत्वस्येति वदामि ॥ पे ॥ स्वाजन्याद् व्यभिचाराच् च शुक्रशोणितसंभवात् । उद्वेजनीयं भूतानां योगी मांसं विवर्जयेत् ॥ मांसानि च पलाण्डूंश् च मद्यानि विविधानि च । गृञ्जनं लशुनं चैव योगी नित्यं विवर्जयेत् ॥ म्रक्षणं वर्जयेत् तैलं शल्यविद्धेषु न स्वपेत् । छिद्राछिद्रेषु सत्वानां यच् च स्थानं महाभयम् ॥ पे ॥ लाभार्थं हन्यते प्राणी मांसार्थं दीयते धनं । उभौ तौ पापकर्माणौ पच्येते रौरवादिषु ॥ यावत् ॥ यो ऽतिक्रम्य मुनेर् वाक्यं मांसं भक्षेत दुर्मतिः । लोकद्वयविनाशार्थं दीक्षितः शाक्यशासने ॥ ते यान्ति परमं घोरं नरकं pàpakaéiõaþ । रौरवादिषु रौद्रेषु पच्यन्ते मांसखादकाः ॥ त्रिकोटिक्षुद्धं मांसं वै अकल्पितम् अयाचितं । अचोदितं च नैवास्ति तस्मान् मांसं न भक्ष्ययेत् ॥ मांसं न भक्ष्ययेद् योगी मया बुद्धैश् च गर्हितं । अन्योन्यभक्षणाः सत्वाः क्रव्यादकुलसंभवाः ॥ यावत् ॥ दुर्गन्धः कुत्सनीयश् च उत्मत्तश् चापि जायते । चण्डालपुक्कसकुले डोम्बेषु च पुनः पुनः ॥ डाकिनीजातियोनौ च मांसादे जायते कुले । ऋक्षमार्जरयोनौ च जायते ऽसौ नराधमः ॥ हस्तिकक्ष्ये महामेघे निर्वाणाङ्गुलिमालिके । लङ्कावतारसूत्रे च मया मांसं विगर्हितं ॥ बुद्धैश् च बोधिसत्वैश् च श्रावकैश् च विगर्हितं । खादते यदि निर्लज्ज उन्मत्तो जायते सदा ॥ ब्राह्मणेषु च जायन्ते अथ वा योगिनां कुले । प्रज्ञावान् धनवांश् चैव मांसाद्यानां विवर्जनात् ॥ दृष्टश्रुतविशङ्काभिः सर्वं मांसं विवर्जयेत् । तार्किका नावबुध्यन्ते क्रव्यादकुलसंभवाः ॥ यथैष रागो मोक्षस्य अन्तरायकरो भवेत् । तथैव मांसमद्यादि अन्तरायकरं भवेत् ॥ वक्षन्त्य् अन्नागते काले मांसादा मोहवादिनः । कल्पिकं निरवद्यं च मांसं बुद्धानुवर्णितं ॥ भेषज्यम् इव आहारं पुत्रमांसोपमं पुनः । मात्रया प्रतिकूलं च योगी पिण्डं समाचरेत् ॥ मैत्रीविहारिणा नित्यं सर्वथा गर्हितं मया । सिंहव्याघ्रमृगाद्यैश् च सह एकत्र संभवेत् ॥ तस्मान् न भक्षयेन् मांसम् उद्वेजजनकं नृणां । मोक्षधर्मनिरुद्धत्वाद् आर्याणाम् एष वै ध्वजः ॥ यत् तु ज्ञानवतीपरिवर्ते मांसभक्षणं पठ्यते तन् महार्थसाधकत्वान् निर्दोषम् ॥ एवं हि तथोक्तं । एषो ऽकरिष्यद् यदि भिक्षु कालं । समाधिशब्दो ऽपि हि जम्बुद्वीपे । निरुद्धु सत्वान सदाभविष्यद् । चिकित्सिते अस्मि समाधि लब्धः ॥ न च महाकरुणाभियुक्तम् । तेन अस्मिन् न मैत्री शङ्कापि नास्तीत्य् अदोषः ॥ यद्य् अप्य् आर्यरत्नमेघे ऽभिहितं । श्माशानिकेन निरामिषेण भवितव्यम् इति ॥ तद् अन्यत्रैवं जातीयसत्वार्थसंदर्शनार्थं । विनये ऽपि यद् अनुज्ञातं तत् तु त्रिकोटिपरिशुद्धभक्षणे न प्रहाणान्तराय इति । तत् परित्यागेन शुद्धदृष्टीनाम् अभिमाननिरासार्थं । तद् वृद्धतया च भव्यानां शासनानवतारपरिहारार्थं ॥ तथा ह्य् उक्तं लङ्कावतारसूत्रे । तत्र तत्र देशना पाठे शिक्षापदानाम् आनुपूर्वीं बन्धन् निश्रेणीपदविन्यासयोगेन । त्रिकोटिं बद्ध्वा । तत्र उद्दिष्य क्र्टानि प्रतिषिद्धानि ततो ऽन्तशः प्रकृतिमृतान्य् अपि प्रतिषिद्धानीति ॥ उक्तं सततभैषज्यं । ग्लानप्रत्ययभैषज्यं तत् सेव्यम् एव ॥ श्रावकविनये ऽपि तावद् आत्मार्थं ब्रह्मचर्यवासार्थं पात्रचीवरम् अपि विक्रीय । कायसंधारणम् उक्तं । किं पुनर् अपरिमितजनपरित्राणहेतोर् बोधिसत्वशरीरस्य दुर्लभा चेदृशी क्षणप्रतिलाभोत्सवसम्पद् । इति तत्प्रदर्शनार्थं च भगवता तत्र स्वयं भैषज्योपयोगः प्रदर्शितः ॥ उक्तं चार्यरत्नमेघसूत्रे । तैर् यदा प्रचारितं भवति तदा सत्यां वेलायाम् असत्यां वा तेषाम् इमान्य् एवंरूपाणि कायोपस्तम्भनान्य् उपकरणानि न लभ्यन्ते ऽभ्यवहर्तुं । यद् उत सर्पिर् वा तैलं वा मूलरसो वा गण्डरसो वा फलरसो वा । न चान्यान् अभ्यवहरतो दृष्ट्वा प्रतिघचित्तम् उत्पादयति । यदि पुनः खलु पश्चाद्भक्तिको बोधिसत्वो वा ग्लानो भवति । यथारूपेणास्य ग्लान्येन जीवितान्तरायो भवति कुशलपक्षान्तरायो वा तेन निष्कौकृत्येन भूत्वा निर्विचिकित्सकेन भैषज्यचित्तम् उपस्थाप्य प्रतिनिसेव्यानीति ॥ वसनोपभोगप्रयोजनम् उग्रपरिपृच्छासूत्रे ऽभिहितं । ह्रीरपत्राप्यकापैर् निः... \<[doubtful]>\ प्रच्छादनार्थं तु श्रमणलिङ्गसंदर्शनार्थम् इमानि च काषायाणि देवमानुषासुरस्य लोकस्य चैत्यम् इति । चैत्यार्थं सम्यग्धारितव्यानि । निर्वृतिविरागरक्तानि \<[doubtful]>\ एतानि । न रागरक्तानि । उपशमानुकूलान्य् एतानि । न संक्लेशसंधुक्षणानुकूलानि । एभिश् च काषायैर् विवृतपापा भविष्यामः । सुकृतकर्मकारिणो न चीवरमण्डनानुयोगम् अनुयुक्ताः । एतानि च काषायाण्य् आर्यमार्गसंभारानुकूलानीति कृत्वा तथा करिष्यामो यथा नैकक्षणम् अपि सकषायाः काये काषायाणि धारयिष्याम इति ॥ अत्र च कारणं रत्नराशिसूत्रे ऽभिहितं । ये पुनस् ते काश्यप वैदर्या असंयता इतः श्रमणगुणधर्माद् उद्धुराः काये काषायाणि वस्त्राणि धारयन्ति । न चैतेषु गौरवम् उत्पादयन्ति । तत्र काश्यप श्रमणवर्णप्रतिरूपकं नाम प्रत्येकनरकं । तत्र काश्यप प्रत्येकनरके श्रमणरूपप्रतिरूपेण ताः कारणाः कार्यन्ते आदीप्तचैला आदीप्तशीर्षा आदीप्तपात्रा आदीप्तासना आदीप्तशयनाः । यः कश्चित् तत्र तेषाम् उपभोगपरिभोगः स सर्व आदीप्तः संप्रज्वलित एकज्वालीभूतः । तत्र तैः श्रमणवर्णरूपेण दुष्खां वेदनाम् अनुभवन्तीति ॥ आर्यरत्नमेघे ऽप्य् उक्तं । यदि भवेद् अभ्यवकाशिको बोधिसत्वो ग्लानकायो ऽप्रतिबलकायस् तेन विहारक्षितेनैवं चित्तम् उत्पादयितव्यं । क्लेशप्रतिपक्षार्थं तथागतेन धुतगुणाः प्रज्ञप्ताः । तथाहं करिष्यामि यथा विहारस्य एव क्लेशानां प्रहाणाय घटिष्यामि । तत्र च विहारे न गृद्धिम् उत्पादयामि नाध्यवसानं । एवं चास्य भवति । कर्तव्यो दानपतीनाम् अनुग्रहो नास्माभिर् आत्मम्भरिभिर् भवितव्यम् इति ॥ पुनर् अत्रैवाह । ते शय्यां कल्पयन्तो दक्षिणेन पार्श्वेन शय्यां कल्पयन्ति । पादस्योपरि पादम् आधाय चीवरैः असंवृतकायाः स्मृताः । संप्रजानाना उत्थानसंज्ञिन आलोकसंज्ञिनः शय्यां कल्पयन्ति । न च निद्रासुखम् आस्वादयन्ति । न पार्श्वसुखम् अन्य्त्र यावद् एवैषां महाभूतानां स्थितये जापनायै । इत्य् अनया दिशा सर्वपरिभोगाः सत्वार्थम् अधिष्ठातव्याः । आत्मतृष्णोपभोगात् तु क्लिष्टापत्तिः प्रजायते ॥ यथोक्तं चन्द्रप्रदीपसूत्रे । ते भोजनं स्वादुरसं प्रणीतं । लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः । तेषां स आहारु बधाय भोती । यथ हस्तिपोतान विषा अधौता ॥ इति ॥ आर्यरत्नराशिसूत्रे ऽपि भगवता श्रद्धादेयपरिभोगे परिकीर्तिते । अथ तस्याम् एव पर्षदि योगाचाराणां भिक्षूणां द्वे शते इमं धर्मपर्यायं श्रुत्वा प्ररुदिते । एवं च वाचम् अभाषन्त । कालं वयं भगवन् करिष्यामो । न पुनर् अप्राप्तफला एकपिण्डपातम् अपि श्रद्धादेयस्य परिभोक्ष्यामः ॥ भगवान् आह । साधु साधु कुलपुत्रा एवंरूपैर् लज्जाभिः कौकृत्यसंपन्नैः परलोकावद्यभयदर्शिभिर् इदं प्रवचनं शोभते ॥ अपि तु ॥ द्वयोर् अहं काश्यप श्रद्धादेयम् अनुजानामि । कतमयोर् द्वयोः । युक्तस्य मुक्तस्य च । यदि भिक्षवो भिक्षुर् युक्तो योगाचारो मम शिक्षायां प्रतिपन्नः सर्वसंस्कारेष्व् अनित्यदर्शी । सर्वसंस्कारदुःखविदितः सर्वधर्मेष्व् अन्नात्माधिमुक्तिः शान्तनिर्वाणाभिकाङ्क्षी सुमेरुमात्रैर् आलोपैः श्रद्धादेयं भुञ्जीत । अत्यन्तपरिशुद्धैव तस्य सा दक्षिणा भवति । येषां च दायकानां दानपतीनां सकाशाच् छ्रद्धादेयं परिभुक्तं ततस् तेषां दायकदानपतीनां महर्द्धिकः पुण्यविपाको भवति । महाद्युतिकः । तत् कस्माद् धेतोः । अग्रम् इदम् औपधिकानां पुण्यक्रियावस्तूनां येयं मैत्रचित्तसमापत्तिः । तत्र काश्यप यो भिक्षुर् दायकस्य दानपतेर् अन्तिकाच् चीवरपिण्डपातं परिभुज्याप्रमाणं चेतःसमाधिं समापद्यते ऽप्रमाणस् तस्य दायकस्य दानपतेः पुण्यक्रियाविपाकः प्रतिकाङ्क्षितव्यः । स्यात् काश्यप त्रिसाहस्रमहासाहस्रायां लोकधातौ महासमुद्राणां क्षयो न त्व् एव तस्य पुण्यनिष्यन्दनस्य कश्चित् क्षय इति ॥ तद् एवं पिण्डपातगमनआरम्भे भोजनारम्भे वा त्रिषु स्थानेषु स्मृतिर् उपस्थाप्या दायकानुग्रहे । कायक्रिमिसंग्रहे । सर्वसत्वार्थसाधके च सद्धर्मपरिग्रहे ॥ तथागताज्ञासंपादने तु सर्वकार्येषु स्मृतिः कार्या । आदिशब्दान् मन्त्रैर् अपि रक्षा कार्या ॥ तत्रापि तावद् इमां त्रिसमयराजोक्तां विद्यां मण्डलसमयार्थम् उच्चारयेत् । नमः सर्वबुद्धबोधिसत्वानां ओं विरजि महाचक्रविरजि । सत सारत त्रपि विधमनि । सभजनि । संभजनि । तरमति । सिद्ध अग्रे त्वं स्वाहा ॥ अनेन सर्वमण्डलप्रविष्टो भवति ॥ अथवा तथागतहृदयम् अष्टसहस्त्रं जपेत् सलौकिकलोकोत्तरमण्डलप्रविष्टो भवति । कतमच् च तत् ॥ नमस् त्रैयब्धिकानां तथागतानां । सर्वत्राप्रतिहतावाप्तिधर्मताबलिनां । आं असमसम समन्ततो ऽन्नन्तनावाप्तिशासनि । हर स्मर स्मरण विगतरागबुद्धधर्मते । सर समबला । हस । त्रय । गगन महाचलरक्षण । ज्वल ज्वलन सागरे स्वाहा ॥ अयं सर्वतथागतानाम् आत्मभावः । अत्रान्नुत्तरं गौरवं भावयितव्यं । अनेनादिकर्मिका अपि सत्वेष्व् अनन्तं बुद्धकृत्यं कुर्वन्ति । अयम् एव परमां रक्षां मारादिभ्यः सर्वदुष्टेभ्यः करोति । हस्तताडेन भस्मना सर्षपैर् उदकेन दृष्ट्या मनसा वा सीमाबन्धं करोति ॥ व्याधिषु भैषज्यम् उदकं चाभिमन्त्र्योपयोज्यं ॥ वनकुसुमानि वा चैत्ये प्रतिमायां सद्धर्मपुस्तके वा समाहितो निवेदयेत् ॥ पक्षप्रयोगान् महा व्याधिभिर् अभिमुच्यते । बुद्धबोधिसत्वालम्बनेन सर्वसत्वार्थाभिलाषिणा च चित्तेन भद्रचरिविधिपूर्वकं च जप्तव्यः । अयं विधिर् अस्य कल्पस्यावसाने द्रष्टव्यः । त्रिसमयजापिनश् चाम्नायतो न दोषः । उत्सिष्टस्याप्य् अशुचेर् न दोषः । मुद्राकारा न भक्षणीया न लङ्घनीया । न मञ्चारोहः कर्तव्यः । न मद्यं पातव्यं । अधिमुक्तिचर्या शिक्षापदेष्व् अचलस्य निर्विचिकित्सस्य दुःशीलपूर्वस्यापि सिध्यति । पण्डितस्यापण्डितस्य वा नियतं सिध्यति ॥ तथा चात्रैवोक्तं । बोधिचित्तं दृढं यस्य निःसंगा च मतिर् भवेत् । विचिकित्सा नैव कर्तव्या तस्येदं सिध्यति ध्रुवम् । इति ॥ बोधिचित्तदृढता चात्र पृथग्जनचलचित्तताया नियमार्थम् उक्ता न तु भूमिप्रविष्टम् अधिकृत्य ॥ यस्माद् अत्रोक्तं । प्रत्युद्धारताम् अवभासतां च प्रतिलब्धुकामेन |महान्धकाराद् आलोकं प्रवेष्टुकामेन । यद् भूयसा विनिपतितेन साध्यं । तथा कुतो ममाल्पपुण्यस्य सिद्धिर् इति नीचचित्तप्रतिषेधः । न चातिक्रान्तदुर्गतेर् उत्साहोर्मिबहुलस्योपचिताप्रमेयपुण्यस्कन्धस्य भूमिप्रविष्टस्यायं पूर्वोक्तो दोषः संभवति । अत्र च मन्त्राणाम् अज्ञानान् नाधिकाक्षरपाठे दोषो ऽस्ति । नापि न्यूनतादोषः । नापि विधिभ्रंसदोषः । किंतु श्रद्धावेगं बोधिचित्तवेगं सर्वोत्सर्गवेगं च प्रमाणीकृत्याविचारतः प्रवर्तितव्यम् अवश्यं बुद्धबोधिसत्वम् इहैव यथेष्टसिद्धिश् च भवति ॥ अथवानेन सर्ववज्रधरमन्त्रेण रक्षां कुर्यात् । नमस् त्रैयब्धिकानां तथागतानां सर्ववज्रधराणां चण्डाल । चल । वज्र । शान्तन । फलन । चर । मारण । वज्रडालफट । ललितशिखर समन्तवज्रिणि । ज्वल । नमो ऽस्तु ते अग्रोग्रशासानानां रण हं फुल स्फाट वज्रोत्तमे स्वाहा ॥ अनेन पठितमात्रेण सर्वविघ्नविनायका नोपसंक्रामन्ति । देवनागादयो न प्रसहन्ते । भोजनपानशयनासनवसनपूजोपकरणानि चाभिमन्त्रितेन जलेन दृष्ट्या मनसा वा रक्षेत । अचलहृदयेन वा सर्वम् एतत् कुर्यात् ॥ इदं च तत् ॥ नमः समन्तवज्राणां त्राट । अमोघ चण्डमहारोषण स्फाटय हूं । भ्रामय हूं । त्राट हूं । मां । ओं बलं ददे तेजोमालिनि स्वाहा ॥ अनेन प्रथमं पिण्डम् अष्टाभिमन्त्रितं भुञ्जीत भैषज्यराजतां बुद्धबोधिसत्वानाम् अनुस्मृत्य ॥ विषप्रतीकारस् तु ॥ तद् यथा । इलिमित्ते । तिलिमित्ते । इलितिलिमित्ते । दुम्बे । दुःसे । दुःसालीये । दुम्बालीये । तक्के । तर्क्करणे । मर्म्मे । मर्मरणे । कश्मीरे । कश्मीरमुक्ते । अघने । अघनघने । इलिमिलीये । अखाप्ये । अपाप्ये श्वेते । श्वेततुण्डे । अनानुरक्षे स्वाहा ॥ य इमां विद्यां सकृच् छृणोति स सप्त वर्षाण्य् अहिना न दश्यते । न चास्य काये विषं क्रामति । यश् चैनं अहिर् दशति सप्तधास्य स्फुटेन् मूर्द्धा अर्जकस्येव मञ्जरी ॥ य इमां विद्यां धारयति स यावज्जीवम् अहिना न दश्यते । न चास्य काये विषं क्रामति । इमानि च मन्त्रपदानि सर्पस्य पुरतो न वक्तव्यानि यत्कारणं सर्पो म्रियते ॥ तद् यथा । इल्ला । चिल्ला । चक्को । बक्को । कोडा कोडेति । निकुरुडा निकुरुडेति । पोडा पोडेति । मोडा । मोडेति । पुरुडा पुरुडेति । फट रहे । फुट्टण्ड रहे । नाग रहे । नागट्टण्डरहे । सर्प रहे । सर्पट्टण्डरहे । अच्छे । छल विषशाते । शीतवत्ताले । हलले । हलले । तण्डि । तड । ताडि । मल । स्फुट । फुटु । स्वाहा ॥ इति हि भिक्षवो जाङ्गुल्यां विद्यायां उदाहृतायां सर्वभूतसमागते सर्वं तथावितथानन्यथाभूतं सत्यम् अविपरीतम् अविपर्यस्तं । इदं विषम् अविषं भवतु । दातारं गच्छतु । दंष्ट्रारं गच्छतु । अग्निं गच्छतु । जलं गच्छतु । स्थलं गच्छतु । स्तम्भं गच्छतु । कुड्यं गच्छतु । भूमिं संक्रामतु । शान्तिं गच्छतु स्वाहा ॥ चोरादिप्रतीकारे मारीचीं जपेत् ॥ तद् यथा । पराक्रमसि । उदयम् असि । वैरम् असि अर्कम् असि । मर्कम् असि । वनम् असि । अन्तर्द्धानम् असि । पथे मे रक्ष । उत्पथे मे रक्ष । जनतो मे रक्ष । चौरतो मे रक्ष । राजतो मे रक्ष । सिंहतो मे रक्ष । व्याघ्रतो मे रक्ष । नागतो मे रक्ष । सर्पतो मे रक्ष । सर्वतो मे रक्ष । रक्ष मां सर्वसत्वांश् च सर्वभयेभ्यः सर्वोपाये सोपसर्गेभ्यः स्वाहा ॥ उंवडिलि सर्वदुष्टानां ग्रन्थिं वन्दामि स्वाहा ॥ नमो रत्नत्रयाय । नमो मारीच्यै देवतायै । मारीच्या देवताया हृदयम् आवर्तयिष्यामि ॥ त यथा । बत्तालि । बदालि । बदालि । बरालि । वराहमुखि । सर्वदुष्टानां निवारय । बन्ध मुखं स्वाहा ॥ इमाम् अपि विद्याम् अन्नन्तजातिस्मरहेतुं महाप्रभावां सप्तपञ्चाशदक्षरां विद्याधरपिटकोपनिबद्धां सर्वभयरक्षार्थं प्रयुञ्जीत ॥ तद् यथा । अट्टे । बट्टे । नट्टे । कुनट्टे । टके । ठके । ठरके । उरुमति । रुरुमति । तुरु । हिलि मिलि । सर्वज्ञोदुपदग्ग \<[doubtful]>\ | नमो सब्बसम्मसंबुद्धाणं सिज्झन्तु मे मन्तपदाः स्वाहा ॥ एषा रक्षात्मभावस्य भैषज्यवसनादिभिः । सत्वार्थस्मृतिपूर्वकम् एव वक्तव्या ॥ आत्मतृष्णोपभोगात् तु क्लिष्टापत्तिः प्रजायते ॥ सर्वं हि बोधिसत्वेनोत्सृष्टं सर्वसत्वेभ्यः ॥ तत्र यदि विस्मृत्य परद्रव्यम् आत्मभरणतृष्णया परिभुङ्क्ते क्लिष्टापत्तिम् आपद्यते । अथ वितृष्णो ऽन्यासक्तो वा सत्वकार्यम् अनुस्मृत्य भुङ्क्ते न क्लिष्टाम् आपत्तिम् आपद्यते । परद्रव्यसंज्ञी स्वार्थेन भुङ्क्ते स्तेयापत्तिम् आपद्यते । पूरार्घेण प्रातिमोक्षे पाराजिको भवति । सत्वस्वामिकैस् तु भोगैः सत्वस्वामिक एवात्मभावः संरक्षत इत्य् अदोषः । न हि दासस्य नित्यं स्वामिकर्मव्यापृतस्य स्वद्रव्यम् अस्ति येन वर्तेत ॥ उक्तं च धर्मसङ्गीतिसूत्रे । दासोपमेन बोधिसत्वेन भवितव्यं सर्वसत्वकिङ्करणीयप्रापणतयेति ॥ न चैकान्तस्वाम्यर्थपरस्य दासस्य व्याध्यादिविक्लवमतेः स्वामिनम् अन्ननुज्ञाप्यापि भुञ्जानस्य कश्चिद् दोषः । नाप्य् एवं कुर्वाणस्य बोधिसत्वस्यान्तिके कस्यचिद् विदितवृत्तान्तस्याप्य् अप्रसादो युज्यते मात्सर्यत्यागचित्तापरिज्ञानात् ॥ न चात्र न्याये कश्चित् संदेहो युक्तः । सर्वोत्सर्गो हि पूर्वम् एव भगवत्कण्ठोक्त्या प्रतिपादितः । तथा चात्मभावरक्षा सत्वार्थम् एवोक्ता । तस्य स्पष्टावबोधार्थम् अयं न्यायो ऽभियुक्तो न तु स्वार्थापेक्षयेति ॥ इति शिक्षासमुच्चये आत्मभावरक्षा षष्ठः परिच्छेदः ॥ @<[VII. भोगपुण्यरक्षा]>@ भोगपुण्यरक्षा सप्तमः परिच्छेदः एवं तावद् आत्मभावरक्षा वेदितव्या । भोगरक्षा तु वक्तव्या । तत्र सुकृतारम्भिणा भाव्यं मात्रज्ञेन च सर्वत इति शिक्षापदाद् अस्य भोगरक्षा न दुष्करा ॥ उग्रपरिपृच्छायां हि शिक्षापदम् उक्तं । सुसमीक्षितकर्मकारिता सुकृतकर्मकारिता च । तेन भोगानां दुर्न्यासा प्रेत्यवेक्षा । अवज्ञाप्रतिषेधः सिद्धो भवति । शमथप्रस्तावेन च मात्रज्ञता युक्तिज्ञता चोक्ता ॥ तेनेदं सिद्धं भवति । यद् इदं । अल्पाधमभोगेनापि कार्यसिद्धौ सत्यां स्वयम् अन्यैर् वा बहूत्तमभोगनाशनोपेक्षा न कार्येति ॥ अत एवोग्रपरिपृच्छायाम् उक्तं । पुत्रभार्यादासीदासकर्मकरपौरुषेयाणां सम्यक्परिभोगेनेति । तथा स्वपरबोधिपक्षश्रुताद्यन्तरायकरौ त्यागात्यागौ न कार्यौ । अधिकसत्वार्थशक्तेस् तुल्यशक्तेर् वा बोधिसत्वस्याधिकतुल्यकुशलान्तरायकरौ त्यागात्यागौ न कार्याव् इति सिद्धं भवतीति ॥ इदं च संधाय बोधिसत्वप्रातिमोक्षे ऽभिहितं । यस् तु खलु पुनः शारिपुत्राभिनिष्क्रान्तगृहावासो बोधिसत्वो बोध्यङ्गैर् अभियुक्तस् तेन कथं दानं दातव्यं । कतरं दानं दातव्यं । कियद्रूपं दानं दातव्यं ॥ पे ॥ धर्मदायकेन भवितव्यं धर्मदानपतिना । यश् च शारिपुत्र गृही बोधिसत्वो गङ्गानदीवालिकासमानि बुद्धक्षेत्राणि सप्तरत्नप्रतिपूर्णानि कृत्वा तथागतेभ्यो ऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्याद् । यश् च शारिपुत्र प्रव्रज्यापर्यापन्नो बोधिसत्व एकां चतुष्पदिकां गाथां प्रकाशयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति । न शारिपुत्र तथागतेन प्रव्रजितस्यामिषदानम् अनुज्ञातं ॥ पे ॥ यस्य खलु पुनः शारिपुत्र पात्रागतः पात्रपर्यापन्नो लाभो भवेद् धार्मिको धर्मलब्धः । तेन साधारणभोजिना भवितव्यं सार्द्धं सब्रह्मचारिभिः । सचेत् पुनः कश्चिद् एवागत्य पात्रं वा चीवरं वा याचेत । तस्यातिरिक्तं भवेद् बुद्धानुज्ञातात् त्रिचीवराद् । यथा परित्यक्तं दातव्यं । सचेत् पुनस् तस्योनं चीवरं भवेद् यन् निश्रित्य ब्रह्मचर्यवासः । तन् न परित्यक्तव्यं । तत् कस्य हेतोः । अविसर्जनीयं त्रिचीवरम् उक्तं तथागतेन । सचेत् पुनः शारिपुत्र बोधिसत्वः त्रिचीवरं परित्यज्य याचनकगुरुको भवेन् न तेनाल्पेच्छता आसेविता भवेत् । यस् तु खलु पुनः शारिपुत्राभिनिष्क्रान्तगृहावासो बोधिसत्वस् तेन धर्म आसेवितव्यः । तन् न तेनाभियुक्तेन भवितव्यम् इति ॥ अन्यथा ह्य् एकसंग्रहार्थं महतः सत्वराशेस् तस्य च सत्वस्य बोधिसत्वाशयपरिकर्मान्तरायान् महतो ऽर्थस्य हानिः कृता स्याद् । अत एवोदारकुशलपक्षविवर्जनतापक्षाल इत्य् उच्यते । एवं तावत् त्यागप्रतिषेधः । अत्यागप्रतिषेधो ऽपि ॥ यथार्यसागरमतिसूत्रे महायानान्तरायेषु बहुलाभता पठ्यते । यो ऽयं विधिर् आत्मन्य् उक्तः सो ऽन्यस्मिन्न् अपि बोधिसत्वे प्रतिपाद्य इति कुतो गम्यते । आर्योग्रपरिपृच्छायां देशितत्वात् । परकृत्यकारितः स्वकार्यपरित्याग इति ॥ तथार्यविमलकीर्तिनिर्देशे ऽप्य् उक्तं । संसारभयभीतेन किं प्रतिसर्तव्यम् । आह । संसारभयभीतेन मञ्जुश्रीर् बोधिसत्वेन बुद्धमाहात्म्यं प्रतिसर्तव्यं । आह । बुद्धमाहात्म्यस्थातुकामेन कुत्र स्थातव्यं । आह । बुद्धमाहात्म्ये स्थातुकामेन सर्वसत्वसमतायां स्थातव्यं । आह । सर्वसत्वसमतायां स्थातुकामेन कुत्र स्थातव्यं । आह |सर्वसत्वसमतायां स्थातुकामेन सर्वसत्वप्रमोक्षाय स्थातव्यम् इति ॥ तथा च धर्मसङ्गीतौ सार्थवाहो बोधिसत्व आह । यो भगवन् बोधिसत्वः सर्वसत्वानां प्रथमतरं बोधिम् इच्छति नात्मनः । यावद् इयं भगवन् धर्मसङ्गीतिर् इति ॥ उत्सर्गाद् एव चास्य स्वार्थाभावः सिद्धः । किं तु सत्वार्थहानिभयाद् अयोग्ये सत्वे सुभरं नारोपयति । यत्र तु सत्वार्थहानिं न पश्यति तत्र स्वयं कृतम् अन्येन वा जगद् धितम् आचरितम् इति को विशेषो । यद् अयम् अपरबोधिसत्वकुशलसिद्धये न स्वकुशलम् उत्सृजति । अथ स्वदुर्गतिदुष्खद् बिभेति । द्वितीयस्यापि तद् एव दुष्खं । अथ तद्दुष्खेन मे बाधा नास्तीत्य् उपेक्षते । यथोक्तैः सूत्रैः सापत्तिको भवति ॥ यथा च रत्नकूटसूत्रे । चत्वार इमे काश्यप बोधिसत्वप्रतिरूपका इत्य् आरभ्योक्तं । आत्मसुखार्थिको भवति न सर्वसत्वदुष्खापनयनार्थिक इति ॥ तस्माद् उग्रपरिपृच्छाविधिना पूर्ववद् आत्मा गर्हणीयः एषा तु बोधिसत्वशिक्षा यथार्यनिरारम्भेण धर्मसङ्गीतिसूत्रे निर्दिष्टा । कथं कुलपुत्राः प्रतिपत्तिस्थीत वेदितव्याः । आह । यदा सत्वेषु न विप्रतिपद्यन्ते । आह । कथं सत्वेषु न विप्रतिपद्यन्ते । आह । यन् मैत्रीं च महाकरुणां च न त्यजन्ति । सुभूतिर् आह । कतमा बोधिसत्वानां महामैत्री । आह । यत् कायजीवितं च सर्वकुशलमूलं च सर्वसत्वानां निर्यातयन्ति न च प्रतिकारं काङ्क्षन्ति । आह । कतमा बोधिसत्वानां महाकरुणा । यत् पूर्वतरं सत्वानां बोधिम् इच्छन्ति नात्मन इति ॥ अत्रैव चाह । महाकरुणामूलाः सर्वबोधिसत्वशिक्षा इति । अवश्यं च भगवतेदं न निवारणीयं । अन्यतरबोधिसत्वार्थे नार्थित्वाद् अवश्यं तूपदिशतीति निश्चीयते । येन दातुर् महादक्षिणीये महार्थदानान् महापुण्यसागरविस्तरो दृश्यते । अन्यथा तु केवलम् एव विघातिनो मरणं स्यात् ॥ यत् तु प्रशान्तविनिश्चयप्रातिहार्यसूत्रे देशितम् । य एष ते महाराज वर्षशतसहस्रेण परिव्ययो ऽत्र प्रविष्टः स सर्वः पिण्डीकृत्यैकस्य भिक्षोर् यात्रा भवेद् एवं प्रत्येकं सर्वभिक्षूणां । यश् चोद्देशस्वाध्यायाभियुक्तो बोधिसत्वः सगौरवो धर्मकमः श्रद्धादेयम् आहारं परिगृह्यैवं चित्तम् उत्पादयेत् । अनेनाहं धर्मपर्येष्टिम् आपत्स्यए इति । अस्य कुशलस्यैष देयधर्मपरित्यागः शततमीम् अपि कलां नोपैतीति ॥ तद् गृहसुखपलिशुद्धम् अधिकृत्योक्तं । न तु पूर्वोक्तविधिना कश्चिद् दोषः ॥ उक्तो समासता भोगरक्षा । पुण्यरक्षा वाच्या । तत्र स्वार्थविपाकवैतृष्ण्याच् छुभं संरक्षितं भवेत् ॥ यथोक्तं नारायणपरिपृच्छायां । स नात्महेतोः शीलं रक्षति । न स्वर्गहेतोः । न शक्रत्वहेतोः । न भोगहेतोः । नैश्वर्यहेतोः । न रूपहेतोर् न वर्णहेतोर् न यशोहेतोः । पे ॥ न निरयभयभितः शीलं रक्षति । पे ॥ एवं न तिर्यग्योनिभयभीतः शीलं रक्षति । अन्यत्र बुद्धनेत्रीप्रतिष्ठापनाय शीलं रक्षति । यावत् सर्वसत्वहितसुखयोगक्षेमार्थिकः शीलं रक्षति ॥ स एवंरूपेण शीलस्कन्धेन समन्वागतो बोधिसत्वो दशभिर् धर्मैर् न हीयते । कतमैर् दशभिः । यद् उत न चक्रवर्तिराज्यात् परिहीयते । तत्र च भवत्य् अप्रमत्तो बोधिप्रतिकाङ्क्षी बुद्धदर्शनम् अभिकाङ्क्षते । एवं ब्रह्मत्वाद् बुद्धदर्शनाभेद्यप्रतिलम्भाद् धर्मश्रवणान् न परिहीयते । यावद् यथाश्रुतप्रतिपत्तिसंपादनाय बोधिसत्वसंवरसमादानान् न परिहीयते । अन्नाछेद्यप्रतिभानात् सर्वकुशलधर्मप्रार्थनध्यानान् न परिहीयते ॥ एवं शीलस्कन्धप्रतिष्ठितो बोधिसत्वो महासत्वः सदा नमःकृतो भवति देवैः । सदा प्रशंसितो भवति नागैः । सदा नमःकृतो भवति यक्षैः । सदा पूजितो भवति गन्धर्वैः सदापचायितश् च भवति नागेन्द्रासुरेन्द्रैः । सदा सुमानितश् च भवति ब्राह्मणक्षत्रियश्रेष्ठिगृहपतिभिः । सदाभिगमनीयश् च भवति पण्डितैः । सदा समन्वाहृतश् च भवति बुद्धैः । शास्तृसंमतश् च भवति सदेवकस्य लोकस्यानुकम्पकश् च भवति सर्वसत्वानां ॥ पे ॥ चतस्रो गतीर् न गच्छति । कतमाश् चतस्रो । यद् उताक्षणगतिं न गच्छत्य् अन्यत्र सत्वपरिपाकात् । बुद्धशून्यबुद्धक्षेत्रं न गच्छति । मिथ्यादृष्टिकुलोपपत्तिं न गच्छति । सर्वदुर्गतिगतिं न गच्छति ॥ एवं पूर्वोत्सृष्टस्यापि पुण्यस्य क्लेशवशात् पुनर् उपादीयमानस्य रक्षा कार्या । पुण्यदानाद् अपि यत् पुण्यं ततो ऽपि न विपाकः प्रार्थनीयो ऽन्यत्र परार्थात् । किं च पुण्यं रक्षितुकामः । पश्चात् तापं न कुर्वीत ॥ यथोक्तम् उग्रपरिपृच्छायां । दत्त्वा च न विप्रतिसारचित्तम् उत्पादयितव्यम् इति ॥ पृष्ठदौर्बल्याद् दौर्बल्यं । विप्रतिसारात् पापवत् पुण्यस्यापि क्षयः स्याद् इत्य् अभिप्रायः । न च कृत्वा प्रकाशयेद् । अन्नेकपर्यायेण हि भगवता प्रछन्नकल्याणता । विवृतपापता वर्णिता । तत्र विवृतसय् क्षयो गम्यते । पापस्य दौर्मनस्येनैव पुण्यस्य सौमनस्येनापत्तिः सत्वार्थं निरामिषचित्तस्य प्रकाशयतः ॥ यथा रत्नमेघे वैद्यदृष्टान्तेन आत्मोत्कर्षो निर्दोष उक्तः । पुनः पुण्यरक्षा कामो लाभसत्कारभीतः स्याद् उन्नतिं वर्जयेत् सदा । बोधिसत्वो प्रसन्नः स्याद् धर्मे विमतिम् उत्सृजेत् ॥ इदं च रत्नकूटे ऽभिहितं । चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्वस्योत्पन्नोत्पन्नाः कुशला धर्माः परिहीयन्ते । यैः चतुर्भिर् मुक्ताः न वर्धन्ते कुशलधर्मैः । कतमैश् चतुर्भिः । यद् उताभिमानिकस्य लोकायतमन्त्रपर्येष्ट्या । लाभसत्काराध्यवसितस्य कुलप्रत्यवलोकनेन । बोधिसत्वविद्वेषाभ्याख्यानेन । अश्रुतानाम् अनिर्दिष्टानां च सूत्रान्तानां प्रतिक्षेपेणेति ॥ आर्यसर्वास्तिवादानां च पठ्यते । पश्यध्वं भिक्षव एतं भिक्षुं केशनखस्तूपे सर्वाङ्गेन प्रणिपत्य चित्तम् अभिप्रसादयन्तम् |एवं भदन्त । अनेन भिक्षवो भिक्षुणा यावती भूमिर् आक्रान्ताधरशीतियोजनसहस्राणि यावत् काञ्चनचक्रं । अत्रान्तरे यावन्त्या वालिकास् तावन्त्य् अनेन भिक्षुणा चक्रवर्तिराज्यसहस्राणि परिभोक्तव्यानि । यावद् अथायुष्मान् उपालिर् येन भगवान् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् । यद् उक्तं भगवतास्य भिक्षोर् एवं महान्ति कुशलमूलानि । कुत्रेमानि भगवन् कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति । नाहम् उपाले एवं क्षतिं चोपहतिं च समनुपश्यामि । यथा सब्रह्मचारी सब्रह्मचारिणो ऽन्तिके दुष्टचित्तम् उत्पादयति । अत्रोपाले इमानि महान्ति कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति । तस्मात् तर्ह्य् उपाले एवं शिक्षितव्यं यद् दग्धस्थूणायाम् अपि चित्तं न प्रदूषयिष्यामः । प्राग् एव सविज्ञानके काय इति ॥ आर्यमञ्जुश्रीविक्रीडितसूत्रे ऽप्य् आह । प्रतिघः प्रतिघ इति कल्पशतोपचितं कुशलमूलं प्रतिहन्ति तेनोच्यते प्रतिघ इति ॥ आर्यगण्डव्यूहसूत्रे च समन्तसत्वपरित्राण्य् ओजसः स्त्रिया रात्रिदेवतया पूर्वावदानं कथयन्त्याभिहितं । ते तेनान्योन्यावमन्यनासमुदितेनाकुशलमूलेनायुःप्रमाणाद् अपि परिहीयन्ते स्म । वर्णाद् अपि बलाद् अपि परिहीयन्ते स्मेति । अत्र च न कदाचिद् उन्नतिः कार्येति प्रदर्शनार्थं सदेत्य् उच्यते ॥ लाभसत्कारस् तु कदाचिद् अभ्युपगम्यते ऽपि । यथोक्तं आर्यरत्नमेघे । इह कुलपुत्र बोधिसत्वः सुमेरुमात्रम् अपि रत्नराशिं लभमानः प्रतिगृह्णाति । प्रत्यवरम् अपि वस्तु प्रतिलभमानः । तत् कस्य हेतोः । तस्यैवं भवति । एते सत्वा मत्सरिणो लुब्धा लोभाभिभूताः । तद्धेतोः तत्प्रत्ययं तन्निदानं महावारिस्कन्धावष्टब्दा इव संसारसागरे उन्मज्जनिमज्जनं कुर्वन्ति । तद् एषां भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय । सर्वं प्रतिगृह्य न स्वीकरोति । न लोभचित्तम् उत्पादयति । अन्यत्र सर्वसत्वसाधारणां बुद्धधर्मसंघेषु कारां करोति । यथा दुष्खितानां च सर्वसत्वानाम् उपजीव्यं करोति |तं च दानपतिं समुत्तेजयति संप्रहर्षयतीति ॥ तथात्रैवोक्तं । तेन च दानेन नोन्नतो भवतीति ॥ पुनर् अत्रैवाह । यदि पुनर् अस्य तद्धेतोस् तत्प्रत्ययं तन्निदानं कीर्तिशब्दश्लोको भवति तत्र नोन्नामजातो भवति न मानजातो न मदजातः । एवं चास्य भवति । न चिरेण कालेन यस्य चायं कीर्तिश्लोकशब्दः समुत्थितो यैश् च समुत्थापितो यश् च कीर्तिशब्दश्लोकस् त्रयम् अप्य् एतत् सर्वेण सर्वं न भविष्यति । तत्र कः पण्डितजातीयो ऽनित्येषु न च स्थितेषु धर्मेष्व् अध्रुवेष्व् अन्नाश्वासिकेष्व् अनुनयचित्तम् उत्पादयेद् उन्नतो भवेन् मानदर्पितो वा । एवं हि बोधिसत्वो लाभसत्कारकीर्तिशब्दश्लोकेषु सूपस्थितस्मृतिर् विहरतीति ॥ पुनर् आह । चण्डालकुमारोपमाश् च लोके विहरन्ति नीचनीचेन मनसा । मानमददर्पाधिगताश् च भवन्ति पैशुन्यसंज्ञायाः सततसमितं प्रत्युपस्थितत्वाद् इति ॥ पुनर् अप्य् उक्तं । इह कुलपुत्राभिनिष्क्रान्तगृहवासः प्रव्रजितो बोधिसत्वो मृतकसदृशो ऽहं मित्रामात्यज्ञातिसालोहितानाम् इति निहतमानो भवति । वैरूप्यं मे ऽभ्युद्गतं विवर्णानि च मे वासांसि प्रावृतान्य् अन्यश् च मे आकल्पः संवृत्त इति निहतमानो भवति । मुण्डः पात्रपाणिः कुलात् कुलम् उपसंक्रमामि भिक्षाहेतोर् भिक्षानिदानम् इति निहतमानो भवति । नीचनीचेन चित्तेन चण्डालकुमारसदृशेन पिण्डाय चरामीति निहतमानो भवति । पैण्डिलिको ऽस्मि संवृतः । परप्रतिबद्धा च मे जीविकेति निहतमानो भवति । अवधूतम् अवज्ञातं प्रतिगृह्णामीति निहतमानो भवति । आराधनीया मे आचार्यगुरुदक्षिणीया इति निहतमानो भवति । संतोषणीया मे सब्रह्मचारिणो । यद् उत तेन तेनाचारगोचरसमुदाचारेणेति निहतमानो भवति । अप्रतिलब्धानुबद्धधर्मान् प्रतिपत्स्यए इति निहतमानो भवति । क्रुद्धानां व्यापन्नचित्तानां सत्वानां मध्ये क्षान्तिबहुलो विहरिष्यामीति निहतमानो भवतीति ॥ आर्यसागरमतिसूत्रे ऽप्य् उक्तं । सत्कायपरिशुद्धश् च भवति । लक्षणसमलंकृतगात्रमृदुतरुणहस्तपादः स्वविभक्तपुण्यनिष्यन्दगात्रो ऽहीनेन्द्रियः सर्वाङ्गप्रत्यङ्गपरिपूर्णः । न च रूपमदमत्तो भवति । न कायमण्डनयोगानुयुक्तः । स कियद् धीनानाम् अपि सत्वानां रूपविकलानाम् अप्य् अवनमति प्रणमति धर्मग्राह्यताम् उपादायेति ॥ पुनर् अत्रैवोक्तं । स्याद् यथापि नाम भगवन् यदा महासागरः प्रतिसंतिष्ठते तदा निम्ने पृथिवीप्रदेशे संतिष्ठते । तस्य निम्नत्वाद् अल्पकृच्छ्रेण सर्वनद्यश् च सर्वप्रश्रवणानि च प्रपतन्ति । एवम् एव भगवन् निर्मानस्य गुरुदक्षिणीयगौरवस्य बोधिसत्वस्याल्पकृच्छ्रेण तानि गम्भीराणि धर्मसुखानि श्रोतेन्द्रियस्याभासम् आगच्छन्ति । स्मृतौ चावतिष्ठन्ते । तस्मात् तर्हि भगवन् यो बोधिसत्वो मानोन्नतो भवति मानस्तब्धः न च गुरुदक्षिणीयेभ्यो ऽवनमति न प्रणमति वेदितव्यं भगवन् माराङ्कुशाविद्धो वतायं बोधिसत्व इति ॥ आर्यलोकोत्तरपरिवर्ते चोक्तं । दशेमानि भो जिनपुत्र बोधिसत्वानां मारकर्माणि । कतमानि दश । यद् इदं गुरुदक्षिणीयाचार्यमातापितृश्रमणब्राह्मणसम्यग्गतसम्यक्प्रतिपन्नेष्व् अगौरवता मारकर्म । धर्मभाणकानां विशिष्टधर्माधिगतानाम् उदारधर्मदेशकानां महायानसमारूढानां निर्वाणपथविधिज्ञानां धारणीसूत्रान्तराजप्रतिलब्धानां नावनमति । गर्वितस्तब्धश् च भवति । धर्मभाणके न गौरवम् उत्पादयति । न शुश्रूषां न चित्रीकारं करोति । मारकर्म धर्मश्रवणसांकथ्ये च निषण्णए उदारधर्मवेगे समुत्पन्ने धर्मभाणकस्य साधुकारं न प्रयच्छति मा कश्चिद् अस्मिन् प्रशंसतीति मारकर्म ॥ अभिमानं चोत्पाद्यात्मानं प्रतिगृह्णाति । परांश् च न गृह्णाति । आत्मज्ञतां च नावतरति । चित्तनिध्यप्तिं नोत्पादयति । मारकर्म ॥ अधिमानं चोत्पाद्याजानन्न् अबुध्यमानो वर्णार्हाणां पुद्गलानां वर्णं प्रतिच्छादयति । अवर्णं भाषते । न च परस्य गुणवर्णेनात्तमना भवति । मारकर्म ॥ जानाति च । अयं धर्मो ऽयं विनयो भूतम् इदं बुद्धवचनम् इति । पुद्गलविद्वेषेण धर्मविद्वेषं करोति । सद्धर्मं प्रतिक्षिपति । अन्यांश् च विग्राहयति । मारकर्म ॥ उच्चमानसं प्रार्थयते परिहारधर्मं न मार्गयति । परोपस्थानं सो ऽभियाति । अभिनन्दति । वृद्धस्थविराणां चिरचरितब्रह्मचर्याणां न प्रत्युपतिष्ठते न च प्रत्युद्गच्छति । मारकर्म ॥ भृकुटीमुखः खलु पुनर् भवति । न स्मितमुखः । न खिल मधुरवचनः । सदा कठिनचित्तश् छिद्रान्वेषी ॥ अवतारप्रेक्षी । मारकर्म ॥ अभिमानं च पतित्वा पण्डितान् नोपसंक्रामति । न सेवते । न भजते । न पर्युपास्ते । न परिप्रश्नयति । न परिपृच्छति । किं कुशलं किम् अकुशलं किं करणीयं किं कृतं दीर्घरात्रम् अर्थाय हिताय सुखाय भवति । किं वाकृतं दीर्घरात्रम् अन्नर्थायाहितायासुखाय भवतीति । सजडः सजडतरो भवति । मोहव्यूहो मानग्राही । अनिःसरणदर्शी । मारकर्म ॥ saa मानाभिभूतो बुद्धोत्पादं विरागयति । पूर्वकुशलमूलं क्षपयति । नवं नोत्थापयति । अनिर्देशं निर्दिशति । विग्रहम् आरभते विवादबहुलश् च भवति । स एवं धर्मविहारी स्थानम् एतद् विद्यते यस्मिन् मिथ्या महाप्रपातं पतेत् । अथ च पुनर् बोधिचित्तबलाधीनाद् ऐश्वर्यं प्रतिलभते । स कल्पशतसहस्रेषु बुद्धोत्पादं नासादयति । कुतः पुनर् धर्मश्रवणम् । इदं दशमं मारकर्म ॥ इमानि भो जिनपुत्र दश मारकर्माणि । यानि परिवर्ज्य बोधिसत्वा दश ज्ञानकर्माणि प्रतिलभन्ते । अत्रैव च ज्ञानकर्मसु पच्यते । निर्मानता सर्वसत्वेष्व् इति ॥ आर्यराष्ट्रपालसूत्रे ऽप्य् उक्तं । अपायभूमिं । गतिम् अक्षणेषु । दरिद्रतां । नीचकुलोपपत्तिम् । जात्यन्ध्यदौर्बल्यम् अथाल्पस्थामतां । गृह्णन्ति ते मानवशेन मूढाः ॥ इति ॥ धर्मसंगीतिसूत्रे ऽप्य् उक्तं । सत्वक्षेत्रं बोधिसत्वस्य बुद्धक्षेत्रं यतश् च बुद्धक्षेत्राद् बुद्धधर्माणां लाभागमो भवति । नार्हामि तस्मिन् विप्रतिपत्तुम् । एवं चास्य भवति । सर्वं सुचरितं दुश्चरितं च सत्वान् निश्रित्य प्रवर्तते । दुश्चरिताश्रमाच् चापायाः प्रवर्तन्ते । सुचरिताश्रयाद् देवमनुष्या इति ॥ अत एव रत्नोल्काधारण्याम् अप्य् उक्तं । इह भो जिनपुत्राः प्रथमचित्तोत्पादिको बोधिसत्वः आदित एव सर्वसत्वानाम् अन्तिके दशप्रकारं चित्तम् उत्पादयति । कतमद् दशप्रकारं । तद् यथा । हितचित्ततां सुखचित्ततां दायाचित्ततां स्निग्धचित्ततां प्रियचित्ततां अनुग्रहचित्ततां आरक्षाचित्ततां समचित्ततां आचार्यचित्ततां शास्तृचित्ततां । इदं दशप्रकारं चित्तम् उत्पादयतीति ॥ श्रद्धाबलाधानावतारमुद्रासूत्रे ऽप्य् उक्तं । सर्वसत्वानां शिष्यत्वाभ्युपगमे स्थितो ऽस्मि । परांश् च सर्वसत्वशिष्यत्वाभ्युपगमे प्रतिष्ठापयिष्यामीत्य् आश्वासं प्रतिलभते ॥ पेयालं ॥ सर्वसत्वेष्व् अवनमप्रणमनतायां प्रतिष्ठितो ऽस्मीति पूर्ववत् ॥ तत्रावनमनप्रणमनतायां सर्वसत्वेषु निर्मानता ॥ तथार्यविमलकीर्तिनिर्देशे । परिशुद्धबुद्धक्षेत्रोपपत्तये सर्वसत्वेषु शास्तृप्रेमोक्तं । लोकप्रसादानुरक्षार्थं त्व् आसनपादप्रख्यालनकर्म कुर्वतापि चेतसा स्त्रीषु वाक्षणप्राप्तेषु वा विनिपतितेषु बोधिसत्वेन प्रेमगौरवाभ्यासः कार्यः ॥ उक्तं हि गण्डव्यूहे तस्य समनन्तरनिषण्णस्य तस्मिन् महासिंहासने सर्वः स जनकायो ऽभिमुखः प्राञ्जलिस्थितो ऽभूत् । तम् एव राजानं नमस्यमानः ॥ पे ॥ स खलु सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो राजा तेषां याचनकानां सह दर्शनेनात्तमनस्कतरो राज्ञानेन च त्रिसाहस्रचक्रवर्तिराज्यप्रतिलाभेनासीमाप्राप्तकल्पपर्यवसानेन । यावत् शुद्धावासदेवशान्तिविमोक्षमुखविहारेणापर्यन्तकल्पावसानेन । तद् यथा कुलपुत्र पुरुषस्यैकान्ततृष्णाचरितस्य मातापितृभ्रातृभगिनीमित्रामात्यज्ञातिसालोहितपुत्रदुहितृभार्याचिरकालवियुक्तस्याटवीकान्तारविप्रणष्टस्य तद्दर्शनकामस्य । तेषां समवधानेन महती प्रीतिर् अध्यवसानम् उत्पतेत् तद्दर्शनावितृप्ततया । एवम् एव कुलपुत्र राज्ञः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य तेषां याचनकानां सह दर्शनेन महाप्रीतिवेगाः संजाताः । चित्ततुष्टिसुखम् अवक्रान्तं महांश् चित्तोदग्रतावेगः प्रादुर्भूतो यावत् तेषु सर्वयाचनकेषु एकपुत्रकसंज्ञा मातापितृसंज्ञा दक्षिणीयसंज्ञा कल्याणमित्रसंज्ञा वर्णसंज्ञा दुर्लभसंज्ञा दुष्करकारकसंज्ञा बहुकरसंज्ञा परमोपकारिसंज्ञा बोधिमार्गोपस्तम्भसंज्ञा आचार्यशास्तृसंज्ञोत्पद्येतेति ॥ एवम् अन्यगतभावे सत्वानाम् अग्रतोगमनोपस्थानादिप्रसङ्गे सर्वोत्सर्गं स्मरेत् । एषाम् एवायम् आत्मीयः कायः । यथेष्टम् अत्र वर्तन्ताम् । पृथिवीशोधनोपलेपनादिष्व् इव स्वसुखार्थम् इति । अथवा स्वाम्यप्रसादभीतेनेव तत्प्रसादार्थिनेव तदाज्ञासंपादना मनसि कर्तव्या । भगवतो ऽप्य् उपस्थानं कुर्वतो ऽन्यगत्यभावात् । भिक्षुणा ग्लानेनाङ्गीकृतं ॥ यथोक्तं भिक्षुप्रकीर्णके । भगवान् आह । मा भाय भिक्षु मा भाय भिक्षु । अहं ते भिक्षूपस्थास्यं । आहर भिक्षु चीवराणि यावत् ते धोपामि । एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । मा भगवान् एतस्य ग्लानस्याशुचिम्रक्स्.इतानि चीवराणि धोवतु । अहं भगवन् धोविष्यं । भगवान् आह । तेन ह्य् आनन्द त्वम् एतस्य भिक्षुस्य चीवराणि धोव । तथागतो उदकम् आसिञ्चिष्यति । अथ खल्व् आयुष्मान् आनन्दो तस्य ग्लानस्य भिक्षुस्य चीवराणि धोवति । भगवान् उदकम् आसिञ्चति ॥ पे ॥ अथ खल्व् आयुष्मान् आनन्दस् तं ग्लानं भिक्षुं साधु च सुष्ठु चानुपरिगृह्य बहिर्धा हरित्वा स्नापयेत् । भगवान् उदकम् आसिञ्चतीति । आह च। यान् आराध्य महत् त्वं विराध्य कष्टां विपत्तिम् आप्नोति । प्राणपरित्यागैर् अपि तेषां ननु तोषणं न्याय्यं ॥ एते ते वै सत्वाः प्रसाद्य यान् सिद्धम् आगता बहवः । सिद्धिक्षेत्रं नान्यत् सत्वेभ्यो विद्यते जगति ॥ एते चिन्तामणयो भद्रघटा धेनवश् च कामदुघाः । गुरुवच् च देवतेव च तस्माद् आराधनीयास् ते ॥ किं च निश्छद्मबन्धूनाम् अप्रमेयोपकारिणाम् । सत्वाराधनम् उत्सृज्य निष्कृतिः का परा भवेत् ॥ शिरसा धारयाम् आस पुरा नाथो यथेप्सितम् । जटास्वध्युषितान् सत्वान् भूत्वा यत्नेन निश्चलः ॥ भिन्दन्ति देहं प्रविशन्त्य् अवीचीम् येषां कृते तत्र कृते कृतं स्यात् ॥ महापकारिष्व् अपि तेन सर्वं कल्याणम् एवाचरणीयम् एषु ॥ स्वयं मम स्वामिन एव तावद् यद् अर्थम् आत्मन्य् अपि निर्व्यपेक्षाः । अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम् ॥ येषां सुखे यान्ति मुदं मुनीन्द्राः येषां व्यथायां प्रविशन्ति मन्युम् । तत्तोषणात् सर्वमुनीन्द्रतुष्टिस् तत्रापकारे ऽपकृतं मुनीनां ॥ आदीप्तकायस्य यथा समन्तान् । न सर्वकामैर् अपि सौमनस्यम् । सत्वव्यथायाम् अपि तद्वद् एव न प्रीत्युपायो ऽस्ति महाकृपाणाम् ॥ तस्मान् मया यज्जनदुष्खनेन । दुष्खं कृतं सर्वमहादयानां । तद् अद्य पापं प्रतिदेशयामि यत्खेदितास् ते मुनयः क्षमन्ताम् ॥ आराधनायाद्य तथागतानां सर्वात्मना दास्यम् उपैमि लोके । कुर्वन्तु मे मूर्ध्नि पदं जनौघाः निघ्नन्तु वा तुष्यतु लोकनाथाः ॥ आत्मीकृतं सर्वम् इदं जगत् तैः कृपात्मभिर् नैव हि संशयो ऽत्र । दृश्यन्तए एते ननु सत्वरूपास् । तए एव नाथाः किम् अन्नादरो ऽत्र ॥ तथागताराधनम् एतद् एव स्वार्थस्य संसाधनम् एतद् एव । लोकस्य दुष्खापहम् एतद् एव तस्मान् ममास्तु व्रतम् एतद् एव ॥ यथैको राजपुरुषः प्रमथ्नाति महाजनं । विकरोति न शक्नोति दीर्घदर्शी महाजनः ॥ यस्मान् नैव स एकाकी तस्य राजबलं बलं । तथा न दुर्बलं कंचिद् अपराद्धं विमानयेत् ॥ यस्मान् नरकपालाश् च कृपावन्तश् च तद्बलं । तस्माद् आराधयेत् सत्वान् भृत्यश् चण्डनृपं यथा ॥ कुपितः किं नृपः कुर्याद् येन स्यान् नरकव्यथा । यत्सत्वदौर्मनस्येन कृतेन ह्य् अनुभूयते ॥ तुष्टः किं नृपतिर् दद्याद् यद् बुद्धत्वसमं भवेत् । यत् सत्वसौमनस्येन कृतेन ह्य् अनुभूयते ॥ आस्तां भविष्यद्बुद्धत्वं सत्वाराधनसंभवं । इहैव सौभाग्ययशः सौस्थित्यं किं न पश्यसि ॥ प्रासादिकत्वम् आरोग्यम् प्रामोद्यं चिरजीवितं । चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन् ॥ मैत्राशयश् च यत् पूज्यः सत्वमाहात्म्यम् एव तत् । बुद्धप्रसादाद् यत् पुण्यं बुद्धमाहात्म्यम् एव तत् ॥ अत एव हि चन्द्रप्रदीपसूत्रे मैत्रीभावफलम् उद्भावितम् । यावन्ति पूजां बहुविध अप्रमेयाः । क्षेत्रं शतेषु नियुत च बिम्बरेषू । तां पूज कृत्वा अतुलियनायकानां । संख्याकलापी \<[doubtful]>\ न भवति मैत्रचित्ते ॥ तस्माद् एवंविधेषु महादक्षिणीयेषून्नतिं वर्जयेत् सदा । एषा चोन्नतिर् अयोनिशोमनःकारात् संभवतीति ॥ तस्यान्नवतारे यत्नः कार्यः । यथोक्तं रत्नमेघे । कथं च कुलपुत्र बोधिसत्वो ऽयोनिशोमनःकारापगतो भवति । इह बोधिसत्व एकाकी रहोगतः प्रविवेकस्थितो नैवं चित्तम् उत्पादयति । अहं असंकीर्णविहारी । अहं प्रविवेकस्थितः । अहं प्रतिपन्नस् ताथागते धर्मविनये । ये त्व् अन्ये श्रमणा वा ब्राह्मणा वा सर्वे ते संकीर्णविहारिणः । संसर्गबहुला उद्धुरास् ताथागताद् धर्मविनयात् ॥ एवं हि बोधिसत्वो ऽयोनिशोमनःकारापगतो भवति ॥ पुनर् अत्रैवोक्तम् । इह बोधिसत्वो वीर्यम् आरभमाणो न तन् महद् वीर्यम् आस्वादयति । न च तेन वीर्येणात्मानम् उत्कर्षयति । न परान् पंसयति । तस्यैवं भवति । को हि नाम सप्रज्ञजातीयः स्वकर्माभियुक्तः परांश् चोदयेत् ॥ एवं हि बोधिसत्वो ऽन्नुन्नतवीर्यो भवति ॥ एष तु पुण्यरक्षायाः संक्षेपो यद् बोधिपरिणामना ॥ तथा ह्य् उक्तम् आर्याक्षयमतिसूत्रे । न हि बोधिपरिणामितस्य कुशलमूलस्यान्तरा कश्चित् परिक्षयो यावद् बोधिमण्डनिषदनात् । तद् यथापि नाम भदन्त शारद्वतीपुत्र महासमुद्रपतितस्योदकबिन्दोर् नान्तरास्ति क्षयो यावन् न कल्पपर्यवसान । इति ॥ इति शिक्षासमुच्चये भोगपुण्यरक्षा सप्तमः परिच्छेदः ॥ @<[VIII. पापशोधन]>@ पापशोधनं अष्टमः परिच्छेदः । उक्ता त्रयाणाम् अप्य् आत्मभावादीनां रक्षा । शुद्धिर् अधुना वक्तव्या । किम् अर्थम् । शोधितस्यात्मभावस्य भोगः पथ्यो भविष्यति । सम्यक्सिद्धस्य भक्तस्य निष्कणस्येव देहिनाम् ॥ यथोक्तम् आर्यतथागतगुह्यसूत्रे । यानि च तानि महानगरेषु महाश्मशानानि भवन्त्य् अन्नेकप्राणिशतसहस्राकीर्णानि । तत्रापि स बोधिसत्वो महासत्वो महान्तम् आत्मभावं मृतं कालगतम् उपदर्शयति । तत्र ते तिर्यग्योनिगताः सत्वा यावद् अर्थं मांसं परिभुज्यायुःपर्यन्ते मृताः कालगताः सुगतौ स्वर्गलोके देवेषूपपद्यन्ते । स चैव तेषां हेतुर् भवति यावत् परिनिर्वाणाय । यद् इदं । तस्यैव बोधिसत्वस्य पूर्वप्रणिधानपरिशुद्ध्या । येन दीर्घरात्रम् एवं प्रणिधानं कृतं । ये मे मृतस्य कालगतस्य मांसं परिभुञ्जीरन् । स एव तेषां हेतुर् भवेत् स्वर्गोत्पत्तये यावत् परिनिर्वाणाय तस्य शीलवतः । ऋध्यति चेतना । ऋध्यति प्रार्थना । ऋध्यति प्रणिधानम् इति ॥ पुनर् अत्रैवोक्तं । स धर्मकायप्रभावितो दर्शनेनापि सत्वानाम् अर्थं करोति । श्रवणेनापि स्पर्शनेनापि सत्वानाम् अर्थं करोति । तद् यथापि नाम शान्तमते जीवकेन वैद्यराजेन सर्वभैषज्यानि समुदानीय भैषज्यतरुसंहातम् अयं दारिकारूपं कृतं प्रासादिकं दर्शनीयं सुकृतं सुनिष्ठितं सुपरिकर्मकृतं । सागच्छति गच्छति तिष्ठति निषीदति शय्यां च कल्पयति । तत्र ये आगच्छन्त्य् आतुरा महात्मानो राजानो वा राजमात्रा वा श्रेष्ठिगृहपत्यमात्यकोट्टराजानो वा । तान् स जीवको वैद्यराजस् तया भैषज्यदारिकया सार्द्धं संयोजयति । तेषां समनन्तरसंयोगम् आपन्नानां सर्वव्याधयः प्रस्रभ्यन्ते ऽरागाश् च भवन्ति सुखिनो निर्विकाराः । पश्य शान्तमते जीवकस्य वैद्यराजस्य लौकिकव्याधिचिकित्साज्ञानं यद्य् अन्येषां वैद्यानां संविद्यते । एवम् एव शान्तमते तस्य धर्मकायप्रभावितस्य बोधिसत्वस्य यावन्तः सत्वाः स्त्रीपुरुषदारकदारिका रागदोषमोहसंतप्ताः कायं स्पृशन्ति । तेषां संस्पृष्टमात्राणां सर्वक्लेशाः प्रस्रभ्यन्ते विगतसंतापं च कायं संजानन्ति ॥ यद् इदं तस्यैव बोधिसत्वस्य पूर्वप्रणिधानसुपरिशुद्धत्वात् । एतदर्थम् आत्मभावः शोध्यः ॥ किं च अशोधने दोषम् आह |तृणछन्नं यथा शस्यं रोगैः सीदति नैधते । बुद्धाङ्कुरस् तथा वृद्धिं क्लेशछन्नो न गच्छति ॥ प्रतिपक्षनिरासेन वृद्ध्यर्थं चेत्य् अभिप्रायः ॥ आत्मभावस्य का शुद्धिः । पापक्लेशविशोधनं । संबुद्धोक्त्यर्थसारेण । यत्नाभावे त्व् अपायगः ॥ तत्र पापशोधनं चतुर्धर्मकसूत्रे देशितं । चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधिसत्वो महासत्वः कृतोपचितं पापम् अभिभवति । कतमैश् चतुर्भिः । यद् उत । विदूषणासमुदाचारेण प्रतिपक्षसमुदाचारेण । प्रत्यापत्तिबलेन । आश्रयबलेन च ॥ तत्र विदूषणासमुदाचारो ऽकुशलं कर्माध्यचारति तत्र तत्रैव च विप्रतिसारबहुली भवति ॥ तत्र प्रतिपक्षसमुदाचारः कृत्वाप्य् अकुशलं कर्म कुशले कर्मण्य् अत्यर्थाभियोगं गतः ॥ प्रत्यापत्तिबलं संवरसमादानाद् अकरणसंवरलाभः ॥ तत्राश्रयबलं बुद्धधर्मसंघशरणगमनम् अन्नुत्सृष्टबोधिचित्तता च । सुबलवत्संनिश्रयेण न शक्यते पापेनाभिभवितुं । एभिर् मैत्रेय चतुर्भिर् धर्मैः समन्वागतो बोधिसत्वो महासत्वः कृतोपचितं पापम् अभिभवतीति ॥ तत्र कथं विदूषणासमुदाचारो भावयितव्यः । यथा सुवर्णप्रभासोत्तमसूत्रे ऽभिहितं ॥ समन्वाहरन्तु मां बुद्धाः कृपाकारुण्यचेतसः । ये च दशदिशि लोके तिष्ठन्ति द्विपदोत्तमाः ॥ यच् च मे पापकं कर्म कृतं पूर्वं सुदारुणं । तत् सर्वं देशयिष्यामि स्थितो दशबलाग्रतः ॥ मातापितॄन् अजानता बुद्धानाम् अप्रजानता । कुशलं चाप्रजानता यत् तु पापं कृतं मया ॥ ऐश्वर्यमदमत्तेन कुलभोगमदेन च । तारुण्यमदमत्तेन यत् तु पापं कृतं मया ॥ दुश्चिन्तितं दुरुक्तं च दुष्कृतेनापि कर्मणा । अन्नादीनवदर्शिना यत् तु पापं कृतं मया ॥ बालबुद्धिप्रचारेण अज्ञानावृतचेतसा । पापमित्रवशाच् चैव क्लेशव्याकुलचेतसा ॥ क्रीडारतिवशाच् चैव शोकरोगवशेन वा । अतृप्तधनदोषेण यत् तु पापं कृतं मया ॥ अन्नार्यजनसंसर्गैर् ईर्ष्यामात्सर्यहेतुना । शाठ्यदारिद्र्यदोषेण यत् तु पापं कृतं मया ॥ व्यसनागमकाले ऽस्मिन् कामानां भयहेतुना । अन्नैश्वर्यगतेनापि यत् तु पापं कृतं मया ॥ चलचित्तवशेनैव कामक्रोधवशेन वा । क्षुत्पिपासार्दितेनापि यत् तु पापं कृतं मया ॥ पानार्थं भोजनार्थं च वस्त्रार्थं स्त्रीषु हेतुना । विचित्रैः क्लेशसंतापैर् यत् तु पापं कृतं मया ॥ कायवाङ्मनसां पापं त्रिधा दुश्चरितं चित्तं । यत् कृतम् ईदृशै रूपैस् तत् सर्वं देशयाम्य् अहम् ॥ यत् तु बुद्धेषु धर्मेषु श्रावकेषु तथैव च । अगौरवं कृतं स्याद् धि तत् सर्वं देशयाम्य् अहम् ॥ यत् तु प्रत्येकबुद्धेषु बोधिसत्वेषु वा पुनः |अगौरवं कृतं स्याद् धि तत् स्र्वं देशयाम्य् अहम् ॥ सद्धर्मभाणकेष्व् एव अन्येषु गुणवत्सु वा । अगौरवं कृतं स्याद् धि तत् सर्वं देशयाम्य् अहम् ॥ सद्धर्मः प्रतिक्षिप्तः स्याद् अज्ञानं तेन मे सदा । मातापितृष्व् अगौरवं तत् सर्वं देशयाम्य् अहम् ॥ मूर्खत्वेन बालत्वेन मानदर्पावृतेन च । रागद्वेषेण मोहेन तत् सर्वं देशयाम्य् अहम् ॥ व्यवलोकयन्तु मां बुद्धाः समन्वाहृतचेतसः । अत्ययं प्रतिगृह्णन्तु कारुण्यार्पितचेतसः ॥ यत् तु पापं कृतं पूर्वं मया कल्पशतेषु च । तस्यार्थं शोकचित्तो ऽहं क्र्पणीयो भयार्दितः ॥ भवामि पापकर्माणां सततं दीनमानसः । यत्र यत्र चरिष्यामि न चास्ति मे बलं क्वचित् ॥ सर्वे कारुणिका बुद्धाः सर्वे भयहरा जगे । अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात् ॥ क्लेशकर्मफलं मह्यं प्रवाहयन्तु तथागताः । स्नापयन्तु च मां बुद्धाः कारुण्यसरितोदकैः ॥ सर्वं पापं देशयामि यत् तु पूर्वं कृतं मया । यच् च एतर्हि मे पापं तत् सर्वं देशयाम्य् अहम् ॥ आयत्यां संवरम् आपद्ये सर्वदुष्कृतकर्मणाम् । न छादयामि तत् पापं यद् भवेन् मम दुष्कृतम् ॥ त्रिविधं कायिकं कर्म वचसा च चतुर्विधम् । मनसा त्रिप्रकारेण तत् सर्वं देशयाम्य् अहम् ॥ कायकृतं वाचकृतं मनसा च विचिन्तितं । कृतं दशविधं कर्म तत् सर्वं देशयाम्य् अहम् ॥ यच् च मे पापकं कर्म अन्निष्टफलदायकं । तत् सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः ॥ भवगतिसंकटे बालबुद्धिना पापं यन् मे कृतं सुदारुणम् । दशबलम् अग्रतः स्थितः तत् सर्वं पापं प्रतिदेशयामि । देशयामि च तत् पापं यन् मया संचितं जन्मसंकटे विविधैः कायप्रचारसंकटैर् भवसंकटलोकसंकटे चापलचलचित्तसंकटे मूर्खबालकृतक्लेशसंकटे । पापमित्रागमसंकटे च । भयसंकटरागसंकटे दोषमोहतमसंकटैर् अपि क्षणसंकटे कालसंकटे पुण्योपार्जनसंकटैर् अपि । जिनसंकटसंमुखस्थितः । तत् सर्वपापं प्रतिदेशयामि ॥ विशेषतस् तु बोधिसत्वापत्तीनां गुर्वीणां लघ्वीनां देशनार्योपालिपरिपृच्छायाम् उक्ता । का पुनर् गुर्वी मूलापत्तिः ॥ सामान्यतस् तु तत्रोक्तं । सचेद् उपाले महायानसंप्रस्थितो बोधिसत्वो महासत्वो गङ्गानदीवालिकोपमा रागप्रतिसंयुक्ता आपत्तीर् आपद्येत । यां चैकतो द्वेषसंप्रयुक्ताम् आपत्तिम् आपद्येत बोधिसत्वयानं प्रमाणीकृत्य ॥ पे ॥ इयं ताभ्यो गुरुतरा आपत्तिर् येयं द्वेषसंयुक्ता । तत् कस्य हेतोः । यो ऽयं द्वेष उपाले सत्वपरित्यागाय संवर्तते । रागः सत्वसंग्रहाय संवर्तते । तत्रोपाले यः क्लेशः सत्वसंग्रहाय संवर्तते । न तत्र बोधिसत्वस्य छलं न भयं ॥ पे ॥ तस्मात् तर्हि त्वाम् उपाले याः काश्चन रागप्रतिसंयुक्ता आपत्तयः सर्वस् ता अन्नापत्तय इति वदामि । को ऽत्राभिप्रायः । सत्वसंग्रहस्यैव पूर्वम् एव विशेषितत्वाद् । अध्याशयकृपावतो ह्य् अयम् उपदेशः ॥ यस्माद् अन्नन्तरम् आह । तत्रोपाले ये ऽन्नुपायकुशला बोधिसत्वास् ते रागप्रतिसंयुक्ताभ्य आपत्तिभ्यो बिभ्यति । ये पुनर् उपायकुशला बोधिसत्वास् ते द्वेषसंप्रयुक्ताभ्य आपत्तिभ्यो बिभ्यति न रागप्रतिसंयुक्ताभ्य इति ॥ के पुनर् उपायकुशलाः । ये प्रज्ञाकृपाभ्यां सत्वत्यागान् निवार्यन्ते । उभयथा हि सत्वत्यागो भवति । केवलप्रज्ञया दुष्खशून्यतावबोधात् । केवलया च कृपया क्लेशबलाद् अचिरेण कृपाहानिः ॥ यद् उक्तम् उपायकौशल्यसूत्रे । तद् यथा कुलपुत्र मंत्रविद्याधरः पुरुषो राज्ञा पञ्चपाशकेन बन्धनेन बद्धः स्यात् । स यदा काङ्क्षेत प्रक्रमणाय तदैकमन्त्रविद्याबलेन सर्वबन्धनानि छित्त्वा प्रक्रमेत् । एवम् एव कुलपुत्रोपायकुशलो बोधिसत्वः पञ्चभिः कामगुणै रतिं विन्दति तैश् चाकीर्णो विहरति । यदा च पुनर् आकाङ्क्षते तदा प्रज्ञाबलाधीनेन एकेन च सर्वज्ञताचित्तेन सर्वकामगुणान् प्रभुज्य च्युतो ब्रह्मलोकए उपपद्यतए इति ॥ द्वेषे ऽपि किं नैवम् इष्यते । प्रकृतिमहासावद्यत्वात् । कृपावैकल्ये चोपायस्यैवासंभवात् ॥ परार्थसिद्धिं वा स्वार्थाद् गुरुतराम् अधिमुच्यमानः कोपपरवत्तयापि परम् अनुशास्यानुतापपूर्वकम् आयत्यां संवरम् उत्पद्यते । अहितनिवारके क्रोधे को दोषः । अवकाशदानेन तद्वासनादोषात् कृपाहानिदोषः । तच्छेदेन मूलच्छेददोष इति पश्चाद् दर्शयिष्यामः । यद्य् अपि तस्य सत्वस्य तद्धितं तथापि बोधिसत्वकृपाहान्या महतः सत्वार्थानुबन्धस्य हानिः स्यात् ॥ आर्यसत्यके परिवर्त्ते ऽपि पुत्रदृष्टान्तः करुणाधिष्ठित एव वेदितव्यः । यश् च तत्रापि कृपाप्रतिषेधः स लोकार्थपाण्डित्येन लोकावर्जनार्थं । निवार्यमाणश् च यदि हितकामे बोधिसत्वे प्रतिघं लभेत स बोधिसत्वः स्याद् उभयोर् अन्नर्थः ॥ रागे ऽपि तर्हि दोषः पठ्यते । कामानुषेवणि भोति अन्ध मनुजो । मातापितृघातयी । कामान् सेवतु शीलवन्तु वधयी । तस्माद् विवर्जेत् सदा इति ॥ स्वसौख्यसंगेन च परदुष्खोपेक्षा दृष्टा ॥ सत्यं दृष्टा । येन परदुष्खं स्वदुष्खतया नाभ्यस्तं । येन त्व् अभ्यस्तं । तस्योभयदोषासंभवः ॥ यथोक्तं चन्द्रप्रदीपसूत्रे । तद् यथापि नामानन्द कश्चिद् एव पुरुषो ऽधस्तात् पादतलम् आदाय यावन् मुर्द्धन्य् आदीप्तो भवेत् । संप्रज्वलित एकज्वलीभुतस् तं कश्चिद् एव पुरुष उपसंक्रम्य एवं वदेद् । एहि त्वां भोः पुरुष निर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडस्व रमस्व परिचारयस्वेति । तत् किं मन्यसे आनन्द । अपि तु स पुरुषो ऽनिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः क्रीडेत रमेत् परिचरेत् ॥ आनन्द आह ॥ नो हीदं भगवन् ॥ g भगवान् आह । क्रीडेतानन्द स पुरुषो रमेत् परिचरेत् परिकल्पम् उपादायापरिनिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतो । न त्व् एवं तथागतस्य पूर्वं बोधिसत्वचर्यां चरमाणस्य सत्वान् त्रिभिर् अपायैर् दुष्खितान् दृष्ट्वा दरिद्रान् अभूत् सौमनस्यं वा चित्तप्रसादो वेति विस्तरः ॥ लोके ऽपि पुत्रे शूलम् आरोप्यमाणे । पश्यतोर् मातापित्रोर् न स्वसौख्यसंगो दृष्टः स्वानुरूपकृपावशात् । प्रच्छन्नस् तर्हि सस्वामिकासु निस्वामिकासु बाहुलधर्मध्वजरक्षितासु काममिथ्याचारो न स्यात् । सति सत्वार्थे सत्वानुपघाते चानुबन्धं निरूप्यादोषः ॥ सम्यग्ब्रह्मचारिणीषु कृतार्थत्वाद् दूरात् परिहारः । पूज्या च मातृभगिन्यादिवत् । एवं तर्हि भिक्षोर् अप्य् एवम् आपन्नं । न तस्यापरेण ब्रह्मचर्यप्रकारेण सत्वार्थसाधनात् ॥ तथा ह्य् उक्तम् आर्याक्षयमतिसूत्रे । कालाकाले पुनर् अनेनोपेक्षा करणीयेति ॥ अथ ततो ऽप्य् अधिकं सत्वार्थं पश्येत् । शिक्षां निक्षिपेत् ॥ उपायकौशल्यसूत्रे ज्योतिर्माणवकं द्वाचत्वारिंशद्वर्षसहस्रब्रह्मचारिणम् अधिकृत्य सप्तमे पदे स्थितस्य कारुण्यम् उत्पद्येत । किं चाप्य् अहम् इदं व्रतं खण्डयित्वा निरयपरायणः स्यां । तथाप्य् उत्सहे ऽहं नैरयिकं दुष्खं प्रतिवेदयितुम् अथ चेयं स्त्री सुखिता भवतु । मा कालं करोतु । इति हि कुलपुत्र ज्योतिर्माणवकः पश्चान्मुखो निवर्त्य तां स्त्रियं दक्षिणेन पाणिना गृहीत्वैवम् आह । उत्तिष्ठ भगिनि यथाकामकरणीयस् ते भवामीति ॥ पे ॥ सो ऽहं कुलपुत्र महाकारुण्यचित्तोत्पादेनेत्वरेण कामोपसंहितेन दशकल्पसहस्राणि पश्चान्मुखम् अकार्षम् । पश्य कुलपुत्र यद् अन्येषां निरयसंवर्तनीयं कर्म । तद् उपायकुशलस्य बोधिसत्वस्य ब्रह्मलोकोपपत्तिसंवर्तनीयम् इति ॥ पुनर् अत्रैवाह । यदि बोधिसत्व एकस्य सत्वस्य कुशलमूलं संजनयेत् तथारूपां चापत्तिम् आपद्येत यथारूपयापत्त्यापन्नया कल्पशतसहस्रं निरये पच्येत । उत्सोढव्यम् एव भगवन् बोधिसत्वेनापत्तिम् आपत्तुं तच् च नैरयिकं दुष्खं । न त्व् एव तस्यैकसय् सत्वस्य कुशलं परित्यक्तुम् इति ॥ पुनर् अत्रैवाह । इह कुलपुत्रोपायकुशलो बोधिसत्वो यदा कदाचित् कस्मिंश्चित् पापमित्रवशेनापत्तिम् आपद्येत । स इतः प्रतिसंशिक्षते । न मयैभिः स्कन्धैः परिनिर्वापयितव्यं । मया पुनर् एवं संनाहः संनद्धव्यः । अपरान्तकोटिः संसरितव्या सत्वानां परिपाचनहेतोर् इति । न मया चित्तदाहः करणीयो । यथा यथा संसरिष्यामि तथा तथा सत्वान् परिपाचयिष्यामि । अपि त्व् एतां चापत्तिं यथाधर्मं प्रतिकरिष्यामि । आयत्यां संवरम् आपत्स्ये । सचेत् कुलपुत्र प्रव्रजितो बोधिसत्वः परिकल्पम् आदाय सर्वाश् चतस्रो मूलापत्तीर् अतिक्रमेद् अनेन चोपायकौशल्येन विनोदयेद् । अन्नापत्तिं बोधिसत्वस्य वदामीति ॥ स्फुटं चार्यरत्नमेघे आनन्तर्यचिकीर्षुपुरुषमारणानुज्ञानात् ॥ श्रावकविनये ऽपि मूलापत्तिस्थानए एव कारुण्यान् मृगादिमोक्षणे ऽन्नापत्तिर् उक्तैव ॥ अयं च रागे गुणो यद् बोधिसत्वे रागम् उत्पाद्य सुगतिर् लभ्यते । न तु क्रोधेन ॥ यथोक्तम् उपायकौशल्यसूत्रे । प्रियंकरे बोधिसत्वे रक्ता ... धव्योत्तरां दारिकाम् अधिकृत्य । प्रियंकरस्य प्रणिधेः पुनः पुनर् या इस्त्रि प्रेक्षेत सरागचित्ता । सा इस्त्रिभावं परिवर्जयित्वा पुरुषो भवेत् यादृग् उदारसत्वः ॥ पश्यस्व आनन्द गुणास्य ईदृशाः । येनान्यसत्वा निरयम् व्रजन्ति । तेनैव शूरेषु जनित्व रागं गच्छन्ति स्वर्गं पुरुषत्वम् एव च ॥ पे ॥ भैषज्यराजेषु महायशेषु । को बोधिसत्वेषु जनयेत द्वेषम् । येसां किलेशो ऽपि सुखस्य दायकः । किं वा पुनर् यः तान् सत्करेया । इति ॥ एवम् अन्यस्मिन् सत्वार्थोपाये सति रागजापत्तिर् अन्नापत्तिर् उक्ता ॥ उपायकौशल्यसूत्रे च गणिकावत् कृतार्थो बोधिसत्वो निरपेक्षस् तं सत्वं त्यजतीति विस्तरेणोक्तम् ॥ अलब्धभूमेश् च षट्पारमितासु चरितवत इयं चिन्ता । नेतरस्येत्य् आस्तां प्रासङ्गिकम् ॥ तस्माद् द्वेषस्यावकाशो न देय । उक्तं ह्य् उपालिपरिपृच्छायां । बोधिसत्वानां शारिपुत्र द्वे महासावद्ये आपत्ती । कतमे द्वे । द्वेषसहगता मोहसहगता चेति । तत्र शारिपुत्र प्रथमा आपत्तिर् दशवर्गे ऋजुकेन देशयितव्या । हस्तापत्तिः पञ्च वर्गे गुर्वी देशयितव्या । स्त्रिया हस्तग्रहणं चक्षुर्दर्शनं । दुष्टचित्तापत्तिर् एकपुद्गलस्य द्वयोर् वा शारिपुत्र तां गुर्वीं दशयेत् । पञ्चानन्तर्यसमन्वागतापत्तिर् बोधिसत्वेन स्त्र्यापत्तिर् दारिकापत्तिर् हस्तापत्तिः स्तूपापत्तिः संघापत्तिस् तथान्याश् चापत्तयो बोधिसत्वेन न पञ्चत्रिंशतां बुद्धानां भगवताम् अन्तिके रात्रिंदिवं एकाकिना गुर्व्यो देशयितव्याः ॥ तत्रेयं देशना । अहम् एवंनामा बुद्धं शरणं गच्छामि । धर्मं शरणं गच्छामि । संघं शरणं गच्छामि ॥ नमः शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय । नमो वज्रप्रमर्दिने । नमो रत्नार्चिषे । नमो नागेश्वरराजाय । नमो वीरसेनाय । नमो वीरनन्दिने । नमो रत्नश्रिये । नमो रत्नचन्द्रप्रभाय । नमो ऽमोघदर्शिने । नमो रत्नचन्द्राय । नमो निर्मलाय । नमो विमलाय । नमः शूरदत्ताय । नमो ब्रह्मणे । नमो ब्रह्मदत्ताय । नमो वरुणाय । नमो वरुणदेवाय । नमो भद्रश्रिये । नमश् छन्दनश्रिये । नमो ऽन्नन्तौजसे । नमः प्रभासश्रिये । नमो ऽशोकश्रिये । नमो नारायणाय । नमः कुसुमश्रिये । नमो ब्रह्मज्योतिर्विक्रीडिताभिज्ञाय तथागताय । नमो धनश्रिये । नमः स्मृतिश्रिये । नमः सुपरिकीर्तितनामधेयश्रिये । नम इन्द्रकेतुध्वजराजाय । नमः सुविक्रान्तश्रिये । नमो विचित्रसंक्रमाय । नमो विक्रान्तगामिने । नमः समन्तावभासव्यूहश्रिये । नमो रत्नपद्मविक्रामिणे । नमो रत्नपद्मसुप्रतिष्ठितशैलेन्द्रराजाय तथागतायार्हते सम्यक्संबुद्धाय ॥ एवंप्रमुखा यावन्तः सर्वलोकधातुषु तथागतार्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति । ते मां समन्वाहरन्तु बुद्धा भगवन्तो यन् मयास्यां जातौ अन्यासु वा जातिष्व् अन्नवराग्रे जातिसंसारे संसरता \<[doubtful]>\ पापकं कर्म कृतं स्यात् कारितं वा क्रियमाणं वानुमोदितं भवेत् । स्तौपिकं वा साङ्घिकं वा द्रव्यम् अपहृतं स्यात् हारितं वा ह्रियमाणं वानुमोदितं भवेत् । पञ्चानन्तर्याणि कृतानि स्युः कारितानि वा क्रियमाणानि वानुमोदितानि भवेयुः । दशाकुशलान् कर्मपथान् समादाय वर्तितं स्यात् परे वा समादापिताः स्युर् वर्तमाना वानुमोदिता भवेयुर् येन कर्मावरणेनावृतो ऽहं निरयं वा गच्छेयं तिर्यग्योनिं वा यमविषयं वा गच्छेयं प्रत्यन्तजनपदेषु म्लेच्छेषु वा प्रत्याजायेयं दीर्घायुष्केषु देवेषूपपद्येयम् इन्द्रियविकलतां वाधिगच्छेयं मिथ्यादृष्टिं वोपगृह्णीयां बुद्धोत्पादं वा विरागयेयं । तत् सर्वं कर्मावरणं तेषां बुद्धानां भगवतां ज्ञानभूतानां चक्षुर्भूतानां साक्षिभूतानां प्रमाणभूतानां जानतां पश्यताम् अग्रतः प्रतिदेशयामि आविष्करोमि न प्रतिच्छादयाम्य् आयत्यां संवरम् आपद्ये । समन्वाहरन्तु मां ते बुद्धा भगवन्तो यन् मयास्यां जाताव् अन्यासु वा जातिष्व् अन्नवराग्रे वा जातिसंसारे संसरता दानं दत्तं भवेद् अन्तशस् तिर्यग्योनिगतायाप्य् आलोपः शीलं वा रक्षितं भवेद् यच् च मे ब्रह्मचर्यवासकुशलमूलं यच् च मे सत्वपरिपाककुशलमूलं यच् च मे बोधिचित्तकुशलमूलं यच् च मे ऽन्नुत्तरज्ञानकुशलमूलं तत् सर्वम् ऐकध्यं पिण्डयित्वा तुलयित्वाभिसंक्षिप्यान्नुत्त् अरायां सम्यक्संबोधौ उत्तरोत्तरया परिणामनया यथा परिणामितम् अतीतैर् बुद्धैर् भगवद्भिर् यथा परिणामयिष्यन्त्य् अन्नागता बुद्धा भगवन्तो यथा परिणमन्त्य् एतर्हि दशसु दिक्षु प्रत्युत्पन्ना बुद्धा भगवन्तः । तथाहम् अपि परिणामयामि । सर्वं पुण्यम् अनुमोदयामि । सर्वान् बुद्धान् अध्येषयामि । भवतु मे ज्ञानम् अन्नुत्तरम् । ये चाभ्यतीतास् तथापि च ये अन्नागता ये चापि तिष्ठन्ति नरोत्तमा जिनाः । अन्नन्तवर्णान् गुणसागरोपमान् उपैमि सर्वान् शरणं कृताञ्जलिः । ये बोधिसत्वाः करुणबलैर् उपेता विचरति लोके सत्वहिताय शूराः त्रायन्तु ते मां सदपापकारिणं \<[doubtful]>\ | शरणं यामि तान् बुद्धबोधिसत्वान् ॥ इति हि शारिपुत्र बोधिसत्वेनेमान् पञ्चत्रिंशतो बुद्धान् प्रमुखान् कृत्वा सर्वतथागतानुगतैर् मनसिकारैः पापशुद्धिः कार्या । तस्यैवं सर्वपापविशुद्धस्य तत्र च बुद्धा भगवन्तो मुखान्य् उपदर्शयन्ति सत्वविमोक्षार्थम् एव । नानाव्यञ्जनाकारम् उपदर्शयन्ति विभ्रान्तबालपृथग्जनानां परिपाचनाहेतोः ॥ पे ॥ न शक्यं सर्वश्रावकप्रत्येकबुद्धनिकायैर् आपत्तिकौकृत्यस्थानं विशोधयितुं यद् बोधिसत्वस् तेषां बुद्धानां भगवतां नामधेयधारणपरिकीर्तनेन रात्रिंदिवं त्रिस्कन्धकधर्मपर्यायप्रवर्तनेनापत्तिकौकृत्यान् निःसरति समाधिं च प्रतिलभते ॥ उक्तो विदूषणासमुदाचारः । प्रतिपक्षसमुदाचार उच्यते । तत्र गम्भीरसूत्रान्तपरिचयात् पापक्षयो भवति ॥ यथा वज्रच्छेदिकायाम् उक्तं । ये ते सुभूते कुलपुत्रा वा कुलदुहितरो वा इमान् एवंरूपान् सूत्रान्तान् उद्ग्रहीष्यन्ति यावत् पर्यवाप्स्यन्ति । ते परिभूता भविष्यन्ति सुपरिभूताः । तत् कस्य हेतोः । यानि तेषां सत्वानां पौर्वजन्मिकानि कर्माणि कृतान्य् अपायसंवर्तनीयानि । तानि तया परिभूततया दृष्टए एव धर्मे क्षपयिष्यन्ति बुद्धबोधिं च प्राप्स्यन्तीति ॥ शून्यताधिमुक्त्यापि पापशुद्धिर् भवति तथागतकोषसूत्रे वचनात् । यः काश्यप पिता च स्यात् प्रत्येकबुद्धश् च तं जीविताद् व्यपरोपयेद् इदम् अग्रं प्राणातिपातानां । इदम् अग्रम् अदत्तादानानां यद् उत त्रिरत्नद्रव्यापहरणता । इदम् अग्रं काममिथ्याचाराणां यद् उत माता स्याद् अर्हन्ती च । इदम् अग्रं मृषावादानां यद् उत तथागतस्याभ्याख्यानं । इदम् अग्रं पैशुन्यानां यद् उतार्यसंघस्यावर्णः । इदम् अग्रं पारुष्याणां यद् उतार्याणाम् अवस्फण्डनं । इदम् अग्रं संभिन्नप्रलापानां यद् उत धर्मकामानां विक्षेपः । इदम् अग्रं व्यापादानां यद् उतानन्तर्यपरिकर्षणम् । इदम् अग्रम् अभिध्यानां यद् उत सम्यग्गतानां लाभहरणचित्तता । इदम् अग्रं मिथ्यादृष्टीनां यद् उत गहनतादृष्टिः । इमे काश्यप दशाकुशलाः कर्मपथा महासावद्याः । सचेत् काश्यप एकसत्व एभिर् एवं महासावद्यैर् दशभिर् अकुशलैः कर्मपथैः समन्वागतो भवेत् । स च तथागतस्य हेतुप्रत्ययसंयुक्तां धर्मदेशनाम् अवतरेन् । नात्र कश्चिद् आत्मा वा सत्वो वा जीवो वा पुद्गलो वा यः करोति प्रतिसंवेदयते इति ह्य् अकृताम् अन्नभिसंस्कारां मायाधर्मताम् असंक्लेशधर्मतां प्रकृतिप्रभास्वरतां सर्वधर्माणाम् अवतरत्य् आदिशुद्धान् सर्वधर्मान् अभिश्रद्दधात्य् अधिमुच्यते । नाहं तस्य सत्वस्यापायगमनं वदामीति ॥ कर्मावरणविशुद्धिसूत्रे ऽप्य् उक्तं । पुनर् अपरं मञ्जुश्रीर् यो बोधिसत्व आपत्तिम् अन्नापत्तिं पश्यति । अविनयं विनयं पश्यति । संक्लेशं व्यवदानं पश्यति । संसारधातुं निर्वाणधातुं पश्यति । स कर्मावरणविशुद्धिं प्रतिलभतए इति ॥ त्रिसमयराजे ऽपि पापप्रतिपक्षसमुदाचार उक्तः ॥ अक्षिणी निमील्य बुद्धबोधिसत्वालम्बनचित्तः शताक्षरम् अष्टसहस्रं जपेत् । निमीलिताक्ष एव बुद्धबोधिसत्वान् पश्यति विगतपापो भवति । अथवा चैत्यं प्रदक्षिणीकुर्वन्न् अष्टसहस्रं जपेच् चैत्यप्रतिमायाः सद्धर्मपुस्तकानां चैकतमं पुरःकृत्यायम् एव विधिर् इति ॥ चुन्दाधारणीं वा तावज् जपेद् यावत् पापक्षयनिमित्तानि पश्यति स्वप्ने । तद् यथा क्रन्दनादिछर्दनदधिक्षीरादिभोजनात् तु विगतपापो भवति । वमनाद् वा चन्द्रसूर्यदर्शनाद् आकाशगमनाज् ज्वलितानलमहिषकृष्णपुरुषपराजयाद् भिक्षुभिक्षुणीसंघदर्शनात् क्षीरवृक्षगजवृषगिरिसिंहासनप्रासादनावरोहणाद् धर्मश्रवणाच् च पापक्षयः संलक्षयितव्यः ॥ तथागतबिम्बपरिवर्ते ऽपि प्रतिपक्षसमुदाचार उक्तः । तद् यथा पुरुषो मीढावलिप्तः सुधौतुस्नानं कृत्वा गन्धैर् विलिप्यते । तस्य तद् दौर्गन्ध्यं वान्तं विगतं स्याद् एवं पञ्चानन्तर्यकारिणस् तत् पापं विगच्छति । यो ऽपि दशाकुशलकर्मपथसमन्वागतस् तथागते श्रद्धां प्रतिलभ्य तथागतबिम्बं कारयेत् तस्यापि तत् पापं न प्रज्ञायते विशेषतो बोधिचित्तसमन्वागतस्य । विशेषतो ऽभिनिष्क्रान्तगृहावासस्य शीलवत इति ॥ पुष्पकूटधारण्याम् अप्य् उक्तं । यश् च खलु पुनः सिंहविक्रीडिततथागतं संमुखं वर्षं वा वर्षसहस्रं वा वर्षशतसहस्रं वा सर्वसुखोपधानैर् उपतिष्ठेद् । यश् च परिनिर्वृतस्य तथागतस्य चैत्ये बोधिचित्तसंगृहीत एकपुष्पम् आरोपयेत् तथागतपूजायै जनाञ्जलिं चोपनामयेज् जलेन वा सिञ्चयेद् इषिकापदं वा दद्यान् निर्माल्यं चापनयेद् उपलेपनप्रदानं वा पुष्पप्रदानं वा दीपप्रदानं वा कुर्याद् आत्तमनाः एकक्रमव्यतिहारं वातिक्रम्य वाचं भाषते । नमस् तस्मै बुद्धाय भगवत इतिमात्रे ऽत्र सिंहविक्रीडितकाङ्क्षा वा विमतिर् वा विचिकित्सा वा यद् असौ कल्पं वा कल्पशतं वा कल्पसहस्रं वा दुर्गतिविनिपातं गच्छेन् नेदं स्थानं विद्यतए इति ॥ भैषज्यगुरुवैदूर्यप्रभराजसूत्रे ऽप्य् उक्तं । ये पञ्च शिक्षापदानि धारयन्ति । ये दश शिक्षापदानि धारयन्ति । ये च बोधिसत्वसंवरं चतुर्थं शतं शिक्षापदानां धारयन्ति । ये पुनर् अभिनिष्क्रान्तगृहावासा भिक्षवः पञ्चाशाधिके द्वे शिक्षापदशते धारयन्ति । याश् च भिक्षुण्यः पञ्चशिक्षापदशतानि धारयन्ति । ये च यथापरिगृहीताच् छिक्षासंवराद् अन्यतराच् छिक्षापदाद् भ्रष्टा भवन्ति । सचेत् ते दुर्गतिभयभीतास् तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभराजस्य तथागतस्य नामधेयं धारयेयुर् यथाविभवतश् च पूजां कुर्युः । न भूयस् तेषाम् अपायगतिः प्रतिकाङ्क्षितव्या ॥ अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । श्रद्दधासि त्वम् आनन्द । पत्तीयसि । यद् अहं तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभराजस्य तथागतस्य गुणान् वर्णयामि । अथ ते काङ्क्षा वा विमतिर् वा विचिकित्सा वात्र गम्भीरे बुद्धगोचरे ॥ अथायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । न मे भदन्त भगवन् काङ्क्षा वा विमतिर् वा विचिकित्सा वा तथागतभाषितेषु सूत्रान्तेषु । तत् कस्य हेतोः । नास्ति तथागतानाम् अपरिशुद्धकायवाङ्मनःसमुदाचारता । इमौ भगवन् चन्द्रसूर्याव् एवं महर्द्धिकाव् एवं महानुभावौ पृथिव्यां पतेतां । सुमेरुः पर्वतराजा स्थानाच् चलेत् । न तु बुद्धानां वचनम् अन्यथा भवेत् ॥ किंतु भदन्त भगवन् सन्ति सत्वाः श्रद्धेन्द्रियविकला ये बुद्धगोचरं श्रुत्वा न श्रद्दधति । तेषाम् एवं भवति । कथम् इदं नामधेयं स्मरणमात्रेण तस्य तथागतस्य एत्तका गुणानुशंसा भवति । ते न श्रद्दधति । न पत्तीयन्ति । प्रतिक्षिपन्ति । तेषां दीर्घरात्रम् अन्नर्थायाहितायासुखाय विनिपाताय भविष्यति ॥ भगवान् आह । अस्थानम् आनन्दान्नवकाशो येषां तस्य नामधेयं निपतेत् कर्णे तेषां दुर्गत्यपायगमनं भवेद् इति । दुःश्रद्धानीयश् चानन्द बुद्धानां बुद्धगोचरः |यच् च त्वम् आनन्द श्रद्दधासि पत्तीयसि । तथागतस्यैषो ऽनुभावो द्रष्टव्यः । अभूमिश् चात्र श्रावकप्रत्येकबुद्धानां स्थापयित्वा एकजातिप्रतिबद्धान् बोधिसत्वान् महासत्वान् इति ॥ अत्रैव चोक्तं । ये चान्ये श्राद्धाः कुलपुत्रा वा कुलदुहितरो वाष्टाङ्गसमन्वागतम् उपवासम् उपवसन्ति । एकवार्षिकं वा त्रैवार्षिकं वा शिक्षापदं धारयन्ति । येषाम् एवम् अभिप्रायः एवं प्रणिधानं । अनेन वयं कुशलमूलेन पश्चिमायां दिशायां सुखावत्यां लोकधातौ उपपद्येम यत्रामिताभस् तथागतः । यैः श्रुतं भविष्यति तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभवराजस्य तथागतस्य नामधेयं । तेषां मरणकालसमये ऽष्टौ बोधिसत्वा ऋद्ध्यागत्य मार्गम् उपदर्शयन्ति । ते तत्र नानारङ्गेषु पद्मेषूपपादुकाः प्रादुर्भवन्ति । केचित् पुनर् देवलोकए उपपद्यन्ते । तेषां तत्रोपपन्नानां तत् पूर्वकं कुशलमूलं न क्षीयते । दुर्गतिविनिपातभयं च न भविष्यति । ते ततश् च्युता इह मनुष्यलोके राजानो भवन्ति । चतुर्द्वीपेश्वराश् चक्रवर्तिनः । अन्नेकानि सत्वकोटीनियुतशतसहस्राणि दश कुशलेषु कर्मपथेषु प्रतिष्ठापयन्ति । अपरे पुनः क्षत्रियमहाशालकुलेषूपपद्यन्ते । ब्राह्मणमहाशालकुलेषूपपद्यन्ते । गृहपतिमहाशालकुलेषु प्रभूतधनधान्यकोषकोष्ठागारकुलेषूपपद्यन्ते । ते रूपसंपन्ना भवन्ति । परिवारसम्पन्ना भवन्ति ॥ तत्रैवोक्तं । येन च पुनर् मातृग्रामेण तस्य भगवतो भैषज्यगुरुवैडूर्यप्रभराजस्य तथागतस्य नामधेयं श्रुतं भविष्यति । उद्गृहीतं वा । स तस्य पश्चिमो मातृग्रामभावः प्रतिकाङ्क्षितव्य इति ॥ मञ्जुश्रीबुद्धक्षेत्रगुणव्यूहालंकारसूत्रे ऽप्य् उक्तं । ज्ञानोत्तरप्रभाकेतुं प्रणिधानमतिं तथा । शान्तेन्द्रियं मञ्जुघोषं भक्तितः प्रणमाम्य् अहम् ॥ य एषां बोधिसत्वानां नामधेयं तु धारयेत् । एतस्य मातृग्रामस्य स्त्रीभावो न भविष्यति ॥ उक्तः संक्षेपात् प्रतिपक्षसमुदाचारः ॥ प्रत्यापत्तिबलम् अधुनोच्यते ॥ यथोक्तम् आर्यक्षितिगर्भसूत्रे । प्राणातिपातात् प्रतिविरतो भवति बोधिसत्वो महासत्वः सर्वसत्वानाम् अभयंददः । अन्नुत्त्रासो ऽन्नुपायासो ऽलोमहर्षः स तेन कुशलमूलेन कर्मविपाकेन । यत् पूर्वान्तकोटिपञ्चगतिचक्रारुढेन संसारनद्युद्यातेन प्राणातिपातहेतुना कायवाङ्मनसा कर्मावरणं क्लेशावरणं धर्मावरणं कृतं वा स्यात् कारितं वानुमोदितं स्यात् । तत् सर्वं तेन प्राणातिपातवैरमणचक्रेण सर्वानर्थं मर्दयति । यावद् अशेषम् अविपाकं कुरुते । सनिकायसभागे देवमनुष्याणां प्रियो भवति निरातङ्को दीर्घायुष्क इति ॥ यावत् पुनर् अपरं कुलपुत्र यो बोधिसत्वो यावज्जीवम् अदत्तादानात् प्रतिविरतो भवति स सर्वसत्वानाम् अभयम् ददाति अन्यत्रासयत्नेनासंक्षोभेण स्वलाभेन संतुष्टो विहरति । अधार्मिकभोगानभिलाषी स तेन कुशलमूलेन यावद् अदत्तादानहेतुकं कर्मावरणं मर्दयति प्रमर्दयति यावद् अशेषम् अविपाकं कुरुतए इति ॥ पे ॥ एवं दशापि कुशलाः कर्मपथाः स्वविपक्षाकुशलघातकास् तत्र पठ्यन्ते ॥ तथा चन्द्रप्रदीपसूत्रे ऽपि व्यापादविरत्या सर्वपापक्षयः श्रूयते । यथाह । सहिष्याम्य् अत्र बालानाम् अभूतां परिभाषणां । आक्रोशनं तर्जनां च अधिवासिष्य नायकः ॥ क्षपयिष्ये पापकं कर्म यन् मया पुरिमे कृतम् । अन्येषु बोधिसत्वेषु व्यापादो जनितो मयेति ॥ उक्तं प्रत्यापत्तिबलम् ॥ आश्रयबलं तु वक्तव्यम् ॥ अत्र सूकरिकावदानम् उदाहार्यम् । ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिं । प्रहाय मानुषान् कायान् दिव्यान् कायांल् लभन्ति ते ॥ इत्य् एवं धर्मं संघं चाधिकृत्य पापक्षयः ॥ आर्यमैत्रेयविमोक्षे तु बोधिचित्तेन पापविशुद्धिर् उक्ता । कल्पोद्दाहाग्निभूतं सर्वदुष्कृतनिर्दहनतया । पातालभूतं सर्वाकुशलधर्मपर्यादानकरणतया ॥ पे ॥ तद् यथा कुलपुत्र हाटकप्रभासं नाम रसजातं । तस्यैकं पलं लोहपलसहस्रं सुवर्णीकरोति । न च तत्र तत् पलं शक्यते तेन लोहपलसहस्रेण पर्यादातुं । न लोहीकर्तुं । एवम् एवैकः सर्वज्ञताचित्तोत्पादरसधातुः कुशलमूलपरिणामनाज्ञानसंगृहीतः सर्वकर्मक्लेशावरणलोहानि पर्यादाय सर्वधर्मान् सर्वज्ञतावर्णान् करोति । न च सर्वज्ञताचित्तोत्पादरसधातुः शक्यः सर्वकर्मक्लेशलोहैः संक्लेशयितुं पर्यादातुं वा । तद् यथा कुलपुत्रैकः प्रदीपो यादृशे गृहे वा लयने वा प्रवेश्यते स सह प्रवेशितो वर्षसहस्रसंचितम् अपि तमोन्धकारं विधमयति । अवभासं च करोति । एवम् एवैकः सर्वज्ञताचित्तोत्पादप्रदीपो यादृशे सत्वाशये गहने ऽविद्यातमोन्धकारानुगते प्रवेश्यते स सह प्रवेशितो ऽन्नभिलाप्यकल्पशतसहस्रसंचितम् अपि कर्मक्लेशावरणतमोन्धकारं विधमति । ज्ञानालोकं च करोति ॥ तद् यथा कुलपुत्र चिन्तामणिराजमुकुटानां महानागराज्ञां नास्ति परोपक्रमभयं । एवम् एव बोधिचित्तमहाकरुणाचिन्तामणिराजमुकुटावबद्धानां बोधिसत्वानां नास्ति दुर्गत्यपायपरोपक्रमभयम् इति ॥ आर्योपालिपरिपृच्छायाम् अप्य् उक्तं । इहोपाले महायानं संप्रस्थितो बोधिसत्वः सचेत् पूर्वाह्णकालसमये आपत्तिम् आपद्येत । मध्याह्नकालसमये सर्वज्ञताचित्तेनाविरहितो विहरेद् अपर्यन्त एव बोधिसत्वस्य शीलस्कन्धः । सचेन् मध्याह्नकालसमये आपत्तिम् आपद्यते सायाह्नकालसमये सर्वज्ञताचित्तेनाविरहितो भवेद् अपर्यन्त एव बोधिसत्वस्य शीलस्कन्धः । एवं यामे यामे विधिर् उक्तः । एवं ह्य् उपाले सपरिहारा शिक्षा महायानसंप्रस्थितानां बोधिसत्वानां । तत्र बोधिसत्वेन नातिकौकृत्यपर्युत्थानम् उत्पाद्यं नातिविप्रतिसारिणा भवितव्यं । सचेत् पुनः श्रावकयानीयः पुद्गलः पुनः पुनर् आपत्तिम् आपद्येत । नष्टः श्रावकस्य पुद्गलस्य शीलस्कन्धो वेदितव्यः । इति ॥ इति शिक्षासमुच्चये पापशोधनम् अष्टमः परिच्छेदः ॥ @<[IX. क्षान्तिपारमिता]>@ क्षान्तिपारमिता नवमः परिच्छेदः ॥ तद् एवम् अविरतप्रवृत्तां बहुसुखां दौःश्ल्योत्पत्तिं रक्षन्न् एवं च कर्मावरणविबन्धम् अपनयन् क्लेशविशोधने प्रयतेत ॥ तत्रादौ तावत् क्षमेत । अक्षमस्य हि श्रुतादौ वीर्यं प्रतिहन्यते ऽखेदसहत्वात् । अश्रुतवांश् च न समाध्युपायं जानाति । नापि क्लेशशोधनोपायम् । तस्माद् अखिन्नः श्रुतम् एषेत । ज्ञानतो ऽपि संकीर्णचारिणः समाधानं दुष्करम् इति । संश्रयेत वनं ततः । तत्रापि विक्षेपप्रशमनानभियुक्तस्य चित्तं न समाधीयतए इति । समाधानाय युज्येत । समाहितस्य च न किञ्चित् फलम् अन्यत्र क्लेशशोधनाद् इति । भावयेद् अशुभादिकं ॥ इत्य् एतानि तावत् क्लेशशुद्धेर् उद्देशपदानि ॥ इदानीं निर्देश उच्यते । तत्र क्षान्तिस् त्रिविधा धर्मसंगीतिसूत्रे ऽभिहिता । दुष्खाधिवासनक्षान्तिः । धर्मनिध्यानक्षान्तिः । परापकारमर्षणक्षान्तिश् चेति । तत्र दुष्खाधिवासनक्षान्तिविपक्षो ऽन्निष्टागमप्राप्तदुष्खभीरुता । इष्टविघातप्राप्तश् च सुखाभिष्वङ्गस् ताभ्यां दौर्मनस्यं । ततो द्वेषो लीनता च ॥ अत एवाह चन्द्रप्रदीपसूत्रे । सुखे ऽन्नभिष्वङ्गः । दुष्खे ऽवैमुख्यम् इति ॥ रत्नमेघसूत्रे ऽप्य् उक्तं । यए इमे आध्यात्मिकाः शोकपरिदेवदुष्खदौर्मनस्योपायासास् तान् क्षमते ऽधिवासयतीति ॥ आर्योग्रदत्तपरिपृच्छायाम् अप्य् उक्तं । पुनर् अपरं गृहपते गृहिणा बोधिसत्वेनानुनयप्रतिघापगतेन भवितव्यम् अष्टलोकधर्माननुलिप्तेन । तेन भोगलाभेन वा भार्यापुत्रलाभेन वा धनधान्यवित्तलाभेन वा नोन्नमितव्यं न प्रहर्षितव्यं । सर्वविपत्तिषु चानेन नावनमितव्यं । न दुर्मनसा भवितव्यं एवं चानेन प्रत्यवेक्षितव्यं । मायाकृतं सर्वसंस्कृतं विठपनप्रत्युपस्थानलक्षणं । कर्मविपाकनिर्वृत्ता ह्य् एते । यद् इदं मातापितृपुत्रभार्यादासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहिता । नैते मम स्वकाः । नाहम् एतेषाम् इति ॥ अपि च । यद्य् अस्त्य् एव प्रतीकारो दौर्मनस्येन तत्र किम् । प्रतीकारे ऽपि मुह्येत दुर्मनाः क्रोधमूर्च्छितः ॥ लीनत्वाद् वा हतोत्साहो गृह्यते परयापदा । तच्चिन्तया मुधा यान्ति ह्रस्वम् आयुर् मुहुर् मुहुः ॥ तेनाभ्यासात् त्यजेद् एतं निरर्थकम् अन्नर्थवत् ॥ कथं च दौर्मनस्यत्यागो ऽभ्यस्यते । लघुसुकुमारचित्तोत्सर्गात् ॥ यथोक्तम् उग्रदत्तपरिपृच्छायां । अपगततूलपिचूपमताचित्तस्येति ॥ आर्यगण्डव्यूहे ऽप्य् उक्तं । दुर्योधनं चित्तं ते दारिके उत्पादयितव्यं सर्वक्लेशनिर्घाताय । अपराजितचित्तं सर्वाभिनिवेशविनिर्भेदाय । अक्षोभ्यचित्तं विषमाशयत्वसागरावर्तप्रयातेष्व् इति ॥ न चाभ्यासस्य दुष्करं नाम किञ्चिद् अस्ति । तथा हि मूढतराणाम् अपि तावद् भारहारककैवर्तकर्षकादीनां दुष्खाभ्यासात् क्षुद्रतरफले ऽपि वस्तुनि संरूढकिणाङ्कितं चित्तम् अवसादेन न परिभूयते । किं पुनः सर्वसंसारसुखसर्वबोधिसत्वसुखानुत्तरपदसमधिगमफले कर्मणि । तथा प्राकृता अपि किञ्चिद् अपकारिष्व् आत्मदुष्कृतेनैव हतेषु स्वयं मृत्युषु प्रहर्तुं गाढप्रहारवेदना अपि संग्रामयन्त्य् एव । ki.ü पुनर् द्राघिष्ठकालापकारिषु दुष्खोपात्तकुशलधनलवस्तैन्येषु नरकेषु नावध्यघातकेषु भवचारकपालकेषु निःसरणद्वारदिङ्नाशकेष्व् आनुकूल्ये ऽपि दृढतरवाधाकरेष्व् अन्नपकृतवैरिष्व् अन्नवधिकल्पाबद्धदृढवैरेषु क्लेशशत्रुषु प्रहर्तुम् उत्साहो दुष्खसहनं वा न भवेत् । विशेषतस् त्रिभुवनविजयया बद्धपरिकरस्य मारशवरप्रतिगृहीतजगद्बन्दिमोक्षाय संग्रामयतः । तत्रात्मदुष्खाभ्यासपूर्वकं कष्टं कष्टतराभ्यासः सिध्यति । यथा चाभ्यासवशात् सत्वानां दुष्खसुखस/म्ज्ञा । तथा सर्वदुष्खोत्पादेषु सुखसंज्ञा प्रत्युपस्थानाभ्यासात् सुखसंज्ञैव प्रत्युपतिष्ठते । एतन् निष्यन्दफलं च सर्वधर्मसुखाक्रान्तं नाम समाधिं प्रतिलभते ॥ उक्तं हि पितापुत्रसमागमे । अस्ति भगवन् सर्वधर्मसुखक्रान्तो नाम समाधिः । यस्य समाधेः प्रतिलम्भाद् बोधिसत्वः सर्वारम्बणवस्तुषु सुखाम् एव वेदनां वेदयते । नादुष्खासुखां । तस्य नैरयिकाम् अपि कारणां कार्यमाणस्य सुखसंज्ञैव प्रत्युपस्थिता भवति । मानुषीम् अपि कारणां कार्यमाणस्य हस्तेष्व् अपि छिद्यमानेषु पादेष्व् अपि कर्णेष्व् अपि नासास्व् अपि सुखसंज्ञैव प्रत्युपस्थिता भवति । वेत्रैर् अपि ताड्यमानस्यार्द्धवेत्रैर् अपि कशाभिर् अपि ताड्यमानस्य सुखसंज्ञैव प्रवर्तते बन्धनागारेष्व् अपि प्रक्स्.इप्तस्य ॥ पे ॥ तैलपाचिकं वा क्रियमाणस्य । इक्षुकुट्टितवद् वा कुट्ठ्यमानस्य । नडचिप्पितिकं वा चिप्यमानस्य तैलप्रद्योतिकं वादीप्यमानस्य सर्पिःप्रद्योतिकं वा दधिप्रद्योतिकं वादीप्यमानस्य सुखसंज्ञैव प्रत्युपस्थिता भवति । उल्कामुखं वा ह्रियमाणस्य सिंहमुखं वा ह्रियमाणस्य शुष्कवर्त्तिकां वा वर्त्यमानस्य ॥ पे ॥ कार्षापणच्छेदिकं वा छिद्यमानस्य पिष्टपाचनिकं वा पाच्यमानस्य हस्तिभिर् वा मर्द्यमानस्य सुखसंज्ञैव प्रवर्तते । अक्षिण्युत्पाठ्यमाने जीवशूलिकम् अपि क्रियमाणस्य सर्वशो वाघातं निर्णीय शिरसि वा प्रपात्यमाने सुखसंज्ञैव प्रवर्तते । न दुष्खसंज्ञा । नादुष्खासुखसंज्ञा ॥ तत् कस्य हेतोः । तथा हि बोधिसत्वस्य महासत्वस्य दीर्घरात्रं चर्यां चरत एतत् प्रणिधानम् अभूत् । ये मां भोजयेरन् । ते उपशमशमसुखस्य लाभिनो भवेयुः । ये मां पालयेयुः सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुः सर्वे ते उपशमसुखस्य लाभिनो भवेयुः । ये ऽपि माम् आक्रोशेयुर् विस्पर्शेयुस् ताडयेयुः शस्त्रेणाछिन्द्युर् यावत् सर्वशो जीविताद् व्यपरोपयेयुः सर्वे ते संबोधिसुखस्य लाभिनो भवेयुः । अन्नुत्तरां सम्यक्संबोधिम् अभिसंबुध्येरन्न् इति ॥ स एभिर् मनःकारैः समन्वागत एतेन कर्मणा । एभिः प्रणिधिभिः समन्वागतः सर्वसत्वानुगतां सुखसंज्ञाम् आसेवते निसेवते भावयति बहुलीकरोति । स तस्य कर्मणो विपाकेन सर्वधर्मसुखाक्रान्तं नाम समाधिं प्रतिलभते । यस्मिन् समये बोधिसत्वेन सर्वधर्मसुखाक्रान्तो नाम समाधिः प्रतिलब्धो भवति तस्मिन् समये अक्षोभ्यो भवत्य् असंहार्यः सर्वमारकर्मभिर् इति विस्तरः ॥ अयं हि प्रयोगः सर्वपरित्यागपूरणः । सर्वचर्यादुष्करचर्यासाधनः सर्वक्षान्तिदृढीकरणः सर्ववीर्यासंसादनः । सर्वध्यानप्रज्ञाङ्गसंभारः । तस्मान् नित्यमुदितः स्यात् ॥ यथाह चन्द्रप्रदीपसूत्रे । सगौरवः प्रीतमनाः सदा भवेत् । सौम्याय दृष्टीय सदा स्थितो भवेद् । इति ॥ उक्तं चाक्षयमतिसूत्रे । तत्र कतमा मुदिता । यावद् धर्मानुस्मरणात् प्रीतिः प्रसादः प्रामोद्यं चित्तस्यान्नवलीनतान्नवमृद्यतापरितर्षणा । सर्वकामरतीनाम् अपकर्षणा सर्वधर्मरतीनां प्रतिष्ठानं । चित्तस्य प्रामोद्यं कायस्यउद्बिल्यं बुद्धेः संप्रहर्षणं मनस उत्प्लवः । तथागतकायाभिनन्दनरतिर् लक्षणानुव्यञ्जनविभूषणपर्येष्टिकौशल्यं । कुशलधर्मश्रवणापरिखेदता । तत्वधर्मप्रतिशरणप्रतिपत्तिप्रीतिप्रसादप्रमोद्यं मुदितस्य धर्मोत्प्लवः । सततं सत्वेष्व् अप्रतिहतबुद्धिता । तीव्रच्छन्दता । बुद्धधर्मपर्येष्टिषु तस्य च धर्मच्छन्दस्यान्नुत्सृजनता । उदारेषु बुद्धधर्मेष्व् अधिमुक्तिः । विमुक्तिः प्रादेशिकयानापकृष्टचित्तोत्पादः । मात्सर्यासंकुचितश् चित्तोत्पादः । याचितस्य दातुकामता । ददतो दत्त्वा च त्रिमण्डलपरिशोधितं दानप्रामोद्यं । शीलवत्सु सदा प्रसादः । दुःशीलेष्व् अनुग्रहप्रीतिः । स्वशीलपरिशुद्ध्या सर्वदुर्गन्धम् अतिक्रमाश्वासनं । तथागतशीलपरिणामनता । दृढाभेद्यता । परदुरुक्तदुरागतेषु वचनपथेष्व् अप्रतिहतचित्तता । क्षान्तिसौरत्यं । निर्मानता । गुरुषु गौरवावनामश् चित्रीकारः । सदा स्मितमुखता भृकुटिविगतता । पूर्वाभिलापिताकुहनतान्नेष्यैषिकता शुद्धाशयता चित्ताकर्कशताकुटिलता । सर्वत्रानुशंसदर्शिता आत्मस्खलितप्रत्यवेक्षिता । आपत्तिष्व् अचोदनता संरञ्जनीयधर्मेष्व् अनुवर्तनता । शास्तृप्रेम बोधिसत्वेषु । आत्मप्रेम धर्मेषु । जीवितप्रेम तथागतेषु । मातापितृप्रेम गुरुषु । पुत्रप्रेम सत्वेषु । बुद्धप्रेम आचार्योपाध्यायेषु । उत्तमाङ्गशिरःप्रेम प्रतिपत्तिषु । हस्तपादप्रेम पारमितासु । सर्वरत्नप्रेम धर्मभाणकेषु । सर्वरतिक्रीडाप्रेमानुशासनीषु । आरोग्यप्रेम संतुष्टौ । भैषज्यप्रेम धर्मपर्येष्टिषु । वैद्यप्रेम चोदकस्मारकेषु । इति हि या सर्वेन्द्रियेष्व् अन्नवलीनेन्द्रियता इयम् उच्यते मुदितेत्य् आदि ॥ अत्र च शिक्षितान् बोधिसत्वान् इदं वचनम् अलंकरोति यद् उक्तम् आर्यमहामेघे । निरयगतिचित्तनित्यसमाधानशीलाश् च निरयगतिप्रियाश् च निरयगतिपत्तनवणिजश् च भवन्ति । निरयलोलाश् च भवन्ति निरयलोभमत्सरिणश् च निरयाग्निचित्तप्रगुण्णाः भवन्तीति ॥ उक्ता दुष्खाधिवासना क्षान्तिः ॥ आर्यसागरमतिसूत्रे तु त्रिविधापि क्षान्तिर् उक्ता । इह सागरमते बोधिसत्वो महासत्वः सर्वज्ञताचित्तोत्पादरत्ने । अन्नार्यैर् दुःशीलैः सत्वैर् मारैर् मारकायिकाभिर् वा देवताभिर् माराधिष्ठितैर् वा मारदूतैर् वा विहेठ्यमानः समीर्यमाणः क्षोभ्यमानस् तर्ज्यमानस् ताड्यमानो न भिद्यते ततो । अध्याशयचित्तोत्पादो न भिद्यते सर्वसत्वप्रमोक्षमहाकरुणावीर्यारम्भात् । न भिद्यते त्रिरत्नवंशानुपच्छेदपराक्रमात् । न भिद्यते सर्वधर्मसमुदानयनकुशलप्रयोगात् । न भिद्यते लक्षणानुव्यञ्जनपरिनिष्पत्तिगतात् पुण्यसंभारोपचयात् । न भिद्यते बुद्धक्षेत्रपरिशुद्ध्यभिनिर्हाराहृताद् औत्सुक्यात् । न भिद्यते सर्वधर्मापरिग्रहाभियुक्तात् कायजीवितोत्सर्गात् । न भिद्यते सर्वसत्वपरिपाचनाभियुक्ताद् आत्मसौख्यानध्यवसानात् । स एवम् अध्याशयसंपन्न एव समानः सर्वसत्वानाम् अन्तिकाद् उच्चघनां सहते । उन्मननां कुत्सनां सहते सर्वसत्वानाम् आक्रोशपरिभाषां दुरुक्तदुरागतान् वचनपथान् सहते । सर्वसत्वपीडां सहते । सर्वसत्वभारांश् च सहते उत्तारयति वा न च खिद्यते । न च लीयते । न संलीयते । न विषीदति । बलम् उपदर्शयति । स्थाम संजनयति । वीर्यम् आरभते । पराक्रमं पराक्रमते । उत्साहं जनयति । उन्मूढचित्तं निगृह्णाति । स आक्रुष्टो न प्रत्याक्रोशति । ताडितो न प्रतिताडयति । रोषितो न प्रतिरोषयति । क्रुद्धाय न प्रतिक्रुध्यति । एवं चित्तगणनासंनाहं संनह्यति । ... सचेत् पुनर् एते सत्वा यावन्तो दशसु दिक्षु प्रभाव्यमानाः प्रभाव्यन्ते ते सर्वे ऽसिशक्तितोमरपालियोगेन मां पृष्ठतः पृष्ठतो ऽनुबध्नीयुः । यत्रैष पृथिवीप्रदेशे स्थितो वा निषण्णो वा चङ्क्रम्यमाणो वा शयानो वा बोधिचित्तम् उत्पादयिष्यति दानचित्तं वा यावत् प्रज्ञाचित्तं वा श्रुतकुशलमूलचित्तं वोत्पादयिष्यति तत्रास्य पृथिवीप्रदेशे शतधाबदरीपत्त्रप्रमाणं कायं छेत्स्यामो विकरिष्यामो विध्वंसयिष्यामस् । ते चेत् सर्वसत्वा माम् आक्रोशयेयुः परिभाषेरन् कुत्सयेयुः पंसयेयुर् असत्याभिर् वाग्भिः परुषाभिर् वाग्भिः समुच्चरेयुर् अधिष्ठिता अन्नर्थकर्माणः शतधाबदरीपत्त्रप्रमाणं मम कायं छिन्ध्युर् भिन्द्युर् विकरेयुर् विध्वंसयेयुः । एवं मया न कस्यचित् सत्वस्यान्तिके क्षोभचित्तम् उत्पादयितव्यं । तत् कस्य हेतोः । पूर्वा कोटिः संसारस्याप्रमाणीकृता यत्र मे ऽयम् आत्मभावो नरकगतस्यापि तिर्यग्योनिगतस्यापि यमलोकगतस्यापि मनुष्यगतस्यापि कामाहारपलिगुद्धस्य धर्मान् अश्रुतवतो विषमाजीवगोचरस्य निरर्थकजीविनः अङ्गप्रत्यङ्गस्य शतधा छिन्नो भिन्नो निकृत्तो विविधाभिश् च कारणाभिः कारितो न च मया ततो निदानम् आत्मार्थं कृतो न परार्थः । सचेत् पुनर् पुनर् ममैते सर्वसत्वा अपरान्तकोटिं छिन्द्युर् भिन्द्युर् विकिरेयुर् विध्वंसयेयुस् तथापि मयापरित्यक्तैव सर्वज्ञता । अपरित्यक्ता एव सर्वसत्वाः । अपरित्यक्तः कुशलो छर्मछन्दः । तत् कस्य हेतोः । सर्वा ह्य् एषा कायपीडा कायविवर्तना । नैरयिकस्य दुष्खस्य शततमीम् अपि कलां नोपैति यावद् उपनिषदम् अपि न क्षमते । नरकावासम् अप्य् अहम् उत्सहे । न पुनर् मया बुद्धधर्माः परित्यक्तव्या न सर्वसत्वारम्बणा महाकरुणा ॥ पे ॥ यन् निदानं पुनर् व्यापाद उत्पद्येत । तं वयं धर्मं प्रहास्यामः । कतमश् च स धर्मो । यद् उत कायप्रेम कायनिकेतः कायाध्यवसानं । उत्सृष्टश् च काय उत्सृष्टो व्यापादः । एवं धर्मगणनाविष्टः सागरमते बोधिसत्वः सर्वसत्वपीडां सहते ॥ पे ॥ यः कायस्योत्सर्गः कायपरित्यागः कायानवेक्षा । इयम् अस्य दानपारमिता ॥ यत् काये छिद्यमाने सर्वसत्वान् मैत्र्या स्फरति । वेदनाभिश् च न संह्रियते । इयम् अस्य शीलपारमिता ॥ यत् काये छिद्यमाने य एवास्य कायं छिन्दति तेषाम् एव प्रमोक्षार्थं क्षमते । न च चित्तेन क्षण्यते क्षान्तिबलं चोपदर्शयतीयम् अस्य क्षान्तिपारमिता ॥ येन वीर्येण तं सर्वज्ञताछन्दं नोत्सृजति चित्तबलाधीनं च प्रतिगृह्णाति । संसारम् एव चानुबध्नाति । कुशलमूलारम्भम् एव चारभते । इयम् अस्य वीर्यपारमिता ॥ यत् काये विकीर्यमाणे तत् सर्वज्ञताचित्तोत्पादरत्नं कर्तुं न संमुह्यति बोधिम् एवापेक्षते शान्तप्रशान्तम् एव प्रत्यवेक्षते । इयम् अस्य ध्यानपारमिता ॥ यत् काये छिद्यमाने कायस्य तृणकाष्ठकुड्यवत्प्रतिभासोपमतां प्रत्यवेक्षते मायाधर्मतां च कायस्यावतरति । भूतानित्यतां च भूतदुष्खतां च भूतानात्मतां च भूतशान्ततां च कायस्योपनिध्यायति । इयम् अस्य प्रज्ञापारमितेति विस्तरः ॥ पे ॥ पुनर् अपरम् अस्यैवं भवति । एष सत्वः कुसीदः शुक्लधर्मरहितः । स माम् आक्रोशयति परिभाषते । हन्त वयम् आरब्धवीर्या भविष्यामः । अतृप्ताः कुशलमूलपर्येषणाभियुक्ता । एष एव तावन् मया सत्वः पूर्वतरं बोधिमण्डे निषादयितव्यः । पश्चान् मयान्नुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्येति ॥ पे ॥ ईदृशानाम् अस्माभिः सत्वानाम् अदान्तानाम् अगुप्तानाम् अन्नुपशान्तानाम् अर्थाय संनाहाः संनद्धव्याः ॥ पे ॥ हन्त वयं धर्मतां प्रतिसरिष्यामः । को ऽत्राक्रोशति वा आक्रुश्यते वा । स परिगवेषमाणो न तं धर्मम् उपलभते । य आक्रोशति वा आक्रुश्यते वा । स आत्मपरानुपलब्धोपलम्भदृष्टिविगतः क्षमतए इति ॥ भगवत्याम् अप्य् उक्तं । एवं चित्तम् उत्पादयति । येन मया सर्वसत्वानां विवाद उत्सारयितव्यः । सो ऽहं स्वयम् एव विवदामि । लाभा मे दुर्लब्धा यो ऽहं जल्पिते प्रतिजल्पामि । येन मया सर्वसत्वानां संक्रमभूतेन भवितव्यं सो ऽहं परस्य त्वम् इत्य् अपि वाचं भाषे । परुषं वा प्रतिवाचो ददामि । इदं मया नैव वक्तव्यं जडसमेन । एडकमूकसमेन मया कलहविवादेषु भवितव्यं । परतो दुरुक्तान् दुरागतान् दुर्भाषितान् भाष्यमाणान् वचनपथान् शृण्वता चित्तं नाघातयितव्यं । परेषाम् अन्तिके न ममैतत् साधु न प्रतिरूपं यो ऽहं परस्य दोषान्तरं संजनयेयम् । एतन् न मम प्रतिरूपं यद् अहं परेषां दोषान्तरम् अपि संश्रोतव्यं मन्ये । तत् कस्य हेतोः । न मयाशयो विकोपयितव्यो येन मया सर्वसत्वाः सर्वसुखोपधानेन सुखयितव्याः परिनिर्वापयितव्याश् चान्नुत्तरां सम्यक्संबोधिम् अभिसंबुध्य तत्र नामाहं व्यापद्ये । न च मया परेषां स्वपराद्धानाम् अपि व्यापत्तव्यं । स नामाहं मोहं क्षोभं गच्छामि । इदं तु मया करणीयं । दृढपराक्रमतया पराक्रान्तव्यं । न मया जीवितान्तराये ऽपि क्रियमाणे क्षोभः करणीयः । न मया भृकुटी मुखे \<[doubtful]>\ उत्पादयितव्येति ॥ बोधिसत्वप्रातिमोक्षे ऽप्य् उक्तम् । ये क्रुद्धाः सत्वास् तान् आश्वासयति क्षमापयति । अनुलोमयति धर्मेण तोषयतीति ॥ इति शिक्षासमुच्चये क्षान्तिपारमिता परिच्छेदो नवमः ॥ @<[X. वीर्यपारमिता]>@ वीर्यपारमिता दशमः परिच्छेदः ॥ एवं क्षान्तिप्रतिस्थितः श्रुते वीर्यम् आरभेत । अन्यथा श्रुतम् एवास्य विनाशाय संपद्यते ॥ यथोक्तं चन्द्रप्रदीपसूत्रे । कियद्बहू धर्मपर्यायुणेया \<[doubtful]>\ शीलं न रक्षेत श्रुते नमन्त । न बाहुश्रुत्येन स शक्यु त्रायितुं दुःशीलयेन व्रजमान दुर्गतिम् ॥ श्रुतानुशंसास् तु नारायणपरिपृच्छायाम् उक्ताः । तथा हि कुलपुत्राः श्रुतवतः प्रज्ञागमो भवति । प्रज्ञावतः क्लेशप्रशमो भवति । निःक्लेशस्य मारो ऽवतारं न लभते ॥ अत्र च महर्षेर् उत्तरस्य जातकं विस्तरेण कृत्वाह । धर्मकामानां हि । विमलतेजः । बोधिसत्वानां महासत्वानां सगौरवाणां सप्रतीशानां अन्यलोकधातुस्थिता अपि बुद्धा भगवन्तो मुखम् उपदर्शयन्ति धर्मं चानुश्रावयन्ति । धर्मकामानां । विमलतेजः । बोधिसत्वानां महासत्वानां पर्वतकन्दरवृक्षमध्येषु धर्मनिधानानि निक्षिप्तानि । धर्ममुखान्य् अन्नन्तानि पुस्तकगतानि करतलगतानि भवन्ति । धर्मकामानां विमलतेजः बोधिसत्वानां पूर्वबुद्धदर्शिन्यो देवता बुद्धप्रतिभानम् उपसंहरन्ति ॥ पे ॥ परिक्षीणायुष्काणां बुद्धा भगवन्तो देवताश् चायुर्बलं चोपसंहरन्ति । बुद्धाधिष्ठानेन देवताधिष्ठानेन च काङ्क्षामाणा वर्षसहस्रम् अवतिष्ठन्ते ॥ पे ॥ यावत् कल्पं वा कल्पावशेषं वा यावद् वा आकाङ्क्षन्ति धर्मगौरवजातानां बोधिसत्वानां बुद्धा भगवन्तो जराम् अप्य् अपनयन्ति । व्याधीन् अपनयन्ति । स्मृतिम् उपसंहरति । गतिं मतिं प्रतिभानं चोपसंहरन्ति ॥ पे ॥ दृष्टिकृतानि विनोदयन्ति । सम्यग्दृष्टिं चोपसंहरन्ति । धर्मगौरवेण । विमलतेजः । बोधिसत्वानां महासत्वानां सर्वोपक्रमभयानि न भवन्ति । तस्मात् तर्हि विमलतेजः श्रुतसंभारकौशल्याभियुक्तेन बोधिसत्वेन भवितव्यम् इति ॥ किम् आकारं श्रुतं बोधिसत्वविनये प्रशस्तं । यथा आर्याक्षयमतिसूत्रे ऽभिहितं । अशीत्याकारप्रवेशं श्रुतं । तद् यथा । छन्दाकारम् आशयाकारम् अध्याशयाकारं प्रयोगाकारं निर्माणाकारम् अप्रमाणाकारं कल्याणमित्राकारं गौरवाकारं प्रदक्षिणाकारं सुवचनाकारं पर्युपासनाकारम् अवहितश्रोत्राकारं मनःकाराकारम् अविक्षेपाकारम् अवस्थानाकारं रत्नसंज्ञाकारं भैषज्यसंज्ञाकारं सर्वव्याधिशमनाकारं स्मृतिभजनाकारं गतिबोधनाकारं मतिरोचनाकारं बुद्धिप्रवेशाक् आरम् अतृप्तबुद्धधर्मश्रवणाकारं त्यागवृंहणाकारं दान्ताजानेयाकारं बहुश्रुतसेवनाकारं सत्यकृत्यप्रीत्यनुभवनाकारं कायउद्बिल्याकारं चित्तप्रह्लादनाकारम् अपरिखेदश्रवणाकारं धर्मश्रवणाकारं प्रतिपत्तिश्रवणाकारं परदेशनाश्रवणाकारं अश्रुतश्रवणाकारं अभिज्ञाश्रवणाकारम् अन्ययानास्पृहणाश्रवणाकारं प्रज्ञापारमिताश्रवणाकारं बोधिसत्वपिटकश्रवणाकारं संग्रहवस्तुश्रवणाकारम् उपायकौशल्यश्रवणाकारं ब्रह्मविहारश्रवणाकारं स्मृतिसंप्रजन्यश्रवणाकारं गौरवाकारं उत्पादकौशल्यश्रवणाकारम् अन्नुत्पादकौशल्यश्रवणाकारम् अशुभाकारं मैत्र्याः श्रवणाकारं प्रतीत्यसमुत्पादाकारं अनित्याकारं दुष्खाकारम् अन्नात्माकारं शान्ताकारं शून्यतानिमित्ताप्रणिहिताकारं अन्नभिसंस् काराकारं कुशलाभिसंस्काराकारं सत्वाधिष्ठानाकारं अविप्रणाशाकारं स्वाधीनाकारं स्वचित्तारक्षणाकारं वीर्यस्याश्रंसनाकारं धर्मनिध्यप्त्याकारं क्लेशविपक्षाकारं स्वपक्षपरिकर्षणाकारं परपक्षक्लेशनिग्रहाकारं सप्तधनसमवशरणाकारं सर्वदारिद्र्योपछेदाकारं सर्वविद्वत्प्रशस्ताकारं पण्डिताभिनन्दनाकारं आर्यसंमताकारं अन्नार्यप्रसादनाकारं सत्यदर्शनाकारं स्कन्धदोषविवर्जनाकारं संस्कृतदोषपरितुलनाकारम् अर्थप्रतिशरणाकारं धर्मप्रतिशरणाकारं सर्वपापाकरणाकारं आत्मपरहिताकारं सुकृतकर्माननुतप्यनाकारं विशेषगमनाकारं सर्वबुद्धधर्मप्रतिलाभाकारम् इति ॥ पुनर् अत्रैवाह । यश् च धर्मसंभारयोगः स एवास्य ज्ञानसंभारो भवति । तत्र कतमो धर्मसंभारयोगो येयम् अल्पार्थताल्पकृत्यताल्पभाषताल्पपरिष्कारता पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तस्य श्रुतार्थपरितुलनता । भूयो भूयः पर्येषणता । चित्तस्यान्नाविलता । नीवरणानां विष्कम्भनता । आपत्तिषु निःशरणज्ञानं । अकौकृत्यता । अपर्युत्थानता । प्रतिपत्तिसारता । धर्मनिम्नता धर्मप्रवणता धर्मप्राग्भारता । पराक्रमसंपन्नता आदीप्तशिरश्चैलोपमता ज्ञानपर्येष्ट्या । तन्मयविहारिता । अशिथिलशीलतानिक्षिप्तधुरता विशेषगामिता संगणिकाविवर्जनम् एकारामतारण्याभिमुखमनःकारता आर्यवंशसन्तुष्टिः धुतगुणेष्व् अचलनता धर्मारामरतिरतता लौकिकमन्त्रास्मरणता लोकोत्तरधर्मपर्येष्टिता स्मृत्यप्रमोषता । अर्थगत्यनुगमता । मत्या मार्गानुलोमता । धृत्या संवरप्रत्ययैर् ज्ञानानुगमः । ह्रीरपत्राप्यालंकारता । ज्ञानानुगमनसारता । अज्ञानविधमनता । अविद्यामोहतमस्तिमिरपटलपर्यवनद्धस्य प्रज्ञाचक्षुर्विशुद्धिः । सुविशुद्धबुद्धिता । बुद्धिविस्तीर्णता । असंकुचितबुद्धिता प्रभिन्नबुद्धिता । प्रत्यक्षबुद्धिता । अपराधीनगुणता । स्वगुणैर् अमन्यनता । परगुणपरिकीर्तनता । सुकृतकर्मकारिता । कर्मविपाकानुद्धुरता । कर्मपरिशुद्धिज्ञानम् इति ॥ किं श्रोतव्यं । उक्तं भगवता ज्ञानवैपुल्यसूत्रे । सार्थकानि शास्त्राणि शिक्षितव्यानि । अपार्थकानि परिवर्जयितव्यानि । तद् यथा । लोकायतशास्त्राणि दण्डनीतिशास्त्राणि कार्खेदशास्त्राणि वादविद्याशास्त्राणि कुमारक्रीडाशास्त्राणि जम्भकविद्याशास्त्राणि ॥ पे ॥ यान्य् अपि तद् अन्यानि कानिचिन् मोक्षप्रतिकूलानि शास्त्राणि संमोहाय संवर्तन्ते तानि सर्वाणि बोधिसत्वयानसंप्रस्थितेन परिवर्जयितव्यानीति ॥ एवं श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयं । कथं पुनर् आशयसंपन्नस्याप्य् उग्रदत्तपरिपृच्छायां गृहम् अनुज्ञातं । यत्नवतो ऽप्य् असामर्थ्यात् । परदारादिष्व् अपि तर्हि नापत्तिः स्यात् । न तेषाम् असामर्थ्ये ऽपि प्रकृतिदुष्टत्वाद् गृहावासस्य च प्रज्ञप्तिसावद्यत्वाद् इति ॥ इति शिक्षासमुच्चये वीर्यपारमिता परिच्छेदो दशमः ॥ @<[XI. अरण्यसंवर्णनः]>@ अरण्यसंवर्णनं नामैकादशः परिच्छेदः ॥ तद् एवम् उग्रदत्तपरिपृच्छाविधिना गृहदोषान् भावयित्वा श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयम् इति स्थितं ॥ तथा चोक्तं चन्द्रप्रदीपसूत्रे । न जातु कामान् प्रतिषेवमाणः पुत्रेषु दारेषु जनित्व तृष्णां । गृहं च सेवित्व जुगुप्सनीयम् अन्नुत्तरां प्राप्स्यति सो ऽग्रबोधिम् ॥ ये काम वर्जेन्ति यथाग्निकर्षूं पुत्रेषु दारेषु जनित्व तृष्णां । उत्तस्त गेहाद् अभिनिष्क्रमन्ति न दुर्लभा तेष्व् इयम् अग्रबोधिः ॥ न कश्चि बुद्धः पुरिमेण आसीद् अन्नागतो भेष्यति यो ऽवतिष्ठते । येहि स्थितैर् एव अगारमध्ये प्राप्ता इयं उत्तम अग्रबोधिः ॥ प्रहाय राज्यं यथ खेटपिण्डं वसेद् अरण्येषु विवेककामः । क्लेशान् प्रहाय विनिहत्य मानं बुध्यन्ति बोधिं विरजाम् असंस्कृताम् ॥ पे ॥ अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि । नोपस्थिता भोन्ति नरोत्तमा जिना यथ प्रव्रजित्वा चरमाणधर्मान् ॥ यश् चैव बोधिं प्रतिकाङ्क्षमाणः सत्वार्थ निर्विण्ण कुसंस्कृतातः । अरण्याभिमुख सप्त पदानि गच्छेद् अयं ततः पुण्यविशिष्ट भोति ॥ यदि पुनर् विसभागसत्वानुनयात् परिषत्कामतया वा लाभादिकामतया वा विवेकप्रवेशे विलम्बेत । तदर्थम् अत्रैवोक्तं । न विज्ञ बालेहि करोन्ति विग्रहं सत्कृत्य बालान् परिवर्जयन्ति । ममान्तिके चेति प्रदुष्टचित्ता न बालधर्मेहि करोन्ति संस्तवम् ॥ न विज्ञ बालान करोति सेवनां विदित्व बालान स्वभावसंततिम् । कियच्चिरं बालसुसेविता पि पुनो ऽपि ते भोन्ति अमित्रसन्निभाः ॥ न विज्ञ बालेष्व् इह विश्वसन्ति विज्ञाय बालान स्वभावसंततिम् । स्वभावभिन्ना प्रकृतीय बालाः कुतो ऽस्ति मित्रं हि पृथग्जनानां ॥ सहधार्मिकेनो वचनेन उक्ताः क्रोधं च दोषं च अप्रत्ययं च । प्राविष्करोन्ति इमि बालधर्मा इमम् अर्थ विज्ञाय न विश्वसन्ति ॥ बाला हि बालेहि समं समेन्ति यथा अमेध्येन अमेध्य सार्द्धम् । विज्ञः पुनर् विज्ञजनेन सार्द्धं समेन्ति सर्पिर् यथ सर्पिमण्डे ॥ तथा च पुनर् अत्रैवम् आह । सूसुखिताः सद ते नरलोके येषु प्रियाप्रिय नास्ति कहिंचित् । ये च न कन्दरके ऽभिरमन्ते श्रामणकं सुसुखं अनुभोन्ति ॥ येषु ममापि तु नास्ति कहिंचित् । येषु परिग्रहु सर्वशु नास्ति । खड्गसमा विचरन्ति मु लोकं गगने पवन यथेव व्रजन्ति ॥ स्युः सुखिता वत ते नरलोके येषु न सज्जति मानस लोके । वायुसमं सद तेष्व् इह चित्तं नो च प्रियाप्रिय विद्यति संगो ॥ अप्रिय ये दुखितेहि निवासो ये ऽपि प्रिया दुखितेहि वियोगो । अन्त उभे अपि तेहि जहित्वा ते सुखिता नरये रत धर्मे ॥ पुनर् अत्रैवोक्तम् । भवति सततम् अल्पकृत्ययोगी पृथु गुण दोषत सर्वि वर्जयित्वा । न विवदति कदाचि युक्तयोगी इमि गुण तस्य भवन्त्य् अरण्यवासे ॥ सद भवति निविण्ण संस्कृते ऽसौ न भवति तस्य पृहा कहिंचि लोके । न च भवति विवृद्धिर् आस्रवाणां वनवसतो ऽस्य भवन्ति आनुशंसाः ॥ अधिकरण न तस्य जातु भोती सद उपशान्तरतो विवेकचारी । वचचि मनसि काय संवृतस्यो बहुगुण तस्य भवन्त्य् अरण्यवासे ॥ भवति अनुकूल तस्य मोक्षो लघु प्रतिविध्यति सो ऽधिमुक्ति शान्ताम् । वनिचरि धिमुक्ति सेवते ऽस्य इमि गुण भोन्त्य् अरण्यवासि सर्वे ॥ पुनर् आह । वनषण्ड सेवथ विविक्त सदा विजहित्व ग्रामनगरेषु रतिम् । अद्वितीयखड्गसम भोथ सदा न चिरेण लप्स्यथ समाधिवरम् । इति ॥ आर्यराष्ट्रपालसूत्रे ऽप्य् आह । त्यक्त्वा गेहम् अन्नन्तदोषगहनं चिन्तानपेक्षाः सदा । ते ऽरण्ये रतिम् आप्नुवन्ति गुणिनः शान्तेन्द्रियाः सूरताः ॥ न स्त्रीसंभव नैव चापि पुरुषैस् तेषां क्वचिद् विद्यते । एकाकी विहरन्ति खड्गसदृशाः शुद्धाशया निर्मलाः ॥ लाभैर् नापि च तेषु हर्ष स्वमनो लीयन्त्य् अलाभैर् न च । अल्पेच्छा इतरेतरैर् अभिरता मायाकुहावर्जिताः । ति ॥ उग्रदत्तपरिपृच्छायाम् अप्य् आह । सत्वसंसर्गो मे न कर्तव्यो न हि मयैकसत्वस्य कुशलमूलानि संजनयितव्यानीत्य् आदि ॥ यदि पुनः श्रुतवान् इमां क्षणसंपदम् आसाद्य लाभादौ सक्तः चित्तं न शोधयेत् स एवैकः । सदेवके लोके वञ्चितः स्याद् ॥ उक्तं ह्य् आर्यरत्नकूटे । तद् यथा काश्यप कश्चिद् एव पुरुषो महता उदकार्णवेनोह्यमान उदकतृष्णया कालं कुर्याद् । एवम् एव काश्यप इहैके श्रमणब्राह्मणा बहून् धर्मान् उद्गृह्य पर्यवाप्य न रागतृष्णां विनोदयन्ति । न द्वेषतृष्णां । न मोहतृष्णां विनोदयन्ति । ते महता धर्मार्णवेनोह्यमानाः क्लेशतृष्णया कालगता । दुर्गतिविनिपातगामिनो भवन्तीति ॥ तस्माद् अवश्यम् अरण्यम् आश्रयेत् ॥ तादृशानि च स्थानानि आश्रयेत् । येषु च स्थानेषु नातिदूरे पिण्डपातगोचरो भवति नातिसंनिकृष्टे । येषु पानीयानि भवन्त्य् अच्छानि शुचीनि निर्मलान्य् अल्पायासानि मुखपरिभोगानि यानि च स्थानानि वृक्षसंपन्नानि भवन्ति पुष्पसंपन्नानि फलसंपन्नानि पत्त्रसंपन्नान्य् अपगतदुष्टश्वापदानि गुहासंपन्नानि प्राग्भारसंपन्नानि सुखपरिसर्प्यकाणि शान्तान्य् अद्वितीयानि तादृशानि स्थानान्य् आश्रयेत् । स तेषु स्थानेष्व् आश्रितो यद् अनेन पूर्वपठितं भवति तत् त्रिभी रात्रैस् त्रिर्दिवसस्य स्वाध्यायति नात्युच्चेन स्वरेण नातिनीचेन नोद्धतैर् इन्द्रियैर् न बहिर्गतेन चित्तेन प्रसादम् उपजीवन् ग्रन्थम् उपधारयन् निमित्तान्य् उद्गृह्णन् मिद्धम् अपक्रामन् । सचेद् आरण्यकस्य भिक्षो राजा वोपसंक्रामति राजमात्रो वान्ये वा ब्राह्मणक्षत्रियनैगमजानपदाः । तेन तेषाम् आदरेण स्वागतक्रिया कर्तव्या । एवं चानेन वक्तव्यं । निषीद महाराज यथा प्रज्ञप्तए आसने । सचेद् उपविशति द्वाभ्याम् अप्य् उपवेष्टव्यं । सचेन् नोपविशति उभाभ्याम् अपि नोपवेष्टव्यं । सचेच् चञ्चलेन्द्रियो भवति उत्कर्षयितव्यं । तस्य ते महाराज लाभाः सुलब्धा यस्य ते भूप्रदेशे शीलवन्तो गुणवन्तो बहुश्रुताः श्रमणब्राह्मणाः प्रतिवसन्ति । अन्नुपद्रुताश् चौरभटादिभिः ॥ सचेत् स्थिरो भवति विनीतः प्रशान्तेन्द्रियः भव्यश् च भवति धर्मदेशनायाः ततो ऽस्य विचित्रा धर्मदेशना उपसंहर्तव्या । सचेद् विचित्रां न प्रियायते । संवेगानुकूला धर्मदेशना उपसंहर्तव्या । सचेत् संवेगानुकूलां न प्रियायते उदारोदाराणि तथागतमाहात्म्यानि उपदेष्टव्यानि । ब्राह्मणक्षत्रियनैगमजानपदानाम् अप्य् उपसंक्रामतां यथानुरूपाः क्रिया उपसंहर्तव्या । स एवं बहुश्रुतः सन् प्रतिबलो भवति धार्मश्रवणिकानां चित्तम् आराधयितुं । ते च सत्वास् तस्यान्तिके प्रीतिं च प्रसादं च प्रामोद्यं च प्रतिलभन्तए इति ॥ उग्रदत्तपरिपृच्छायाम् अप्य् आह । पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेनारण्ये प्रतिवसता एवम् उपपरीक्षितव्यं । किम् अर्थम् अहम् अरण्ये प्रतिवसामि । न केवलम् अरण्यवासेन श्रमणो भवति । बहवो ऽप्य् अत्रादान्ता अविनीता अयुक्ता अन्नभियुक्ताः प्रतिवसन्ति । तद् यथा । मृगवानरपक्षिसंघचौरचण्डालाः प्रतिवसन्ति । न च ते श्रमणगुणसमन्वागता भवन्ति । अपि तु खलु पुनर् अहं यस्यार्थायारण्ये प्रतिवसामि स मयार्थः परिपूरयितव्यो यद् उत श्रामण्यार्थः ॥ पे ॥ पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेनारण्ये विहरता एवम् उपपरीक्षितव्यं । किम् अर्थम् अहम् अरण्य्म् आगतः । तेनैवं मीमांसयितव्यं । भयभीतो ऽस्म्य् अहम् अरण्यम् आगतः । कुतो भयभीतः । संगणिकाभयभीतः । संसर्गभयभीतो रागद्वेषमोहभयभीतो मानमदम्रक्षपरिदाहभयभीतो लोभेर्ष्यामात्सर्यभयभीतः रूपशब्दगन्धरसस्पर्ष्टव्यभयभीतः । सो ऽहंकारममकारभयभीतः । औद्धत्यविचिकित्साभयभीतः । स्कन्धमारभयभीतः । क्लेशमारभयभीतो । मृत्युमारभयभीतो । देवपुत्रमारभयभीतः । अनित्ये नित्य इति विपर्यासभयभीतो ऽन्नात्मन्य् आत्मेति विपर्यासभयभीतो ऽशुचौ शुचिर् इति विपर्यासभयभीतो । दुष्खे सुखम् इति विपर्यासभयभीतः । चित्तमनोविज्ञानभयभीतो । निवरणावरणपर्युत्थानभयभीतः । सत्कायदृष्टिभयभीतः पापमित्रभयभीतो । लाभसत्कारभयभीतो ऽकालमन्त्रभयभीतो ऽदृष्टे दृष्टम् इति भयभीतो ऽश्रुते श्रुतम् इति भयभीतो ऽमते मतम् इति भयभीतो ऽविज्ञाते विज्ञातम् इति भयभीतो ऽश्रमणे श्रमणमदभयभीतो ऽन्योन्यविद्वेषणभयभीतः कामधातुरूपधात्वरूप्यधातुभयभीतः सर्वभवगत्युपपत्तिभयभीतो निरयतिर्यग्योनिपितृविषयभयभीतः संक्षेपेण सर्वेभ्यो ऽकुशलेभ्यो मनसिकारेभ्यो भयभी त एभ्यो ह्य् अहम् एवंरूपेभ्यो भयभैरवेभ्यो भीतो ऽरण्यावासम् उपगतः ॥ पे ॥ पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेनारण्यवासस्थितेन भीतेन वा त्रस्तेन वा एवं शिक्षितव्यं । यानि कानिचिद् भयान्य् उत्पद्यन्ते सर्वाणि तान्य् आत्मग्राहत उत्पद्यन्ते ॥ पे ॥ सचेत् पुनर् अहम् अरण्ये प्रतिवसन् नात्मग्राहं परित्यजेयं नात्माभिनिवेशं नात्मपरिग्रहं नात्मनिदानं नात्मतृष्णां नात्मसंज्ञां नात्मवादोपादानं नात्मदृष्टिं नात्माधिष्ठानं नात्मपरिकल्पनां नात्मरक्षां परित्यजेयं । निरर्थको मे ऽरण्यवासः स्याद् । अपि तु खलु पुनर् गृहपते नास्त्य् आत्मसंज्ञिनो ऽरण्यवासो । नास्ति परसंज्ञिनः ॥ पे ॥ अरण्यवासो नाम गृहपते उच्यते सर्वधर्मेष्व् असंभववासः सर्वधर्मेष्व् असंगवासः ॥ पे ॥ तद् यथा गृहपते ऽरण्ये तृणगुल्मौषधिवनःपतयः प्रतिवसन्तो न बिभ्यति नोत्त्रस्यन्ति न संत्रस्यन्ति न संत्रासम् आपद्यन्ते । एवम् एव गृहपते प्रव्रजितेन बोधिसत्वेनारण्ये विहरता तृणगुल्मौषधिवनःपतिकाष्ठकुड्यवद् आत्मप्रतिभासवत् संज्ञा काये उत्पादयितव्या । मायासमता चित्तस्योत्पादयितव्या । को ऽत्र बिभेति । को ऽस्मिन्न् उत्त्रस्यति |तेन भयभीतेन वा त्रस्तेन वा एवं योनिशः काय उपपरीक्षितव्यः । नास्त्य् अत्र काये आत्मा वा सत्वो वा जीवो वा पोषो वा पुद्गलो वा मनुजो वा मानवो वा । अभूतपरिकल्प एष यद् उत भयं नाम । स मयाभूतपरिकल्पो न परिकल्पयितव्यः । तेन यथारण्ये तृणगुल्मौषधिवनःपतयः प्रतिवसन्ति अममा अपरिग्रहाः । एवम् एवाममेनापरिग्रहेणारण्यम् एव सर्वधर्मा इति ज्ञात्वा उपसम्पद्य विहर्तव्यं । तत् कस्य हेतोः । रणछेदो ऽरण्यवासो ऽममो ऽपरिग्रहः ॥ पे ॥ पुनर् अपरं गृहपते प्रव्रजितेन बोधिसत्वेन बुद्धानुज्ञातो ऽरण्यवास इति ज्ञात्वारण्ये वस्तव्यं । अत्र हि शुक्लधर्मपरिपूरिर् भवति । उपस्तब्धकुशलमूलः पश्चाद्ग्रामनगरनिगमराष्ट्रराजधानीष्व् अवतीर्य धर्मं देशयिष्यामि ॥ पे ॥ सचेत् पुनर् गृहपते प्रव्रजितो बोधिसत्व उद्देशस्वाध्यायार्थं गणम् अवतरति । तेन तत्र सगौरवेण भवितव्यं सप्रतीसेनाचार्योपाध्यायेषु स्थविरमध्यनवकेषु भिक्षुषु प्रदक्षिणभवितव्यम् अन्नलसेन स्वयंकारिणापरोपतापिना न च तेनोपस्थानगुरुकेण भवितव्यं । एवं चानेनोपपरीक्षितव्यं । तथागतो ऽप्य् अर्हन् सम्यक्संबुद्धः सदेवस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पूजितो दक्षिणीयः सर्वसत्वानां । सो ऽपि तावन् न कस्यचित् सकाशाद् उपस्थानं स्वीकरोति । किं पुनर् अस्माभिर् अशिक्षितैः शिक्षितुकामैः । अपि तु वयम् एव सर्वसत्वानाम् उपस्थायका भविष्यामः । वयम् एव परेषाम् उपस्थानपरिचर्यां करिष्यामो न च पुनः कस्यचित् सकाशाद् उपस्थानपरिचर्यां स्वीकरिष्यामः । तत् कस्य हेतोः । उपस्थानगुरुकस्य हि गृहपते भिक्षोर् गुणधर्मानुग्रहो नश्यति । येषां च संग्रहं करोति तेषाम् एवं भवति । उपस्थानहेतोर् एषो ऽस्माकं संग्रहं करोति ॥ पुनर् अत्रैवाह । सचेत् पुनर् गृहपते आरण्यको बोधिसत्वो धर्मश्रवणार्थिक आचार्योपाध्यायदर्शनार्थिको वा ग्लानपरिपृच्छको वा ग्रामान्तिकं शयनासनम् आगच्छेत् तेन सायम् आगमनाय प्रक्रमणाय च चित्तम् उत्पादयितव्यं । सचेत् पुनर् अस्य परप्रतिबद्ध उद्देशः स्वाध्यायो वा तेन विहारे प्रतिवसतारण्यप्रवणचित्तेन भवितव्यं । एष एव तस्यारण्यवासो यत् सर्ववस्तुष्व् अरण्यसंज्ञा धर्मपर्येष्ट्या चातृप्तेति ॥ आर्यरत्नराशिसूत्रे ऽप्य् उक्तं । यदि पुनर् अस्य तत्रारण्यायतने विहरतो ऽप्राप्तफलपृथग्जनस्य व्याडमृगा आगच्छेयुः । तेन तत्र न भयं न त्रास उत्पादयितव्यः । एवं च चित्तम् उत्पादयितव्यं । पूर्वम् एवाहम् उत्सृष्टकायजीवितो ऽरण्यवासम् उपगतो । न मयात्र भेतव्यं । नोत्त्रसितव्यं । अपि तु मैत्रीम् उत्पादयित्वा दोषं विवर्जयिष्यामि भयम् अपनयिष्यामि । यद्य् एवम् अपि कृत्वा ते व्याडमृगा मां जीविताद् व्यपरोप्य भुञ्जीरन् । तेन मयैवं चित्तम् उत्पादयितव्यं । लाभा मे सुलब्धा यस्य मे ऽसारात् कायात् सारम् आदत्तं भविष्यति । न पुनर् इमे व्याडमृगाः शक्या मयामिषेण तोषयितुं मम मांसं भक्षयित्वा सुखस्पर्शं विहरिष्यन्ति ॥ पे ॥ यदि पुनस् तत्रारण्यायतने विहरतो ऽमनुष्या उपसंक्रमिष्यन्ति सुवर्णा वा दुर्वर्णा वा । तेन न तत्रानुनेतव्यं न प्रतिहन्तव्यं । यदि पूर्वबुद्धदर्शिन्यो देवता आरण्यकं भिक्षुम् उपसंक्रम्य प्रश्नं परिपृच्छेयुः । तत्र तेनारण्यकेन भिक्षुणा यथाशक्ति यथाबलं यथाधर्माधिगमाय तासां देवतानां धर्मो देशयितव्यः । यदि पुनस् तावङ् गम्भीरान् प्रश्नान् परिपृच्छेयुर् यान् स आरण्यको भिक्षुर् न शक्नुयाद् विसर्जयितुं । तेन निर्मानेन भूत्वा वाग् भाषितव्याशिक्षितो न परिभवितव्यः । युञ्जिष्यामि घटिष्ये बुद्धशासने । भविष्यति स कालः स समयो यदाधिगतान् धर्मान् श्रुत्वा सर्वकथां विसर्जयिष्यामि । अपि तु प्रतिभातु ते । वयं धार्मश्रवणिका इति ॥ पे ॥ तेन तत्रारण्यायतने प्रतिवसता तृणगुल्मौषधिवनःपतीनां निमित्तं ग्रहीतव्यं । कथम् एते भवन्ति । यथैषां भावनाम् अस्वामिकानाम् अममानाम् अपरिग्रहाणाम् एवं निश्चेष्टानां निर्व्यापाराणां भवत्य् उत्पादो भङ्गश् च । न चैषां कश्चिद् उत्पादयिता । न निरोधयिता । एवम् एवायं कायस् तृणकाष्ठकुड्यप्रतिभासोपमो ऽस्वामिको ऽममो ऽपरिग्रहो निश्चेष्टो निर्व्यापारो हेतुप्रत्यययुक्त्या उत्पद्यते । हेतुप्रत्ययवैकल्यान् निरुध्यते । न पुनर् अत्र कश्चिद् धर्मः परमार्थत उत्पद्यते वा निरुध्यते वेति ॥ पुनश् चोक्तं । तेन तत्रारण्यायतने विहरता एवं चित्तम् उत्पादयितव्यं । यद्य् अप्य् अहम् अरण्यम् आगत एको ऽद्वितीयो । न मे कश्चित् सहायो यो मां सुकृतं दुष्कृतं वा चोदयेत् । अपि तु खलु पुनः सन्तीमे देवनागयक्षा बुद्धाश् च भगवन्तो ये मम चित्ताशयं जानन्ति । ते मम साक्षिणः । सो ऽहम् इहारण्यायतने प्रतिवसन्न् अकुशलचित्तस्य वशं गच्छामि । यदि पुनर् अहम् इयद्दूरम् आगत एको ऽद्वितीयो ऽसंस्तब्धो ऽममो ऽपरिग्रहः कामवितर्कं वा वितर्कयेयं । व्यापआदं विहिन्सावितर्कं वा वितर्कयेयम् अन्यं वाकुशलवितर्कं वितर्कयेयं । निर्विशेषो भवेयं संसर्गसंगणिकाभिर् एतैः सत्वैः । ते च मे देवनागयक्षा विसंवादिताः बुद्धाश् च भगवन्तो ऽन्नभिराद्धा भविष्यन्तीति ॥ इति शिक्षासमुच्चये अरण्यसंवर्णनो नामैकादशः परिच्छेदः ॥ @<[XII. चित्तपरिकर्म]>@ चित्तपरिकर्म द्वादशः परिच्छेदः ॥ तद् एवम् अरण्ये वसन् समाधानाय युज्यते ॥ उक्तं हि भगवत्यां । स तेषाम् एव सत्वानाम् अर्थाय ध्यानपारमितायां चरन्न् अविक्षिप्तचित्तो भवति । तत् कस्य हेतोः । तथा ह्य् अस्यैवं भवति । लौकिकी ध्यानोपपत्तिर् अपि तावद् विक्षिप्तचित्तस्य दुर्लभा । कः पुनर् वादो ऽन्नुत्तरा सम्यक्संबोधिः । तस्मान् मयाविक्षिप्तचित्तेन भवितव्यम् । यावन्न् अन्नुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेयम् इति ॥ पुनर् अस्याम् उक्तं । पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रथमचित्तोत्पादम् उपादाय ध्यानपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानं समापद्यते । स चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यञ्जनग्राही । यतो ऽधिकरणम् अस्य चक्षुरिन्द्रियेणासंवरसंवृतस्य विहरतो ऽभिध्यादौर्मनस्ये अन्ये वा पापका अकुशला धर्माश् चित्तम् अनुप्राप्नुयुः । तेषां संवराय प्रतिपद्यते । रक्षति चक्षुरिन्द्रियम् । एवं श्रोत्रेण शब्दान् श्रुत्वा । घ्राणेन गन्धान् घ्रात्वा । जिह्वया रसान् आस्वाद्य । कायेन स्प्रष्टव्यानि स्पृष्ट्वा । मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति । नानुव्यञ्जनग्राही । यतो ऽधिकरणम् अस्य मन इन्द्रियेणासंवरसंवृतस्य पापकाश् चित्तम् अनुप्राप्नुयुः । तेषां संवराय प्रतिपद्यते । रक्षति मन इन्द्रियं । स गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो ऽपि शयानो ऽपि भाषमाणो ऽपि समाहितावस्थाम् असमाहितावस्थां न विजहाति । स भवत्य् अहस्तलोलः । अपादलोलो ऽमुखलोलो ऽप्रकीर्णवाक् । अविक्षिप्तेन्द्रियो ऽन्नुद्धतो ऽन्नुन्नतो ऽचपलो ऽन्नलसो ऽसंभ्रान्तकायो ऽसंभ्रान्तचित्तः । शान्तकायः शान्तवाक् शान्तचित्तः । रहस्य् अरहसि वा कल्पितेर्यापथः संतुष्टः ॥ पे ॥ सुभरः सुपोषः । सूपास्यः कल्याणाचारगोचरः । संगणिकयापि विवेकगोचरः । लाभे ऽलाभे च समो निर्विकारः । अन्नुन्नतो ऽन्नवनतः । एवं सुखे दुष्खे । स्तुतौ निन्दायां । यशस्य् अयशसि । जीविते मरणे च समो निर्विकारो ऽन्नुन्नतो ऽन्नवनतः । एवं शत्रौ मित्रे च । मनापवर्तिनि ... | आर्येष्व् अन्नार्येषु । शब्देषु संकीर्णेष्व् असंकीर्णेषु । प्रियाप्रियेषु च रूपेषु समो निर्विकारः । अन्नुन्नतो ऽन्नवनतः । अनुरोधविरोधापगतः । तत् कस्य हेतोः । तथा हि स स्वलक्षणशून्यान् असंभूतान् अनिष्पन्नान् अन्नभिनिर्वृत्तान् सर्वधर्मान् पश्यतीति विस्तरः ॥ तत्र लीने मनसि मुदिता भावनयोत्तेजनं कुर्यात् । उद्धते त्व् अनित्यतामनसिकारैः प्रशमः ॥ उभयप्रतिपक्षार्थं चार्यराष्ट्रपालोक्तां गाथां स्मरेत् । बहु कल्पकोटीभि कदाचि बुद्धो उत्पद्यते लोकहितो महर्षि । लब्धो ऽधुना स प्रवरः क्षणो ऽद्य त्यजति प्रमादं यदि मोक्तुकाम । इति ॥ तथा । मयोपमं वितथम् एतत् स्वप्नोपमं च संस्कृतम् अवेक्ष्य न चिराद् भविष्यति वियोगः सर्वप्रियैः । न नित्यम् इह कश्चित् । उद्युज्य यथा घटत नित्यं पारमितासु भूमिषु बलेषु । मा जातु स्रंसय वीर्यं यावन् न बुध्यथा प्रवरबोधिम् । इति ॥ आर्यललितविस्तरे ऽप्य् उक्तं । ज्वलितं त्रिभुवं जरव्याधिदुखैर् मरणाग्निप्रदीप्तम् अनाथम् इदम् । भवनिःशरणे सद मूढ जगद् भ्रमति भ्रमरो यथा कुम्भगतः ॥ अध्रुवं त्रिभुवं शरदभ्रनिभं नटरङ्गसमा जगि जन्मच्युतिः । गिरिनद्यसमं लघुशीघ्रजवं व्रजतायु जगे यथ विद्यु नभे ॥ भुवि देवपुरे त्र्यपायपथे भवतृष्णाविद्यवशा जनता । परिवर्त्तिषु पञ्चगतिष्व् अबुधा यथ कुम्भकरस्य हि चक्र भ्रमी ॥ प्रियरूपवरैः सद स्निग्धरुतैः शुभगन्धरसैर् वरस्पर्शसुखैः । परिषिक्तम् इदं कलिपाश जगत् मृगलुब्धकपाशि यथैव कपि ॥ सभयाः सरणाः सद वैरकराः बहुशोकोपद्रव कामगुणाः । असिधारसमा विषपत्त्रनिभाः जहितार्यजनैर् यथ मीढघटः ॥ स्मृतिमोषकरास् तमसीकरणा भयहेतुकरा दुखमूल सदा । भवतृष्णलताय विवृद्धिकराः सभयाः सरणा सद कामगुणाः ॥ यथ अग्निखदाः ज्वलिताः सभयाः तथ काम इमे विदितार्यजनैः । महपङ्कसमा अशिशूलसमा मधुदिग्ध इव क्षुरधारसमा ॥ यथ सर्पशिरो यथ मीढघटः तथ काम इमे विदिता विदुषाम् । तथ शूलसामा द्विजपेशिसमा यथ श्वानकरं किशवैर तथोदकचन्द्रनिभा इमि कामगुणाः प्रतिबिम्ब इवा गिरिघोष यथा । प्रतिभाससमा नटरङ्गनिभा तथ स्वप्नसमा विदितार्यजनैः ॥ क्षणिकावसिका इमि कामगुणाः तथ मायमरीचिसमा अलिकोदकबुद्बुदफेनसमा वितथाः परिकल्पसमुत्थित बुद्ध बुधैः ॥ प्रथमे वयसे वररूपधरः प्रिय इष्टमतो इय बालचारी । जरव्याधिदुखैर् हततेजवपुं विजहन्ति मृगा इव शुष्कनदीम् ॥ धनधान्यवरो बहुद्रव्यबली प्रिय इष्टमतो इय बालचारी । परिहीणधनं पुन कृच्छ्रगतं विजहन्ति नरा इव शून्यटवीम् ॥ यथ पुष्पद्रुमो सफलो व द्रुमो नरुदानरतः तथ प्रीतिकरः । धनहीनु जरार्दितु याचनको भवते तद अप्रियगृध्रसमः ॥ प्रभुद्रव्यबली वररूपधरः प्रियसङ्गमनेन्द्रियप्रीतिकरः । जराव्याधिदुखार्दितु क्षीणधनो भवते तद अप्रियमृत्युसमः ॥ जरया जरितः समतीतवयो द्रुम विद्युहतो व यथा भवति । जरजीर्ण अगार यथा सभयो जरनिःशरणं लघु ब्रूहि मुने ॥ जर शोषयते नरनारिगणं यथ मालुलता घन शालवनम् । जर वीर्यपराक्रमवेगहरी जर पङ्कनिमग्न यथा पुरुषो ॥ जर रूप सुरूपविरूपकरी जर तेजहरी बलस्थामहरी । सद सौख्यहरी परिभावकरी जर मृत्युकरी जर ओजहरी ॥ बहुरोगशतैर् घनव्याधिदुखैः उपसृष्टु जगज् ज्वलनेव मृगाः । जर व्याधिगतं प्रसमीक्ष्य जगत् दुखनिःशरणं लघु देशय ही ॥ शिशिरेहि यथा हिमधातु महं तृणगुल्मवनौषधि ओजहरो । तथ ओजहरो ऽयु व्याधि जगे परिहीयति इन्द्रियरूपबलम् ॥ धनधान्यमहार्थक्षयान्तकरः परिभावकरः सद् व्याधि जगे । प्रतिघातकरः प्रियद्वेषकरः परिदाहकरो यथ सूर्यु नभे ॥ मरणं च्यवनं च्युति कालक्रिया प्रियद्रव्यजनेन वियोगु सदा । अपुनागमनं च असंगमनं द्रुमपत्त्रफला नदिश्रोतु यथा ॥ मरणं वशितान् अवशीकुरुते मरणं हरते नदि दारु यथा । असहायनरो व्रजते ऽद्वितीयः स्वककर्मफलानुगतो विवशः ॥ मरणं ग्रसते बहु प्राणिशतान् मकरो व जलाकरि भूतगणान् । गरुडो उरगं मृगराज गज ज्वलनो व तृणौषधिभूतगणम् । इति ॥ राजाववादकसूत्रे ऽप्य् आह । तद् यथा महाराज चतसृभ्यो दिग्भ्यश् चत्वारः पर्वता आगच्छेयुर् दृढाः । सारवन्तो ऽखण्डा अच्छिद्रा असुषिराः सुसंवृता एकघना नभः स्पृशन्तः पृथिवीं चोल्लिखन्तः सर्वतृणकाष्ठशाखापर्णपलाशादि सर्वसत्वप्राणिभूतानि निर्मथ्नन्तस् तेभ्यो न सुकरं जवेन वा पलायितुं बलेन वा द्रव्यमन्त्रौषधिभिर् वा निवर्तयितुम् । एवम् एव महाराज चत्वारीमानि महाभयान्य् आगच्छन्ति येषां न सुकरं जवेन वा पलायितुं बलेन द्रव्यमन्त्रौषधैर् वा निवर्तनं कर्तुम् । कतमानि चत्वारि । जरा व्याधिर् मरणं विपत्तिश् च ॥ जरा महाराज आगच्छति यौवनं प्रमथमाना । व्याधिर् महाराज आगच्छत्य् आरोग्यं प्रमथमानः । मरणम् आगच्छति जीवितं प्रमथमानं । विपत्तिर् महाराजागच्छति सर्वाः संपत्तीः प्रमथमाना । तत् कस्य हेतोः । तद् यथा महाराज सिंहो मृगराजो रूपसंपन्नो जवसंपन्नः सुजातनखदंष्ट्राकरालो मृगगणम् अनुप्रविश्य मृगं गृहीत्वा यथाकामकरणीयं करोति । स च मृगो ऽतिबलं व्याडमुखम् आसाद्य विवशो भवति । एवम् एव महाराज विद्धस्य मृत्युशल्येनापगतमदस्यापरायणस्य मर्मसु छिद्यमानेषु मुच्यमानेषु सन्धिषु मांसशोणिते परिशुष्यमाणे परितप्ततृषितविह्वलवदनस्य करचरणविक्षेपाभियुक्तस्याकर्मण्यस्यासमर्थस्य लालासिङ्घाणकपूयमूत्रपुरीषोपलिप्तस्य ईषज्जीवितावशेषस्य कर्मभवात् पुनर् भवम् आलम्बानस्य यमपुरुषभयभीतस्य कालरात्रिवशगतस्य चरमाश्वासप्रश्वासेषूपरुध्यमानेषु ए काकिनो ऽद्वितीयस्यासहायस्येमं लोकं जहतः परलोकम् आक्रामतो महापथं व्रजतो महाकान्तारं प्रविशतो महागहनं समवगाहमानस्य महान्धकारं प्रतिपद्यमानस्य महार्णवेनोर्ज्यमानस्य कर्मवायुनाह्रियमाणस्यानिमित्तीकृतां दिशं गच्छतो नान्यत् त्राणं नान्यच् छरणं नान्यत् परायणम् ऋते धर्मात् । धर्मो हि महाराज तस्मिन् समये त्राणं लयनं शरणं परायणं भवति । तद् यथा शीतार्त्तस्याग्निप्रतापः । अग्निम् अपगतस्यानिर्वापणं । उष्णार्त्तस्य शैत्यं । अध्वानं प्रतिपन्नस्य शीतलं छायोपवनं । पिपासितस्य शीतलजलं । बुभुक्षितस्य वा प्रणीतम् अन्नं । व्याधितस्य वैद्यौषधिपरिचारकाः । भयभीतस्य बलवन्तः सहायाः । साधवः प्रतिशरणा भवन्ति । एवम् एव महाराज विद्धस्य मृत्युशल्येनापगतमदस्यात्राणस्याशरणस्यापरायणस्य नान्यत् त्राणं नान्यत् परायणम् अन्यत्र धर्मात् । तस्मात् तर्हि ते महाराजानित्यतानुदर्शिना भवितव्यं क्षयव्ययानुदर्शिना भवितव्यं मरणभयभीतेन । धर्मेणैव ते महाराज राज्यं कारयितव्यं नाधर्मेण । तत् कस्य हेतोः । अस्यापि ते महाराजात्मभावस्यैवं सुचिरम् अपि परिरक्षितस्य सुचिरम् अपि शुचिना प्रणीतेन खादनीयभोजनीयास्वादनीयेन संतर्पितस्य संप्रवारितस्य । क्षुतपिपासापरिगतस्य कालक्रिया भविष्यति । एवं काशिकौशेयदूकूलपत्त्रोर्णाक्षौमादिभिर् वस्त्रविशेषैर् आच्छादितस्य चरमशयनावस्थितस्य विविधस्वेदाम्बुक्लिन्नमलिनवसनावृतस्य कालक्रिया भविष्यति । एवम् अपि ते महाराज स्नानानुलेपनवासधूपपुष्पसुरभिगन्धस्यात्मभावस्य न चिरेण दुर्गन्धता भविष्यति । एवं स्त्र्यागारमध्यगतस्यापि ते स्त्रीगणपरिवृतस्य नानावाद्यगीततूर्यनाद्यैर् उपगीयमानस्य सुमनसः क्रीडतो रममाणस्य परिचारयतो मरणभयभीतस्यातीव दुष्खदौर्मनस्याभ्यां कालक्रिया भविष्यति । एवम् अपि ते महाराज गृहेषूपलेपनोपलिप्तेषु सुस्थापितार्गलेषु सुपिहितवातायनेषु बहुगन्धधूपपुष्पतैलवर्तिप्रज्वालितेष्व् आसक्तपट्टदामकलापेषु मुक्तकुसुमावकीर्णेषु गन्धघटिकानिर्धूपितेषु अन्यस्तपादपीठपटिकास्तरणगोणिकास्तरणकाचलिन्दिकप्रावरणसान्तरोछदपटिकोभयकृतोपधानेषु पर्यङ्केषु शयित्वा । पुनश् च शृगालकाकगृध्रमृतकडेवरमांसास्थिकेशरुधिरवशाकुले परमबीभत्से श्मशाने गतचेष्टस्यात्मभावः पृथिव्याम् अवशः शेष्यते । एवम् अपि ते महाराज गजस्कन्धाश्वपृष्ठरथाभिरूढस्य शङ्खपटहेष्व् आहन्यमानेषु छत्रेण धार्यमाणेन बालव्यजनेन वीजयमानस्यान्नेकहस्त्यश्वरथपदातिभिर् अनुयातस्याञ्जलिशतसहस्रैर् नमःक्रियमाणस्य । निर्गमनम् अनुभूय न चिरान् निश्चेष्टस्य मृतशयनाभिरूढस्य चतुर्भिः पुरुषैर् उत्क्षिप्तस्य दक्षिणेन नगरद्वारेण निर्णीतस्य मातापितृभ्रातृभगिनीभार्यापुत्रदुहितृवयस्यदासीदासकर्मकरपौरुषेयैः शोकगतहृदयैर् विक्षिप्तकेशैर् उत्क्षिप्तभुजैः सोरस्ताडं परमकरुणं । हा पुत्र हा नाथ हा तात हा स्वामिन्न् इत्य् आक्रन्दमानैः पौरजानपदैः सपरिभावदृश्यमानस्य श्मशानं नीतस्य पुनः काकगृध्रश्वशृगालादिभिर् भक्षितस्य तान्य् अस्थीन्य् अग्निना वा दग्धानि पृथिव्यां वा निखानितानि अद्भिर् वा क्लिन्नानि वातातापवर्षैर् वा चूर्णीकृतानि दिग्विदिक्षु प्रक्षिप्तानि तत्रैव पूतभवम् आयास्यन्ति । एवम् अनित्याः सर्वसंस्कारा एवम् अध्रुवा इति विस्तरः ॥ तत्र क्लेशाः प्राधान्येन रागद्वेषमोहा यस्यैषाम् एकतरस्य तावत् प्रतिपक्षम् आदौ भावयेत् तन्निदानं च वर्जयेत् ॥ तत्रार्यरत्नमेघे तावद् आह । स रागस्य प्रतिपक्षं भजते । रागोत्पत्तिप्रत्ययांश् च वर्जयति । कतमश् च स रागस्य प्रतिपक्षः । कतमे च ते रागोत्पत्तिप्रत्ययाः । अशुभाभावनारागस्य प्रतिपक्षः । जनपदकल्याणीरागोत्पत्तिप्रत्ययः । कतमा च साशुभाभावना । यद् उत सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्ता रजो मलं त्वक् मांसास्थि स्नायुः शिरा वृक्का हृदयं प्लीहकः क्लोमकः । अन्त्राण्य् अन्त्रगुण आमाशयः पक्वाशयः । औदर्यकं यकृत् पुरीषम् अश्रु स्वेदः खेटः सिङ्घाणकं वसा लसिका मज्जा मेदः पित्तं श्लेश्मा पूयं शोणितं मस्तकं मस्तकलुङ्गं प्रस्रावः । एषु च वस्तुषु बोधिसत्व उपपरीक्षणजातीयो भवति । तस्यैवम् उपपरीक्षमाणस्यैवं भवति । यो ऽपि तावत् स्याद् बालो मूढः अभव्यो ऽकुशलः सो ऽपि तावद् एतानि वस्तूनि ज्ञात्वा रागचित्तं नोत्पादयेत् । प्राग् एव सप्रज्ञजातीयः । एवं हि बोधिसत्वो ऽशुभाभावनाबहुलो भवतीति ॥ भगवत्याम् अप्य् उक्तं । पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न् इमम् एवं कायं यथाभूतं प्रजानाति । तद् यथापि नाम सुभूते गोघातको वा गोघातकान्तेवासी वा गां हत्वा तीक्ष्णेन शस्त्रेण चत्वारि फलकानि कृत्वा प्रत्यवेक्षते स्थितो ऽथवा निषण्णः । एवम् एव सुभूते बोधिसत्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायं धातुशो यथाभूतं प्रजानाति । अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुर् अपि तेजोधातुर् अपि वायुधातुर् अपीति । पे ॥ पुनर् अप्य् आह । तद् यथापि सुभूते कर्षकस्य मूतोडी पूर्णा नानाधान्यानां शालीनां व्रीहीणां तिलानां तण्डुलानां मुद्रानां माषाणां यवानां गोधूमानां मशूराणां सर्षपाणां |तान् एतान् चक्षुष्मान् पुरुषः प्रत्यवेक्षमाणः । एवंजातीयाद् अयं शालिर् अयं व्रीहिर् अमी तिला अमी तण्डुला अमी मुद्रा अमी माषा यवा अमी गोधूमा अमी मशूरा अमी सर्षपा इति ॥ एवम् एव बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायम् ऊर्द्ध्वं पादतलाद् अधः केशमस्तकनखरोमत्वक् रोमपर्यन्तं पूर्णं नानाप्रकारस्याशुचेर् यथाभूतं प्रत्यवेक्षते । सन्त्य् अस्मिन् काये केशा रोमाणि नखा यावन् मस्तकं मस्तकलुङ्गम् अक्षिगूथं कर्णगूथम् इति ॥ पे ॥ पुनर् अपरं सुभूते बोधिसत्वः श्मशानगतः पश्यति नानारूपाणि मृतशरीराणि श्मशाने ऽपविद्धानि शवशयने उज्झितानि एकाहमृतानि वा द्व्यहमृतानि वा त्र्यहमृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा व्याध्मातकानि विनीलकानि विपूयकानि विपठ्यकानि । स इमम् एव कायं तत्रोपसंहरति । अयम् अपि काय एवंधर्मा एवंस्वभावः । एतां धर्मताम् अव्यतिवृत्तए इति ॥ एवं हि सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् बहिर्धा काये कायानुदर्शी विहरति ॥ पे ॥ पुनर् अपरं यदा मृतशरीराणि श्मशाने उत्सृष्टानि पश्यति । षड्रात्रमृतानि काकैर् वा खाद्यमानानि कुररैर् वा गृध्रैर् वा श्वभिर् वा शृगालैर् वा ततो ऽन्यैर् वा नानाविधैः प्राणकजातैः खाद्यमानानि स इमम् एव कायं तत्रोपसंहरति । अयम् अपि काय एवंधर्मा एवंस्वभावः । एतां धर्मतां न व्यतिवृत्तए इति ॥ पुनर् अपरं यदा मृतशरीराणि पश्यति श्मशाने उत्सृष्टानि विखादितान्य् अशुचीनि दुर्गन्धानि । स इमम् एव कायं तत्रोपसंहरतीति पूर्ववत् ॥ पे ॥ पुनर् अपरं यदा पश्यति मृतशरीराणि शिवपथिकायाम् अस्थिसंकलिकां मांसशोणितम्रक्षितां स्नायुविनिबद्धां |स तत्रेमम् एव कायम् इति पूर्ववत् ॥ पुनर् अपरं यदा मृतशरीराणि पश्यति शिवपथिकायाम् अस्थिसंकलीभूतानि अपगतमांसशोणितस्नायुबन्धनानि । स इमम् एव कायम् इति पूर्ववत् ॥ पुनर् अपरं यदा पश्यति शिवपथिकायाम् अस्थीनि दिग्विदिक्षु क्षिप्तानि । यद् उतान्येन पादास्थीनि । अन्येन जङ्घास्थीनि । अन्येन चोर्वस्थीनि । अन्येन श्रोणिकटाहकं । अन्येन पृष्ठवंशम् अन्येन पार्श्वकास्थीनि । अन्येन ग्रीवास्थीनि । अन्येन बाह्वस्थीनि । स इमम् एव कायम् उपसंहरतीति पूर्ववत् ॥ पे ॥ पुनर् अपरं यदा पश्यति शिवपथिकायाम् अस्थीन्य् अन्नेकवार्षिकाणि वातानुपरिशोषितानि शङ्खसन्निभानि । इमम् एव कायं तत्रोपसंहरतीति पूर्ववत् । अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मतां न व्यतिवृत्तए इति ॥ पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् अस्थीन्य् अन्नेकवार्षिकाणि तिरोभूतानि नीलानि कपोतवर्णानि पूतीनि चूर्णकजातानि पृथिव्यां पांसुना असमसमीभूतानि स इमम् एव कायं तत्रोपसंहरति अयम् अपि काय एवंधर्मा एवंस्वभावः । एतां धर्मतां न व्यतिवृत्तए इति ॥ एष तावत् समासतो रागस्य समुदाचारप्रतिपक्षः । द्वेषस्य मैत्री प्रतिपक्षः । अप्रियसत्वादर्शनं च । तेन वा सह भोजनाद्येकार्थतयाप्रीत्युत्पादनं तत्र परसुखस्याशंसा प्रार्थना तृष्णाभिनन्दनं मैत्री । कामरागप्रत्युपकारहेतुभ्याम् अक्लिष्टः स्नेह इत्य् अर्थः ॥ सा त्रिविधार्याक्षयमतिसूत्रे ऽभिहिता । सत्वारम्बणा मैत्री प्रथमचित्तोत्पादिकानां बोधिसत्वानां । धर्मारम्बणा चर्याप्रतिपन्नानां बोधिसत्वानां । अन्नारम्बणा मैत्री अन्नुत्पत्तिकधर्मक्षान्तिप्रतिलब्धानां बोधिसत्वानाम् इति ॥ पुनर् बुद्धारम्बणा बोधिसत्वारम्बणा श्रावकप्रत्येकबुद्धारम्बणा सत्वारम्बणा च । तत्र सत्वारम्बणायाः पूर्वं प्रिये सत्वे हितसुखोपसंहारान् न ध्यानम् अभ्यस्य । तत्समे मैत्रीम् उपसंहरेत् । ततः परिचितेषु । तत उदासीनेषु । ततः समीपवासिषु । ततः स्वग्रामवासिषु । एवं परग्रामे च । एवं यावद् एकां दिशम् अधिमुच्य स्फरित्वोपसंपद्य विहरति । एवं दशसु दिक्षु । बुद्धाद्यारम्बणायास् त्व् अयं प्रयासो नास्ति ॥ सा च वज्रध्वजपरिणामनायाम् उक्ता । स बोधिसत्वचर्यायां चरन् यावन्ति कानिचिद् दृश्यन्ते रूपाणि मनोज्ञानि वा प्रतिकूलानि वा । एवं शब्दा गन्धा रसा स्प्रष्टव्या धर्मा मनोज्ञा वा प्रतिकूला वा । अन्नवद्या विशुद्धाः कल्याणोदारप्रभास्वरा वा येन सौमनस्यं जायते । सुखम् अवक्रामति । प्रसादो जायते । प्रीतिः संभवति । प्रामोद्यं संतिष्ठते । हर्षः प्रादुर्भवति । दौर्मनस्यं निवर्तते । चित्तकल्यता प्रादुर्भवति । चित्तं कर्मण्यं भवति । आशयो मृदुभवति । इन्द्रियाणि प्रह्लादं गच्छन्ति । सततसुखं संवेदयमान एवं परिणामयति । सर्वबुद्धानाम् एतया परिणामनया भूयस्या मात्रया ते बुद्धा भगवन्तो ऽचिन्त्येन बुद्धविहारसुखेन समन्वागता भवन्त्व् अतुल्येन बुद्धसमाधिसुखेन सुसंगृहीता भवन्त्व् अन्नन्तसुखेन भूयस्या मात्रयोपस्तब्धा भवन्तु । अप्रमाणेन बुद्धविमोक्षसुखेन समन्वागता भवन्तु । अप्रमेयेण बुद्धप्रातिहार्यसुखेन सुसंगृहीता भवन्तु । अचिन्त्येन बुद्धासंगविहारसुखेन सुपरिगृहीता भवन्तु । दुरासदेन बुद्धवृषभितसुखेनाभिछन्ना भवन्तु । अप्रमेयेण बुद्धबलसुखेनात्यन्तसुखिता भवन्तु । सर्ववेदितशान्तेनान्नुत्पत्तिसुखेनाधिकारसुखा भवन्तु । असंगविहारसततसमाहितेन तथागतसुखेनाद्वयसमुदाचारेणाविकोपितसुखा भवन्तु ॥ एवं बोधिसत्वस् तत्कुशलमूलं तथागतेषु परिणमय्य बोधिसत्वेषु परिणमयति । यद् इदम् अपरिपूर्णानाम् अभिप्रायाणां परिपूर्णाय परिणमयति । अपरिशुद्धानां सर्वज्ञताध्याशयानां परिशुद्धये । अपरिनिष्पन्नानां सर्वपारमितानां परिनिष्पत्तये । वज्रोपमस्य बोधिचित्तोत्पादस्याधिष्ठानाय । अनिवर्त्यस्य सर्वज्ञतासंनाहस्याप्रतिप्रस्रब्धये । बोधिसत्वानां कुशलमूलानां मार्गणतायै । सर्वजगत्समतास्थितस्य महाप्रणिधानस्य परिपूरये । सर्वबोधिसत्वविहाराणाम् अधिगमाय । सर्वबोधिसत्वेन्द्रियाणां तीक्ष्णाभिज्ञतायै । सर्वबोधिसत्वकुशलमूलानां सर्वज्ञतास्पर्शनतायै ॥ स एवं तत्कुशलमूलं बोधिसत्वानाम् अर्थाय परिणमय्य बुद्धशासनावचरेषु सर्वश्रावकप्रत्येकबुद्धेषु तत्कुशलमूलम् एवं परिणामयति । ते केचित् सत्वा एकाच्छटासंहातमात्रम् अपि बुद्धशब्दं सृण्वति । धर्मशब्दं वार्यसंघपर्युपासनं वा कुर्वन्ति तेषां तत्कुशलमूलम् अन्नुत्तरायै सम्यक्संबोधये परिणामयति बुद्धानुस्मृतिपरिपूर्यै परिणामयति । धर्मानुस्मृतिप्रयोगतायै परिणामयति । आर्यसंघगौरवाय परिणामयति । अचिरहितबुद्धदर्शनतायै परिणामयति । चित्तपरिशुद्धये परिणामयति । बुद्धधर्मप्रतिवेधाय परिणामयति । अप्रमेयगुणप्रतिपत्तये परिणामयति । सर्वाभिज्ञाकुशलपरिशुद्धये परिणामयति । धर्मविमतिविनिवर्तनाय परिणामयति । यथा बुद्धशासनावचरेषु परिणामयति । श्रावकप्रत्येकबुद्धेषु च तथा बोधिसत्वः सर्वसत्वेषु तत्कुशलमूलं परिणामयति ॥ यद् इदं नैरयिकमार्गविनिवर्तनाय परिणामयति । तिर्यग्योनिव्यवच्छेदाय परिणामयति । यमलोकोपच्छेदसुखाय परिणामयति । निरवशेषसर्वापायगत्युपपत्तिव्यवच्छेदाय परिणामयति ॥ तेषां च सर्वसत्वानाम् अन्नुत्तरबोधिछन्दविवर्धनतायै परिणामयति । अध्याशयसर्वज्ञताचित्तलाभाय परिणामयति । सर्वबुद्धधर्माप्रतिक्षेपाय परिणामयति । अत्यन्तसुखसर्वज्ञताभूमिसंवर्तनाय परिणामयति । अत्यन्तसर्वसत्वविशुद्धये परिणामयति । सर्वसत्वानाम् अन्नन्तज्ञानाधिगमाय परिणामयति । पे ॥ तस्य यत् किञ्चिच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यगमनागमनशरीरोपस्थाननिषद्यादिनिषेवणायतनानां प्रवर्तनकर्म ईर्यापथाधिष्ठानम् ईर्यापथस्याविकोपनं कायकर्म वाक्कर्म मनःकर्म सचुरितं षण्णाम् इन्द्रियाणां संवरः स्वशरीराछादनमर्दनस्नानकर्म । अशितपीतखादितं संमिञ्जितप्रसारितावलोकितविलोकितसुप्तजागरितस्वशरीरगतोपस्थानं सर्वम् एतद् बोधिसत्वस्य सर्वज्ञतालम्बनप्रयुक्तस्य न किञ्चिद् अपरिणामितं सर्वज्ञतायां सर्वसत्वहितसुखचित्तस्य ॥ पे ॥ सर्वजगत्परित्राणमनसो नित्योद्युक्तकुशलमूलस्य मदप्रमादव्यतिवृत्तस्य ॥ पे ॥ सर्वक्लेशपराङ्मुखस्य सर्वबोधिसत्वानुशिक्षणचेतसः सर्वज्ञतामार्गाप्रतिहतस्य ज्ञानभूमिनिषेवणस्य पण्डितसंवासाभिरतस्य । पे ॥ मधुकर इव कुशलमूलसंभरणस्य सर्वजगदुच्चलितसन्तानस्यान्नभिनिविष्टसर्वसंस्कारस्य । पे ॥ अन्तशः श्वस्व् अपि तद् अन्येष्व् अपि तिर्यग्योनिगतेष्व् एकौदनोन्मिञ्जितम् एकालोपं वा परित्यजति । सुगताव् उपपत्तिषु तत् सर्वं तेषाम् एव हिताय तेषाम् एव परिमोचनाय परिणामयति । तस्यास् तिर्यग्योनेस् तस्माद् दुष्खार्णवात् तस्माद् दुष्खोपादानात् तस्माद् दुष्खस्कन्धात् तस्माद् दुष्खावेदनायाः । तस्माद् दुष्खोपचयात् तस्माद् दुष्खाभिसंस्कारात् तस्माद् दुष्खनिदानात् ततो दुष्खमूलात् तस्माद् दुष्खायतनात् तेषां सत्वानां विनिवर्तनाय परिणामयति तदारम्बणेन च सर्वसत्वारम्बणीकरोति मनसिकरोति । तत्र कुशलमूले पूर्वङ्गमीकरोति । यद् इदं सर्वज्ञतायां परिणामयति । बोधिचित्तोत्पादेन प्रतिगृह्णाति । तत्र कुशलमूलम् उपनयति । संसारकान्ताराद् विनिवर्तयति । अन्नावरणेन बुद्धसुखेनाभिमुखीकरोति । संसारसागराद् उन्मज्जयति । बुद्धधर्मप्रयुक्ताय मैत्र्या स्फरतीत्य् आदि ॥ इमाश् च सुवर्णभासोक्ता मैत्रीकरुणागर्भा गाथाः सर्वा आदरतः समन्वाहृत्य भावयितव्या अन्तशो वचसापि ॥ सुवर्णभासोत्तमदुन्दुभेन शाम्यन्तु दुष्खास् त्रिसहस्रलोके । अपायदुष्खा यमलोकदुष्खा दारिद्र्यदुष्खाश् च इह त्रिलोके ॥ अनेन चो दुन्दुभिघोषनादिना शाम्यन्तु सर्वव्यसनानि लोके । भवन्तु सत्वा ह्य् अभयाहता तथा यथाभयाः शान्तभयाः मुनीन्द्राः ॥ यथैव सर्वार्यगुणोपपन्नाः संसारसर्वज्ञमहासमुद्राः । तथैव भोन्तू गुणसागराः प्रजाः समाधिबोध्यङ्गगुणैर् उपेताः ॥ अनेन चो दुन्दुभिघोषनादिना भवन्तु ब्रह्मस्वर सर्वसत्वाः । स्पृशन्तु बुद्धत्ववराग्रबोधिं प्रवर्तयन्तू शुभधर्मचक्रम् ॥ तिष्ठन्तु कल्पानि अचिन्तियानि देशेन्तु धर्मं जगतो हिताय । हनन्तु क्लेशान् विधमन्तु दुष्खान् समेन्तु रागं तथ दोष मोहम् ॥ ये सत्व तिष्ठन्ति अपायभूमौ आदीप्तसंप्रज्वलितास्थिगात्राः । शृण्वन्तु ते दुन्दुभिसंप्रवादितं नमो ऽस्तु बुद्धाय भणन्तु वाचम् ॥ जातिस्मराः सत्वा भवन्तु सर्वे जातीशतं जातिसहस्रकोट्यः । अनुस्मरन्तू सततं मुनीन्द्रान् शृण्वन्तु तेषां वचनं ह्य् उदारं ॥ अनेन चो दुन्दुभिघोषनादिना लभन्तु बुद्धेहि समागमं सदा । विवर्जयन्तू खलु पापकर्म चरन्तु कुशलानि शुभक्रियाणि ॥ सर्वत्र क्षेत्रेषु च सर्वप्राणिनां सर्वे च दुष्खाः प्रशमन्तु लोके । ये सत्व विकलेन्द्रिय अङ्गहीनाः ते सर्वि सकलेन्द्रिय भोन्तु सांप्रतम् ॥ ये व्याधिता दुर्बलक्षीणगात्रा निस्त्राणभूताः शयिता दिशासु । ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु चारोग्य बलेन्द्रियाणि ॥ ये राजचौरभट तर्जित वध्यप्राप्ता नानाविधैर् भयशतैर् व्यसनोपपन्नाः । ते सर्वि सत्व व्यसनागतदुष्खिता हि मुच्यन्तु तैर् भयशतैः परमैः सुघोरैः ॥ ये ताडिता बन्धनबद्धपीडिता विविधेषु व्यसनेषु च संस्थिताहि । अन्नेक आयाससहस्र आकुला विचित्रभयदारुणशोकप्राप्ताः ॥ ते सर्वि मुच्यन्त्व् इह बन्धनेभ्यः संताडिता मुच्यिषु ताडनेभ्यः । वध्याश् च संयुज्यिषु जीवितेन व्यसनागता निर्भय भोन्तु सर्वे ॥ ये सत्व क्षुत्तर्षपिपासपीडिता लभन्तु ते भोजनपानचित्रम् । अन्धाश् च पश्यन्तु विचित्ररूपां बधिराश् च शृण्वन्तु मनोज्ञघोषान् ॥ नग्नाश् च वस्त्राणि लभन्तु चित्रां दरिद्रसत्वाश् च निधिं लभन्तु । प्रभूतधनधान्यविचित्ररत्नैः सर्वे च सत्वाः सुखिनो भवन्तु ॥ मा कस्यचिद् भावतु दुष्खवेदनाः सौख्यान्विताः सत्व भवन्तु सर्वे । अभिरूपप्रासादिकसौम्यरूपा अन्नेक सुख संचित नित्य भोन्तु ॥ मनसान्नपानाः सुसमृद्धपुण्याः सह चित्तमात्रेण भवन्तु तेषां । वीणा मृदङ्गाः पणवाः सुघोषकाः उत्सा सराः पुष्करिणी तडागाः ॥ सुवर्णपद्मोत्पलपद्मिनीश् च सह चित्तमात्रेण भवन्तु तेषाम् । गन्धं च माल्यं च विलेपनं च वासश् च चूर्णं कुसुमं विचित्रम् ॥ त्रिष्कालवृक्षेभि प्रवर्षयन्तु गृह्णन्तु ते सत्व भवन्तु हृष्टाः । कुर्वन्तु पूजां दशसू दिशासु अचिन्तियां सर्वतथागतानाम् ॥ स बोधिसत्वान् अथ श्रावकाणां धर्मस्य बोधि प्रतिसृष्टि तस्य । नीचां गतिं सत्व विवर्जयन्तु भवन्तु अष्टाक्षणवीतिवृत्ताः ॥ आसादयन्तू जिनराजम् उत्तमं लभन्तु बुद्धेहि समागमं सदा । सर्वा स्त्रियो नित्य नरा भवन्तु शूराश् च वीरा विदुपण्डिताश् च ॥ ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारमितासु षट्सु । पश्यन्तु बुद्धान् दशसू दिशासु रत्नद्रुमेन्द्रेषु सुखोपविष्टान् । वैडूर्यरत्नासनसंनिषण्णान् धर्मांश् च शृण्वन्तु प्रकाश्यमानान् । इति ॥ एषा संक्षेपतो मैत्री ॥ द्वेषसमुदाचारप्रतिपक्षः ॥ मोहानुशयस्य प्रतीत्यसमुत्पाददर्शनं प्रतिपक्षः ॥ तत्र प्रतीत्यसमुत्पादः शालिस्तम्बसूत्रे ऽभिहितः । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः । यद् इदम् अविद्याप्रत्ययाः संस्कारा यावज् जातिप्रत्ययं जरामरणम् इति । अविद्या चेन् नाभविष्यन् नैव संस्काराः प्राज्ञास्यन्त । एवं यावद् यदि जातिर् नाभविष्यन् न जरामरणं प्राज्ञास्यत । अथ सत्याम् अविद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति । एवं यावज् जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर् भवति । तत्राविद्याया नैवं भवति । अहं संस्कारान् अभिनिर्वर्तयामीति । संस्काराणाम् अप्य् एवं न भवति । वयम् अविद्ययाभिनिर्वृत्ता इति । एवं यावज् जात्या नैवं भवति । अहं जरामरणम् अभिनिर्वर्तयामीति । जरामरणस्यापि नैवं भवति । अहं जात्या निर्वृत्त इति |अथ च सत्याम् अविद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः । एवं यावज् जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः ॥ एवम् आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः ॥ कथम् आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इति । षण्णां धातूनां समवायात् । कतम् एषां षण्णां धातूनां समवायात् । यद् इदं पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायाद् आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः ॥ तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतम इति । यो ऽयं कायस्य संश्लेषतः कठिनभावम् अभिनिर्वर्तयत्य् अयम् उच्यते पृथिवीधातुः । यः कायस्यानुपरिग्रहं कृत्यं करोति अयम् उच्यते ऽब्धातुः । यः कायस्याशितपीतभक्षितं परिपाचयति अयम् उच्यते तेजोधातुः । यः कायस्याश्वासप्रश्वासकृत्यं करोत्य् अयम् उच्यते वायुधातुः । यः कायस्यान्तःसौषिर्यभावम् अभिनिर्वर्तयत्य् अयम् उच्यते आकाशधातुः । यो नामरूपम् अभिनिर्वर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंप्रयुक्तं सास्रवं च मनोविज्ञानम् अयम् उच्यते विज्ञानधातुः ॥ असत्सु प्रत्ययेषु कायस्योत्पत्तिर् न भवति । यदाध्यात्मिकः पृथिवीधातुर् अविकलो भवत्य् एवम् अप्तेजोवाय्वाकाशविज्ञानधातवश् चाविकला भवन्ति । ततः सर्वेषां समवायात् कायस्योत्पत्तिर् भवति ॥ तत्र पृथिवीधातोर् नैवं भवति । अहं कायस्य कठिनभावम् अभिनिर्वर्तयामीति । अब्धातोर् नैवं भवति । अहं कायस्यानुपरिग्रहकृत्यं करोमीति । तेजोधातोर् नैवं भवति । अहं कायस्याशितपीतखादितं परिपाचयामीति । वायुधातोर् नैवं भवति । अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति । आकाशधातोर् नैवं भवति । अहं कायस्यान्तः सौर्षिर्यं करोमीति । विज्ञानधातोर् नैवं भवति । अहम् एभिः प्रत्ययैर् जनित इति । अथ च सत्स्व् एषु प्रत्ययेषु कायस्योत्पत्तिर् भवति । तत्र पृथिवीधातुर् नात्मा न सत्वो न जीवो न जन्तुर् न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं । न चाहं । न मम । न च अप्य् अन्यस्य कस्यचित् । एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् न सत्वो न जीवो न जन्तुर् न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चाप्य् अन्यस्य कस्यचित् ॥ तत्राविद्या कतमा । या एष्व् एव षट्सु धातुष्व् एकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्वजीवमनुजमानवसंज्ञा । अहंकारममकारसंज्ञा । एवमादि विविधम् अज्ञानम् इयम् उच्यते ऽविद्येति । एवम् अविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते । तत्र ये रागद्वेषमोहा विषयेष्व् अमी उच्यन्ते संस्कारा इति । वस्तुप्रतिविज्ञप्तिर् विज्ञानं । विज्ञानसहजाश् चत्वारो ऽरूपिण उपादानस्कन्धास् तन् नामरूपं । चत्वारि च महाभूतानि चोपादाय उपादाय r ऊपम् ऐकध्यम् अभिसंक्षिप्य तन् नामरूपं । नामरूपसंनिश्रितानीन्द्रियाणि षडायतनं । त्रयाणां धर्माणां संनिपातः स्पर्शः । स्पर्शानुभवना वेदना । वेदनाध्यवसानं तृष्णा । तृष्णा वैपुल्यम् उपादानं । उपादाननिर्जातं पुनर्भवजनकं कर्म । भवः । तद्धेतुकस्कन्धप्रादुर्भावो जातिः । स्कन्धपरिपाको जरा विनाशो मरणं । म्रियमाणस्य मूढस्य स्वाभिष्वङ्गस्यान्तर्दाहः शोकः । लालप्यनं परिदेवः । पञ्चविज्ञानकायसंप्रयुक्तम् अशातानुभवनं दुष्खं । मनसिकारसंप्रयुक्तं मानसं दुष्खं दौर्मनस्यम् । ये चान्यए एवमादय उपक्लेशास् तए उपायासाः ॥ पे ॥ पुनर् अपरं तत्वे ऽप्रतिपत्तिः मिथ्या प्रतिपत्तिः अज्ञानम् अविद्या । एवम् अविद्यायां सत्यां त्रिविधाः संस्काराः अभिनिर्वर्तन्ते । पुण्योपगा अपुण्योपगा आनिञ्ज्योपगाश् चेमए उच्यन्ते ऽविद्याप्रत्ययाः संस्कारा इति । पुण्योपगानां संस्काराणां पुण्योपगम् एव विज्ञानं भवति । अपुण्योपगानां संस्काराणाम् अपुण्योपगम् एव विज्ञानं भवति । आनिञ्ज्योपगानां संस्काराणाम् आनिञ्ज्योपगम् एव विज्ञानं भवति । इदम् उच्यते संस्कारप्रत्ययं विज्ञानम् इति । एवं नामरूपं । नामरूपविवृद्ध्या षड्भिर् आयतनद्वारैः कृत्यक्रियाः प्रवर्तन्ते । तन् नामरूपप्रत्ययं षडायतनम् इत्य् उच्यते । षड्भ्य आयतनेभ्यः षट् स्पर्शकायाः प्रवर्तन्ते ऽयं षडायतनप्रत्ययः स्पर्श इत्य् उच्यते । यज्जातीयः स्पर्शो भवति तज्जातीया वेदना प्रवर्तते । इयं स्पर्शप्रत्यया वेदनेत्य् उच्यते । यस् तां वेदयति विशेषेणास्वादयति । अभिनन्दत्य् अध्यवस्यत्य् अत्यधितिष्ठति । सा वेदनाप्रत्यया तृष्णेत्य् उच्यते । आस्वादनाभिनन्दनाध्यवसानं । मा मे प्रियरूपशातरूपैर् वियोगो भवत्व् इति । अपरित्यागो भूयो भूयश् च प्रार्थना । इदं तृष्णाप्रत्ययम् उपादानम् इत्य् उच्यते । एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा । अयम् उपादानप्रत्ययो भव इत्य् उच्यते । या कर्मनिर्जातानां स्कन्धानाम् अभिनिर्वृत्तिः सा भवप्रत्यया जातिर् इत्य् उच्यते । यो जात्यभिनिर्वृत्तानां स्कन्धानाम् उपचयपरिपाकाद् विनाशो भवति । तद् इदं जातिप्रत्ययं जरामरणम् उच्यते ॥ पे ॥ एवम् अयं द्वादशाङ्गः प्रतीत्यसमुत्पादो ऽन्योन्यहेतुको ऽन्योन्यप्रत्ययतो । नैवानित्यो न नित्यो । न संस्कृतो नासंस्कृतो । न वेदयिता । न क्षयधर्मो न निरोधधर्मो । न विरागधर्मो । अन्नादिकारप्रवृत्तो ऽन्नुद्भिन्नो ऽनुप्रवर्तते नदीस्रोतवत् ॥ अथ चेमान्य् अस्य द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वारि अङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते । कतमानि चत्वारि । यद् उत । अविद्या तृष्णा कर्म विज्ञानं च । तत्र विज्ञानं बीजस्वभावत्वेन हेतुः । कर्म क्षेत्रस्वभावत्वेन हेतुः । अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः । कर्मक्लेशा विज्ञानबीजं संजनयन्ति । तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति । तृष्णा विज्ञानबीजं स्नेहयति । अविद्या विज्ञानबीजम् अवकिरति । असतां येषां प्रत्ययानां बीजस्याभिनिर्वृत्तिर् न भवति ॥ तत्र कर्मणो नैवं भवति । अहं विज्ञानबीजस्य क्षेत्रकार्यं करोमीति । तृष्णाया अपि नैवं भवति |अहं विज्ञानबीजं स्नेहयामीति । अविद्याया अपि नैवं भवति । अहं विज्ञानबीजम् अवकिरामीति । विज्ञानबीजस्यापि नैवं भवत्य् अहम् एभिः प्रत्ययैर् जनित इति । अपि तु विज्ञानबीजे कर्मक्षेत्रप्रतिष्ठिते तृष्णास्नेहाभिष्यन्दिते ऽविद्यावकीर्णे तत्र तत्रोत्पत्त्यायतनसन्धौ मातुः कुक्षौ विरोहति । नामरूपाङ्कुरस्याभिनिर्वृत्तिर् भवति । स च नामरूपाङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरादिनिर्मितो न कालपरिणामितो न चैककारणाधीनो नाप्य् अहेतुसमुत्पन्नः । अथ च मातापितृसंयोगाद् ऋतुसमवायाद् अन्येषां च प्रत्ययानां समवायाद् आस्वादानुप्रविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरबीजम् अभिनिर्वर्तयति । अस्वामिकेषु धर्मेष्व् अममेष्व् अपरिग्रहेष्व् अप्रत्यर्थिकेष्व् आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानाम् अवैकल्यात् ॥ तद् यथा पञ्चभिः कारणैश् चक्षुर्विज्ञानम् उत्पद्यते । कतमैः पञ्चभिः ॥ चक्षुश् च प्रतीत्य रूपं चालोकं चाकाशं तज्जं च मनसिकारं च प्रतीत्योत्पद्यते चक्षुर्विज्ञानं ॥ तत्र चक्षुर्विज्ञानस्य चक्षुराश्रयकृत्यं करोति । रूपम् आरम्बणकृत्यं करोति । आलोको ऽवभासकृत्यं करोति । आकाशम् अन्नावरणकृत्यं करोति । तज्जमनसिकारः समन्वाहारकृत्यं करोति । असत्स्व् एषु प्रत्ययेषु चक्षुर्विज्ञानं नोत्पद्यते ॥ यदा चक्षुर् आध्यात्मिकम् आयतनम् अविकलं भवति । एवं रूपालोकाकाशतज्जमनसिकाराश् चाविकला भवन्ति । ततः सर्वसमवायाच् चक्षुर्विज्ञानस्योत्पत्तिर् भवति ॥ तत्र चक्षुषो नैवं भवति । अहं चक्षुर्विज्ञानस्याश्रयकृत्यं करोमीति । रूपस्यापि नैवं भवति । अहं चक्षुर्विज्ञानस्यारम्बणकृत्यं करोमीति । आलोकस्यापि नैवं भवति । अहम् अवभासकृत्यं करोमीति । आकाशस्यापि नैवं भवति । अहं चक्षुर्विज्ञानस्यान्नावरणकृत्यं करोमीति । तज्जमनसिकारस्यापि न एवं भवति । अहं चक्षुर्विज्ञानस्य समन्वाहारकृत्यं करोमीति । चक्षुर्विज्ञानस्यापि नैवं भवति । अहम् एभिः प्रत्ययैर् जनित इति । अथ च पुनः सत्स्व् एषु प्रत्ययेषु चक्षुर्विज्ञानस्योत्पत्तिर् भवति प्रादुर्भावः । एवं शेषाणाम् इन्द्रियाणां यथायोगं कर्तव्यं ॥ तत्र न कश्चिद् धर्मो ऽस्माल् लोकात् परं लोकं संक्रामति । अस्ति च कर्मफलप्रतिविज्ञप्तिः । हेतुप्रत्ययानाम् अवैकल्यात् । यथाग्निर् उपादानवैकल्यान् न ज्वलति । एवम् एव कर्मक्लेशजनितं विज्ञानबीजं तत्र तत्रोत्पत्त्यायतनप्रतिसन्धौ मातुः कुक्षौ नामरूपाङ्कुरम् अभिनिर्वर्तयति । अस्वामिकेषु धर्मेष्व् अममेष्व् अपरिग्रहेष्व् अप्रत्यर्थिकेष्व् आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानाम् अवैकल्यात् ॥ तन् नाध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर् द्रष्टव्यः ॥ कतमैः पञ्चभिः । न शाश्वततो नोच्छेदतो न संक्रान्तितः । परीत्तहेतुनो विपुलफलाभिनिर्वृत्तितस् तत्सदृशानुप्रबन्धतश् चेति ॥ कथं न शाश्वततः । यस्माद् अन्ये मारणान्तिकाः स्कन्धा अन्यए औपपत्त्यंशिकाः । न तु यए एव मारणान्तिकाः स्कन्धास् तए एवौपपत्त्यंशिकाः स्कन्धा । अपि तु मारणान्तिकाश् च स्कन्धा निरुध्यमाना औपपत्त्यंशिकाः स्कन्धाश् च प्रादुर्भवन्ति । अतो न शाश्वततः ॥ कथं नोच्छेदतः । न च निरुद्धेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति नाप्य् अनिरुद्धेषु । अपि तु मारणान्तिकाश् च स्कन्धा निरुध्यन्ते औपपत्त्यंशिकाश् च प्रादुर्भवन्ति । तुलादण्डोन्नामावनामवत् । अतो नोच्छेदतः ॥ कथं न संत्रान्तितः । विसदृशात् सत्वनिकायाद् धि सभागाः स्कन्धा जात्यन्तरे ऽभिनिर्वर्तन्ते । अतो न संक्रान्तितः ॥ कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः परीत्तं कर्म क्रियते । विपुलः फलविपाको ऽनुभूयते । अतः परीत्तहेतुतो विपुलफलाभिनिवृत्तिः ॥ कथं तत्सादृशानुप्रबन्धतः । यथा वेदनीयं कर्म क्रियते । तथा वेदनीयो विपाको ऽनुभूयते । अतस् तत्सदृशानुप्रबन्धतश् चेति ॥ यः कश्चिद् भदन्त शारिपुत्रेमं प्रतीत्यसमुत्पादं भगवता सम्यक्प्रणीतम् एवं यथाभूतं सम्यक्प्रज्ञया सततसमितम् अजीवं निर्जीवं यथावद् अविपरीतम् अजातम् अभूतम् अकृतम् असंस्कृतम् अप्रतिघम् अन्नावरणं शिवम् अभयम् अहार्यम् अव्ययम् अव्युपशमम् अस्वभावं पश्यति । असत्यतस् तुच्छत ऋक्ततो ऽसारतो ऽघतो ऽनित्यतो दुष्खतः शून्यतो ऽन्नात्मनश् च समनुपश्यति । स न पूर्वान्तं प्रतिसरति । किम् अहम् अभूवम् अतीते ऽध्वन्य् आहो स्विन् नाभूवम् अतीते ऽध्वनि । को न्व् अहम् अभूवम् अतीते ऽध्वनि ॥ अपरान्तं वा पुनर् न प्रतिसरति । किं नु भविष्याम्य् अन्नागते ऽध्वन्य् आहो स्विन् न भविष्याम्य् अन्नागते ऽध्वनि । को नु भविष्यामीति । प्रत्युत्पन्नं वा पुनर् न प्रतिसरति । किं स्विद् इदं कथं स्विद् इदं । के सन्तः के भविष्याम इति ॥ आर्यदशभूमके ऽप्य् उक्तं । तत्राविद्यातृष्णोपादानं च क्लेशवर्त्मनो ऽव्यवच्छेदः । संस्कारा भवश् च कर्मवर्त्मनो ऽव्यवच्छेदः । परिशेषं दुष्खवर्त्मनो ऽव्यवच्छेदः । अपि तु खलु पुनर् यद् उच्यते ऽविद्याप्रत्ययाः संस्कारा इति । एषा पूर्वान्तिक्य् अपेक्षा ॥ विज्ञानं यावद् वेदनेति । एषा प्रत्युत्पन्नापेक्षा । तृष्णा यावद् भव इति । एषापरान्तिक्य् अपेक्षात ऊर्द्ध्वम् अस्य् प्रवृत्तिर् इति ॥ पे ॥ तस्यैवं भवति । संयोगात् संस्कृतं प्रवर्तते । विसंयोगान् न प्रवर्तते । सामग्र्याः संस्कृतं प्रवर्तते । विसामग्र्या न प्रवर्तते । हन्त वयम् एवं बहुदोषदुष्टं संस्कृतं विदित्वास्य संयोगस्यास्याश् च सामग्र्या व्यवच्छेदं करिष्यामो । न चात्यन्तोपशमं सर्वसंस्काराणाम् अधिगमिष्यामः सत्वपरिपाचनतायै । इति ॥ इदं संक्षेपान् मोहशोधनं ॥ इति शिक्षासमुच्चये चित्तपरिकर्म परिच्छेदो द्वादशमः ॥ @<[XIII. स्मृत्युपस्थानपरिच्छेद]>@ स्मृत्युपस्थानपरिच्छेदः त्रयोदशः । एवं कर्मण्यचित्तः स्मृत्युपस्थानान्य् अवतरेत् ॥ तत्राशुभप्रस्तावेन कायस्मृत्युपस्थानम् उक्तम् ॥ तद् एव च भेदलेशेन धर्मसंगीतिसूत्रे ऽभिहितं । पुनर् अपरं कुलपुत्र बोधिसत्व एवं काये स्मृतिम् उपस्थापयति । अयं कायः पादपादाङ्गुलिजङ्घोरुत्रिकोदरनाभिपृष्ठवंशहृदयपार्श्वपार्श्वकाहस्तकलाचीबाह्वंशग्रीवाहनुललाटशिरःकपालमात्रसमूहः कर्मभवकारकोपचितो नानाक्लेशसंकल्पविकल्पशतसहस्राणाम् आवासभूतो । बहूनि चात्र द्रव्याणि समवहितानि । यद् उत । केशरोमनखदन्तास्थिचर्मपिशितवपास्नायुमेदोवशालसीकायकृन्मूत्रपुरीषामाशयरुधिरखेटपित्तपूयसिङ्घाणकमस्तकलुङ्गानि । एवम् बहुद्रव्यसमूहः । तत् को ऽत्र कायः । तस्य प्रत्यवेक्षमाणस्यैवं भवति । आकाशसमो ऽयं कायः । स आकाशवत् काये स्मृतिम् उपस्थापयति । सर्वम् एतद् आकाशम् इति पश्यति । तस्य कायपरिज्ञानहेतोर् न भूयः क्वचित् स्मृतिः प्रसरति । न विसरति । न प्रतिसरतीति ॥ पुनर् उक्तं । अयं कायो न पूर्वान्ताद् आगतो । न परान्ते संक्रान्तो न पूर्वान्तापरान्तावस्थितो ऽन्यत्रासद्विपर्याससंभूतः कारकवेदकरहितो नाद्यन्तमध्ये प्रतिष्ठितमूलः । अस्वामिकः । अममः । अपरिग्रहः । आगन्तुकैर् व्यवहारैर् व्यवह्रियते काय इति देह इति भोग इति आश्रय इति शरीरम् इति कुणप इति आयतनम् इति । असारको ऽयं कायो मातापितृशोणितशुक्रसंभूतो ऽशुचिपूतिदुर्गन्धस्वभावो रागद्वेषमोहभयविषादतस्कराकुलो नित्यं शतनपतनभेदनविकिरणविध्वन्सनधर्मा । नानाव्याधिशतसहस्रनीत इति ॥ आर्यरत्नचूडे ऽप्य् आह । अनित्यो वतायं कायो ऽचिरस्थितिको मरणपर्यवसान इति ज्ञात्वा न कायहेतोर् विषमया जीवति । सारं चैवादत्ते । स त्रीणि साराण्य् आदत्ते |कतमानि त्रीणि । कायसारं भोगसारं जीवितसारं च । सो ऽनित्यः काय इति सर्वसत्वानां दासत्वशिष्यत्वम् अभ्युपगम्य किङ्करणीयतायै उत्सुको भवति । अनित्यः काय इति सर्वकाय दोषवङ्कशाठ्यकुहनां न करोति । अनित्यः काय इति जीवितेनाश्वासप्राप्तो जीवितहेतोर् अपि पापं कर्म न करोति । अनित्यः काय इति भोगेषु तृष्णाध्यवसानं न करोति । सर्वस्वपरित्यागीव भवतीति ॥ पुनर् अपरं कुलपुत्र बोधिसत्वः काये कायानुदर्शनस्मृत्युपस्थानं भावयन् सर्वसत्वकायांस् तत्र स्वकायए उपनिबध्नाति । एवं चास्य भवति । सर्वसत्वकाया मया बुद्धकायप्रतिष्ठानप्रतिष्ठिताः कर्तव्याः । यथा च तथागतकाये नाश्रवस् तथा स्वकायधर्मतां प्रत्यवेक्षते । सो नाश्रवधर्मताकुशलः सर्वसत्वकायान् अपि तल्लक्षणान् एव प्रजानातीत्य् आदि ॥ वीरदत्तपरिपृच्छायाम् अप्य् उक्तम् । यद् उतायं कायो ऽनुपूर्वसमुदागतो ऽनुपूर्वविनाशो परमाणुसंचयः शुषिर उन्नामावनामौ नवव्रणमुखरोमकूपस्रावी वल्मीकवदासीविषनिवासः \<[doubtful]>\ | अजातशत्रुः । मर्कटवन् मित्रद्रोही । कुमित्रवद् विसंवादनात्मकः । फेनपिण्डवत् प्रकृतिदुर्बलः । उदकबुद्बुदवद् उत्पन्नभग्नविलीनः । मरीचिवद् विप्रलम्भात्मकः । कदलीवन् निभुज्यमानासारकः । मायावद् वञ्चनात्मकः । राजवद् आज्ञाबहुलः । शत्रुवद् अवतारप्रेक्षी । चोरवद् अविश्वसनीयः । वध्यघातकवद् अन्ननुवीतः । अमित्रवद् अहितैषी । वधकवत् प्रज्ञाजीवितान्तरायकरः । शून्यग्रामवद् आत्मविरहितः । कुलालभाण्डवद् भेदनपर्यन्तः । मूतोडीवन् नानाशुचिपरिपूर्णः । मेदकस्थालीवद् अशुचिस्रावी ॥ पे ॥ व्रणवद् घट्टनासहिष्णुः । शल्यवत् तुदनात्मकः । जीर्णगृहवत् प्रतिसंस्कारधार्यः । जीर्णयानपात्रवत् प्रतिसंस्कारवाह्यः । आमकुम्भवद् यत्नानुपाल्यः ॥ पे ॥ नदीतटवृक्षवच् चलाचलः । महानदीस्रोतोवन् मरणसमुद्रपर्यवसानः । आगन्तुकागारवत् सर्वदुष्खनिवासः । अनाथशालावद् अपरिगृहीतः । चारकपालवद् उत्कोचसाध्यः ॥ पे ॥ बालदारकवत् सततपरिपाल्यः ॥ पुनर् आह । एवंविधं कायम् अचौक्षराशिं । रूपाभिमानी बहु मन्यते यः । प्रज्ञायमानः स हि बालबुद्धिः विष्ठाघटं याति वहन् विचेताः ॥ पूयप्रकारं वहते ऽस्य नासा । वक्त्रं कुगन्धं वहते सदा च । चिक्कास् तथाक्ष्णोः क्रिमिवच् च जन्तोः । कस् तत्र रागो बहुमानता वा ॥ अङ्गारम् आदाय यथा हि बालो । घृष्येद् अयं यास्यति शुक्लभावम् । याति क्षयं नैव तु शुक्लभावं बालस्य बुद्धिर् वितथाभिमाना ॥ एवं हि यः चौक्षमतिर् मनुष्यः चौक्षं करिष्ये ऽहम् इदं शरीरम् । सूद्वर्तितं तीर्थशताभिषिक्तं याति क्षयं मृत्युवशाद् अचौक्षम् ॥ तथा प्रभङ्गुरः । प्रस्रवन् बोधिसत्वेन कायः प्रत्यवेक्षितव्यो नव व्रणमुखैर् यावत् । आवासो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः । अशीतिक्रिमिकुलसहस्राणाम् ॥ पे ॥ परभोजनो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः । वृकशृगालश्वपिशिताशिनां । यन्त्रोपमो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः । अस्थिस्नायुयन्त्रसंघातविनिबद्धः । अस्वाधीनो बोधिसत्वेन कायः प्रत्यवेक्षितव्यः अन्नपानसंभूत इति विस्तरः ॥ तत्रैव ज्ञेयं । वेदना स्मृत्युपस्थानं तु यथा तावद् आर्यरत्नचूडसूत्रे । इह कुलपुत्र बोधिसत्वो वेदनासु वेदनानुपश्यनास्मृत्युपस्थानं भावयन् वेदितसुखाश्रितेषु सत्वेषु महाकरुणां प्रतिलभते । एवं च प्रतिसंशिक्षते । तत् सुखं यत्र वेदितं नास्ति स सर्वसत्ववेदितप्रहाणाय वेदनासु वेदनास्मृत्युपस्थानं भावयति । वेदितनिरोधाय च सत्वानां संनाहं संनह्यति । आत्मना च वेदितनिरोधं नार्पयति । स यां कांचिद् वेदनां वेदयते तां सर्वां महाकरुणापरिगृहीतां वेदयते । स यदा सुखां वेदनां वेदयते तदा रागचरितेषु सत्वेषु महाकरुणां प्रतिलभते आत्मनश् च रागानुशयं प्रतिजहाति । यदा दुष्खां वेदनां वेदयते तदा द्वेषचरितेषु सत्वेषु महाकरुणां प्रतिलभते आत्मनश् च दोषानुशयं प्रजहाति । यदादुष्खासुखां वेदनां मोहचरितेषु सत्येषु महाकरुणां प्रतिलभते । आत्मनश् च मोहानुशयं प्रजहाति । स सुखायां वेदनायां नानुनीयते । अनुनयसमुद्घातं चार्जयति । दुष्खायां वेदनायां न प्रतिहन्यते प्रतिघसमुद्घातं चार्जयति । अदुष्खासुखायां वेदनायां नाविद्यागतो भवति । अविद्यासमुद्घातं चार्जयति । स यां काञ्चिद् वेदनां वेत्ति सर्वां ताम् अनित्यवेदितां वेत्ति । सर्वां तां दुष्खवेदितां वेत्ति । अन्नात्मवेदितां वेत्ति । स सुखायां वेदनायाम् अनित्यवेदितो भवति । दुष्खायां वेदनायां शल्यवेदितो भवति । अदुष्खासुखायां वेदनायां शान्तिवेदितो भवति । इति हि यत् सुखं तद् अनित्यं यद् दुष्खं सुखम् एव तत् । यद् अदुष्खासुखं तद् अन्नात्मकम् इत्य् आदि ॥ आर्याक्षयमतिसूत्रे ऽप्य् उक्तं । दुष्खया वेदनया स्पृष्टः सर्वपापाक्षणोपपन्नेषु सत्वेषु महाकरुणाम् उत्पादयति ॥ पे ॥ अपि तु खलु पुनर् अभिनिवेशो वेदना परिग्रहो वेदनोपादानं वेदनोपलम्भो वेदना विपर्यासो वेदना विकल्पो वेदनेत्य् आदि ॥ धर्मसंगीतिसूत्रे ऽप्य् उक्तं ॥ वेदनानुभवः प्रोक्तः । केनासाव् अनुभूयते । वेदको वेदनाद् अन्यः पृथग्भूतो न विद्यते ॥ एवं स्मृतिर् उपस्थेया वेदनायां विचक्षणैः । यथा बोधिस् तथा ह्य् एषा शान्ता शुद्धा प्रभास्वरा ॥ एतत् समासतो वेदनास्मृत्युपस्थानम् ॥ चित्तस्मृत्युपस्थानं तु यथार्यरत्नकूटे । स एवं चित्तं परिगवेषते । कतरत् तु चित्तं । रज्यति वा दुष्यति वा मुह्यति वा । किम् अतीतम् अन्नागतं प्रत्युत्पन्नं वेति । तत्र यद् अतीतं तत् क्षीणं । यद् अन्नागतं तद् असंप्राप्तं । प्रत्युत्पन्नस्य स्थितिर् नास्ति । चित्तं हि काश्यप नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । चित्तं हि काश्यपारूपम् अनिदर्शनम् अप्रतिघम् अविज्ञप्तिकम् अप्रतिष्ठम् अनिकेतं । चित्तं हि काश्यप सर्वबुद्धैर् न दृष्टं । न पश्यन्ति न द्रक्ष्यन्ति यत् सर्वबुद्धैर् न दृष्टं |न पश्यन्ति न द्रक्ष्यन्ति । कीदृशस् तस्य प्रचारो द्रष्टव्यः । अन्यत्र वितथपतितया संज्ञया धर्माः प्रवर्तन्ते । चित्तं हि काश्यप मायासदृशम् अभूतपरिकल्पनया विविधाम् उपपत्तिं परिगृह्णाति ॥ पे ॥ चित्तं हि काश्यप नदीस्रोतःसदृशम् अन्नवस्थितम् उत्पन्नभग्नविलीनं । चित्तं हि काश्यप दीपार्च्चिःसदृशं हेतुप्रत्ययतया प्रवर्तते । चित्तं हि काश्यप विद्युत्सदृशं क्षणभङ्गानवस्थितम् । चित्तं हि काश्यपाकाशसदृशम् आगन्तुकैः क्लेशैर् उपक्लिश्यते । पे ॥ चित्तं हि काश्यप पापमित्रसदृशं सर्वदुष्खसंजननतया । पे । चित्तं हि काश्यप मत्स्यबडिशसदृशं दुष्खे सुखसंज्ञया । तथा नीलमक्षिकासदृशम् अशुचौ शुचिसंज्ञया । चित्तं हि काश्यप प्रत्यर्थिकसदृशं विविधकारणाकरणतया । चित्तं हि ओजोहारयक्षसदृशं सदा विवरगवेषणतया । एवं चोरसदृशं सर्वकुशलमूलमुषणतया । चित्तं हि काश्यप रूपारामं पतङ्गनेत्रसदृशं । चित्तं हि काश्यप शब्दारामं संग्रामभेरीसदृशं । चित्तं हि काश्यप गन्धारामं वराह इवाशुचिमध्ये । चित्तं हि काश्यप रसारामं रथावशेषभोक्तृचेटीसदृशं । चित्तं हि काश्यप स्पर्शारामं मक्षिकेव तैलपात्रे । चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते । यन् न लभ्यते तन् नोपलभ्यते । यन् नोपलभ्यते तन् नैवातीतं नान्नागतं न प्रत्युत्पन्नं । यन् नैवातीतं नान्नागतं न प्रत्युत्पन्नं तत् त्र्यध्वसमतिक्रान्तं । यत् त्र्यध्वसमतिक्रान्तं तन् नेवास्ति न नास्तीत्य् आदि ॥ आर्यरत्नचूडसूत्रे ऽप्य् आह । स चित्तं परिगवेषमाणो नाध्यात्मं चित्तं समनुपश्यति । न बहिर्धा चित्तं समनुपश्यति |न स्कन्धेषु चित्तं समनुपश्यति । न धातुषु चित्तं समनुपश्यति । नायतनेषु चित्तं समनुपश्यति । स चित्तम् असमनुपश्यंश् चित्तधारां पर्येषते । कुतः चित्तस्योत्पत्तिर् इति । तस्यैवं भवति आलम्बने सति चित्तम् उत्पद्यते । तत् किम् अन्यद् आलम्बनम् । अथ यद् एवालम्बनं तद् एव चित्तं । यदि तावद् अन्यद् आलम्बनम् अन्यच् चित्तं । तद् द्विचित्तता भविष्यति । अथ यद् एवालम्बनं तद् एव चित्तं । तत् कथं चित्तं चित्तं समनुपश्यति । न हि चित्तं चित्तं समनुपश्यति । तद् यथा न तयैवासिधारया सैवासिधारा शक्यते छेत्तुम् । न तेनैवाङ्गुल्यग्रेण तद् एवाङ्गुल्यग्रं स्प्रष्टुं शक्यते । नैव चित्तेन तद् एव चित्तं शक्यते द्रष्टुम् ॥ पे ॥ पुनर् अपरं कुलपुत्र यद् उपद्रुतप्रद्रुतानवस्थितप्रचारस्य वानरमारुतसदृशस्य । पे । दूरंगमचारिणो ऽशरीरस्य लघुपरिवर्तिनो विषयलोलस्य षडायतनगोचरस्यापरापरसंप्रयुक्तस्य चित्तस्यावस्थानाम् एकाग्रताशरणम् अविशरणं शमथैकाग्रताविक्षेप इत्य् उच्यते चित्तस्य स्मृतिर् इति ॥ आर्याक्षयमतिसूत्रे ऽप्य् उक्तं |विठपनायां मया योगः करणीयः । इयं च चित्तधर्मता न विहातव्या । तत्र कतमा चित्तधर्मता । कतमा विठपना । मायोपमं चित्तम् इयम् उच्यते चित्तधर्मता । यत् पुनः सर्वस्वं परित्यज्य सर्वबुद्धक्षेत्रपरिशुद्धये परिणामयतीतीयम् उच्यते विठपनेत्य् आदि ॥ धर्मस्मृत्युपस्थानं तु ॥ यथा तावद् अत्राह । धर्मे धर्मानुदर्शी विहरन् बोधिसत्वो न कञ्चिद् धर्मं समनुपश्यति । यतो न बुद्धधर्मा यतो न बोधिः । यतो न मार्गो यतो न निःसरणं । स सर्वधर्मानिःसरणम् इति विदित्वान्नावरणं नाम महाकरुणासमाधिं समापद्यते । स सर्वधर्मेषु सर्वक्लेशेषु च कृत्रिमसंज्ञां प्रतिलभते । निःक्लेशा एते धर्मा । नैते सक्लेशाः । तत् कस्य हेतोः । तथा ह्य् एते नीतार्थे समवसरन्ति । नास्ति क्लेशानां संचयो । न राशीभावः । न रागभावो न द्वेषभावो न मोहभाव । एषाम् एव क्लेशानाम् अवबोधाद् बोधिः । यत् स्वभावाश् च क्लेशास् तत् स्वभावा बोधिर् इत्य् एवं स्मृतिम् उपस्थापयतीति ॥ आर्यरत्नचूडे ऽप्य् उक्तम् । इह कुलपुत्र बोधिसत्वस्य धर्मे धर्मानुपश्यना स्मृत्युपस्थानेन विहरत एवं भवति । धर्मा एवोत्पद्यमाना उत्पद्यन्ते । धर्मा एव निरुध्य्माना निरुध्यन्ते ॥ न पुनर् अत्र कश्चिद् आत्मभावे सत्वो वा जीवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनुजो वा यो जायते वा जीर्यते वा च्यवते वोत्पद्यते वा । एषा धर्माणां धर्मता । यदि समुदानीयन्ते । समुदागच्छन्ति । अथ न समुदानीयन्ते न समुदागच्छन्ति । यादृशाः समुदानीयन्ते तादृशाः समुदागच्छन्ति कुशला वाकुशला वा अनिञ्ज्या वा । नास्ति धर्माणां समुदानेता । न चाहेतुकानां धर्माणां काचिद् उत्पत्तिर् इत्य् आदि ॥ तत्रैवाह । स कियद्गम्भीरान् अपि धर्मान् प्रत्यवेक्षमाणस् तां सर्वज्ञताबोधिचित्तानुस्मृतिं न विजहाति ॥ आर्यललितविस्तरसूत्रे ऽप्य् उक्तम् । संस्कार अनित्य अध्रुवा आमकुम्भोपमभेदनात्मकाः । परकेलिकयाचितोपमाः पांशुनगरोपमता च कालिका ॥ संस्कार प्रलोप धर्मिमे वर्षकालि चलितं विलेपनं । नदिकूल इव सवालुकं प्रत्ययाधीन स्वभावदुर्बलाः ॥ संस्कार प्रदीप अर्चिवत् क्षिप्रोत्पत्ति निरोधधर्मकाः । अन्नवस्थितमारुतोपमाः फेनपिण्डावद् असारदुर्बलाः ॥ संस्कार निरीह शून्यकाः कदलीस्कन्धसमा निरीक्षतः । मायोपम चित्तमोहना बालोल्लापनरिक्तमुष्टिवत् ॥ हेतूभि च प्रत्ययेभि वा सर्व संस्कारगतं प्रवर्तते । अन्योन्यप्रतीत्यहेतुतः तद् इदं बालजनो न बुध्यते ॥ यथा मुञ्ज प्रतीत्य बल्बजं रज्जु व्यायामबलेन वर्तिता । घटियन्त्र सचक्र वर्तते तेष्व् एकैकशु नास्ति वर्तना ॥ तथ सर्वभवाङ्गवर्तनी अन्योन्योपचयेन निःश्रिता । एकैकशु तेषु वर्तनी पूर्वापरान्ततो नोपलभ्यते ॥ बीजस्य सतो यथाङ्कुरो न च यो बीज स चैव अङ्कुरो । न च अन्य ततो न चैव तत् । एवम् अन्नुच्छेद अशाश्वत धर्मता ॥ संस्कार अविद्यप्रत्ययाः ते च संस्कार न सन्ति तत्वतः । संस्कार अविद्य चैव हि शून्य एते प्रकृती निरीहकाः ॥ मुद्रात् प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते । न च तत्र न चैव सान्यतो एवं संस्कारन्नुच्छेदशाश्वताः ॥ चक्षुश् च प्रतीत्य रूपतः चक्षु विज्ञानम् इहोपजायते । न च चक्षुषि रूपनिश्रितं रूपसंक्रान्ति न चैव चक्षुषि ॥ नैरात्म्यशुभाश् च धर्मिमे ते पुनर् आत्मेति शुभाश् च कल्पिताः । विपरीतम् असद्विकल्पितं चक्षुविज्ञान ततो उपजायते ॥ विज्ञान निरोधसंभवं विज्ञ उत्पादव्ययं विपश्यति । अकहिञ्चि गतम् अन्नागतं शून्य मायोपम योगि पश्यति ॥ अरणिं यथ चोत्तरारणिं हस्तव्यायामत्रयेभि संगतिं । इति प्रत्ययतो ऽग्नि जायते जातु कृतुकार्यु लघू निरुध्यते ॥ अथ पण्डितु कश्चि मार्गते कुत यम् आगतु कुत्र याति वा । विदिशो दिशि सर्व मार्गतो न गतिर् नाप्य् अगतिश् च लभ्यते ॥ स्कन्धायतनानि धातवः तृष्ण अविद्या इति कर्मप्रत्ययाः । सामग्रि तु सत्वसूचना सा च परमार्थतु नोपलभ्यते ॥ कण्ठौष्ठ प्रतीत्य तालुकं जिह्व परिवर्तिर् अवर्ति अक्षरा । न च कण्ठगता न तालुकैः अक्षरैकैक तु नोपलभ्यते ॥ सामग्रिप्रतीत्यश् च सा वाचम् अनुबुधिवशेन निश्चरी । मनवाच अदृश्यरूपिणी बाह्यतो ऽभ्यन्तरि नोपलभ्यते ॥ उत्पादव्ययं विपश्यतो वाचरुतघोषस्वरस्य पण्डिताः । क्षणिकां वशिकां तद् ईदृशीं सर्ववाचः प्रतिश्रुतकोपमाः ॥ यथ तन्त्रि प्रतीत्य दारु च हस्तव्यायामत्रयेभि संगतिम् । तुणवीणसुघोषकादिभिः शब्दो निश्चरते तदुद्भवः ॥ अथ पण्डितु कश्चि मार्गते कुतो ऽयम् आगतु कुत्र याति वा । विदिशो दिश सर्वमार्गतः शब्दम् अन्नागमनं न लभ्यते ॥ तथ हेतुभि प्रत्ययेभि च सर्वसंस्कारगतं प्रवर्तते । योगी पुन भूतदर्शनात् शून्य संस्कार निरीह पश्यति ॥ स्कन्धायतनानि धातवः शून्याध्यात्मिक शून्यबाह्यकाः । सत्वात्मविविक्तनालयाः धर्माकाशस्वभावलक्षणाः ॥ लोकनाथव्याकरणे ऽप्य् उक्तम् ॥ शून्या अनामका धर्माः नाम किं परिपृच्छसि । शून्यता न क्वचिद् देवा न नागा नापि राक्षसाः ॥ मनुष्या वामनुष्या वा सर्वे तु एष विद्यते । नाम्ना हि नामता शून्या नाम्नि नाम न विद्यते ॥ अनामकाः सर्वे धर्माः नाम्ना तु परिदीपिताः ॥ यो हि स्वभावो नाम्नो वै न स दृष्टो न च श्रुतः । न चोत्पन्नो निरुद्धो वा कस्य नामेह पृच्छसि ॥ व्यवहारकृतं नाम प्रज्ञप्तिर् नामदर्शिता । रत्नचित्रो ह्य् अयं नाम्ना रत्नोत्तमपर इति ॥ इति शिक्षासमुच्चये स्मृत्युपस्थानपरिच्छेदस् त्रयोदशः ॥ @<[XIV. आत्मभावपरिशुद्धि]>@ आत्मभावपरिशुद्धिः परिच्छेदश् चतुर्दशः ॥ उक्तानि स्मृत्युपस्थानानि । एवं योग्यचित्तो दशसु दिक्षु शेषस्य जगतो दुष्खसागरोद्धरणाभिसंबोध्युपायो व्योमपर्यन्तत्रैकाल्यसर्वधर्मवशवर्तित्वायैव तु पुनः सर्वधर्मशून्यताम् अवतरेत् । एवं हि पुद्गलशून्यता सिद्धा भवति । ततश् च छिन्नमूलत्वात् क्लेशा न समुदाचरन्ति ॥ यथोक्तम् आर्यतथागतगुह्यसूत्रे । तद् यथापि नाम शान्तमते वृक्षस्य मूलछिन्नस्य सर्वशाखा पत्रपलाशाः शुष्यन्ति । एवम् एव शान्तमते सत्कायदृष्ट्युपशमात् सर्वक्लेशा उपशाम्यन्तीति ॥ शून्यताभावनानुशंसास् त्व् अपर्यन्ताः ॥ यथा तावच् चन्द्रप्रदीपसूत्रे । सो ऽसौ शिक्ष न जातु त्रशती सुगतानां । सो ऽसौ शूरु न जातु इस्त्रिणां वशम् एती । सो ऽसौ सासनि प्रीति विन्दते सुगतानां । यो ऽसौ धर्मस्वभाव जानती सुप्रशान्तं ॥ सो ऽसौ नेह चिरेण भेष्यते द्विपदेन्द्रः । सो ऽसौ वैद्यभिषक् भेष्यते सुखदाता । सो ऽसौ उद्धरि शल्य सर्वशो दुखितानां |यो ऽसौ धर्मस्वभाव जानती सुप्रशान्तं ॥ सो ऽसौ क्षान्तिबलेन उद्गतो नरचन्द्रः । सो ऽसौ लोष्टकदण्ड ताडितो न च कुप्यी । सो ऽसौ छिद्यति अङ्गम् अङ्गशो न च क्षुभ्यो । यो ऽसौ धर्मस्वभाव जानती सुप्रशान्तं ॥ नासौ दुर्गतिषू पतिष्यती अनुव्यञ्जन । नित्यं लक्षणधारि भेष्यती अभिरूपः । पञ्च्यो तस्य अभिज्ञ भाविता इम नित्यं । पुरतः सो सुगतान स्थास्यती स च शूर । इत्य् आदि ॥ भगवत्याम् अप्य् उक्तं । पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेन बुद्धकायं निष्पादयितुकामेन द्वात्रिंशन्महापुरुषलक्षणान्य् अशीतिं चानुव्यञ्जनानि प्रतिलब्धुकामेन सर्वत्र जातौ जातिस्मरतां बोधिचित्ताविप्रणाशतां बोधिसत्वचर्यासंप्रमोषतां प्रतिलब्धुकामेन सर्वपापमित्रपापसहायान् विवर्जयितुकामेन सर्वबुद्धबोधिसत्वकल्याणमित्राण्य् आरागयितुकामेन सर्वमारमारकायिकदेवतानिर्जेतुकामेन सर्वावरणी यानि शोधयितुकामेन सर्वधर्मानावरणतां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेन ये दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ते मे वर्णं भाषेरन्न् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेनैकचित्तोत्पादेन पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् समतिक्रमितुकामेन । पे । एवं सर्वदिक्षु प्रज्ञापारमितायां शिक्षितव्यम् इत्य् आद्य् इति \<[doubtful]>\ विस्तरः ॥ तत्र यथा निरात्मानश् च सर्वधर्माः । कर्मफलसंबन्धाविरोधश् च निःस्वभावता च यथादृष्टसर्वधर्माविरोधश् च । तथा पितृपुत्रसमागमे दर्शितम् । षड्धातुर् अयं महाराज पुरुषः षट्स्पर्शायतनः । अष्टादशमनोपविचारः । षड्धातुर् अयं महाराज पुरुष इति । न खलु पुनर् एतद् युक्तं । किं वैतद् प्रतीत्योक्तं षड् इमे महाराज धातवः । कतमे षट् । तद् यथा पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुश् च । इमे महाराज षड् धातवः ॥ यावत् षड् इमानि महाराज स्पर्शायतनानि । कतमानि षट् । चक्षुः स्पर्शायतनं रूपाणां दर्शनाय । श्रोत्रं स्पर्शायतनं शब्दानां श्रवणाय । घ्राणं स्पर्शायतनं गन्धारामाघ्राणाय । जिह्वा स्पर्शायतनं रसानाम् आस्वादनाय । कायस्पर्शायतनं स्प्रष्टव्यानां स्पर्शनाय । मनःस्पर्शायतनं धर्माणां विज्ञानाय । इमानि च महाराज षट् स्पर्शायतनानि ॥ पे ॥ अष्टादशेमे महाराज मनोपविचाराः । कतमे ऽष्टादश । इह पुरुषश् चक्षुषा रूपाणि दृष्ट्वा । सौमनस्यदौर्मनस्योपेक्षास्थानीयान्य् उपविचरति । एवं श्रोत्रादिषु वाच्यं । तेन प्रत्येकम् इन्द्रियषट्केन सौमनस्यादित्रयाणां भेदाद् अष्टादश मनोपविचारा भवन्ति । पे । कतमश् च महाराजाध्यात्मिकः पृथिवीधातुः । यत् किञ्चिद् अस्मिन् काये ऽध्यात्मं कक्खटत्वं खरगतम् उपात्तं । तत् पुनः कतमत् । तद् यथा । केशा रोमाणि नखा दन्ता इत्य् आदि । अयम् उच्यत आध्यात्मिकः पृथिवीधातुः ॥ कतमश् च महाराज बाह्यः पृथिवीधातुः । यत् किञ्चिद् बाह्यं कक्खट्वं खरगतम् अनुपात्तम् अयम् उच्यते बाह्यः पृथिवीधातुः । तत्र महाराजाध्यात्मिकः पृथिवीधातुर् उत्पद्यमानो न कुतश्चिद् आगच्छति निरुध्यमानो न क्वचित् संनिचयं गच्छति । भवति महाराज स समयो यत् स्त्री अध्यात्मम् अहं स्त्रीति कल्पयति । साध्यात्मम् अहं स्त्रीति कल्पयित्वा बहिर्धा पुरुषं पुरुष इति कल्पयति । सा बहिर्धा पुरुषं पुरुष इति कल्पयित्वा संरक्ता सती बहिर्धा पुरुषेण सार्धं संयोगम् आकाङ्क्षते । पुरुषो ऽध्यात्मं पुरुषो ऽस्मीति कल्पयतीति पूर्ववत् । तयोः संयोगाकाङ्क्षया संयोगो भवति । संयोगप्रत्ययात् कललं जायते । तत्र महाराज यश् च संकल्पो यश् च संकल्पयिता । उभयम् एतन् न संविद्यते । स्त्रियां स्त्री न संविद्यते । पुरुषे पुरुषो न संविद्यते । इति ह्य् असन्न् असद्भूतः संकल्पो जातः । सो ऽपि संकल्पास्वभावेन न संविद्यते । यथा संकल्पस् तथा संयोगो ऽपि कललम् अपि स्वभावेन न संविद्यते । यश् च स्वभावतो न संविद्यते तत् कथं कक्खटत्वं जनयिष्यति । इति हि महाराज संकल्पं ज्ञात्वा कक्खटत्वं वेदितव्यं यथा कक्खटत्वम् उत्पद्यमानं न कुतश्चिद् आगच्छति । निरुध्यमानं न क्वचित् संनिचयं गच्छतीति । भवति महाराज समयो यद् अयं कायः श्मशानपर्यवसानो भवति । तस्य तत् कक्खटत्वं संक्लिद्यमानं निरुध्यमानं न पूर्वां दिशं गच्छति । न दक्षिणां । न पश्चिमां । नोत्तरां । नोर्ध्वं । नाधो । न तु विदिशं गच्छति । एवं महाराजाध्यात्मिकः पृथिवीधातुर् द्रष्टव्यः । भवति महाराज स समयो यदाकाशीभूते लोकसंनिवेशे ब्राह्मं विमानं संतिष्ठते महारत्नमयं । तन् महाराज कक्खटत्वम् उत्पद्यमानं न कुतश्चिद् आगच्छति । चक्रवाडमहाचक्रवाडाः संतिष्ठन्ते दृढाः सारा एकघना वज्रमयास् तेषाम् अपि कक्खटत्वम् उत्पद्यमानं न कुतश्चिद् आगच्छति । सुमेरवः पर्वतराजानो युगंधरा निमिंधरा ईशाधरा यावत् कालपर्वताः संतिष्ठन्ते । सर्वश् च त्रिसाहस्रमहासाहस्रो लोकधातुः संतिष्ठते । चतुरशीतिर् योजनसहस्राण्य् उद्वेधेन । मध्ये चाष्टषष्टिं योजनशतसहस्रं महापृथिवी संतिष्ठते । तद् अपि महाराज कक्खटत्वं समुदागच्छत् कुतश्चिद् आगच्छति । भवति महाराज स समयो यदायं लोकः संवर्तते । तदेयं महापृथिवी अग्निना वा दह्यते ऽद्भिर् वा क्लिद्यते वायुना वा विकीर्यते । तस्या अग्निना दह्यमानाया मषिर् अपि न प्रजायते तद् यथापि नाम सर्पिषो वा तैलस्य वाग्निना दह्यमानस्य न मषिर् न छायिका प्रज्ञायते एवम् एवास्यास् त्रिसाहस्रमहासाहस्राया लोकधातोर् अग्निना दह्यमानाया नैव मषिर् न छायिकावशिष्टा प्रज्ञायते । एवम् अद्भिर् लवणविलयवद् वायुना वैरम्भवाताभिहतशकुन्तवत् पृथिव्यां न किञ्चिद् अवशिष्टं प्रज्ञायतए इति पठ्यते । तत्र महाराज पृथिवीधातोर् उत्पादो ऽपि शून्यः व्ययो ऽपि शून्य उत्पन्नो ऽपि पृथिवीधातुः स्वभावशून्य । इति हि महाराज पृथिवीधातुः पृथिवीधातुत्वेन नोपलभ्यते ऽन्यत्र व्यवहारात् । सो ऽपि व्यवहारो न स्त्री न पुरुषः । एवम् एवैतन् महाराज यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं । तत्र कतमो ऽब्धातुः । यद् इदम् अस्मिन् काये ऽध्यात्मं प्रत्यात्मम् आपः । अब्गतं । अप्त्वं स्नेहः । स्नेहगतं स्नेहत्वं द्रवत्वम् उपगतम् उपात्तं ॥ तत् पुनः कतमत् । तद् यथा । अश्रु स्वेदः खेटः सिङ्घाणकं वशा लसिका मज्जा मेदः पित्तं श्लेष्मा पूयः शोणितं क्षीरं प्रस्राव इत्य् आदिर् अयम् उच्यन्ते आध्यात्मिको ऽब्धातुः । पे ॥ भवति महाराज स समयो यत् प्रियं दृष्ट्वाश्रु प्रवर्तते । दुष्खेन चाभ्याहतस्य धर्मसंवेगेन वाश्रु प्रवर्तते । वातेन वाक्षि प्रस्यन्दते । यावत् स महाराजाब्धातुर् न कुतश्चिद् आगच्छति । भवति महाराज स समयो यदाध्यात्मिको ऽब्धातुः परिशुष्यति । स परिशुष्यन् निरुध्यमानो न क्वचिद् गच्छति । पे । विवर्तमाने खलु पुनर् लोके समन्ताद् द्वात्रिंशत् पटला अभ्रघनाः संतिष्ठन्ते संस्थाय सर्वावन्तः । त्रिसाहस्रमहासाहस्रं लोकधातुं छादयन्ति । यतः पञ्चान्तरकल्पान् ईषाधारो देवो वर्षति । एवं पञ्च गजप्रमेहो देवो वर्षति । पञ्चाच्छिन्नधारः |पञ्च स्थूलबिन्दुकः । तत इयं महापृथिवी यावद् ब्रह्मलोकाद् उदकेन स्फुटा भवति । स महाराज तावन् महान् अब्धातुर् उत्पद्यमानो न कुतश्चिद् आगच्छति । भवति महाराज स समयो यद् अयं लोकः संवर्तते । संवर्तमाने खलु पुनर् लोके द्वितीयस्य सूर्यस्य प्रादुर्भावो भवति । द्वितीयस्य सूर्यस लोके प्रादुर्भावाद् उत्साः सरांसि कुनद्यश् च शुष्यन्ति । एवं तृतीयस्य महोत्सा महानद्यः । चतुर्थस्यान्नवतप्तं महासरः सर्वेण सर्वम् उच्छुष्यति । चतुर्थस्य सूर्यस्य प्रादुर्भावान् महासमुद्रस्य योजनिकम् अप्य् उदकं परिक्षयं पर्यादानं गच्छति । द्वियोजनिकम् अपि त्रिचतुःपञ्चदशविंशतित्रिंशच्चत्वारिंशत्पञ्चाशद्योजनिकम् अपि यावच् चत्वारिंशद्योजनसहस्रम् उदकम् अवशिष्टं भवति । यावद् द्वितालमात्रं |यावत् कण्ठमात्रं । यावद् गोष्पदमात्रम् उदकम् अवशिष्टं भवति । भवति महाराज स समयो यन् महासमुद्रे पृथितपृथितान्य् अवशिष्टानि भवन्ति । पे ॥ भवति महाराज स समयो यन् महासमुद्रे ऽङ्गुलिस्नेहमात्रम् अप्य् उदकं नावशिष्टं भवति । स महाराज तावान् अब्धातुर् निरुध्यमानो न क्वचिद् गच्छति । पे । तस्य खलु पुनर् महाराजाब्धातोर् उत्पादो ऽपि शून्यः । व्ययो ऽपि शून्यः तिष्ठन्न् अपि सो ऽब्धातुः स्वभावशून्य इति हि महाराजाब्धातुर् अब्धातुत्वेनोपलभ्यते ऽन्यत्र व्यवहारमात्रात् । सो ऽपि व्यवहारो न स्त्री न पुरुषः पूर्ववत् ॥ आध्यात्मिकस् तेजोधातुः कतमः ॥ यत् किञ्चिद् अस्मिन् काये तेजस् तेजोगतम् ऊष्मगतम् उपगतम् उपात्तं । तत् पुनः कतमत् । येनायं काय आतप्यते संतप्यते । येन वास्यासितपीतखादितानि सम्यक्सुखेन परिपाकं गच्छति । यस्य चोत्सदत्वाज् ज्वरितो ज्वरित इति संख्यां गच्छति ॥ पे ॥ बाह्यस् तेजोधातुः कतमः । यद् बाह्यं तेजस् तेजोगतम् ऊष्मगतम् उपगतम् उपात्तं । तत् पुनः कतमत् । यन् मनुष्या अरणीसहगतेभ्यो गर्भलसहगतेभ्यो वा गोमयचूर्णेन वा कार्पासपिचुनावासम् अन्वेषन्ते यद् उत्पन्नं ग्रामम् अपि दहति ग्रामप्रदेशम् अपि दहति यावद् द्वीपं वा कक्षं तृणानां वा दावं वा काष्ठं वा यावद् दहन् परैतीत्य् आदि |तत्र महाराजाध्यात्मिकस् तेजोधातुर् उत्पद्यते न कुतश्चिद् आगच्छति निरुध्यमानो न क्वचित् संनिचयं गच्छति । इति ह्य् अभूत्वा भवति भूत्वा च प्रतिविगच्छति स्वभावरहितत्वात् ॥ एवं यत् किञ्चिद् अस्मिन् काये वायुर् वायुगतं लघुत्वं समुदीरणत्वं । तत् पुनः कतमत् । तद् यथा ऊर्ध्वगमा वायवो ऽधोगमाः पार्श्वाश्रयाः पृष्ठाश्रयाः कुक्षिगमाः शस्त्रकाः क्षुरकाः सूचकाः पिप्पलका वाताष्ठीला वातगुल्मा आश्वासप्रश्वासा अङ्गानुसारिणो वायव इत्य् आदि । सन्ति बहिर्धा पूर्वे वायवो दक्षिणाः पश्चिमा उत्तरा वायवः सरजसः अरजसः परीत्ता महद्गता वायव इति । भवति महाराज स समयो यन् महावायुस्कन्धः समुदागतः । वृक्षाग्रान् अपि पातयति । कुड्यान् अपि पर्वताग्रान् अपि पातयति । पातयित्वा निरुपादानो विगच्छति । यं सत्वाश् चीवरकर्णिकेन वा विधमनकेन वातानुवृत्तेन वा पर्येष्यन्ते । यावद् अयम् उच्यते बाह्यो वायुधातुः । तस्याप्य् उत्पत्तिः पूर्ववत् ॥ आध्यात्मिक आकाशधातुः कतमः । यत् किञ्चिद् अस्मिन् काये ऽध्यात्मं प्रत्यात्मम् उपगतम् उपात्तम् आकाशगतम् इहाभ्यन्तरसंख्याभूतं । अस्फुटम् अस्फरणीयं त्वङ्मान्सशोणितेन । तत् पुनः कतमत् । यद् अस्मिन् काये चक्षुः सुषिरम् इति वा यावन् मुखं वा मुखद्वारं वा कण्ठं वा कण्ठनाड्या वा येन चाभ्यवहरति यत्र चावतिष्ठते । येन चास्याशितपीतखादितास्वादितम् अधस्तात् प्रघरति । अयम् उच्यतए आध्यात्मिक आकाशधातुः । एवं बाह्ये ऽपि यद् अस्फुटम् अस्फरणीयं रूपगतेनापलिगुद्धं सुषिरभावश् छिद्रं । अयम् उच्यते बाह्यः आकाशधातुः ॥ भवति महाराज स समयो यत् कर्मप्रत्ययाद् आयतनानि प्रादुर्भवन्ति तान्य् आकाशधातुं परिचारयन्ति । तत्र संख्या भवत्य् आध्यात्मिक आकाशधातुर् इति । स न कुतश्चिद् आगच्छति । भवति समयो यद् रूपं बिभर्ति सर्वम् आकाशीभवति । तत् कस्य हेतोः । अक्षयो ह्य् आकाशधातुः स्थिरो ऽचलः । तद् यथा महाराजासंस्कृतो निर्वाणधातुः । एवम् एवाकाशधातुः सर्वत्रानुगतो द्रष्टव्यः । तद् यथापि नाम महाराज पुरुष उत्थले देशे उदपानं वा कुटकं वा कूपं वा पुष्करिणीं वा खानयेत् । तत् किं मन्यसे महाराज यत् तत्राकाशः कुतस् तद् आगतम् इति । आह । न कुतश्चिद् भगवन् । भगवान् आह । तद् यथापि नाम महाराज स पुरुषः पुनर् एव तद् उदपानं वा यावत् पुष्करिणीं वा पूरयेत् । तत् किं मन्यसे महाराज यत् तद् आकाशं क्वचिद् गतम् इति । आह । न क्वचिद् गतं भगवन् । तत् कस्य हेतोः । न ह्य् आकाशधातुर् गमने वा आगमने वा प्रत्युपस्थितः । न स्त्रीभावेन न पुरुषभावेन प्रत्युपस्थितः । भगवान् आह । इति हि महाराज बाह्याकाशधातुर् अचलः |अविकारः |तत् कस्य हेतोः । शून्यो ह्य् आकाशधातुर् आकाशधातुत्वेन । विरहित आकाशधातुर् आकाशधातुत्वेन । न पुरुषभावेन न स्त्रीभावेन प्रत्युपस्थितः । एवम् एव यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं ॥ तत्र कतमो विज्ञानधातुर् या चक्षुरिन्द्रियाधिपतेया । रूपारम्बणप्रतिविज्ञप्तिः । यावद् इति हि महाराज या काचिद् वर्णसंस्थानप्रतिविज्ञप्तिर् अयम् उच्यते चक्षुर्विज्ञानधातुः । पे । इति हि या षडिन्द्रियाधिपतेया षड्विषयारम्बणा विषयविज्ञप्तिर् अयम् उच्यते विज्ञानधातुः । स खलु पुनर् अयं महाराज विज्ञानधातुर् नेन्द्रियनिश्रितो न विषयेभ्य आगतो न मध्ये ऽन्तरस्थायी स नाध्यात्म बहिर्धा नोभयम् अन्तरेण । स खलु पुनर् अयं महाराज विज्ञानधातुर् वस्तु प्रतिविज्ञप्य निरुद्धः । स उत्पद्यमानो न कुतश्चिद् आगच्छति निरुध्यमानो न क्वचिद् गच्छति । तस्य खलु पुनर् विज्ञानधातोर् उत्पादो ऽपि शून्यः । व्ययो ऽपि शून्यः । उत्पन्नो ऽपि विज्ञानधातुः स्वभावशून्यः । इति महाराज विज्ञानधातुर् विज्ञानधातुत्वेन शून्यो नोपलभ्यते ऽन्यत्र व्यवहारात् । सो ऽपि व्यवहारो न स्त्री न पुरुषः । एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं ॥ तत्र महाराज कतमच् चक्षुरायतनं । यच् चतुर्णां महाभूतानां प्रसादः । तद् यथा पृथिवीधातोर् अब्धातोस् तेजोधातोर् वायुधातोर् यावत् । तत्र पृथिवीधातुप्रसादश् चक्षुरायतनं नाब्धातुप्रसादो न तेजोधातुप्रसादो न वायुधातुप्रसादश् चक्षुरायतनं । तत् कस्य हेतोः । न हि पृथिवीधातुप्रसादः कस्यचिद् धर्मायतनं वा आयतनप्रतिलम्भेन वा प्रत्युपस्थितः । एवं यावन् न वायुधातुप्रसादः कस्यचिद् धर्मस्यायतनं वा आयतनप्रतिलम्भेन वा प्रत्युपस्थितः । तत् कस्य हेतोः । निश्चेष्टा ह्य् एते धर्मा निष्ठापारा निर्वाणसमा । इति हि महाराज एकैकतो धर्मान् मृग्यमाणान् चक्षुरायतनं नोपलभते ऽन्यत्र व्यवहारात् । तत् कस्य हेतोः । शून्यो हि पृथिवीधातुप्रसादः पृथिवीधातुप्रसादेन । यावच् छून्यो वायुधातुप्रसादो वायुधातुप्रसादेन । ये च धर्माः स्वभावेन शून्याः कस् तेषां प्रसादो वा क्षोभो वा । येषां न प्रसादो न क्षोभ उपलभ्यते । कथं ते रूपं द्रक्ष्यन्ति । इति ह्य् अत्यन्ततया चक्षुरायतनं शून्यं चक्षुरायतनस्वभावेन तत् पूर्वान्ततो नोपलभ्यते ॥ अपरान्ततो ऽपि नोपलभ्यते । अन्नागमनतां गमनतां चोपादाय स्थानम् अप्य् अस्य नोपलभ्यते स्वभावविरहितत्वात् । यच् च स्वभावेन न संविद्यते । न तत् स्त्री न पुरुषः । तेन का मन्यना । मन्यना च नाम महाराज मारगोचरः । अमन्यना बुद्धगोचरः । तत् कस्य हेतोः । मन्यनापगता हि सर्वधर्माः । पे । तत्र महाराज कतमच् छ्रोत्रायतनं । यच् चतुर्णां महाभूतानां प्रसादो । यावद् इति हि महाराज सर्वधर्मा विमोक्षाभिमुखा धर्मधातुनियता आकाशधातुपर्यवसाना अप्राप्तिका अव्यवहारा अन्नभिलाप्या अन्नभिलपनीयाः । यत्र महाराज इन्द्रियाणि प्रतिहन्यन्ते ते विषया इत्य् उच्यन्ते । चक्षुर् हि रूपे प्रतिहन्यते तस्माद् रूपाणि चक्षुर्विषया इत्य् उच्यन्ते । एवं श्रोत्रं शब्देष्व् इत्य् आदि । तत्र चक्षू रूपे प्रतिहन्यत इति निपातः । प्रतिहन्यना तेषां निर्दिष्टा । तथा हि चक्षू रूपेषु त्रिविधं निपततीति । अनुकूलेषु शुभसंज्ञया । प्रतिकूलेषु प्रतिघसंज्ञया । नैवानुकूलेषु न प्रतिकूलेषूपेक्षया । एवं मनो धर्मेष्व् इत्य् आदि । तए इमे विषया मनोगोचरा इत्य् उच्यन्ते । अत्र हि मनश् चरति । उपविचरति । तस्मान् मनोगोचरा इत्य् उच्यन्ते । यद् एतन् महाराज मनो ऽप्रतिकूलेषु रूपेष्व् अनुनीतं चरति । तेनास्य राग उत्पद्यते । प्रतिकूलेषु रूपेषु प्रतिहतं चरति तेनास्य द्वेष उत्पद्यते । नैवानुकूलेषु न प्रतिकूलेषु संमूढं चरति । तेनास्य मोह उत्पद्यते । एवं शब्दादिष्व् अपि त्रिविधम् आरम्बणम् अनुभवति पूर्ववत् ॥ तत्र महाराज मायोपमानीन्द्रियाणि । स्वप्नोपमा विषयाः । तद् यथापि नाम महाराज पुरुषः सुप्तः स्वप्नान्तरे जनपदकल्याण्या स्त्रिया सार्धं परिचरेत् । स शयितविबुद्धो जनपदकल्याणीं स्त्रियम् अनुस्मरेत् । तत् किं मन्यसे महाराज संविद्यते स्वप्नान्तरे जनपदकल्याणी स्त्री । आह । नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे महाराजापि नु स पुरुषः पण्डितजातीयो भवेत् । यः स्वप्नान्तरे जनपदकल्याणीं स्त्रियम् अनुस्मरेत् । तया वा सार्धं क्रीडितम् अभिनिवेशेत् । आह । नो हीदं भगवन् । तत् कस्य हेतोः । अत्यन्ततया हि भगवन् स्वप्नान्तरे जनपदकल्याणी न संविद्यते नोपलभ्यते । कुतः पुनर् अनया सार्धं परिचरणा । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य भागी स्यात् । यस् ताम् अभिनिविशेत् ॥ भगवान् आह । एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनश् चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्य् अभिनिविशेत् । सो ऽभिनिविष्टः सन्न् अनुनीयते ऽनुनीतः संरज्यते । संरक्तो रागजं कर्माभिसंस्करोति । त्रिविधं कायेन चतुर्विधं वाचा त्रिविधं मनसा । तच् च कर्माभिसंस्कृतम् आदित एव क्षीणं निरुद्धं विगतं विपरिणतं न पूर्वां दिशं निश्रित्य तिष्ठति । न दक्षिणां न पश्चिमां नोत्तरां नोर्ध्वं नाधो नानुविदिशं । नेह न तिर्यक् । न उभयम् अन्तरा । तत् पुनः कालान्तरेण मरणकालसमये प्रत्युपस्थिते । जीवितेन्द्रियनिरोधे आयुषः परिक्षयात् तत्सभागस्य कर्मणः क्षीणत्वाच् चरमविज्ञानस्य निरुध्यमानस्य मनस आरम्बणीभवति । तद् यथापि नाम शयितविबुद्धस्य जनपदकल्याणीति मनस आरम्बणं भवति । इति हि महाराज चरमविज्ञानेनाधिपतिना तेन च कर्मणा आरम्बणेनौपपत्त्यंशिकद्वयप्रत्ययं प्रथमविज्ञानम् उत्पद्यते । यदि वा नरकेषु यदि वा तिर्यग्योनौ यदि वा यमलोके यदि वा आसुरे काये यदि वा मनुष्येषु यदि वा देवेषु । तस्य च प्रथमविज्ञानस्य औपपत्त्यंशिकस्य समनन्तरनिरुद्धस्यान्नन्तरसभागा चित्तसंततिः प्रवर्तते । यत्र विपाकस्य प्रतिसंवेदना प्रज्ञायते । तत्र यश् चरमविज्ञानस्य निरोधस् तत्र च्युतिर् इति संख्यां गच्छति । यः प्रथमविज्ञानस्य प्रादुर्भावस् तत्रोपपत्तिः । इति हि महाराज न कश्चिद् धर्मो ऽस्माल् लोकात् परं लोकं गच्छति । च्युत्युपपत्ती च प्रजायेते । तत्र महाराज चरमविज्ञानम् उत्पद्यमानं न कुतश्चिद् आगच्छति ॥ निरुध्यमानं न क्वचिद् गच्छति । कर्माप्य् उत्पद्यमानं न कुतश्चिद् आगच्छति । निरुध्यमानं न क्वचिद् गच्छति । प्रथमविज्ञानम् अप्य् उत्पद्यमानं न कुतश्चिद् आगच्छति । निरुध्यमानं च न क्वचिद् गच्छति । तत् कस्य हेतोः । स्वभावविरहितत्वात् । चरमविज्ञानं चरमविज्ञानेन शून्यं । कर्म कर्मणा शून्यं । प्रथमविज्ञानं प्रथमविज्ञानेन शून्यं । च्युतिश् च्युत्या शून्या । उपपत्तिर् उपपत्त्या शून्या । कर्मणां चाबन्ध्यता प्रजायते विपाकस्य च प्रतिसंवेदना न चात्र कश्चित् कर्ता न भोक्तान्यत्र नामसंकेतात् । तद् यथापि नाम महाराज पुरुषः सुप्तः स्वप्नान्तरे शत्रुणा सार्धं संग्रामयेत् । स शयितविबुद्धः । तम् एवानुस्मरेत् । तत् किं मन्यसे महाराज संविद्यते स्वप्नान्तरे शत्रुः । शत्रुणा वा सार्धं संग्राम इति । आह । नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे महाराजापि नु स पुरुषः पण्डितजातीयो भवेत् । यो ऽसौ स्वप्नान्तरे शत्रुम् अभिनिविशेत् । शत्रुणा वा सार्धं संग्रामं । आह । नो हीदं भगवन् । तत् कस्य हेतोः । अत्यन्ततया हि भगवन् स्वप्ने शत्रुर् न संविद्यते कुतः पुनस् तेन सार्धं संग्रामः । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् यस् तम् अभिनिविशेत् । भगवान् आह । एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनश् चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्यास्थानीयान्य् अभिनिविशते ऽभिनिविष्टः सन् प्रतिहन्यते । प्रतिहतः संतुष्यति । दुष्टो दोषजं कर्माभिसंस्करोतीति पूर्ववत् । तद् यथापि नाम महाराज पुरुषः सुप्तः स्वप्नान्तरे पिशाचेन परिपात्यमानो भीतः संओहम् आपद्यते । स शयितविबुद्धस् तं पिशाचं तं च संमोहम् अनुस्मरेत् । तत् किं मन्यसे महाराज संविद्यन्ते स्वप्ने पिशाचः संमोहो वा । यावद् एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनश् चक्षुषा रूपाणि दृष्ट्वा उपेक्षास्थानीयान्य् अभिनिविशते ऽभिनिविष्टः सन् मुह्यति मूढो मोहजं कर्माभिसंस्करोतीति पूर्ववत् । तद् यथापि नाम महाराज पुरुषः सुप्तः स्वप्नान्तरे जनपदकल्याण्या गायन्त्या मधुरं गीतस्वरं मधुरं च तन्त्रीस्वरं च शृणुयात् । सा तेन गीतवादितेन परिचारयेत् । स शयितविबुद्धस् तद् एव गीतवादितम् अनुस्मरेत् । तत् किं मन्यसे महाराजापि नु स पुरुषः पण्डितजातीयः स्वप्नान्तरे जनपदकल्याण्या गीतवादितम् अभिनिविशेत् । आह । नो हीदं भगवन् । भगवान् आह । तत् कस्य हेतोः । अत्यन्ततया हि भगवन् स्वप्नान्तरे जनपदकल्याणी स्त्री न संविद्यते नोपलभ्यते । कुतः पुनर् अस्या गीतवादितं । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् । यस् तद् अभिनिविशेत् । भगवान् आह । एवम् एव महाराज बालो ऽश्रुतवान् पृथग्जनः श्रोत्रेण शब्दान् श्रुत्वा सौमनस्यस्थानीयान्य् अभिनिविशते । इति पूर्ववत् । एवं गन्धादिषु त्रिधा त्रिधा वेदितव्यम् ॥ पे ॥ अत्र महाराज मानसं निवेशयितव्यं । किम् इत्य् अहं सदेवकस्य लोकस्य चक्षुर् भवेयं । उल्का प्रदीप आलोकभूतः । कूलं नौस् तीर्थं । नायकः परिणायकः दैशिकः सार्थवाहः । पुरो जवेयं । मुक्तो मोचयेयम् आश्वस्त आश्वासयेयं परिनिर्वृत्तः परिनिर्वापयेयम् इति । पूर्वा हि कोटिर् महाराज न प्रज्ञायते ऐश्वर्याधिपत्यानाम् अनुभूय मानानां । इति हि महाराज मायोपमानीन्द्रियाण्य् अतृप्तान्य् अतर्षणीयानि । स्वप्नोपमा विषया अतर्षका अतृप्तिकराः ॥ अत्रान्नन्तयशश्चक्रवर्तिनः कथा स्वर्गाच् च पतिते तस्मिन् सराजकैः पौरैः परिवृत एवं पठ्यते । तद् यथापि नाम महाराज सर्पिर्मण्डो वा नवनीतमण्डो वा तप्तायां वालुकायाम् उपनिक्षिप्तो ऽवसीदति । न संतिष्ठते । एवम् एव महाराजान्नन्तयशा अवसीदति न संतिष्ठते । अथ राजा प्रियंकरो राजानम् अन्नन्तयशसं तथावसीदन्तं । उपसंक्रम्यैतद् अवोचत् । किं वयं महाराज लोकस्य व्याकुर्यामः । किं राज्ञो ऽन्नन्तयशसः सुभाषितम् इति । स आह । वक्तव्यं । महाराजानन्तयशाश् चतुर्द्वीपेषु राज्यैश्वर्यं कारयित्वाबन्ध्यमनोरथताम् अनुभूय सर्वद्रुमाकालफलतां सर्वोपद्रवप्रस्रब्धिसर्वसत्वाबन्ध्यमनोरथतां गन्धोदकवर्षं हिरण्यवर्षं सुवर्णवर्षं सर्वोपकरणवर्षं चानुभूय चतुरो महाद्वीपान् अध्यावसित्वा शक्रस्यार्धासनम् आक्रम्यातीच्छया न मुक्तो ऽतृप्त एव कामैः कालगत इति । एवं त्वं महाराज व्याकुर्या इत्य् एवम् उक्त्वा च राजान्नन्तयशाः कालम् अकार्षीत् । पे ॥ तस्मात् तर्हि ते महाराज मरीचिकायाम् उदकस्वभावो नाभून् न भविष्यति न चैतर्हि विद्यते । एवम् एव महाराज रूपवेदनासंज्ञा संस्कारविज्ञनां स्वभावो नाभून् न भविष्यति न चैतर्हि विद्यतए इत्य् आदि ॥ पुनर् अप्य् उक्तं । एतावच् चैतत् ज्ञेयम् । यद् उत संवृतिः परमार्थश् च । तच् च भगवता शून्यतः सुदृष्टं सुविदितं सुसाक्षात्कृतं । तेन स सर्वज्ञ इत्य् उच्यते । तत्र संवृतिर् लोकप्रचारतस् तथागतेन दृष्टा । यः पुनः परमार्थः सो ऽन्नभिलाप्यः । अन्नाज्ञेयो ऽविज्ञेयो ऽदेशितो ऽप्रकाशितो यावद् अक्रियो यावन् न लाभो नालाभो न सुखं न दुष्खं न यशो नायशः । न रूपं नारूपम् इत्य् आदि ॥ तत्र जिनेन जगस्य कृतेन संवृति देशित लोकहिताय । येन जगत् सुगतस्य सकाशे संजनयीह प्रसादसुखार्थे ॥ संवृति प्रज्ञमयी नरसिंहः षड्गतयो भणि सत्वगणानां । नरकतिरश् च तथैव च प्रेतान् आसुरकाय नरांश् च मरूंश् च ॥ नीचकुलांस् तथ उच्चकुलांश् च आढ्यकुलांश् च दरिद्रकुलांश् चेत्य् आदि ॥ पुनश् चोक्तं । कतम एष धर्मो यो भगवता व्याकृतो ऽन्नुत्तरायां सम्यक्संबोधौ । किं रूपम् उत वेदना आहो श्वित् संज्ञा उताहो संस्कारा अथ विज्ञानं भगवता व्याकृतम् अन्नुत्तरायां सम्यक्संबोधाव् इति । तेषाम् एतद् अभूत् । न रूपं यावन् न विज्ञानं भगवता व्याकृतम् अन्नुत्तरायां सम्यक्संबोधौ । तत् कस्य हेतोः । अन्नुत्पादो हि रूपम् अन्नुत्पादो बोधिः । तत् कथम् अन्नुत्पादो ऽन्नुत्पादम् अभिसंबुध्यते । एवं यावद् विज्ञानम् ॥ पे ॥ तद् एवम् अन्नुपलभ्यमानेषु सर्वधर्मेषु कतमो ऽत्र बुद्धः । कतमा बोधिः । कतमो बोधिसत्वः । कतमद् व्याकरणम् । शून्यं हि रूपं रूपेण यावद् विज्ञानं ॥ पे ॥ यावद् एव व्यवहारमात्रम् एतत् । नामधेय्मात्रं संकेतमात्रं संवृतिमात्रं प्रज्ञप्तिमात्रं । नालम् अत्र पण्डितैर् अभिनिवेश उत्पादयितव्य इति ॥ तथात्रैवाहुः । निर्माणरतयो देवा यथा वयं भगवन् । भगवतो भाषितस्यार्थम् आजानीमः । सर्वधर्मा भूतकोटिर् अन्नन्तकोटिर् अन्नावरणकोटिर् अप्रतिष्ठितकोटिर् इत्य् आदि ॥ सर्वधर्मा भगवन् बोधिः । स्वभावविरहिता बोद्धव्याः । अन्तश आनन्तर्याण्य् अपि बोधिः । तत् कस्य हेतोः । अप्रकृतिका हि भगवन् बोधिर् अप्रकृतिकानि च पञ्चानन्तर्याणि । तेनोच्यते आनन्तर्याणि बोधिर् इति । तथा विहस्यन्ते भगवन् ये केचित् परिनिर्वातुकामाः । तत् कस्य हेतोः । यदि कश्चित् संसारप्रतिपन्नो भवेत् । स निर्वाणं पर्येषतए इति ॥ पुनर् उक्तं । भूतकोटिर् इति भगवन् यद् उक्तं निर्माणरतिभिर् देवैस् तत्र वयं भूतम् अपि नोपलभामहे । किं पुनर् अस्य कोटिम् । तत् कस्य हेतोः । यो हि कश्चिद् भगवन् भूतम् उपलभते । कोटिम् अपि स तस्योपलभते द्वये चासौ चरतीति ॥ तथात्रैव सहांपतिब्रह्मणा शास्ता स्तुतः ॥ सुपिति यथ नरः क्षुधाभिभूतः शतरसभोजनभुञ्जिनो च तृप्तः । न पि च क्षुध न भोजनं न सत्वः सुपिन यथैव निदृष्ट सर्वधर्माः ॥ भणि नरु पठने मनोज्ञवाचं प्रियु भवती न च संक्रमो ऽस्ति वाचं । न च वचन चास्य रक्त वाचाम् उपलभसे न च तत्र संशयो ऽस्ति ॥ श्रुणति यथ मनोज्ञ वीणशब्दं मधुर न चास्ति स्वभावतः स शब्दः । तथ इमि विदु स्कन्ध प्रेक्षमाणो न लभति भावु स्वभावतः सुमेधाः ॥ पे ॥ यथ नरु इह शङ्खशब्द श्रुत्वा विमृशति विद्व कुतो य प्रादुभूतः । न च लभति स्वभाव शून्यभावं तथ त्व् अय दृष्ट नरेन्द्र सर्वधर्माः ॥ यथ नरु इह भोजनं प्रणीतं विमृशति अङ्गशु सिद्धम् अस्वभावम् । यथ रसु तथ ते ऽङ्ग तत्स्वभावास् तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥ यथ नरु इह इन्द्रयष्टि दृष्ट्वा विमृशति अङ्गशु निःस्वभाव शून्यम् । विमृशतु यथ यष्टि ते ऽङ्ग शून्यास् तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥ पुरवर यथ अङ्गशो विभज्य नगरु स्वभावतु नामतो न लब्धम् । यथ नगर तथाङ्ग सर्वशून्यास् तथ त्व् अय दृष्ट नरेन्द्र सर्वधर्माः ॥ मुदित यथ नराग मुक्त भेरी हर्ष जनेति स्वभावशून्यशब्दा । स्वरु यथ तथ ते ऽङ्ग तत्स्वभावं तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥ ... ... हनतु यथ नरस्य तां हि भेरीं प्रतिघु न विद्यति नापि स्नेहधातुः । विमृशतु भेरीव ते ऽङ्ग तत्स्वभावास् तथ त्व् अय दृष्ट नरेन्द्र सर्वधर्माः ॥ हनतु यथ नरस्य तां हि भेरीं स्वरु न स मन्यति रामयामि लोकम् । स्वरु यथ तथ ते ऽङ्ग तत्स्वभावाः तथ त्व् अय दृष्ट नरेन्द्र सर्वधर्माः ॥ हनतु यथ नरस्य तस्य भेर्यां न पि स्वरु अङ्गशु नापि स स्वतन्त्रः । स्वरु यथ तथ ते ऽङ्ग तत्स्वभावास् तथ त्व् अय दृष्ट महर्षि सर्वधर्माः ॥ पुनश् चोक्तं । सत्वारम्बणनायकेन कथिता मैत्री शुभाभावना । सत्वश् चास्य विभावितः सुविदितं निःसत्व सर्वं जगत् । तत्रैवं द्विपदोत्तमो ऽकलुषो निःसंशया मानसः । तेन त्वा सुगतं विभावितमतिं पूजेम पूजारिहम् ॥ दुष्खं चा सुगता \<[doubtful]>\ दशद्दिशिगतं नैवं परीदृश्यते । सत्वेषू करुणा च नाम भणिता देवातिदेव त्वया । एवं भो जिनपुङ्गवा जिनमतं अज्ञात यथावतः । तेन त्वां द्विपदोत्तमा नरवराः पूजेम पूजारिहम् ॥ सत्वानैव न दुष्खं शाक्यमुनिना यस्यापनीतं दुखं । जातास् ते मुदिताश् च हृष्टमनसो ऽरतीश् च तैर् नोदिताः ॥ एवं बुद्धनयं अचिन्तियनयं याथावतो जानतो । तस्मात् पूजिय त्वां नराण प्रवरं प्रायेम प्राप्तं फलं ॥ कायः कायविवर्जितेन मुनिना नासादितो मार्गतां । नैवं ते स्मृतिनायका न भणिता नैव प्रमुष्टा स्मृतिः ॥ उक्तं चो सुगतेन भावपथिमाः कायं गता भावनाः । एवं बुद्धनयं विदित्व सुगता पूजा कृता तायिनः ॥ भावेथः शमथं विपश्यनम् अयं मार्गं दुखा शान्तये । शान्तास् ते भगवन् सवासनमला येही जगत् क्लिष्यते ॥ शमथश् चाथ विपश्यना न च मला सर्वे ऽति शून्या मुने । अस्मिन् देवगणा न काङ्क्ष क्वचना पूजेन्तु त्वां नायकं । इत्य् आदि ॥ पुनर् उक्तं । शून्यं हि चक्षुश् चक्षुःस्वभावेन । यस्य च धर्मस्य स्वभावो न विद्यते सो ऽवस्तुकः । यो ऽवस्तुकः सो ऽपरिनिष्पन्नः यो ऽपरिनिष्पन्नः स नोत्पद्यते न निरुध्यते । पे ॥ यत् त्रिष्व् अप्य् अध्वसु नोपलभ्यते न तच् चक्षुर् नेन्द्रियं कथं तस्य व्यवहारो ज्ञेयः । तद् यथापि नाम रिक्तमुष्टिर् अलीकः । यावद् एव नाममात्रं नो तु खलु परमार्थतो रिक्तम् उपलभ्यते न मुष्टिः । एवं चक्षुश् चेन्द्रियं च रिक्ते मुष्टिसदृशम् अलीकम् असद्भूतं तुच्छं मृषामोषधर्मे बालोपलापनं मूर्खसंमोहनम् यावद् एव नाममात्रम् ॥ पुनर् अत्रैवाह । स्वप्नान्तरे महावृष्टिर् आस्रवाणां प्रवर्तना । दर्शिता ते महावीर आस्रवोत्पत्तिपण्डिताः ॥ स्वप्ने यथा शिरश्छेदो दृष्टस् ते आस्रवक्षयः । दर्शितः सर्वविज्ञानां सर्वदर्शिन् नमो ऽस्तु ते ॥ अत्रैव च द्रुमेण किन्नरराजेन भगवान् पृष्टः प्रत्याह । यद् वदसि शून्यतां च व्याकरणं । चाप्य् अहं न जानामि । स्याद् यदि किंचिद् अशून्यं न भवेज् जिनेनास्य व्याकरणम् ॥ किंकारणं । तथा हि । स्थितं भवेत् तत् स्वके भवे । कूटस्थनिर्विकारं । न तस्य वृद्धिर् न परिहाणिः । न क्रिया न च कारणं । यत् स्वभावशून्यम् आदर्शमण्डले सुपरिशुद्धे संदृश्यते प्रतिबिम्बम् । तथैव द्रुम जानीहीमान् धर्मान् । अविकारं धर्मधातुम् इमां च पूजां द्रुमाङ्गशो विचारयसि । अङ्गशो निरीक्ष्य पूजां । कतमे ऽविकारिणो ऽङ्गाः ॥ यद् अपि च निरीहकत्वं क्रियां च न जानसे मया प्रोक्तं । शकटाङ्ग संनिपातं निरीक्ष्व शकटस्य चैव क्रियां ॥ कर्म च मे आख्यातं कर्ता न विद्यते दशसु दिक्षु । वातेरिताद् इव तरोर् यथा हि निवर्तते वह्निः ॥ न च मारुतो न च तरुश् चेतयति हुताशनं च यजने । न निवर्तते वह्निस् तथैव कर्मस्य कर्तारः ॥ यद् अपि वदसे न च संचय पुण्यस्य हि विद्यते । सुचरितस्य समुदागमश् च । बोधिस् तस्यापि शृणु क्रमन्त त्वं । यथा भणसि मनुष्याणाम् आयुःपरिमाणं वर्षशतं जीविन् । न चास्ति वर्षपुञ्जी । अयम् अपि समुदागमस् तद्वद् इति ॥ भगवत्याम् अप्य् उक्तं । किं पुनर् आयुष्मन् सुभूते उत्पन्नो धर्म उत्पद्यते उतान्नुत्पन्नः । सुभूतिर् आह । नाहम् आयुष्मन् शारिपुत्र उत्पन्नस्य धर्मस्योत्पत्तिम् इच्छामि न चान्नुत्पन्नस्येति ॥ धर्मसंगीत्याम् अप्य् उक्तं । तथता तथतेति कुलपुत्र शून्यताया एतद् अधिवचनं । सा च शून्यता नोत्पद्यते न निरुध्यते । आह । यद्य् एवं धर्माः शून्या उक्ता भगवता तस्मात् सर्वधर्मा नोत्पत्स्यन्ते न निरोत्स्यन्ते । निरारम्भो बोधिसत्वः । आह । एवम् एव कुलपुत्र तथा यथाभिसंबुध्यसे सर्वधर्मा नोत्पद्यन्ते न निरुध्यन्ते । आह । यद् एतद् उक्तं भगवता । संस्कृता धर्मा उत्पद्यन्ते निरुध्यन्ते चेत्य् अस्य तथागतभाषितस्य को ऽभिप्रायः । आह । उत्पादनिरोधाभिनिविष्टः कुलपुत्र लोकसंनिवेशः । तत्र तथागतो महाकारुणिको लोकस्योत्त्रासपदपरिहारार्थं व्यवहारवशाद् उक्तवान् उत्पद्यन्ते निरुध्यन्ते चेति । न चात्र कस्यचिद् धर्मस्योत्पादो न निरोध इति ॥ पुनर् अत्रैवोक्तं । तत्र भगवंश् चक्षूरूपेषु न रणति श्रोत्रं । शब्देषु । यावन् मनोधर्मेषु न रणति । स धर्मः । तत्र कथं चक्षूरूपेषु न रणति । संसर्गाभावात् । न हि चक्षूरूपेण संसृज्यते । यावन् न मनोधर्मेण संसृज्यते । यन् न संसृज्यते तन् न रणति । अद्वितीयस्य भगवन् धर्मस्य रणं नास्ति । अद्वितीयाश् च भगवन् सर्वधर्माः परःपरं न जानन्ति न विजानन्ति । न कल्पयन्ति न विकल्पयन्ति । न संभवन्ति न विसंभवन्ति । न हीयन्ते न वर्द्धन्ते । न रज्यन्ति । न विरज्यन्ति । न संसरन्ति न परिनिर्वान्ति नैते कस्यचित् । नैषां कश्चित् । नैते भगवन् धर्मा उद्विजन्ते न संक्लिश्यन्ते न व्यवदायन्ते । एवम् अहं भगवन् जानाम्य् एवम् अवबुध्ये । यद् अप्य् अहं । भगवन्न् एवं वदामि । एवम् अहं जानाम्य् एवम् अहं बुध्यामीति । आयतनानाम् एष विकारः । न च भगवन्न् आयतनानाम् एवं भवति । अस्माकम् एष विकार इति । यो ह्य् एवं जानाति स न केनचित् सार्द्धं विवदति । यन् न विवदति तच् छ्रमणधर्मम् अनुसरतीति । तथा धर्मदर्शनं बुद्धदर्शनं सर्वसत्वदर्शनं सर्वसत्वहेतुप्रत्ययदर्शनं शून्यतादर्शनं शून्यतादर्शनम् अदर्शनं । अदर्शनं भगवन् सर्वधर्माणां दर्शनं सम्यग्दर्शनम् इति ॥ कथम् अन्नधिष्ठाना संवृतिर् युक्ता । कथं पुनर् अयुक्ता । यथासति स्थाणौ पुरुषभ्रान्तिः । कस्य पुनः शून्यतावादिनः परमार्थतः स्थाणुः सिद्धो यदाश्रयात् पुरुषभ्रान्तिः स्याद् । अमूला एव च सर्वधर्मास् तत्वतो मूलानुपपत्तेः ॥ तथा चोक्तम् आर्यविमलकीर्तिनिर्देशे । अभूतपरिकल्पस्य किं मूलं । आह । विपर्यस्ता संज्ञा मूलं । आह । विपर्यस्तायाः संज्ञायाः किं मूलं । अप्रतिष्ठानं मूलं । आह । अप्रतिष्ठायाः किं मूलं । आह । यन् मञ्जुश्रीर् अप्रतिष्ठानं न तस्य किञ्चिन् मूलम् इति ह्य् अप्रतिष्ठानमूलप्रतिष्ठिताः सर्वधर्मा इति ॥ इयं समासतः प्रज्ञापारमिता चित्तशुद्ध्यर्थिना भावयितव्या । भावयित्वा च क्लेशरिपुरणकुशलेन भवितव्यं । न स्वगृहशूरेण ॥ यथोक्तम् आर्यधर्मसंगीतिसूत्रे । न शून्यतावादी लोकधर्मैः संह्रियते ऽनिश्रितत्वात् । न स लाभेन संहृष्याति । अलाभेन न विमना भवति । यशसा न विस्मयते ऽयशसा न संकुचति । निन्दया नावलीयते । प्रशंसया नानुनीयते । सुखेन न रज्यते दुष्खेन न विरज्यते । यो ह्य् एवं लोकधर्मैर् न संह्रियते स शून्यतां जानीतए इति ॥ तथा शून्यतावादिनो न क्वचिद् अनुरागो न विरागः । यस्मिन् रज्येत तच् छून्यम् एव जानीते । शून्यम् एव पश्यति । नासौ शून्यतां जानीते यः क्वचिद् धर्मे रज्यते वा विरज्यते वा तथा नासौ शून्यतां जानीते यः केनचित् सार्द्धं विग्रहं विवादं वा कुर्याच् छून्यम् एव जानीते तच् छून्यम् एव पश्यतीत्य् आदि ॥ एतत् संक्षेपाच् चित्तशोधनम् ॥ अथैवम् अपि परमविशुद्धिर् धर्मदर्शने सति । इह पञ्चकषायसंक्लिष्टस्य कल्याणमित्रावसादितस्य वा संक्षेपेण तावत् कुत्र यत्नं कृत्वा शीघ्रं चित्तशुद्धिर् भवति । आत्मबहुमानपरावज्ञात्यागे ऽनयोर् मूलम् आत्मसत्वदृष्टिः । सा चैतदभ्यासात् सुकरं प्रहीयतए इति परगौरवम् आत्मावज्ञा चैवं भावनीया ॥ यदि सत्वो यदि स्कन्धाः क्षमता सर्वथा स्थिता । एकस्य हि परात्मत्वं विरुद्धं संभवेत् कथं ॥ विनालम्बनम् अप्य् एतद् आचरन्त्य् एव देहिनः । अन्नादिकल्यानाभ्यासात् किम् अभ्यासस्य दुष्करम् ॥ एवम् अभ्यासवश्यत्वे तुल्ये कस्मात् सुखोदयम् । परगौरवम् उत्सृज्य स्वसुखायान् यद् इष्यते ॥ चिन्तामणिर् यथोक्ताश् च सन्ति गौरवहेतवः । न तु मे गौरवात् सौख्यम् इहापि जनदुर्भगात् ॥ तस्मात् सत्वान्तरे यद्वद् रूक्षमत्सरमानिनः । आत्मस्नेहवतो वृत्तिर् भावयेत् तद्विपर्ययम् ॥ आत्मनो बहुमानो ऽयं स्तुतिनिन्दादिसेकतः । वर्धते नारकवशात् सेकान् नरकवह्निवत् ॥ शब्दस् तावद् अचित्तत्वान् मां स्तौतीति न संभवः । परः किल मयि प्रीत इत्य् अयं मे मतिभ्रमः ॥ तत्तुष्ट्यैव मम प्रीतिः सामान्ये न सदास्तु सा । तत्सुखेन न चेत् कार्यं तेन तुष्टेन किं मम ॥ अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया । न मे परेण तुष्टेन काये सौख्यम् इहाण्व् अपि ॥ एवं ज्ञात्वा प्रहातव्या कल्पना निर्विबन्धना । अकीर्तिनिन्दा सत्कारा एवं ज्ञेयाश् च निष्फलाः ॥ न धर्मो नायुर् आरोग्यं न बलं वन्दनादिभिः । यद्वद् उत्प्रास्यमानस्य विकारैर् अन्यकायिकैः ॥ हृष्टस्याथ विषण्णस्य लाभालाभौ समोदयौ । विवर्ज्य निष्फलं तस्माद् भवेयं शैलमानसः ॥ संस्तवत्यागाच् च शीघ्रं चित्तविशुद्धिर् भवति । इति ॥ तत्रापि चिन्त्यते । निमित्तोद्ग्रहसंभूता प्रत्यभिज्ञा पुनः पुनः । उत्पादयत्य् अनुनयं जायते प्रतिघो ऽप्य् अतः ॥ प्रतिघानुनयौ यस्य तस्य पापम् अवारितम् । अभ्याख्यानानि चित्राणि मात्सर्यं चेर्ष्यया सह ॥ लाभादिकामता नाम इत्य् आद्य् आवर्तते बहु । तस्मात् सर्वप्रयत्नेन संस्तवं प्रहरेन् मुनिः ॥ सादृश्याद् अन्यद् अप्य् एतद् वारिस्रोतोवद् ईक्ष्यते । तद् एवेदम् इति भ्रान्त्या तत्वे तिष्ठाम्य् अतो बलात् ॥ अवस्तु चैतत् सादृश्यं दुष्खं च जनयिष्यति । अहं चैतच् च सर्वं च न चिरान् न भविष्यति । इति ॥ आत्मभावपरिशुद्धिश् चतुर्दशः परिच्छेदः ॥ @<[XV. भोगपुण्यशुद्धि]>@ भोगपुण्यशुद्धिः पञ्चदशः परिच्छेदः ॥ शिक्षासमुच्चयस्यात्मशुद्ध्यन्नन्तरं भोगशुद्धिः संचयाभावात् । पृथग् इह लेखिता । भोगशुद्धिं च जानीयात् सम्यगाजीवशोधनात् ॥ यथोक्तम् आर्योग्रपरिपृच्छायाम् । इह गृहपते गृही बोधिसत्वो धर्मेण भोगान् पर्येषते नाधर्मेण । समेन न विषमेण । सम्यगाजीवो भवति न विषमाजीव इति ॥ आर्यरत्नमेघे ऽप्य् उक्तं । न बोधिसत्वो दायकं दानपतिं दृष्ट्वेर्यापथम् आरचयति । कथं नेर्यापथम् आरचयति । न शनैर् मन्दं मन्दं क्रमान् उत्क्षिपति न निक्षिपति युगमात्रप्रेक्षिकया सविश्वस्तप्रेक्षिकयान्नाभोगप्रेक्षिकया । एवं कायकुहनां न करोति । कथं वाक्कुहनां न करोति । न बोधिसत्वो लाभहेतोर् लाभनिदानं मन्दभाणी मृदुभाणी न प्रियभाणी भवति । नानुवर्तनवचनानि निश्चारयति । पे ॥ कथं न चित्तकुहनां कुरोति । बोधिसत्वो दायकेन दानपतिना वा लाभेन प्रवार्यमाणो वा चाल्पेच्छतां दर्शयति । चित्ते न स्पृहाम् उत्पादयति । अन्तर्दाह एष कुलपुत्र यद् वाचाल्पेच्छता चित्तेन लाभकामता । एवं हि कुलपुत्र बोधिसत्वः कुहनलपनलाभापगतो भवति । पे । न बोधिसत्वो दानपतिं वा दृष्ट्वा निमित्तं करोति । विघातो मे चीवरेण । विघातो मे पात्रेण । विघातो मे ग्लानभैषज्येन । न च तं दायकं दानपतिं वा किंचित् प्रार्थयते । न वाचं निश्चारयति । एवं हि बोधिसत्वो निमित्तलाभापगतो भवति । यावन् न बोधिसत्वो दायकं दानपतिं दृष्ट्वा एवं वाचं निश्चारयति । अमुकेनामुकेन वा मे दानपतिनामुकं वस्तु प्रतिपादितं तस्य च मयामुक उपकारः कृतः । तेन मे शीलवान् अयम् इति कृत्वा इदं चेदं च दत्तं बहुश्रुत इति । अल्पेच्छ इति कृत्वा । मया च तस्य कारुण्यचित्तम् उपस्थाप्य परिगृहीतं । पे ॥ तत्र कायक्षतिर् यद् उत लाभहेतोर् लाभनिदानम् आधावनपरिधावनं दौःशील्यसमुदाचरणं च । चित्तक्षतिर् यद् उत प्रार्थना । लाभिनां च ब्रह्मचारिणाम् अन्तिके व्यापादबहुलता । एवं हि बोधिसत्वो विषमपर्येष्टिलाभापगतो भवति । पे ॥ इह बोधिसत्वो न तुलाकूटेन न मानकूटेन न विस्रंभघातिकया न धूर्ततया लाभम् उपार्जयति । एवं हि बोधिसत्वो ऽधर्मलाभापगतो भवति । पे । ये ते लाभा स्तौपिकसंसृष्टा वा धार्मिकसंसृष्टा वा सांघिकसंसृष्टा वादत्ता वान्ननुज्ञाता वा । तान् न प्रतीच्छति न स्वीकरोति । एवं हि बोधिसत्वो ऽपरिशुद्धलाभापगतो भवति । यावल् लब्धा लाभं न ममायते । न धनायते । न संनिधिं करोति । कालानुकालं च श्रमणब्राह्मणेभ्यो ददाति । मातापितृमित्रामात्यज्ञातिसालोहितेभ्यः कालानुकालम् आत्मना परिभुङ्क्ते परिभुञ्जानश् चारक्तः परिभुङ्क्ते । स्वनध्यवसितो न चालभ्यमाने लाभे खेदचित्तम् उत्पादयति । न परितप्यति न च दायकदानपतीनाम् अन्तिके ऽप्रसादचित्तम् उत्पादयतीत्य् आदि ॥ तत्रैषाप्य् अस्य बोधिसत्वस्य भोगशुद्धिर् आत्मभावशुद्धिवत् परहिताय भवेत् ॥ यथोक्तम् आर्यविमलकीर्तिनिर्देशे । पुनर् अपरं भदन्त शारिपुत्र ये प्रविशन्तीदं गृहं तेषां समनन्तरप्रविष्टानां सर्वक्लेशा न बाधन्ते ऽयं द्वितीय आश्चर्याद्भुतो धर्मः ॥ पुनर् अत्रैवोक्तं । अथ ततो भोजनात् सर्वावती सा पर्षत् तृप्ता भूता । न च तत् भोजनं क्षीयते । यैश् च बोधिसत्वैः श्रावकैश् च शक्रब्रह्मलोकपालैस् तद् अन्यैश् च सत्वैस् तद् भोजनं भुक्तं तेषां तादृशं सुखं काये ऽवक्रान्तं यादृशं सर्वसुखमण्डितायां लोकधातौ बोधिसत्वानां सुखं । सर्वरोमकूपेभ्यश् च तेषां तादृशो गन्धः प्रवाति । तद् यथापि नाम तस्याम् एव सर्वगन्धसुगन्धायां लोकधातौ वृक्षाणां गन्धः ॥ पुनश् चोक्तं । यैश् च भदन्तानन्द भिक्षुभिर् अन्नवक्रान्तनियामैर् एतद् भोजनं भुक्तं तेषाम् एवावक्रान्तनियमानां परिणंस्यति । पे । यैर् अन्नुत्पादितबोधिचित्तैः सत्वैः परिभुक्तं तेषाम् उत्पादितबोधिचित्तानां परिणंस्यति । यैर् उत्पादितबोधिचित्तैर् भुक्तं तेषां नाप्रतिलब्धक्षान्तिकानां परिणंस्यतीति विस्तरः ॥ शून्यताकरुणा गर्भचेष्टितात् पुण्यशोधनम् ॥ उक्तं ह्य् आर्यगगनगञ्जसूत्रे । यद् उताहंकारविशुद्धं तद् दानं ददाति । ममकारविशुद्धं तद् दानं ददाति । हेतुविशुद्धं तद् दानं ददाति । दृष्टिविशुद्धं तद् दानं ददाति । निमित्तविशुद्धं तद् दानं ददाति । नानात्वविशुद्धं तद् दानं ददाति । विपाकप्रतिकाङ्क्षणाविशुद्धं तद् दानं ददाति । यथा गगनं समविशुद्धं तद् दानं ददाति ॥ पे । यथा गगनम् अपर्यन्तम् एवम् अपर्यन्तीकृतेन चित्तेन तद् दानं ददाति । यथा गगनं विस्तीर्णम् अन्नावरणम् एवं बोधिपरिणामितं तद् दानं ददाति । यथा गगनम् अरूपि एवं सर्वरूपानिश्रितं तद् दानं ददाति । यथा गगनम् अवेदयितृ । एवं सर्ववेदितप्रतिप्रस्रब्धं दानं ददाति । एवम् असंज्ञि असंस्कृतम् अविज्ञप्तिलक्षणम् एवम् अप्रतिज्ञानं तद् दानं ददाति । यथा गगनं सर्वबुद्धक्षेत्रस्फरणम् एवं सर्वसत्वमैत्रीस्फरणं तद् दानं ददाति । पे । यथा गगनं सदाप्रकाशम् एवं चित्तप्रकृतिविशुद्धं तद् दानं ददति । यथा गगनं सर्वसत्वावकाशं एवं सर्वसत्वोपजीव्यं तद् दानं ददाति । यावद् यथा निर्मितो निर्मिताय ददाति निर्विकल्पो ऽन्नाभोगः । चित्तमनोविज्ञानविगतः सर्वधर्मनिःप्रतिकाङ्क्षी । एवं द्वयविगमतया मायालक्षणस्वभावविशुद्धं बोधिसत्वस् तद् दानं ददाति । यस्येदृशो दानपरित्यागः प्रज्ञाज्ञानेन च सर्वसत्वक्लेशपरित्यागः । उपायज्ञानेन च सत्वापरित्यागः । एवं त्यागचित्तः कुलपुत्र बोधिसत्वो गगनसमदानो भवति ॥ आर्याक्षयमतिसूत्रे ऽप्य् उक्तं । नास्ति सत्वोत्पीडनादानम् । यावन् नास्ति यथोक्ते ऊनदानं । यावन् नास्ति सर्वसत्वेषु दक्षिणीयावमन्यनादानं । पे । नास्ति निक्रन्ददानं यावन् नास्ति याचनकेषूपतप्तदानं नास्त्य् उच्चग्घन उल्लापनदानं नास्ति पराङ्मुखदानं नास्त्य् अपविद्धदानं नास्त्य् अस्वहस्तदानं । पे । नास्त्य् अकल्पिकदानं । नास्त्य् अकालदानं नास्ति विषशस्त्रदानं नास्ति सत्वविहेठनादानम् इति ॥ यत् तर्ह्य् उग्रपरिपृच्छायाम् उक्तं । दानपारमिताकालो ऽयं यस्य येनार्थस् तस्य तत्प्रदानकालः । अपि तु तथाहं करिष्यामि । मद्यपेभ्य एव मद्यपानं दास्यामि । तांस् तान् स्मृतिसंप्रजन्ये समादापयिष्यामीति ॥ मद्यपानाद् अपि नैराश्यकृते बोधिसत्वे प्रतिघो गरीयान् । सत्वसंग्रहहानिश् चातो ऽन्यप्रसादनोपायासंभवे मद्यं देयम् इत्य् अभिप्रायः । शस्त्रादिष्व् अपि यद्य् अनुबधगुरुलाद्यवविचाराद् दानम् आपद्येत । नैवापत्तिर् इत्य् अत एव गम्यते । सूत्रेषु तु सामान्येन प्रतिषेध । इत्य् उक्ता दानविशुद्धिदिक् ॥ शीलविशुद्धिर् आर्यगगनगञ्जसूत्रे एवाभिहिता । अविरहितबोधिचित्तता चित्तविशुद्ध्यै अपगतश्रावकप्रत्येकबुद्धचित्तता प्रामाणिकविशुद्ध्यै इत्य् आदि ॥ पुनर् अपरा शीलविशुद्धिः । शुद्धं गगनं शुद्धं तच्छीलं |विमलं गगनं विमलं तच्छीलं । शान्तं गगनं शान्तं तच्छीलं । अन्नुन्नतं गगनम् अन्नुन्नतं तच्छीलं । अनुनीतं गगनम् अनुनीतं तच्छीलम् । यावद् अछेद्याभेद्यं गगनम् अछेद्याभेद्यं तच्छीलम् इत्य् आदि ॥ अप्रतिहतं गगनं सर्वसत्वाप्रतिघचित्तस्य क्षान्तिपरिशुद्धिः । समप्रयोगं गगनं सर्वसत्वसमचित्तस्य क्षान्तिपरिशुद्धिर् इत्य् आदि ॥ तद् यथापि स्यान् महाशालवनं । तस्मिन् कश्चिद् एवागत्य शालं छिन्द्यात् । तत्र तेषाम् अवशिष्टानां नैवं भवति । एष छिन्नो वयम् अच्छिन्ना इति । न तेषाम् अनुनयो न प्रतिघः । न कल्पो न विकल्पो न परिकल्पः ॥ यैवं क्षान्तिर् इयं बोधिसत्वस्य परमा गगनसमा क्षान्तिर् । इति ॥ आर्यरत्नचूडसूत्रे विस्तरम् उक्त्वा आह । इदम् उच्यते वीर्यं । तस्य कायपरिशुद्धिः । यत् कायस्य प्रतिभासप्रतिबिम्बज्ञानं वाचो ऽन्नभिलाप्यज्ञानं । चित्तस्यात्यन्तोपशमज्ञानं । तथा मैत्रीसंनाहसंनद्धो महाकरुणाधिष्ठानप्रतिष्ठितः । सर्वाकारवरोपेतं शून्यताकाराभिनिर्हृतं ध्यानं ध्यायति । तत्र कतमा सर्वाकारवरोपेता शून्यता । या न दानविकला । यावन् नोपायविकला । न महामैत्रीमुदितोपेक्षाविकला । न सत्यज्ञानावतारविकला । न बोधिचित्तसत्वापेक्षाविकला । नाशयाध्याशयप्रयोगविकला । न दानप्रियवद्यतार्थक्रिया समानार्थताविकला । न स्मृतिसंप्रजन्यविकला । न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गाष्टाङ्गमार्गविकला न शमथविपश्यनाविकला । पे । उपशान्ता च स्वभावेन । अन्नुपशान्ता च कर्मक्लेशेषु । उपेक्षिका च सर्वधर्माणां । अवेक्षिका च बुद्धधर्माणां । जहा च स्वलक्षणेन । विक्रान्ता चाधिष्ठानकार्यतया । अव्यापृता च स्वरसेन । सदा व्यापृता च बुद्धकार्येषु । शीतीभूता चोपशमेन । सदोज्ज्वलिता च सत्वपरिपाके । इयम् उच्यते सर्वाकारवरोपेता शून्यता ॥ यावद् इयं कुलपुत्र ध्यानपारमिता चर्यापरिशुद्धिर् इति ॥ एतेन प्रज्ञापरिशुद्धिर् वेदितव्या । एवं सर्वपुण्येष्व् इति ॥ तथार्यविमलकीर्तिनिर्देशे ऽप्य् उक्तं |सद्धर्मचक्रप्रवर्तनमहापरिनिर्वाणसंदर्शनगोचरश् च बोधिसत्वचर्यात्यजनगोचरश् चायम् अपि बोधिसत्वस्य गोचर । इति ॥ भोगपुण्यशुद्धिः पञ्चदशः परिच्छेदः ॥ @<[XVI. भद्रचर्याविधिः]>@ भद्रचर्याविधिः षोडशः परिच्छेदः ॥ इदानीं त्रयाणाम् अपि वृद्धिर् वाच्या ॥ किम् अर्थं । ग्रहीतारः सुबहवः स्वल्पं चेदम् अनेन किं । न चातितृप्तिजनकं वर्धनीयम् इदं ततः ॥ अतितृप्ति बुद्धत्वं । तन् न श्रावकसाधारणेन शुद्धिमात्रेण सत्वानां जन्यतए इत्य् अर्थः । आत्मभावस्य का वृद्धिर् बलानालस्य वर्धनं ॥ तत्रार्यरत्नमेघे बलम् उक्तं |न स सत्वः सत्वनिकाये संविद्यते यो बोधिसत्वस्य बलेन बलं मर्दयेद् इत्य् आदि ॥ तस्य कथं वर्धनम् । यद् उक्तम् आर्यतथागतगुह्यसूत्रे आर्यवज्रपाणेर् बलदर्शनविस्मिताजातशत्रुपृष्टेन भगवता । दशभिर् महाराज धर्मैः समन्वागतो बोधिसत्व एवंरूपां बलवत्तां प्रतिलभते |कतमैर् दशभिः । इह महाराज बोधिसत्वः कायं जीवितं च परित्यजति । न च पुनः सद्धर्मं परित्यजति । सर्वसत्वानां चावनमति न च पुनर् मानं बृंहयति । दुर्बलानां च सत्वानां क्षमते । न प्रतिघं करोति । जिघत्सितानां च सत्वानाम् अग्रं वरभोजनं ददाति । भीतानां च सत्वानाम् अभयं ददाति । ग्लानानां च सत्वानां भूतचिकित्सायै उत्सुको भवति । दरिद्रांश् च सत्वान् भोगैः संतर्पयति । तथागतचैत्ये च सुधापिण्डलेपनं करोति । आनन्दवचनं सत्वानां श्रावयति । दरिद्रदुष्खितानां च सत्वानां भोगसंविभागं करोति । श्रान्तक्लान्तानां च सत्वानां भारं वहति । एभिर् महाराज दशभिर् इति ॥ अन्नालस्यवर्धनं कतमत् । यद् वीर्यवर्धनं । यथोक्तं सागरमतिसूत्रे । आरब्धवीर्येण सागरमते बोधिसत्वेन भवितव्यं सदा दृढपराक्रमेण । तीव्रच्छन्देन बोधिसत्वेन भवितव्यम् अनिक्षिप्तधुरेण । आरब्धवीर्याणां हि सागरमते बोधिसत्वानां न दुर्लभा भवत्य् अन्नुत्तरा सम्यक्संबोधिः । तत् कस्य हेतोः । यत्र सागरमते वीर्यं तत्र बोधिः । कुसीदानां पुनः सुदूरविदूरे बोधिः । नास्ति कुसीदस्य दानं यावन् नास्ति प्रज्ञा नास्ति कुसीदस्य परार्थ इति ॥ चन्द्रप्रदीपसूत्रे ऽप्य् आह । उत्पलं वारिमध्ये वा सो ऽनुपूर्वेण वर्धतए |इत्य् आदि ॥ इयं संक्षेपाद् आत्मभाववृद्धिः ॥ शून्यता करुणागर्भाद् दानाद् भोगस्य वर्धनं ॥ यथोक्तं वज्रच्छेदिकायां । यो बोधिसत्वो ऽप्रतिष्ठितो दानं ददाति । तस्य पुण्यस्कन्धस्य न सुकरं प्रमाणम् उद्ग्रहीतुम् इति ॥ महत्याम् अपि प्रज्ञापारमितायाम् उक्तं । पुनर् अपरं शारिपुत्र बोधिसत्वेन महासत्वेनाल्पम् अपि दानं ददता सर्वसत्वेषु सर्वाकारज्ञतायाम् उपायकौशल्यपरिणामनतायाम् अप्रमेयम् असंख्येयं कर्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम् । तथा सर्वसत्वानां मनोरथान् परिपूरयितुकामेन । यावज् जातरूपरजतोद्यानराज्यादिभिर् उपकरणैः प्रज्ञापारमितायां शिक्षितव्यम् इति ॥ विना च करुणया न बोधिसत्वानां किंचिच् चेष्टितम् इति वक्ष्यामः । इति संक्षेपाद् भोगवृद्धिः ॥ पुण्यवृद्धिः सर्ववृद्धीनां मूलम् इति तदर्थं परिकरबन्ध उच्यते ॥ कृत्वादाव् एव यत्नेन व्यवसायाशायौ दृढौ । करुणां च पुरःकृत्य यतेत शुभवृद्धये ॥ चित्तशुद्धिकालभावितानां व्यवसायादीनां प्रयोगारम्भे पुनर् आमुखीकरणेन दृढतापादनार्थः श्लोकः । कृत्वेत्य् आदिपूर्वक एव ॥ आसन्नयुद्धकालानां अस्त्रकौशल्यादरवत् प्रयोगसमकालं दृढीकरिष्यामीति शैथिल्यनिवारणार्थम् आदिग्रहणम् । तत्र कथं व्यवसायं दृढीकरोति ॥ यथार्यसुधन आर्यमैत्रेयम् उपसंप्रक्रान्तः सम्यक्चर्यानिःसमर्थः । पूर्वान्तकोटीगतकायप्रणामः कायसमन्वाहारेण कायबलं दृढीकुर्वाणः । पूर्वान्तकोटीगतकाय चित्तपरिशुद्धिनिष्कारणसांसारिकचित्तप्रचारसमन्वाहारेण चित्तमनसिकारं निगृह्णन् । पूर्वान्तकोट्यसत्कर्मलौकिककार्यप्रयुक्तनिष्प्रयोजनपरिस्यन्दसमन्वाहारेण प्रत्युत्पन्नप्रयोजनमहासामर्थ्यं विचिन्तयन् । पूर्वान्ताभूतपरिकल्पसमुत्थितवितथसंकल्पसंदर्शितमनसिकारसमन्वाहारेण सर्वबोधिसत्वचर्यासम्यक्संकल्पाभिसंस्कारबलं समुत्थापयन् । अतीतात्मभावार्थप्रयोगारम्भविषमतासमन्वाहारेण सर्वसत्वारम्भवैशेषिकतयाध्याशयबलं दृढीकुर्वाणः । अतीतकायसमुदाचारनिरास्वादतासमन्वाहारेण । सर्वबुद्धधर्मप्रतिलाभप्रयोगमहाश्वासप्रतिलाभेन्द्रियवेगान् विवर्धयमानो 'tãtàdhvaviparyàsaprayuktamithyà÷ayaprayogasamanvàhéeõa | प्रत्युत्पन्नाध्वसम्यग्दर्शनाविपर्याससंप्रयुक्तेन बोधिसत्वप्रणिधानसमादानेन संततिं परिशोधयन् । पूर्वान्तगतायोगवीर्यारम्भकार्यापरिनिष्पन्नार्यसमादानसमन्वाहारेण \<[doubtful]>\ | प्रत्युत्पन्नबुद्धधर्मसमुदागमप्रत्युपस्थानेन महावीर्यारम्भविक्रमेण कायचित्तसंप्रग्रहं संजनयमानः । पूर्वान्तकोटीपञ्चगत्यपायनिक्षिप्तात्मपरनिरुपकरणाख्यनिरुपजीव्यसमुच्छ्रयपरिग्रहसमन्वाहारेण । सर्वबुद्धधर्मोत्थापकसर्वजगदुपजीव्यसर्वकल्याणमित्रारागणसमर्थ्यात्मभावपरिग्रहणतया विपुलप्रीतिप्रामोद्यवेगान् विवर्धयमानः प्रत्युत्पन्नजन्माभिनिर्वृत्तं जराव्याधिमरणशोकाकरभूतं संयोगवियोगनिधानभूतं समुच्छ्रयं । अपरान्तकल्पकोटीगतबोधिसत्वचर्याचरणप्रयुक्तस्य सत्वपरिपाचनबुद्धधर्मपरिग्रहप्रयुक्तस्य तथागतसंदर्शनसर्वबुद्धक्षेत्रानुचरणसर्वधर्मभाणकोपस्थानसर्वतथागतशासनसमन्वाहरणप्रयुक्तस्य सर्वधर्मपर्येष्टिसहायभूतस्य सर्वकल्याणमित्रदर्शनसर्वबुद्धधर्मसमुदानयनप्रयुक्तस्य बोधिसत्वप्रणिधिज्ञानशरीरस्य हेतुप्रत्ययभूतम् अवलोक्याचिन्त्यकुशलमूलेन्द्रियवेगान् विव र्धयमान इति । आर्याक्षयमतिनिर्देशे महायानसूत्रे ऽप्य् उक्तं । एको बोधिसत्वो ऽद्वितीयो ऽसहायो ऽन्नुत्तरायां सम्यक्संबोधौ संनाहं संनह्यति । स वीर्यबलपरिगृहीतेनाध्याशयेनापरावकाशास्वयंकारी । स्वबलबलोद्गतः । स एवं दृढसंनाहः संनद्धो । यत् किञ्चित् सर्वसत्वानां परिप्रापयितव्यं भविष्यति तद् अहं परिप्रापयिष्यामि । यत् सर्वार्याः सर्वनवयानसंप्रस्थिता बोधिसत्वा न परिप्रापयिष्यन्ति तद् अहं परिप्रापयिष्यामि । न मम दानं सहायकं |अहं पुनर् दानस्य सहायः । न मम शीलक्षान्तिवीर्यध्यानप्रज्ञाः सहायिकाः । अहं पुनः शीलक्षान्तिवीर्यध्यानप्रज्ञानां सहायो । नाहं पारमिताभिर् उपस्थातव्यो मया पुनः पारमिता उपस्थातव्याः । एवं संग्रहवस्तुषु सर्वकुशलमूलेषु चलेयम् । यावद् एकाकिना मयाद्वितीयेनासहायेन वज्रमये महीमण्डले स्थितेन सबलं सवाहनं मारं धर्षयित्वा एकचित्तक्षणसमायुक्तया प्रज्ञयान्नुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्येति ॥ आर्यवज्रध्वजसूत्रे ऽप्य् आह । तद् यथापि नाम सूर्यो देवपुत्र उदयमानो न तिष्ठति । जात्यन्धदोषेण । न तिष्ठति गन्धर्वनगरदोषेण । न तिष्ठति चतुर्द्वीपलोकधातुभूमिरजोदोषेण । न तिष्ठति राह्वसुरेन्द्रदोषेण । न तिष्ठति धूममण्डलदोषेण । न तिष्ठति जम्बूद्वीपक्लेशदोषेण । न तिष्ठति नानाछायादोषेण । न तिष्ठति विषमपर्वतदोषेण । एवम् एव बोधिसत्वो महासत्वः स्मृतिसंप्रजन्यविपुलगम्भीरचेता अदीनसत्वो गुणचर्याज्ञानचर्यावसानं यावन् न विवर्तते सत्वद्रौहिल्यदोषैः । न विप्रवसति कुशलमूलपरिणामैः । सत्वदृष्टिकालुष्यदोषैर् न विवर्तते । सत्वक्षोभचेतोभिर् न दूरीभवति । सत्वविनष्टसंतत्या बोधिसंनाहं न विष्कम्भयति । सर्वजगत्परित्राणप्रणिधानस्य सत्वकलिकलुषैर् न स्रंसनां करोति यावद् बालजनसमवधानेन । न निर्विद्यते परसत्वदोषैश् च । तत् कस्य हेतोः । अन्नावरणमण्डलम् एतद् उदयति । यद् उत सर्वजगद्विशुद्धिविनयाय । पे ॥ यश् च तेषां सर्वसत्वानां दुष्खस्कन्धो विविधं चावरणीयं कर्म समुत्थितं येन ते आवरणीयेन कर्मणा बुद्धान् न पश्यन्ति । धर्मं न शृण्वन्ति । संघं न जानन्ति । तद् अहं तेषां त्रिविधम् आवरणीयं कर्मोपचितं दुष्खस्कन्धेन स्वकेन शरीरेणोपाददामि तासु तासु नरकोपपत्तिष्व् अपायभूमिषु संवासेषु च । ते च सर्वसत्वास् ततश् च्यवन्तां । अहं च दुष्खोपादानम् उपाददामि व्यवस्याम्य् उत्सहे । न निवर्ते न पलायामि नोत्त्रस्यामि न संत्रस्यामि न बिभेमि न प्रत्युदावर्ते न विषीदामि । तत् कस्य हेतोः । अवश्यं निर्वाहयितव्यो मया सर्वसत्वानां भारो । नैष मम कामकारः । सर्वसत्वोत्तारणप्रणिधानं मम । मया सर्वसत्वाः परिमोचयितव्या । मया सर्वजगत् समुत्तारयितव्यं । जातिकान्ताराज् जराकान्ताराद् व्याधिकान्ताराच् च्युत्युपपतिकान्तारात् सर्वापत्तिकान्तारात् सर्वापायकान्तारात् सर्वसंसारकान्तारात् सर्वदृष्टिगहनकान्तारात् कुशलधर्मप्रणाशकान्ताराद् अज्ञानसमुत्थितकान्तारात् तद् एते मया सर्वसत्वाः सर्वकान्तारेभ्यः परिमोचयितव्याः । तृष्णाजालसक्ता अविद्यानिवरणावृता भवतृष्णासंप्रयुक्ताः प्रणाशपर्यवसाना दुष्खपञ्जरप्रक्षिप्ताश् चारकसंनिश्रिता । अबुधाः प्रतिज्ञाविरुद्धाः संशयभूताः सदा विमतयो ऽक्षेमदर्शिनः । अनिःशरणकुशला भवार्णवे आवर्तमण्डलैकचरणाः । पे ॥ सर्वसत्वानाम् अन्नुत्तरज्ञानराज्यप्रतिष्ठापनार्थम् अहं चरामि । नाहं केवलम् आत्मपरिमोचनाभियुक्तः । सर्वसत्वा ह्य् एते मया सर्वज्ञताचित्तप्लवेन संसारदुर्गाद् धर्तव्या । महाप्रपाताद् अभ्युत्क्षेप्तव्याः । सर्वोपद्रवेभ्यः परिमोचयितव्याः । संसारस्रोतसः प्रतारयितव्या आत्मना मया सर्वसत्वदुष्खस्कन्धो ऽध्यवसितः । यावद् उत्सहे ऽहं सर्वापायेषु सर्वलोकधातुपर्यापन्नेषु सर्वदुष्खवासम् अनुभवितुम् । न च मया सर्वसत्वाः कुशलमूलैर् वञ्चितव्याः । व्यवस्याम्य् अहम् एकैकस्मिन्न् अपाये ऽपरान्तकोटीगतान् कल्पान् संवसयितुं । यथा च एकापाये तथा सर्वापायनिरवशेषसर्वलोकधातुपर्यापन्नेषु सर्वसत्वपरिमोचननिदानं |तत् कस्य हेतोः । वरं खलु पुनर् अहम् एको दुष्खितः स्यां न चेमे सर्वसत्वाः अपायभूमिप्रपतिताः । मया तत्रात्मा बन्धको दातव्यः । सर्वजगच् च निःक्रेतव्यं नरकतिर्यग्योनियमलोककान्ताराद् अहं च सर्वसत्वानाम् अर्थाय सर्वदुष्खवेदनास्कन्धम् अनेन स्वकेन शरीरेणानुभवेयम् । सर्वसत्वनिदानम् अहं च सर्वसत्वानां प्रातिभाव्यम् उत्सहे सत्यवादी प्रत्ययितो ऽविसंवादकः । न च मया सर्वसत्वाः परित्यक्ताः । तत् कस्य हेतोः । सर्वसत्वारम्बणो मम सर्वज्ञताचित्तोत्पाद उत्पन्नो यद् उत सर्वजगत्परिमोचनाय । न चाहं रतिकामतयान्नुत्तरायां सम्यक्संबोधौ संप्रस्थितो नापि पञ्चकामगुणरत्यनुभवनाय नापि कामविषयनिषेवणाय । न चाहम् अन्योन्यकामधातुपर्यापन्नरतिव्यूहसमुदानयनाय चरामि बोधिसत्वचर्यां । तत् कस्य हेतोः । अरतयो ह्य् एषा सर्वलोकरतयः |मारविषय एष यद् उत कामविषयनिषेवणं । दुर्बुद्धिसेवितो ह्य् एष मार्गः |सर्वबुद्धिविवर्णितो ह्य् अयम् उपदेशः यद् उत कामनिषेवणं |अतश् चैष सर्वदुष्खस्कन्धस्योत्पाद एव निषेवणं अत एव च नरकतिर्यग्योनियमलोकानाम् उत्पादः । कलहभण्डनविवादक्षोभाश् च सत्वानाम् अत एव प्रादुर्भवन्ति । एते च सत्वाः कामान् निषेवमाणाः बुद्धानां भगवतां सकाशाद् दूरीभवन्ति । स्वर्गोपपत्तेर् अप्य् एते कामा अन्तरायाय संवर्तन्ते । किं पुनर् अन्नुत्तरस्य ज्ञानराजस्य सर्वसत्वयोगक्षेमस्य । सो ऽहम् एवम् अप्रमाणदोषान् कामानां पश्यन् परीत्तान् आदीप्तांस् तस्माद् अहम् एतन् निदानम् अचरणतायां प्रतिपत्स्ये ॥ पे ॥ तथा तथैव मया कुशलमूलं परिणामयितव्यं यथा यथैव सर्वसत्वा अत्यन्तसुखम् अवेदितसुखं यावत् सर्वज्ञतासुखं प्रतिलभेरन् । मया सारथिना मया परिणायकेन मयोल्काधारिणा मया क्षेमगतिदर्शकेन मया क्षणगतिप्रतिलब्धेन मयोपायज्ञेन मयार्थविदुषा मया संसारसागरे सर्वज्ञज्ञानयानपात्रमहादेशस्थितेन मया परिणामनकुशलेन मया पारदर्शकेन ॥ पे ॥ न खलु पुनर् अस्मिंश् चातुर्महाद्वीपके लोकधातौ यावन्तः सत्वास् तावन्त एव सूर्या उदागच्छन्ति चातुर्द्वीपकलोकधात्ववभासनाय । अथ च पुनर् एक एवैषां सूर्य उदागच्छति चतुर्द्वीपावभासनाय । न च तेषां सत्वानां चतुर्द्वीपोपपन्नानां स्वकस्वकैः शरीरैर् अवभासः प्रादुर्भवति । येन ते दिवससंख्यां जानीयुः । स्वकार्यं वा परिप्रापयेयुः । सस्यानि वा परिपाचयेयुः । अहर् अहर् वा उद्याननगरेषु रतिक्रीडापरिभोगम् अनुभवेयुः । दिशो वा पश्येयुः । गमनागमनं वा ग्रामनगरनिगमराष्ट्रराजधानीषु कुर्युः । व्यवहारकार्येषु प्रयुज्येरन् |पे । अथ च पुनः सूर्यस्य देवपुत्रस्योदयत एकस्य सूर्यमण्डलस्याद्वितीयस्य चातुर्द्वीपके लोकधातौ सर्वसत्वानाम् अवभासः प्रादुर्भवति । एवम् एव बोधिसत्वस्य महासत्वस्य कुशलमूलान्य् उपार्पयमानस्य कुशलमूलं परिणामयमानस्यैवं चित्तम् उत्पद्यते । नैतेषां सत्वानां तत् कुशलमूलं विद्यते येन ते आत्मानं परित्रायेरन् । कः पुनर् वादः परम् । अहं पुनः सर्वसत्वानां कृतशः कुशलमूलानि समुदानयामि कुशलमूलं परिणामयामि । यद् उत सर्वसत्वमोचनाय । सर्वसत्वानाम् अवभासनाय सर्वसत्वानां ज्ञापनाय सरव्सत्वानाम् अवतारणाय सर्वसत्वानां परिग्रहणाय सर्वसत्वानां परिनिष्पादनाय सर्वसत्वानां प्रसादनाय सर्वसत्वानां प्रह्लादनाय सर्वसत्वानां संशयच्छेदनाय आदित्यमण्डलकल्पैर् अस्माभिर् भवितव्यं । न परः प्रतिकाङ्क्षितव्यः । न परस्यावकाशम् उत्पाद्य सत्वेषु संनाह उत्स्रष्टव्यः । न च सर्वसत्वानाम् अन्तिकात् सर्वसत्वत्राणव्यवशायो निवर्तयितव्यः । न परिणामनायाः सर्वदुष्खहत्या विनिवर्तितव्यं । न परीत्तानि कुशलमूलानि परिग्रहीतव्यानि । न परीत्तया परिणामनया तुष्टिर् मन्तव्या इत्य् आदि ॥ आर्याक्षयमतिसूत्रे ऽप्य् आह । स न कल्पगणनया बोधिं पर्येषते । इयतः कल्पान् संनत्स्यामि । इयतः कल्पान् संनत्स्यामीति । अपि तु खल्व् अचिन्त्यम् एव संनाहं संनह्यति । यावती पूर्वाकोटिः संसारस्य यद्य् एतावद् एकं रात्रिंदिवं भवेत् । एवंरूपै रात्रिंदिवैः पञ्चदशदैवसिकेन पक्षेण त्रिंशद्दैवसिकेन मासेन द्वादशमासिकेन संवत्सरेण अनया वर्षगणनया यावद् वर्षशतसहस्रेणैकं बोधिचित्तम् उत्पादयेयम् एकं च तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्येयं । अनेन प्रवेशेनानया गणनया गङ्गानदीवालुकासमैश् चित्तोत्पादैस् तथागतदर्शनैश् च एकैकस्यापि सत्वस्य चित्तचरितं जानीयां । अनेनैव प्रवेशेनानया गणनया सर्वसत्वानां तावद्भिश् चित्तोत्पादैस् तथागतदर्शनैः स्वचित्तचरितानि प्रजनीयाम् इत्य् अन्नवलीनः । संनाहो ऽयं बोधिसत्वस्याक्षयः संनाहः |एवं दानादिषु बोधिपाक्षिकमहापुरुषलक्षणेषु च नयः ॥ आर्यरत्नमेघे ऽप्य् उक्तं ॥ न बोधिसत्वः सत्वखटुङ्कतां सत्वदुर्दान्ततां ज्ञात्वा । अलम् एभिः सत्वैर् एवं खटुङ्कैर् एवं दुर्दान्तैर् इति । ततो निदानं परिखिन्नः परापृष्ठीभूतः । परिशुद्धायां लोकधातौ प्रणिधानं करोति । यत्रेदृशानां सत्वानां नामापि न शृणुयात् । न च सत्वार्थवैमुख्यस्य बोधिसत्वपरिशुद्धायां लोकधाताव् उपपत्तिर् भवति । तत्र प्राज्ञो बोधिसत्व एवं चित्तम् उत्पादयति । तस्मात् सत्वधातोर् ये सत्वाः स्युः प्रत्यवरा धजडैडमूकजातीयाः । अपरिनिर्वाणधर्मकाः कृत्स्ना सत्वधातौ न चिकित्सिताः सर्वबुद्धैः सर्वबोधिसत्वैश् च प्रत्याख्याताः । तेषां मदीये बुद्धक्षेत्रे संनिपातः स्यात् । तान् अहं सर्वान् बोधिमण्डे निषीद्यान्नुत्तरां सम्यक्संबोधिम् अभिसंबोधयेयं ॥ एवं हि बोधिसत्वस्य चिन्तयतश् चित्तोत्पादे चित्तोत्पादे सर्वमारभवनानि प्रकम्पन्ते । सर्वबुद्धाश् चास्य वर्णवादिनो भवन्तीति ॥ एवं तावत् पुण्यवृद्धिकामेन आशयो दृढीकर्तव्यः । आशयदृढीकरणार्थम् अधुनोच्यते । किं पुनर् अनेन दृढीकृतेनेति । विमर्षनिरासाय धर्मसंगीतिसूत्रे गदितं |आशये सम्यग् भगवन् बुद्धधर्माणां मूलं । यस्य पुनर् आशयो नास्ति सर्वे बुद्धधर्मास् तस्य दूरे ॥ आशयसंपन्नस्य पुनर् भगवन् यदि बुद्धा न भवन्ति गगनतलाद् धर्मशब्दो निश्चरति कुड्मवृक्षेभ्यश् च । आशयशुद्धस्य बोधिसत्वस्य स्वमनोजल्पाद् एव सर्वाववादानुशासन्यो निश्चरन्ति । तस्मात् तर्हि भगवन् बोधिसत्वेनाशयसंपन्नेन भवितव्यं ॥ तद् यथा भगवन् यस्य पादौ तस्य गमनं एवं भगवन् यस्याशयस् तस्य बुद्धधर्माः |तद् यथा भगवन् यस्योत्तमाङ्गं तस्य जीवितं एवम् एव भगवन् यस्याशयस् तस्य बुद्धबोधिः । तद् यथा भगवन् यस्य जीवितं तस्य लाभः । एवम् एव भगवन् यस्याशयस् तस्य बुद्धत्वलाभः । तद् यथा भगवन् सतीत्वेनाग्निर् ज्वलति । असतीत्वेन न ज्वलति । एवम् एव भगवन्न् आशये सति बोधिसत्वस्य सर्वबुद्धधर्मा ज्वलन्ति । असत्य् आशये न ज्वलन्ति । तद् यथा भगवन् सत्स्व् अभ्रमेघेषु वर्षं वर्षत्य् असत्सु न वर्षति । एवम् एव भगवन्न् आशये सति बुद्धधर्माः प्रवर्तन्ते । तद् यथा भगवन् यस्य वृक्षस्य मूलं विपन्नं तस्य पुष्पफलानि न भूयः प्ररोहन्ति । एवम् एव भगवन् यस्याशयो विपन्नस् तस्य सर्वे कुशला धर्मा न भूयः संभवन्ति । तस्मात् तर्हि भगवन् बोधिसत्वेन बुद्धबोध्यर्थिकेन स्वाशयः सूद्गृहीतः स्वारक्षितः सुशोधितः स्वधिष्ठितः कर्तव्य इति ॥ को ऽयम् आशयो नाम । आर्याक्षयमतिसूत्रे ऽभिहितः । स खलु पुनर् आशयो ऽकृत्रिमः अकृतकत्वात् । अकृतको निःसाध्यत्वात् । निःसाध्यः सुविदितत्वात् । सुविदितो निर्मायत्वात् । निर्मायः शुद्धत्वात् । शुद्धः ऋजुकत्वात् । ऋजुकः अकुटिलत्वात् । अकुटिलः स्पष्टत्वात् । स्पष्टो ऽविषमत्वात् । अविषमः सारत्वात् । सारो ऽभेद्यत्वात् । अभेद्यो दृढत्वात् । दृढो ऽचलितत्वात् । अचलित अनिश्रितत्वाद् इत्य् आदि । अयम् एव चाधिकाधिकगुणाधिगमप्रवृत्तो ऽध्याशय इत्य् उच्यते ॥ यथात्रैवोक्तं । उत्तरणाध्याशयो विशेषगमनतया इत्य् आदि ॥ अपि चाध्याशय उच्यते । सौम्यता भूतेषु । मैत्रता सत्वेषु । हितचित्तता आर्येषु । कारुण्यम् अन्नार्येषु । गौरवं गुरुषु । त्राणता अत्राणेषु । शरणता अशरणेषु । द्वीपताद्वीपेषु । परायणता अपरायणेषु । सहायता असहायेषु । ऋजुता कुटिलेषु । स्पष्टता खटुङ्केषु । अशठता शठेषु । अमाया आगहनचरितेषु । कृतज्ञता अकृतज्ञेषु । कृतवेदिता द्रोहिषु । उपकारिता अन्नुपकारिषु । सत्यता अभूतगतेषु । निर्मानता श्रब्धेषु । अनिन्दिता सु अनिन्दना कृतेषु \<[doubtful]>\ | अन्नारोचनता परस्खलितेषु । आरक्षणता विप्रतिपन्नेषु । अदोषदर्शनता सर्वोपायकौशल्यचर्यासु । शुश्रूषणता सर्वदक्षिणीयेषु । प्रदक्षिणग्राहितानुशासनीष्व् इत्य् आदि ॥ तद् एवं व्यवसायाशयौ दृढीकृत्य कारुण्यं पुरःकृत्य यते शुभवृद्धये ॥ यथोक्तम् आर्यधर्मसंगीतिसूत्रे । अथ खल्व् अवलोकितेश्वरो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत् । न भगवन् बोधिसत्वेनातिबहुषु धर्मेषु शिक्षितव्यं । एको धर्मो भगवन् बोधिसत्वेन स्वाराधितः सुप्रतिविद्धः कर्तव्यः । तस्य सर्वबुद्धधर्माः करतलगता भवन्ति । कतम एकधर्मो । यद् उत महाकरुणा । महाकरुणया भगवन् बोधिसत्वानां सर्वबुद्धधर्माः करतलगता भवन्ति । तद् यथा भगवन् येन राज्ञश् चक्रवर्तिनश् चक्ररत्नं गच्छति । तेन सर्वो बलकायो गच्छति । एवम् एव भगवन् येन बोधिसत्वस्य महाकरुणा गच्छति । तेन सर्वे बुद्धधर्मा गच्छन्ति । तद् यथा भगवन्न् आदित्ये उदिते सत्वाः कर्मक्रियासु प्रचुरा भवन्ति । एवम् एव भगवन् महाकरुणा यत्रोदिता भवति तत्रान्यबोधिकरा धर्माः क्रियासु प्रचुरा भवन्ति । तद् यथा भगवन् सर्वेषाम् इन्द्रियाणां मनसाधिष्ठितानां स्वस्वविषये ग्रहणप्राचुर्यं भवति । एवम् एव भगवन् महाकरुणाधिष्ठितानाम् अन्येषां बोधिकराणां धर्माणां स्वस्मिन् स्वस्मिन् करणीये प्राचुर्यं भवति । तद् यथा भगवन् जीवितेन्द्रिये सत्य् अन्येषाम् इन्द्रियाणां प्रवृत्तिर् भवति । एवम् एव भगवन् महाकरुणायां सत्याम् अन्येषां बोधिकराणां धर्माणां प्रवृत्तिर् भवतीति ॥ आर्याक्षयमतिसूत्रे ऽप्य् आह ॥ तद् यथापि नाम भदन्त सारद्वतीपुत्र पुरुषस्य जीवितेन्द्रियस्याश्वासाः प्रश्वासाः पूर्वंगमाः । एवम् एव भदन्त सारद्वतीपुत्र बोधिसत्वस्य महायानसमुदागतस्य महाकरुणा पूर्वंगमाः ॥ पे ॥ स्याद् यथापि नाम श्रेष्ठिनो वा गृहपतेर् वा एकपुत्रके गुणवति मज्जागतं प्रेम । एवम् एव महाकरुणाप्रतिलब्धस्य बोधिसत्वस्य सर्वसत्वेषु मज्जागतं प्रेमेति ॥ कथम् एषा भावयितव्या । स्वकम् अन्नेकविधं पूर्वानुभूतम् अनुभूयमानं वा दुष्खं भयं च स्वात्मन्य् अत्यन्तम् अन्निष्टं भावयित्वा । प्रियादिषु मैत्री मैत्रीवता भावयितव्या प्रत्युत्पन्नदुष्खव्याधिषु महादुष्खसागरानवधिदीर्घसंसारव्यसनानुनीतेषु वा ॥ यथोक्तम् आर्यदशभूमकसूत्रे । तस्यैवं भवत्य् आश्चर्यं यावद् अज्ञानसंमूढा वतेमे बालपृथग्जनाः । येषाम् असंख्येया आत्मभावा निरुद्धा निरुध्यन्ते निरोत्स्यन्ते च । एवं च क्षीयमाणा काये न निर्वेदम् उत्पादयन्ति । भूयस्या मात्रया दुष्खयन्त्रं विवर्धयन्ति । संसारश्रोतसश् च महाभयान् न निवर्तन्ते । स्कन्धालयं च नोत्सृजन्ति । धातूरगेभ्यश् च न निर्विद्यन्ते । नन्दीरागान्धाश् च नावबुध्यन्ते । षडायतनशून्यग्रामं च न व्यवलोकयन्ति । अहंकारममकाराभिनिवेशानुशयं च न प्रजहन्ति । मानदृष्टिशल्यं च नोद्धरन्ति । रागद्वेषमोहजालं च न प्रशमयन्ति । अविद्यामोहान्धकारं च न विधमयन्ति । तृष्णार्णवं च नोच्छोषयन्ति । दशबलसार्थवाहं च न पर्येषन्ते । माराशयगहनानुगताश् च संसारसागरे विविधाकुशलवितर्कग्राहाकुले परिप्लवन्ते । अप्रतिशरणाः तथा संवेगम् आपद्यन्ते बहूनि दुष्खानि प्रत्यनुभवन्तः । यद् इदं जातिजराव्याधिमरणशोकपरिदेवदुष्खदौर्मनस्योपायासान् । हन्ताहम् एषां सत्वानां दुष्खार्तानाम् अनाथानाम् अत्राणानाम् अशरणानाम् अलयनानाम् आपरायणानाम् अन्धानाम् अविद्याण्डकोषपटलपर्यवनद्धानां तमोऽभिभूतानाम् अर्थायैको ऽद्वितीयो भूत्वा तथारूपपुण्यज्ञानसंभारोपचयं बिभर्मि । यथारूपेण पुण्यज्ञानसंभारोपचयेन संभृतेन इमे सर्वसत्वा अभ्यन्तविशुद्धिम् अनुप्राप्नुयुर् इति ॥ तथात्रैवाह । संसाराटवीकान्तारमार्गप्रपन्ना वतेमे सत्वा निरयतिर्यग्योनियमलोकप्रपाताभिमुखाः कुदृष्टिविषमजालानुप्राप्ताः मोहगहनसंछन्ना मिथ्यामार्गवितथप्रयाता । अन्धीभूताः परिणायकविकलाः ॥ पे ॥ संसारश्रोतानुवाहिनः तृष्णानदीप्रपन्नाः । महावेगग्रस्ता । अवलोकनासमर्थाः \<[doubtful]>\ कामव्यापादविचिकित्साविहिंसावितर्कप्रपातानुचरिताः । स्वकायदृष्ट्युदकराक्षसगृहीताः । कामगहनावर्त्तानुप्रविष्टाः नन्दीरागमध्यसंसक्ताः । अस्मिमानस्थलोच्छन्नाः । अपरायणाः । आयतनग्रामानुच्छलिताः । कुशलसंभारकविरहिताः । ते ऽस्माभिर् महाकुशलमूलबलेनोद्धृत्य निरुपद्रवे अरजसि शिवसर्वज्ञतारत्नद्वीपे प्रतिष्ठापयितव्या । रुद्धा वतेमे सत्वा बहुदुष्खदौर्मनस्योपायासबहुलानुनयप्रतिघप्रियाप्रियविनिबन्धने सशोकपरिदेवानुचरिते तृष्णानिगडबन्धने मायाशाठ्याविद्यागहनसंछन्ने त्रैधातुकचारके । ते अस्माभिः सर्वत्रैधातुकविवेके अभयपुरे सर्वदुष्खोपशमे \<[doubtful]>\ अन्नावरणनिर्वाणे प्रतिष्ठापयितव्या इत्य् आदि ॥ एवम् एभिः परःपरदृढीकृत्यैर् व्यवसायाशयकारुण्यैः पुण्यवृद्धिम् आरभेत् । तत्र तावद् भद्राचार्याविधिः कार्या वन्दनादिः सदादरात् ॥ आर्योग्रदत्तपरिपृच्छायां हि त्रिरात्रे त्रिर् दिवसस्य च शुचेः शुचिवस्त्रप्रावृतस्य च त्रिस्कन्धकप्रवर्तनम् उक्तं ॥ तत्र त्रयः स्कन्धाः पापदेशनापुण्यानुमोदनाबुद्धाध्येषणाख्याः पुण्यराशित्वात् । तत्र वन्दना पापदेशनायाम् अन्तर्भवति । बुद्धान् नमःकृत्योपालिपरिपृच्छायां देशनेति कृत्वा । याचनम् अध्येषणायां एकार्थत्वात् । पूजा तु विभवाभावाद् अनित्येति नोक्ता । मानसी वाचसी च सूत्रान्तरप्रसिद्धत्वान् नोक्ताः । त्रयाणां तु वचनात् प्राधान्यं गम्यते । तत्र वन्दना । सर्वबुद्धान् नमस्यामीति ॥ आर्याक्षयमतिसूत्रे त्व् आत्मपरपापदेशना पुण्यसंभारे पठ्यते ॥ गाथाचतुष्टयेन च यथागीतैश् च स्तोत्रैः । आर्यभद्रचर्यादिगाथाभिर् वा पूजना च ॥ आर्यरत्नमेघे यथोक्तं । इह बोधिसत्वो यानीमानि भवन्ति पुष्पजातानि वा फलजातानि वा अममान्य् अपरिग्रहाणि । तानि त्रिष्कृत्वा रात्रौ त्रिष्कृत्वा दिवसे बुद्धबोधिसत्वेभ्यो निर्यातयति ॥ पे ॥ सयथीमे \<[doubtful]>\ धूपवृक्षा वा गन्धवृक्षा वा रत्नवृक्षा वा कल्पवृक्षा वा अममा अपरिग्रहास् तान् अपि त्रिष्कृत्वा रात्रौ त्रिष्कृत्वा दिवसे बुद्धबोधिसत्वेभ्यो निर्यातयतीति ॥ आर्यत्रिसमयराजे ऽपि स्थलजा रत्नपर्वताः । जलजा रत्नपर्वता स्थलजलजानि रत्नानि दशदिगवस्थितानि । अममान्य् अपरिग्रहाणि देयानीत्य् उक्तं ॥ अनया च दिशा सर्वभैषज्यानि सर्वरसायनानि सर्वसलिलानि अन्नवद्यानि अम्मण्डलानि । सर्वकाञ्चनमण्डलानि । विवृत्तेषु वा लोकधातुषु ये परमरसस्पर्शसंपन्ना भूपर्पटकाः । अमृतलता । अकृष्टोप्ता वा शालयः । सर्वोत्तरकुरुद्वीपेषु । परिशुद्धेषु च लोकधातुषु ये रमणीयतराः परिभोगाः ॥ यथा चार्यरत्नमेघे एवाह । स यानीमानि सूत्रान्तेषूदारोदाराणि तथागतपूजोपस्थानानि शृणोति । तान्य् आशयतस् तीव्रेणाध्याशयेन बुद्धबोधिसत्वेभ्यः परिणामयतीति । तथा । स विविधानि पूजोपस्थानानि अनुविचिन्तयतीति ॥ देशना पूर्वोक्तेव । आर्याक्षयमतिसूत्रे त्व् आत्मपरपापदेशना पुण्यसंभारे पठ्यते । अनुमोदना भद्रचर्यागाथया । चन्द्रप्रदीपानुमोदनापरिवर्तेन वा । अध्येषणा भद्रचर्ययैव । परिणामना तु सकलसमाप्तार्यभद्रचर्ययैव । वज्रध्वजपरिणामनां वा पश्येत् ॥ अथवा दशभूमकोक्तानि महाप्रणिधानानि । यथाह । यद् उताशेषनिःशेषानवशेषसर्वबुद्धपूजोपस्थापनाय । सर्वाकारवरोपेतम् उदाराधिमुक्तिविशुद्धं धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं सर्वकल्पसंख्याबुद्धोत्पादसंख्याप्रतिप्रस्रब्धं । महापूजोपस्थानाय । प्रथमं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्वतथागतभाषितधर्मनेत्रीसंधारणाय सर्वबुद्धबोधिसत्वपरिग्रहाय । सर्वसम्यक्संबुद्धशासनपरिरक्षणाय । धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं । सर्वसंकल्पसंख्याबुद्धोत्पादसंख्याप्रतिप्रस्रब्धं । सद्धर्मपरिग्रहाय । द्वितीयं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्वबुद्धोत्पादनिरवशेषसर्वलोकधातुप्रसरेषु । तुषितभवनवासम् आदिं कृत्वा च्यवनाचङ्क्रमणगर्भस्थितिजन्मकुमारक्रीडान्तःपुरवासाभिनिष्क्रमणदुष्करचर्याबोधिमण्डोपसंक्रमणमारधर्षणाभिसंबोध्यध्येषणमहाधर्मचक्रप्रवर्तनमहापरिनिर्वाणोपसंक्रमणाय । पूजाधर्मसंग्रहप्रयोगपूर्वंगमं कृत्वा सर्वत्रैकालविवर्तनाय । धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं सर्वकल्पसंख्याबुद्धोत्पादसंख्याप्रतिप्रस्रब्धं यावन् महापरिनिर्वाणोपसंक्रमणाय । तृतीयं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्वबोधिसत्वचर्याविपुलमहद्गताप्रमाणासंभिन्नसर्वपारमितासुसंग्रहीतः । सर्वभूमिपरिशोधनं साङ्गोपाङ्गनिर्हारं यावत् सलक्षणविलक्षणसंवर्तविवर्तसर्वबोधिसत्वचर्याभूतयथावद् भूमिपथोपदेशपारमितापरिकर्माववादानुशासन्यनुप्रदानोपस्तम्भचित्तोत्पादाभिनिर्हाराय । धर्मधतुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्रब्धं चित्तोत्पादाभिनिर्हाराय । चतुर्थं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत निरवशेषसर्वसत्वधातुरूप्यरूपिसंज्ञासंज्ञि नैव संज्ञि नासंज्ञ्य् अण्डजजरायुजसंस्वेदजौपपादुकत्रैधातुकपर्यापन्नषड्गतिसमवसृतसर्वोपपत्तिपर्यापन्ननामरूपसंगृहीताशेषसर्वसत्वधातुपरिपाचनाय । सर्वबुद्धधर्मावतारणाय । सर्वगतिसंख्याव्यवच्छेदनाय । सर्वज्ञज्ञानप्रतिष्ठापनाय । धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं सर्वकल्पसंख्यासत्वधातुसंख्याप्रतिप्रस्रब्धं |सर्वसत्वधातुपरिपाचनाय । पञ्चमं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत निरवशेषसर्वलोकधातुविपुलसंक्षिप्तमहद्गताप्रमाणसूक्ष्मौदारिकव्यत्यस्तावमूर्द्धसमतलप्रवेशसमवसरणानुगतेन्द्रजालविभागदशदिगशेषवैमात्र्यप्रवेशविभागज्ञानानुगमप्रत्यक्षतायै । धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं सर्वकल्पसंख्यालोकधातुसंख्याप्रतिप्रस्रब्धं लोकधातुवैमात्र्यावतारणाय । षष्ठं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्वक्षेत्रैकक्षेत्र एकक्षेत्र सर्वक्षेत्रैसमवशरणपरिशोधनं \<[doubtful]>\ | अप्रमाणबुद्धक्षेत्र प्रभाव्यूहालंकारप्रतिमण्डितं । सर्वक्लेशापनयनपरिशुद्धिपथोपेतं । अप्रमाणज्ञानाकारसत्वपरिपूर्णम् उदारबुद्धविषयसमवसरणं । यथाशयसर्वसत्वसंदर्शनसंतोषणाय । धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं |सर्वकल्पसंख्याबुद्धक्षेत्रसंख्याप्रतिप्रस्रब्धं |सर्वबुद्धक्षेत्रपरिशोधनाय |सप्तमं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्वबोधिसत्वैकाशयप्रयोगतायै । निःसपत्नकुशलमूलोपचयाय । एकारम्बणसर्वबोधिसत्वसमतायै । अविरहितसततसमितबुद्धबोधिसत्वसमवधानाय । यथेष्टबुद्धोत्पादसंदर्शनाय । स्वचित्तोत्पादतथागतप्रभावज्ञानानुगमाय । अच्युतानुगामिन्यभिज्ञाप्रतिलम्भाय । सर्वलोकधात्वनुविचरणाय सर्वपर्षन्मण्डलप्रतिभासप्राप्तये । सर्वोपपत्तिस्वशरीरानुगमाय । अचिन्त्यमहायानोपेततायै । बोधिसत्वचर्याचरणाव्यवच्छेदाय । धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं । सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्रब्धं । महायानावतारणाय । अष्टमं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उताविवर्त्यचक्रसमारूढबोधिसत्वचर्याचरणाय । अमोघकायवाङ्मनःकरेण । सहदर्शननियतसर्वबुद्धधर्मप्रतिलम्भाय । सहघोषोदाहारज्ञानानुगमाय । सहप्रसादक्लेशविवर्तनाय । महाभैषज्यराजोपमाश्रयप्रतिलम्भाय । चिन्तामणिवत् कायप्रतिलम्भाय । सर्वबोधिसत्वचर्याचरणाय । धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं । सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्रब्धं |अमोघघोषतायै । नवमं महाप्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्वलोकधातुष्व् अन्नुत्तरसम्यक्संबोध्यभिसंबोधनाय । एकवालपथाव्यतिवृत्तसर्वबालपृथग्जनजन्मोपपत्त्यभिनिष्क्रमणविकुर्वणबोधिमण्डधर्मचक्रप्रवर्तनमहापरिनिर्वाणोपदर्शनाय । महाबुद्धविषयप्रभावज्ञानानुगमाय । सर्वसत्वधातुयथाशयबुद्धोत्पादक्षणक्षणावबोधप्रशमप्रापणसंदर्शनाय । एकाभिसंबोधिसर्वधर्मधातुनिर्माणस्फरणाय । एकघोषोदाहारसर्वसत्वचित्ताशयसंतोषणाय । महापरिनिर्वाणोपदर्शनचर्याबलाव्युपच्छेदाय । महाज्ञानभूमिसर्वधर्मव्युत्थापनसंदर्शनाय । धर्मज्ञानर्द्धिमायाभिज्ञासर्वलोकधातुस्फरणाय । धर्मधातुविपुलम् आकाशधातुपर्यवसानम् अपरान्तकोटीनिष्ठं । सर्वकल्पसंख्याभिसंबोधिसंख्याप्रतिप्रस्रब्धं । महायानाभिनिर्हाराय । दशमं महाप्रणिधानम् अभिनिर्हरतीति ॥ एतच् च भावयन् सर्वत्र परिणामयामीति योज्यं ॥ आर्यावलोकितेश्वरविमोक्षे च यद् उक्तं तद् अप्य् एवं योज्यं । एतत् कुशलमूलं सर्वसत्वप्रपातभयविगमाय परिणामयामि । सर्वसत्वान् सान्तानिकभयप्रशमनाय । सर्वसत्वसंमोहभयविनिवर्तनाय परिणामयामि । सर्वसत्वबन्धनभयसमुच्छेदाय । सर्वसत्वजीवितोपरोधोपक्रमभयव्यावर्तनाय । सर्वसत्वोपकरणवैकल्यभयापनयनाय । सर्वसत्वाजीविकाभयव्युपशमनाय । सर्वसत्वाश्लोकभयसमतिक्रमणाय परिणामयामि । सर्वसत्वसांसारिकभयोपशमनाय । सर्वसत्वपर्षच्छारद्यभयविगमाय । सर्वसत्वमरणभयव्यतिक्रमाय । सर्वसत्वदुर्गतिभयविनिवर्तनाय । सर्वसत्वतमोऽन्धकारविषमगत्यप्रत्युदावर्तनावभासकरणाय परिणामयामि । सर्वसत्वानां विसभागसमवधानभयाभ्यन्तविगमाय । सर्वसत्वप्रियविप्रयोगभयनिरोधाय । सर्वसत्वाप्रियसंवासभयापनयनाय । सर्वसत्वकायपरिपीडाभयविसंयोगाय । सर्वसत्वचित्तपरिपीडनभयनिर्मोक्षणाय । सर्वसत्वदुष्खदौर्मनस्योपायाससमतिक्रमणाय परिणामयामीति ॥ संक्षेपतः पुनर् इयम् अन्नुत्तरा परिणामना येयम् आर्यभद्रचर्यागाथायां । मञ्जुशिरी यथ जानति शूरः सो च समन्तत भद्र तथैव । तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वं ॥ सर्वत्रियध्व गतेभि जिनेभिर् या परिणामन वर्णित अग्रा । ताय अहं कुशलं इमु सर्वं नामयमी वरभद्रचरीये । इति ॥ इति शिक्षासमुच्चये भद्रचर्याविधिः षोडशमः परिच्छेदः समाप्तः ॥ @<[XVII. वन्दनाद्यनुशंसा]>@ वन्दनानुशंसाः सप्तदशः परिच्छेदः ॥ उक्तो वन्दनादिविधिः । तेन पुण्यवृद्धिर् भवतीति कुतो गम्यते ॥ आर्यावलोकनसूत्रात् । एवं हि तत्रोक्तं । वर्जयत्य् अक्षणान्य् अष्टौ यए इमे देशिता मया । क्षणं चारागयत्य् एकं बुद्धोत्पादं सुशोभनं ॥ वर्णवान् रूपसंपन्नो लक्षणैः समलंकृतः स्थाम्ना बलेन चोपेतो नासौ कौसीद्यम् ऋच्छति \<[doubtful]>\ || आढ्यो महाधनश् चासौ अधृष्यः पुण्यवान् अपि । आराग्य लोकप्रद्योतं सत्करोति पुनः पुनः ॥ श्रेष्ठीकुलेषु स्फीतेषु स आढ्येषूपपद्यते । भवेद् दानपतिः शूरो मुक्तत्यागो ह्य् अमत्सरी ॥ राजा भवेद् धार्मिको ऽसौ चतुर्द्वीपेश्वरः प्रभुः । प्रशासयेन् महीं कृत्स्नां समुद्रगिरिकुण्डलाम् ॥ महर्द्धिकश् चक्रवर्ती सप्तरत्नसमन्वितः । राज्ये प्रतिष्ठितो बुद्धान् सत्करोति पुनः पुनः ॥ श्च्युत/ चास्माद् गतः स्वर्गं प्रसन्नो जिनशासने । शक्रो भवति देवेन्द्रः ईश्वरो मरुमूर्द्धनि ॥ न शक्यं भाषता वर्णं क्षपयितुं कल्पकोटिभिः । य स्तूपं लोकनाथस्य नरः कुर्यात् प्रदक्षिणम् ॥ न जातु सो ऽन्धः खञ्जो वा कल्पानाम् अपि कोटिभिः । उत्पाद्य बोधिचित्तं यः शास्तु स्तूपं हि वन्दते ॥ दृढवीर्यो दृढस्थामो वीरश् च दृढविक्रमः । कौशल्यं गच्छति क्षिप्रं कृत्वा स्तूपप्रदक्षिणम् ॥ यो बुद्धकोटिनियुतशतसहस्रान् कल्पान् कोटी च तुलिय सत्करया । यश् चेह कल्पे चरमक घोरकाले वन्देय स्तूपं बहुतर तस्य पुण्यम् ॥ अग्रो हि बुद्धो ऽतुलिय दक्षिणीयो ऽग्रां चरित्वा चरियविशेष प्राप्तः । तस्येह पूजां करिअ नररिषभस्य विपाक श्रेष्ठो भवति अतुल्यरूपः ॥ इतश् च्युत्वा मनुष्येभ्यस् त्रायस्त्रिंशेषु गच्छति । विमानं लभते तत्र विचित्रं रतनाम् अयम् ॥ कूटागारं स्वयं दत्वा अप्सरोगणसेवितः । मालां स्तूपे संप्रदाय त्रायस्त्रिंशेषु जायते ॥ अष्टाङ्गजलसंपूर्णां सुवर्णसिकतास्त्रिताम् । वैडूर्यस्फटिकैश् चैव दिव्यां पुष्करिणीं लभेत् ॥ भुक्त्वा च तां रतिं दिव्यां आयुः संपूर्य पण्डितः । च्युत्वा च देवलोकात् स मनुष्यो भवति भोगवान् ॥ जातिकोटिसहस्रणि शतानि नियुतानि च । सत्कृतः स्याच् च सर्वत्र चैत्ये मालां प्रदाय च ॥ चक्रवर्ती च राजासौ शक्रश् च भवतीश्वरः । ब्रह्मा च ब्रह्मलोकस्मिन् चैत्ये मालां प्रदाय च ॥ पट्टप्रदान दत्वा तु लोकनाथस्य तायिनः । सर्वे ऽस्यार्थाः समृध्यन्ति ये दिव्या ये च मानुषाः ॥ त्यजेद् धीनान् अकुशलान् न स तत्रोपपद्यते । मालाविहारं कृत्वा च लोकनाथस्य धातुषु । अभेद्यपरिवारेण राजा भूयान् महर्द्धिकः ॥ प्रियः सदयितश् चासौ सत्कृतश् च प्रशंसितः । दवानाम् अथ नागानां ये लोकेस्मिंश् च पण्डिताः ॥ यत्रासौ जायते वीरः पुण्यतेजःसुदीपितः । ते कुलाः सत्कृता भोन्ति राष्ट्राणि नगराणि च ॥ यः सर्षपात् सूक्ष्मतरं गृहीत्वा धूपेय धूपं भगवति चैत्यकेषु । तस्यानुशंसान् शृणुत प्रभाषतो मे प्रसन्नचित्ता जहिय खिलां मलांश् च ॥ स पुण्यवांश् चरति दिशः समन्ताद् आरोग्यप्राप्तो दृढमतिर् अप्रमत्तः । विनेति शोकं विचरति चारिकायां प्रियो मनापो भवति महाजनस्य ॥ राज्यं च लब्ध्वा जिन वरु सत्करोती महानुभावो विदु चक्रवर्ती । सुवर्णवर्णो विचित्रलक्षणैः स मनोज्ञगन्धान् लभि सर्वलोके ॥ जातमात्रो लभते श्रेष्ठवस्त्रान् दिव्यविशिष्टसुरुचिरकौशिकांश् च । भोती सुखसुकायः संवेष्ट्यस्तूपं नाथस्य चीवरैः । यश् चीवरेण चैत्येषु कुर्यात् पूजाम् अतुलां नायकानां । तस्येह भोती असदृशु आत्मभावो द्वात्रिंशतीभिः कवचित लक्षणेभिः । पाणीतलेषु सुरुचिरु मुक्तहाराः प्रादुर्भवन्ती विविध अन्नन्तकल्पाः । सिंहलताः सुरुचिरवर्णसूत्रा वेठित्व स्तूपं भगवत चीवरेभिः ॥ दत्वा पताकां भगवत चेतिकेषू छन्दं जनित्वा तथ सिय बुद्धलोके । स पूजनीयो भवति महाजनस्य चरन्तु श्रेष्ठो जिनचारिकाये ॥ सुवर्णवर्णो भवति सि आत्मभावो लाभी स भोती सुरुचिरचीवराणां । कर्पासिकानां सुसहित कम्बलानां दुकूलकानां तथ वरकौशकानां ॥ ध्वजं ददित्वा हतरजि सत्वसारे धनं प्रभूतं प्रतिलभि न चिरेण । प्रभूतकोषो भवति अन्नन्तप्रज्ञो परिचारु तस्य भवत्य् अदीनचित्तः । न चित्तशूलं जनयति सो परस्य प्रसादचित्तः सद अप्रमत्तः । न तस्य अग्निः क्रमति विषन्नशस्त्रं उद्वीक्षणीयो भवति महाजनस्य ॥ अधो उपादाय च विभवाग्रु यावत् जाम्बूनदं तेन भवति बुद्धक्षेत्रं । शक्यं क्षयेतुं आयुश्रिय एवरूपा न बुद्धस्तूपे धरयत एक दीपम् ॥ न तस्य कायो भवति अवर्णिताङ्गो दृढासु भोती परिघभुजो ऽछम्भी । आलोकप्राप्तो \<[doubtful]>\ विचरति सर्वलोके ददित्व दीपं भगवत चेतिकेषु ॥ यदि बुद्धक्षेत्रा नियुतशता सहस्रा भवेयु पूर्णा शिखगतसर्षपेभिः । शक्यं गणेतुं तुलयितु भाषितुं वा न तथागतेषू धरयितु एकदीपम् ॥ अलङ्करित्वा सुरुचिरदर्शनीयं यो देति छत्रं भगवत चेतिकेषु । तस्येह भोत्य् असदृश आत्मभावो द्वात्रिंशतीभिः कवचित लक्षणेभिः ॥ येभिर् जिनस्य प्रतपत आत्मभावो रूपं विशिष्टं यथरिव \<[doubtful]>\ काञ्चनस्य । जाम्बूनदो वा सुरुचिरदर्शनीया अभिकीर्ण ... कुसुमित लक्षणेभिः ॥ अभिज्ञप्राप्तो भवति महायशाख्यः चरति श्रेष्ठावरचारिकायां । न भोगहानिर् भवति कदाचिद् अस्य देवान भोति गुरुकृत पूजितश् च ॥ न कामभोगौ रमति कदाचि धीरो विशुद्धशीलः सकुशलब्रह्मचर्यः |समादयित्वा वन्नुपवने उषित्वाभियुक्तिध्यानो भवति विशेषप्राप्तः ॥ न ज्ञानहानिर् भवति कदाचिद् अस्य न बोधिचित्तं विजहति सो कथञ्चित् । मैत्रीविहारी भवति अदीनचित्तो दत्वेह छत्त्रं भगवतचेतिकेषु ॥ वाद्येन पूजां नरवृषभस्य कृत्वा न शोक शल्यवश जातु भोति । मनोज्ञघोषो भवति मनुष्यलोके स्वराङ्गु तस्याविकल विशुद्ध भोति ॥ विशुद्धचक्षुर् भवति स संप्रजन्यो विशुद्धश्रोत्रो भवति उदग्रचित्तः । घ्रणेन्द्रियं परम उत्तप्त भोति वादित्व वाद्यं भगवत चेतिकेषु ॥ जिह्वास्य भोति सुरुचिर दर्शनीया सुसूक्ष्म मृद्वी रुचिर मनोज्ञ घोषा । रक्ता प्रवाला यथरिव \<[doubtful]>\ देवतानां स्वराङ्ग कोटीवर सृजते ऽप्रमेयां ॥ न जातु भोती उरगु अजिह्वको वा न खञ्जकुब्जो नापि च नामिताङ्गः । विशिष्ट भोती सुरुचिर आत्मभावो वादित्व वाद्यं भगवत चेतिकेषु ॥ न जातु कश्चिज् जनये प्रसादं देवो च नागो मनुज महोरगो वा । आश्वासप्राप्तो विचरति सर्वलोके वादित्व वाद्यं भगवत चेतिकेषु ॥ कल्पान कोटीनियुतशता सहस्रं विशिष्टकायो भवति अनिन्दिताङ्गः । प्रासादिको ऽसौ कवचित लक्षणेभिः संशोध्य स्तूपं भगवत निर्वृतस्य ॥ विमानश्रेष्ठं लभति मनोज्ञगन्धं दिव्यं विशिष्टं सुरुचिरचन्दनस्य । न जातु तृष्णां जनयति सो कदाचित् संशोध्य स्तूपं भगवत निर्वृतस्य ॥ प्रलोपकाले जिनवरशासनस्मिन् न जातु भोती उपगत जम्बुद्वीपे । स्वर्गे स भोति प्रतिष्ठित तस्मि काले गन्धानुलेपं ददिय जिनस्य स्तूपे ॥ दुर्गन्धिकामान् अशुचिजुगुप्सनीयान् वर्जेति नित्यं प्रतिष्ठित शीलस्कन्धे । चरी स नित्यम् इमु वर ब्रह्मचर्यं गन्धानुलेपं करिय जिनस्य स्तूपे ॥ इतश् च्युतो ऽसौ मरुपति स्वर्गलोके अर्थं सहस्रा तुलयति नो चिरेण । करोति चार्थं सुविपुलदेवतानां गन्धानुलेपं करिय जिनस्य स्तूपे ॥ विशिष्टवाक्यो भवति मनोज्ञघोषः प्रियो मनापो बहुजनसत्कृतश् च । सुखं च तस्य भवति सदा प्रसन्नं गन्धानुलेपं करिय जिनस्य स्तूपे ॥ अपायभूमिं ... विजहात्य् अशेषां आसन्नको भवति तथागतानां । प्रसादलब्धः सद सुखि प्रेमणीयो गन्धानुलेपं करिय जिनस्य स्तूपे ॥ सो ऽक्षणं वै विजहाति सर्वं अष्ट क्षणाश् चास्य विशिष्ट भोन्ति । बुद्धान पूजाम् अतुलिय सो करोति छोरित्व जालं भगवत चेतिकेषु ॥ शूरश् च भोति दृढमतिर् अप्रमत्तो न कामभोगे ऽभिरतिं जनेति । नैष्क्रम्यप्राप्तौ च अदीनचित्तः छोरित्व जालं भगवत चेतिकेषु ॥ न बोधिचित्तं प्रमुष्यति तस्य जातु अखण्डशीलो ऽस्ति सुसंवृतश् च । धर्मं विरागं लभते विशुद्धं उपनीय जालं भगवत चेतिकेषु ॥ दुर्वाचतां विजहति सर्वकालं प्रज्ञाभावं च जहात्य् अशेषम् |विशालप्रज्ञो विहरति चारिकायां उपनीय जालं भगवत चेतिकेषु ॥ लाभी च भोती शुचिभोजनानां वस्त्रान् विशिष्टान् लभते सुवर्णान् । स्पर्शाभ्युपेतान् रुचिदर्शनीयान् उपनीय जालं जिनचेतिकेभ्यः ॥ अभ्युत्क्षिपित्वा जिनचेतिकेभ्यः निर्माल्यशुष्कं प्रमुदितवेगजातः । व्रजेत कामान् दुःखदवैरघोरान् आरागयेद् दशबलसार्थवाहान् ॥ प्रासादिको भोति विशुद्धकायः उद्वीक्षणीयो बहुजनपूजनीयः । न तस्य राजापि प्रदुष्टचित्तः यो जीर्णपुष्पान् अपनेय चैत्ये ॥ कुमार्ग सर्वं पिथित अपायभूमिः स शीलस्कन्धे स्थित बोधिसत्वः । अवतारयित्वा जिनचेतिकेभ्यः पुष्पं च प्राग् अन्यनरैः प्रदत्तं ॥ शोकांश् च दोषान् विजहात्य् अमत्तो रोगान् अशेषान् विजहात्य् अन्नेकान् । आश्वासप्राप्तश् च अन्नन्तकल्पान् यो जीर्णपुष्पान् अपनेति चैत्ये ॥ बुद्धश् च भोत्य् असदृशदक्षिणीयो ऽतुल्यप्राप्तो नरमरुपूजनीयः । अलंकृतो भवति विशुद्धकायः यो जीर्णपुष्पान् अपनेति चैत्ये ॥ दद्याच् च यः सुरुचिरदिव्य पुष्पं मान्दारवान् अप्य् अथ पाटलं वा । निर्माल्यकं यो ऽपनयेत चैत्ये विपाक श्रेष्ठो ऽस्य भवेद् अतुल्यः ॥ यः प्राञ्जलिः प्रणमति नाथस्तूपं छन्दं जनित्वा च सबुद्धलोके । सो भोति लोके गुरुकृतु सत्कृतश् च प्रासादिको भवति सुदर्शनीयः ॥ तस्येह राज्यं निपतति सर्वलोको देवासुरा नागमनुष्यकाश् च । सर्वाः सहस्राः कुसुमित लोकधातुः प्रशास्ति राज्ञो वश ईश्वरांश् च ॥ ये तस्य राज्ये स्थित भोन्ति सत्वाः स्थापेय सर्वान् अकलुषबुद्धज्ञाने । अपायभूम्यस् त्यक्ता भवन्ति करोति चैषां परमसुश्रेष्ठम् अर्थम् ॥ परिचारो ऽस्य भवति मनोज्ञघोषः पुण्यैर् उपेतः स्मृतिमतिपूजनीयः । आश्वासप्राप्तो विचरति जीवलोके सदाभिप्रायं जनयति श्रेष्ठप्रीतिं ॥ परिचार भोत्य् अस्य स्वराङ्ग शुद्धः ज्ञायेत सत्वैर् मधुरप्रशान्तवाक्यो । न तस्य कश्चिज् जनयति चेश्वरत्वं विलोकनीयो भवति महाजनस्य । दानप्रमोदं प्रियतार्थचर्यां समानार्थतां जनयति महाजनस्य । आक्रुष्टः सन् नाजनयेत रोषं यः प्राञ्जलिः प्रणमति बुद्धस्तूपं ॥ देवेन्द्र भोत्य् उपगतस्वर्गलोके मनुष्यको भवति नरस्य राजा । न पारिहाणिर् भवति कदाचिद् अस्य यो ऽञ्जलीभिर् नमतीह स्तूपं ॥ नासाव् अपाये प्रपतेत जातु हीनांश् च वर्जेत स काम लोके । आढ्यो धनी भोति प्रभूतकोषो यो ऽञ्जलीभिर् नमति बुद्धस्तूपम् ॥ सूत्रान्तचर्या न कदाचिद् अस्य नास्थानकोपं कुरुते नृलोके । सत्वाश् च तृप्ता मुदितास्य भोन्ति यः संप्रमुञ्ची गुणवति एकवाचं ॥ यः पुष्पमुष्टिं गृहीत्वोदग्रचित्तः प्रसादतो ऽवकिरति लोकनाथे । स पुण्यवान् भवति मनुष्यलोके राक्षे च स्थित्वा जिन सत्करोति ॥ शोका न दोषाः खिलमल नास्य भोन्ति अतुल्यताप्तश् च सुसंस्थिताङ्गः । आलोकनीयश् च महाजनस्य व्रजेत कामान भयकरवैरघोरान् । इति ॥ आर्यमहाकरुणापुण्डरीकसूत्रे ऽप्य् उक्तं |तिष्ठतु तावद् आनन्द यो मां संमुखं सत्कुर्यात् । तिष्ठतु मे शरीरस्य पूजा सर्षपफलमत्रेषु धातुषु । तिष्ठतु माम् उद्दिश्य कृतेषु स्तूपेषु सत्कारः । ये केचिद् आनन्द बुद्धम् आलम्ब्यान्तश एकपुष्पम् अप्य् आकाशे क्षेप्स्यन्ति । तस्य पुण्यस्कन्धस्य यो विपाकः सचेद् यावान् अन्नादिः संसारो यस्य पूर्वा कोटिर् न प्रज्ञायते । तावतः कल्पान् संसरतां तेषां शक्रत्वं ब्रह्मत्वं चक्रवर्तित्वं । न शक्यस् तत्पर्यन्तो ऽधिगन्तुम् । तिष्ठतु बुद्धालम्बतान्तश आकाशे ऽप्य् एकपुष्पनिक्षेपः । सचेद् अन्तशः स्वप्नान्तरगता अपि सत्वा बुद्धम् आलम्ब्याकाशे एकपुष्पम् अपि क्षेप्स्यन्ति तद् अप्य् अहं कुशलमूलं निर्वाणपर्यवसानं वदामीति ॥ उक्तं चार्यबृहत्सागरनागराजपरिपृच्छायां । अष्टाभिर् भुजगाधिपते धर्मैः समन्वागता बोधिसत्वाः सततसमितं बुद्धसमवधानं प्रतिलभन्ते । कतमैर् अष्टाभिः । बुद्धबिम्बदर्शनसत्वसमादापनतया । तथागतस्योपस्थानकरणतया । तथागतस्याभीक्ष्णं वर्णभाषणतया । तथागतप्रतिमाकरणतया । तथागतदर्शनसर्वसत्वसमादापनतया । यत्र च बुद्धक्षेत्रे तथागतश्रवं शृण्वन्ति तत्र प्रणिधानम् उत्पादयन्ति । न चावलीनसंततयो भवन्ति । उदारसंततिकाश् च बुद्धज्ञानम् अभिलषन्तए इति ॥ किं पुनः पुण्यवृद्ध्यर्थिनो बुद्धसमवधानेन प्रयोजनभूतं । यस्य गुणपर्यन्तम् असर्वज्ञो नाधिगच्छेत् ॥ यथार्यगण्डव्यूहे संवर्णितं । सुदुर्लभो बुद्धशब्दः कल्पकोटिशतैर् अपि । किं पुनर् दर्शनं सर्वकाङ्क्षाच्छेदनम् उत्तमम् ॥ सुदृष्टो लोकप्रद्योतः सर्वधर्मगतिं गतः । पुण्यतीर्थं त्रैलोकस्य सर्वसत्वविशोधनम् ॥ महत् पुण्यम् अयं क्षेत्रं मुदितं ज्ञानमण्डलं । भासयत्य् अभितं लोकं पुण्यस्कन्धविवर्द्धनम् ॥ छेदनो दुष्खजालस्य ज्ञानस्कन्धविशोधनः । न दुर्गतिभयं तेषां यैर् इहारागितो जिनः ॥ विपुलं जायते चित्तं पश्यतां द्विपदोत्तमं । प्रज्ञाबलम् असंख्येयं जायते च प्रभास्वरं ॥ पुनर् अत्रैवाह । अर्थाय सर्वसत्वानाम् उत्पद्यन्ते तथागताः । महाकारुणिका वीरा धर्मचक्रप्रवर्तकाः ॥ प्रतिकर्तुं कथं शक्यं बुद्धानां सर्वेदेहिभिः । सत्वार्थेष्व् अभियुक्तानां कल्पकोटिशतैर् अपि ॥ कल्पकोटिं वरं पक्तुं त्र्यपाये भृशदारुणे । न त्व् एवादर्शनं शास्तुः सर्वसर्गनिवर्तिनः ॥ यावन्तः सर्वलोकस्मिन्न् अपायगतयः पृथक् । वरं तत्र चिरं वासो बुद्धानाम् अश्रुतिर् न च ॥ किं कारणम् अपायेषु निवासश् चिरम् इष्यते । यत्कारणं जिनेन्द्रस्य दर्शनं ज्ञानवर्धनम् ॥ छिद्यन्ते सर्वदुष्खाणि दृष्ट्वा लोकेश्वरं जिनं । संभवत्य् अवतारश् च ज्ञाने संबुद्धगोचरे ॥ क्षपयत्य् आवृतीः सर्वा दृष्ट्वा बुद्धं नरोत्तमम् । वर्धयत्य् अमितं पुण्यं येन बोधिर् अवाप्यतए । इति ॥ तद् एवम् अस्ति पुण्यवृद्धौ बुद्धसमवधानेन प्रयोजनं |अपि च प्रतिमामात्रदर्शनम् अपि तावद् अपरिमितफलं तथागतानां । किं पुनः स्वरूपेण ॥ उक्तं ह्य् आर्यश्रद्धाबलाधानावतारमुद्रासूत्रे । यः कश्चिन् मञ्जुश्रीः कुलपुत्रः कुलदुहिता वा सर्वलोकधातुरजोपमानां प्रत्येकबुद्धानां दिने दिने शतरसम् आहारं दद्यात् दिव्यानि च वस्त्राणि । एवं ददद् गङ्गानदीवालुकोपमान् कल्पान् दद्यात् । यश् चान्यो मञ्जुश्रीः कुलपुत्रः कुलदुहिता वा चित्रकर्मलिखितं वा पुस्तककर्मकृतं वा बुद्धं पश्येद् । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति । कः पुनर् वादो यो ऽञ्जलिप्रग्रहं वा कुर्यात् पुष्पं वा दद्यात् धूपं वा गन्धं वा दीपं वा दद्याद् । अयम् एव ततो ऽसंख्येयतरं पुण्यं प्रसवतीति ॥ आर्यबोधिसत्वपिटके ऽपि पुण्यवृद्ध्युपाय उक्तः । यस् तथागतचैत्यं शोधयति स चतस्रो ऽग्राः प्रणिधानविशुद्धीर् अनुप्राप्नोति । कतमाश् चतस्रः । अग्रां रूपप्रणिधानविशुद्धिं । अग्रां दृढसमादानप्रणिधानविशुद्धिं । अग्रां तथागतदर्शनप्रणिधानविशुद्धिं |अग्रां लक्षणसंपत्प्रणिधानविशुद्धिम् इति ॥ पुनर् अत्रैवाख्यातं । तथागतचैत्येषु पुष्पावरोपणं गन्धानुलेपनं कृत्वाष्टाव् अविकलता अनुप्राप्नोति । कतमा अष्टौ । न रूपविकलो भवति । न भोगविकलः । न परिवारविकलः । न शीलविकलः । न समाधिविकलः । न श्रुतविकलो न प्रज्ञाविकलो न प्रणिधानविकल इति ॥ उक्तं चार्यरत्नराशिसूत्रे । ये त्रिभवपर्यापन्नाः सत्वास् ते सर्वे प्रत्येकं तथागतस्तूपान् कारयेयुर् एवंरूपान् उच्चैस्त्वेन । तद् यथा सुमेरुः पर्वतराजः । तांश् च गङ्गानदीवालिकासमान् कल्पान् प्रत्येकं सर्वसत्कारैः सत्कुर्युः । यश् च बोधिसत्वो ऽविरहितसर्वज्ञताचित्तेनैकपुष्पम् अप्य् आरोपयेत् । अयं तस्मात् पूर्वकात् पुण्यस्कन्धाद् बहुतरं पुण्यं प्रसवेत् ॥ अत्रैवोक्तं । ये खलु पुनस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे महायानसंप्रस्थिता भवेयुः । सर्वे च चक्रवर्तिराज्यसमन्वागता भवेयुर् एकैकश् च राजा चक्रवर्ती महासमुद्रप्रमाणदीपस्थालीं कृत्वा । सुमेरुमात्रां वर्तीम् आदीप्य प्रत्येकम् एवंरूपां दीपपूजां तथागतचैत्येषु प्रवर्तयेत् । यश् चाभिनिष्क्रान्तगृहावासो बोधिसत्वस् तैलप्रक्षिप्तां वर्तीं कृत्वादीप्य तथागतचैत्ये धारयेत् । अस्यास् तैलप्रक्षिप्ताया वर्तेर् एतत् पूर्वकं प्रदीपदानं शततमीम् अपि कलां नोपैति । यावद् उपनिषदम् अपि न क्षमतए इति । पेयालं ॥ ये च खलु पुनस् ते राजानश् चक्रवर्तिनो बुद्धप्रमुखं भिक्षुसंघं सर्वसुखोपधानैः सत्कुर्युः यश् चाभिनिष्क्रान्तगृहावासो बोधिसत्वः पिण्डपात्रं चरित्वा पात्रपर्यापन्नं परेषां संविभज्य परिभुञ्जीत । इदं ततो बहुतरं च महार्घतरं च । यच् च ते राजानश् चक्रवर्तिनः सुमेरुमात्रं चीवरराशिं बुद्धप्रमुखाय भिक्षुसंघाय दद्युः । यच् चाभिनिष्क्रान्तगृहावासो बोधिसत्वस् त्रिचीवरं बहिर्धा महायानसंप्रस्थिताय बुद्धप्रमुखाय भिक्षुसंघाय वा तथागतचैत्ये वा दद्याद् । इदं भिक्षोश् चीवरदानम् एतत् पूर्वकचीवरराशिम् अभिभवति । यच् च ते राजानः प्रत्येकं सर्वं जम्बूद्वीपं पुष्पसंस्तृतं कृत्वा तथागतचैत्ये निर्यातयेत् । यच् चाभिनिष्क्रान्तगृहावासो बोधिसत्वः अन्तश एकपुष्पम् अपि तथागतचैत्ये आरोपयेत् । अस्य दानस्यैतत् पूर्वकं दानं शततमीम् अपि कलां नोपैति । यावद् उपनिषदम् अपि नोपैतीति ॥ आर्यानुपूर्वसमुद्गतपरिवर्ते ऽपि देशितं । चतुर इमान् भद्रानुशंसान् पश्यन् बोधिसत्वस् तथागतपूजायाम् उत्सुको भवति । कतमांश् चतुरः । अग्रश् च मे दक्षिणीयः पूजितो भविष्यति मां च दृष्ट्वान्ये ऽपि तथा शिक्षिष्यन्ति । तथागतं च पूजयित्वा बोधिचित्तं दृढं भविष्यति । द्वात्रिंशतां च महापुरुषलक्षणानां संमुखदर्शनेन कुशलमूलम् उपचितं भविष्यति । इमाश् चत्वारः इति ॥ इदं च निरुत्तरं तथागतपूजोपस्थानं |यथोदाहृतम् आर्यसागरमतिपरिपृच्छासूत्रे । त्रीणीमानि सागरमते तथागतस्य निरुत्तराणि पूजोपस्थानानि । कतमानि त्रीणि । यच् च बोधिचित्तम् उत्पादयति । यच् च सद्धर्मं परिगृह्णाति । यच् च सत्वेषु महाकरुणाचित्तम् उत्पादयतीति ॥ निर्दिष्टम् अप्य् आर्यरत्नमेघे । दशभिः कुलपुत्र धर्मैः समन्वागता बोधिसत्वा अन्ननुलिप्ता गर्भमलेन जायन्ते । कतमैर् दशभिः । यद् उत । तथागतप्रतिमाकरणतया । जीर्णचैत्यसंस्करणतया । तथागतचैत्येषु गन्धविलेपनानुप्रदानेन । तथागतप्रतिमासु गन्धोदकस्नानानुप्रदानेन । तथागतचैत्येषु संमार्जनोपलेपनानुप्रदानेन । मातापितॄणां कायपरिचर्याचरणेन आचार्योपाध्यायानां कायपरिचर्याचरणेन । सब्रह्मचारिणां कायपरिचर्याचरणेन । तच् च निरामिषेण चित्तेन न सामिषेण । तच् च कुशलम् एवं परिणामयन्ति । अनेन कुशलमूलेन सर्वसत्वा निरुपलिप्ता गर्भमलेन जायन्ताम् इति । तच् च तीव्रेणाशयेन चिन्तयन्ति । एभिः कुलपुत्र दशभिर् धर्मैर् इति ॥ अनुमोदनानुशंसास् त्व् आर्यप्रज्ञापारमितायाम् उक्ताः । यः प्रथमयानसंप्रस्थितानां बोधिसत्वानां महासत्वानां तांश् चित्तोत्पादान् अनुमोदते |चरताम् अपि बोधिसत्वचर्यां तांश् चित्तोत्पादान् अनुमोदते । अविनिवर्तनीयाम् अपि अविनिवर्तनीयधर्मताम् अनुमोदते बोधिसत्वानां महासत्वानां । कियन्तं स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यस्कन्धं प्रसवति ॥ एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत् । पे । स्यात् खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रस्य लोकधातोः पलाग्रेण तुल्यमानसस्य प्रमाणम् उद्ग्रहीतुं । न त्व् एव कौशिक बोधिसत्वस्य महासत्वस्य तेषाम् अनुमोदनासहगतानां चित्तोत्पादानां पुण्यप्रमाणं ग्रहीतुं ॥ एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत् । माराधिष्ठितास् ते भगवन् सत्वा वेदितव्या । ये बोधिसत्वानां महासत्वानां प्रथमचित्तोत्पादम् उपादाय यावद् अन्नुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानाम् एवम् अप्रमेयम् अनुमोदनासहगतं पुण्यम् इति न शृण्वन्ति न जानन्ति । ताम् अनुमोदनां न समन्वाहरन्ति । मारपक्षिकास् ते भगवन् सत्वा भविष्यन्ति ॥ भगवान् आह । पे । यैः कौशिक कुलपुत्रैः कुलदुहितृभिश् चेमे चित्तोत्पादा अनुमोदिता बोधिसत्वयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा श्रावकयानिकैर् वा । ते क्षिप्रं तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयिष्यन्ति ॥ भगवान् आह ॥ एवं तैर् अनुमोदनासहगतैश् चित्तोत्पादकुशलमूलैर् यत्र यत्रोपपत्स्यन्ते तत्र तत्र सत्कृताश् च भविष्यन्ति गुरुकृताश् च मानिताश् च पूजिताश् च अर्चिताश् च अपचायिताश् च भविष्यन्ति । न च ते ऽमनापानि रूपाणि द्रक्ष्यन्ति । न च ते ऽमनापान् शब्दान् श्रोष्यन्ति । एवं न गन्धान् न रसान् न स्प्रष्टव्यान् स्प्रक्ष्यन्ति न च तेषाम् अपायेषूपपत्तिः प्रतिकाङ्क्षितव्या स्वर्गोपपत्तिस् तेषां प्रतिकाङ्क्षितव्या । तत् कस्य हेतोः । तथा हि तैः सत्वैः सर्वसत्वसुखावहनानि असंख्येयानां सत्वानां कुशलमूलान्य् अनुमोदितानि यावद् अन्नुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्याप्रमेयासंख्येयान् सत्वान् परिनिर्वापयिष्यन्तीति ॥ पुनर् अत्रैवाह । ये सुभूते गङ्गानदीवालिकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्वास् ते सर्वे ऽन्नुत्तरां सम्यक्संबोधिं प्रतितिष्ठेयुर् अन्नुत्तरां सम्यक्संबोधिं प्रतिष्ठाय गङ्गानदीवालिकासमान् कल्पान् उपलम्भसंज्ञिनश् चत्वारि ध्यानानि समापद्येरन् । यश् च बोधिसत्वो महासत्वो ऽनया प्रज्ञापारमितया उपायकौशल्येन च परिगृहीतातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धं । श्रावकानां प्रत्येकबुद्धानाम् अपि शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धं सर्वम् एकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेषम् अनुमोदेताग्रयानुमोदनया ज्येष्ठया श्रेष्ठया वरया प्रवरया प्रणीतया उत्तरया निरुत्तरया उत्तरोत्तरया असमयासमसमयाप्रतिसमयानुमोदनयानुमोद्यानुमोदनासहगतं \<[doubtful]>\ पुण्यक्रियावस्त्व् अन्नुत्तरायै सम्यक्संबोधये परिणामयति । अस्य सुभूते ऽनुमोदनासहगतस्य पुण्यक्रियावस्तुनो ऽसौ पूर्वक औपलम्भिकानां बोधिसत्वानां चतुर्ध्यानमयः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति यावद् उपनिषदम् अपि न क्षमतए इति ॥ अयम् एव नयः परिणामनायाम् उक्तः । अथवाग्रपरिणामनया परिणामितत्वात् सर्वपुण्यानाम् अस्य बुद्धत्वाय सत्कृतप्रणिधिबुद्धत्वम् एव स्यात् । अतः का परा पुण्यवृद्धिः । तद् ध्य् अशेषसत्वमोक्षकृतपुण्यज्ञानोपेतं निर्विकल्पं च ॥ अध्येषणायास् त्व् अनुशंसा आर्योग्रपरिपृच्छायाम् उक्ता धर्मग्राह्यताम् उपादायाप्रमेयासंख्येयेषु बुद्धक्षेत्रेष्व् आयुः परिरक्षणायेति ॥ आर्यशिक्षासमुच्चये वन्दनाद्यनुशंसा सप्तदशपरिच्छेदः समाप्तः ॥ @<[XVIII रत्नत्रयानुस्मृति]>@ रत्नत्रयानुस्मृतिर् नामाष्टादशः परिच्छेदः ॥ उक्ता भद्रचर्याविधिना पुण्यवृद्धिः । अस्याश् चायम् अपरो हेतुः । यो ऽयं श्रद्धादीनां सदाभ्यासः ॥ यथोक्तम् आर्यतथागतगुह्यसूत्रे । चत्वार इमे महाराज धर्मा महायानसंप्रस्थितानां विशेषगामितायै संवर्तन्ते ऽपरिहाणाय च । कतमे चत्वारः । श्रद्धा महाराज विशेषगामितायै संवर्तते ऽपरिहाणाय । तत्र कतमा श्रद्धा । यया श्रद्धया आर्यान् उपसंक्रामति । अकरणीयं च न करोति ॥ गौरवं महाराज विशेषगामितायै संवर्तते । येन गौरवेण सुभाषितं शृणोति शुश्रूषते ऽविरहितश्रोत्रश् च धर्मं शृणोति ॥ निर्मानता महाराज विशेषगामितायै संवर्तते । यया निर्मानतया आर्याणाम् अभिनमति प्रणमति नमस्यति ॥ वीर्यं महाराज विशेषगामितायै संवर्तते ऽपरिहाणाय । येन वीर्येण कायलघुतां चित्तलघुतां च प्रतिलभते सर्वकार्याणि चोत्तारयति ॥ इमे महाराज चत्वार इति ॥ एषां श्रद्धादीनां सदाभ्यासः कार्यः । अथवान्येषां श्रद्धादीनां ॥ यथाह आर्याक्षयमतिसूत्रे पञ्चेमानीन्द्रियाणि । कतमानि पञ्च । श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इति ॥ तत्र कतमा श्रद्धा । यथा श्रद्धायाश् चतुरो धर्मान् अभिश्रद्दधाति । कतमांश् चतुरः । संसारावचरीं लौकिकीं सम्यग्दृष्टिं श्रद्दधाति । स कर्मविपाकप्रतिशरणो भवति । यद् यत् कर्म करिष्यामि तस्य तस्य कर्मणः फलविपाकं प्रत्यनुभविष्यामीति । स जीवितहेतोर् अपि पापं कर्म न करोति । बोधिसत्वचारिकाम् अभिश्रद्दधाति । तच्चर्याप्रतिपन्नश् चान्यत्र याने स्पृहां नोत्पादयति । परमार्थनीतार्थं गम्भीरप्रतीत्यसमुत्पादनैरात्म्यनिःसत्वनिर्जीवनिःपुद्गलव्यवहारशून्यतानिमित्ताप्रणिहितलक्षणान् सर्वधर्मान् श्रुत्वा श्रद्दधाति । सर्वदृष्टिकृतानि च नानुशेते सर्वबुद्धधर्मान् बलवैशारद्यप्रभृतींश् च श्रद्दधाति । श्रद्धाय च विगतकथंकथस् तान् बुद्धधर्मान् समुदानयति । इदम् उच्यते श्रद्धेन्द्रियम् ॥ तत्र कतमद् वीर्येन्द्रियं । यान् धर्मान् श्रद्धेन्द्रियेण श्रद्दधाति तान् धर्मान् वीर्येन्द्रियेण समुदानयतीदम् उच्यते वीर्येन्द्रियं ॥ तत्र कतमत् स्मृतीन्द्रियं । यान् धर्मान् वीर्येन्द्रियेण समुदानयति तान् धर्मान् स्मृतीन्द्रियेण न विप्रणाशयति । इदम् उच्यते स्मृतीन्द्रियम् ॥ तत्र कतमत् समाधीन्द्रियं । यान् धर्मान् स्मृतीन्द्रियेण न विप्रणाशयति तान् समाधीन्द्रियेणैकाग्रीकरोतीदम् उच्यते समाधीन्द्रियं ॥ तत्र कतमत् प्रज्ञेन्द्रियम् |यान् धर्मान् समाधीन्द्रियेणैकाग्रीकरोति तान् प्रज्ञेन्द्रियेण प्रत्यवेक्षते प्रतिविध्यति । यद् एतेषु धर्मेषु प्रत्यात्मज्ञानम् अपरप्रत्ययज्ञानम् इदम् उच्यते प्रज्ञेन्द्रियं ॥ एवम् इमानि पञ्चेन्द्रियाणि सहितान्य् अनुप्रबद्धानि सर्वबुद्धधर्मान् परिपूरयन्ति । व्याकरणभूमिं चाप्ययन्ति इति ॥ श्रद्धादीनां बलानां सदाभ्यासः कार्यः । यथोक्तम् आर्यरत्नचूडसूत्रे । तत्र कतमत् कुलपुत्र बोधिसत्वस्य बलचर्यापरिशुद्धिः । यद् एभिर् एवेन्द्रियैर् उपस्तब्धो ऽन्नवमर्द्यो भवति सर्वमारैः । असंहार्यो भवति श्रावकप्रत्येकबुद्धयानाभ्यां । अविनिवर्त्यो भवति महायानात् । दुर्धर्षो भवति सर्वक्लेशैः । दृढो भवति पूर्वप्रतिज्ञासु । तृप्तो भवति चित्तेन । बलवान् भवति कायेन । गुप्तो भवतीन्द्रियैः । दुःपराजयो भवति तीर्थिकरैः । इत्य् आदि ॥ एवं तावच् छ्रद्धादीनां सदाभ्यासः पुण्यवृद्धये ॥ का मैत्री ॥ यथाह चन्द्रप्रदीपसूत्रे । यावन्ति पूजा बहुविध अप्रमेया या क्षेत्रकोटीन् अयुतबिम्बरेषु । तां पूजकृत्वा पुरुषवरेषु नित्यं संख्याकलापो न भवति मैत्रचित्त । इति ॥ का बुद्धाद्यनुस्मृतिः ॥ तत्र राष्ट्रपालसूत्रे संवर्णिता । वन्दामि ते कनकवर्णनिभा वरलक्षणा विमलचन्द्रमुखा । वन्दामि ते असमज्ञानपरा सदृशो न ते ऽस्ति त्रिभवे विरजा ॥ मृदु चारु स्निग्ध शुभ केश नखा गिरिराजतुल्य तव चोष्णिर् इह । नोष्नीषम् ईक्षितु तवास्ति समो विभ्राजते भ्रुवि तवोर्ण मुने ॥ कुन्देन्दुशङ्खहिमशुभ्रनिभा नीलोत्पलाभशुभनेत्रवरा । कृपयेक्षसे जगद् इदं हि यया वन्दामि ते विमलनेत्र जिन ॥ जिह्वा प्रभूत तनु ताम्रनिभा वदनं च छादयसि येन स्वकं । धर्मं वदन् विनयसे च जगत् वन्दामि ते मधुरस्निग्धगिरा ॥ दशनाः शुभाः सुदृढ वज्रनिभाः त्रिंशद्दशाप्य् अविरलाः सहिताः । कुर्वन् स्मितं विनयसे च जगत् वन्दामि ते मधुरसत्यकथा ॥ रूपेण चाप्रतिसमो ऽसि जिनः प्रभया च भासयसि क्षेत्रशतान् । ब्रह्मेन्द्रपालजगतो भगवन् जिह्मीभवन्ति तव ते प्रभया ॥ एणेय जङ्घ भगवन्न् असमा गजराजबर्हिमृगराजगतो । ईक्षन् व्रजस्य् अपि युगं भगवन् संकम्पयन् धरणिशैलतटान् ॥ कायश् च लक्षणचितो भगवन् सूक्ष्म छवी कनकवर्णनिभा । नेक्षञ् जगद् व्रजति तृप्तिम् इदं रूपं तवाप्रतिमरूपधर ॥ त्वं पूर्वकल्पशतचीर्णतपाः त्वं सर्वत्यागदमदानरतः । त्वं सर्वसत्वकृपमैत्रमनाः वन्दामि ते परमकारुणिकम् ॥ त्वं दानशीलनिरतः सततं त्वं क्षान्तिवीर्यनिरतः सुदृढः । त्वं ध्यानप्रज्ञप्रभतेजधरो वन्दामि ते असमज्ञानधर ॥ त्वं वादिसूर कुगणप्रमथी त्वं सिंहवन् नदसि पर्षदि च । त्वं वैद्यराज त्रिमलान्तकरो वन्दामि ते परमप्रीतिकर ॥ वाक्कायमानसविशुद्ध मुने त्रिभवेष्व् अलिप्तजलपद्मम् इव । त्वं ब्रह्मघोषकलविङ्करुतो वन्दामि ते त्रैभवपारगतम् ॥ मायोपमं जगद् इमं भवता नटरङ्गस्वप्नसदृशं विदितं । नात्मा न सत्व न च जीवगती धर्मा मरीचिदकचन्द्रसमाः ॥ शून्याश् च शान्त अन्नुत्पादनयं अविजानद् एव जगद् उद्भ्रमति । तेषाम् उपायनययुक्तिशतैः अवतारयस्य् अतिकृपालुतया ॥ रागादिभिश् च बहुरागशतैः संभ्रामितं सतत वीक्ष्य जगत् । वैद्योपमो विचरसे ऽप्रतिमो परिमोचयन् सुगत सत्वशतान् ॥ जातीजरामरणशोकहतं प्रियविप्रयोगपरिदेवशतैः । सततातुरं जगद् अवेक्ष्य मुने परिमोचयन् विचरसे कृपया ॥ रथचक्रवद् भ्रमति सर्वजगत् तिर्यक्षु प्रेतनिरये सुगतौ । मूढा अदेशिक अनाथगताः तस्य प्रदर्शयसि मार्गवरं ॥ ये ते बभूवु पुरिमाश् च जिनाः धर्मेश्वरा जगति चार्थकराः । अयम् एव तैः प्रकथितार्यपथो यद् देशयस्य् अपि विभो ऽप्रतिमः ॥ स्निग्धं ह्य् अकर्कश मनोज्ञ वरं ब्रह्माधिकं परमप्रीतिकरं । गन्धर्वकिन्नरवराप्सरसाम् अभिभूय तां गिरम् उदाहरसे ॥ सत्यार्जवाक्षयम् उपायनयैः परिशोधितां गिरम् अन्नन्तगुणां । श्रुत्वा हि यां नियुतसत्वशताः यानत्रयेण जनयन्ति शमम् ॥ तव पूजया सुखम् अन्नेकविधम् दिव्यं लभन्ति मनुजेषु तथा । आढ्यो महाधन महाविभवो भवते जगद्धितकरो नृपतिः ॥ बलचक्रवर्त्य् अपि च द्वीपपतिः जगद् आवृणोति दशभिः कुशलैः । रत्नानि सप्त लभते सुशुभा त्वयि संप्रसादजनको ऽप्रतिमः ॥ ब्रह्मापि शक्र अपि लोकपतिः भवते च संतुषिट देवपतिः । परनिर्मितो ऽपि च स यामपतिः त्वत्पूजया भवति चापि जिनः ॥ एवं ह्य् अमोघ तव पूजा कृता संदर्शनं श्रवणम् अप्य् असमं । भवते जगद् विविधदुःखहरं स्पृशते पदं च परमं विरजं ॥ मार्गज्ञ मार्गकुशला भगवन् कुपथान् निवारयसि लोकम् इमं । क्षेमे शिवे विरजि आर्यपथे प्रतिष्ठापयसि जगद् भगवन् ॥ पुण्यार्थिकस्य तव पुण्यनिधे सतताक्षया भवति पुण्यक्रिया । बहुकल्पकोटिषु न याति क्षयं यावद् धि न स्पृशति बोधि वरां ॥ परिशुद्धक्षेत्र लभते रुचिरं परिनिर्मिताभ सद प्रीतिकरं । शुद्धाश् च कायवचसा मनसा सत्वा भवन्त्य् अपि च क्षेत्रवरे ॥ इत्य् एवम् आदिगुण नैकविधान् लभते जिनार्चनकृतान् मनुजः । स्वर्गापवर्ग मनुजेषु सुखं लभते च पुण्यनिधि सर्वजगे ॥ कीर्तियशश् च प्रसृतं विपुलं तव सर्वदिक्षु बहुक्षेत्रशतान् । संकीर्तयन्ति सुगताः सततं तव वर्णमाल परिषत्सु जिनाः ॥ विगतज्वरा जगति मोक्षकराः प्रियदर्शना असमकारुणिकाः । शान्तेन्द्रिया शमरता भगवन् वन्दामि ते नरवरप्रवर ॥ लब्धा अभिज्ञ जिन पञ्च मया गगने स्थितेन ते निशम्य गिरम् । भवितास्मि वीर सुगतप्रतिमो विभजिष्य धर्मम् अमलं जगतः ॥ स्तुत्वाद्य सर्वगुणपारगतं नरदेवनागमहितं सुगतं । पुण्यं यद् अर्जितम् इदं विपुलं जगद् आप्नुयाद् अपि च बुद्धपदम् |इति ॥ अथवा यथार्यधर्मसंगीतिसूत्रे कथितं । पुनर् अपरं बुद्धा भगवन्तो महापुण्यज्ञानसंभारा महामैत्रीमहाकरुणागोचरा महासत्वराशेः त्राणभूता महाभैषज्यशल्यहर्तारः सर्वसत्वसमचित्तानित्यसमाधिगोचराः संसारनिर्वाणविमुक्ता यावत् सत्वानां मातापितृकल्पाः समानमैत्रचित्ताः । पे ॥ सर्वलोकानभिभूताः सर्वलोकस्यालोकभूता महायोगयोगिनो महात्मानो महाजनपरिवारा विशिष्टजनपरिवारा अनिवारितदर्शनश्रवणपर्युपासनाः स्वसुखनिरपेक्षाः परदुष्खप्रशमनप्रिया धर्मप्रिया धर्मधरा धर्माहारा धर्मभिषजो धर्मेश्वरा धर्मस्वामिनो धर्मदानपतयो नित्यत्यागाभिरता नित्याप्रमत्ता नित्यविवेकाभिरताः सर्वत्र तीर्थसेतुभूता महाराजमार्गप्रख्या यावद् असेचनकदर्शना बुद्धा भगवन्त । एवं तान् अनुस्मरति । एवं च तान् अनुस्मृत्य तद्गुणपरिनिष्पत्त्यर्थं स्मृतिम् उपस्थापयतीति ॥ तद् उच्यते बुद्धानुस्मृतिर् इति ॥ अत्रैव धर्मानुस्मृतिम् आह । इह बोधिसत्वस्यैवं भवति । यए एते बुद्धा भगवन्तो ऽन्नन्तापर्यन्तगुणा एते धर्मजा धर्मपदा धर्मनिर्मिता धर्माधिपतेया धर्मप्रभा धर्मगोचरा धर्मप्रतिशरणा धर्मनिष्पन्नाः । पेयालं ॥ यान्य् अपि लौकिकानि लोकोत्तराणि च सुखानि सन्ति । तान्य् अपि धर्मजानि धर्मनिष्पन्नानि । तस्मान् मया बोध्यर्थिकेन धर्मगुरुकेण भवितव्यं । धर्मगौरवेण धर्मप्रतिशरणेन धर्मपरायणेन धर्मसारेण धर्मान्व ... धर्मप्रतिपन्नेन । इतीयम् उच्यते बोधिसत्वस्य धर्मानुस्मृतिः ॥ पुनर् अपरं बोधिसत्वस्यैवं भवति । समो हि धर्मः समः सत्वेषु प्रवर्तते । धर्मो हीनमध्यविशिष्टानपेक्ष्यः प्रवर्तते । तथा मया धर्मसदृशचित्तेन भवितव्यं । न धर्मो सुखप्रेक्षिकया प्रवर्तते । अपक्षपतितो हि धर्मः । तथा मया धर्मसदृशचित्तेन भवितव्यं |न धर्मः कालम् अपेक्ष्य प्रवर्तते |आकालिको हि धर्मः । ऐहिपश्यिकः । प्रत्यात्मवेदनीयः |तथा मया धर्मसदृशचित्तेन भवितव्यं |न धर्म उदारे प्रवर्तते हीनेषु न प्रवर्तते । अन्नुन्नामावनामो हि धर्मः |तथा मया धर्मसदृशचित्तेन भवितव्यं |न धर्मः शुद्धेषु प्रवर्तते क्षतेषु न प्रवर्तते । उत्कर्षापकर्षापगतो हि धर्मस् तथा मया धर्मसदृशचित्तेन भवितव्यं |न धर्म आर्येषु प्रवर्तते पृथग्जनेषु न प्रवर्तते । क्षेत्रदृष्टिविगतो हि धर्मः । तथा मया धर्मसदृशचित्तेन भवितव्यं । न धर्मो दिवा प्रवर्तते रात्रौ न प्रवर्तते । रात्र्यां वा प्रवर्तते दिवा न प्रवर्तते । सदाधिष्ठितो हि धर्मः । तथा मया धर्मसदृशचित्तेन भवितव्यम् । न धर्मो विनयवेलाम् अतिक्रामति । न धर्मस्य क्वचिद् विलम्बः । तथा मया धर्मसदृशचित्तेन भवितव्यम् । न धर्मस्योनत्वं न पूर्णत्वम् अप्रमेयासंख्येयो हि धर्म आकाशवन् न क्षीयते न वर्धते । तथा मया धर्मसदृशचित्तेन भवितव्यं । न धर्मः सत्वै रक्ष्यते । धर्मः सत्वान् रक्षति । तथा मया धर्मसदृशचित्तेन भवितव्यं |न धर्मः शरणं पर्येषते |धर्मः सर्वलोकस्य शरणं |तथा मया धर्मसदृशचित्तेन भवितव्यं |न धर्मस्य क्वचित् प्रतिघातो । अप्रतिहतलक्षणो हि धर्मः |तथा मया धर्मसदृशचित्तेन भवितव्यं |न धर्मो ऽनुशयं वहति । निरनुशयो हि धर्मः |तथा मया धर्मसदृशचित्तेन भवितव्यम् । न धर्मः संसारभयभीतो न निर्वाणानुनीतः । सदा निर्विकल्पो हि धर्मः |तथा मया धर्मसदृशचित्तेन भवितव्यम् |एवं बोधिसत्वो धर्मवद् धर्मे स्मृतिम् उपस्थापयति । तद् उच्यते धर्मानुस्मृतिर् इति ॥ अत्रैवाह । संघो हि धर्मवादी धर्मचरणो धर्मचिन्तको धर्मक्षेत्रं धर्मधरो धर्मप्रतिशरणो धर्मपूजको धर्मकृत्यकारी धर्मगोचरो धर्मचारित्रसंपन्नः । स्वभावर्जुकः स्वभावशुद्धः सानुक्रोशो धर्मानुकारुणिकः सदा विवेकगोचरः । सदा धर्मपरायणः सदा शुक्लकारीत्य् आदि ॥ तत्र बोधिसत्वस्य संघम् अनुस्मरतः एवं भवति । यए एते संघस्य भूता गुणा एते मयात्मनः सर्वसत्वानां च निष्पादयितव्या इति ॥ यथार्यविमलकीर्तिनिर्देशे बोधिसत्वगुणा उक्तास् तथा संघानुस्मृतिर् भाव्या । सर्वसत्वान ये रूपा रुतघोषाश् च ईरिताः । एकक्षणेन दर्शेन्ति बोधिसत्वा विशारदाः ॥ ते जीर्णव्याधिता भोन्ति बोधिसत्वा मृतम् आत्मान दर्शयी |सत्वानां परिपाकाय मायाधर्म विक्रीडिताः ॥ कल्पोद्दाहं च दर्शेन्ति उद्दहित्वा वसुंधराम् । नित्यसंज्ञिन सत्वानाम् अनित्यम् इति दर्शयी ॥ सत्वैः शतसहस्रेभिर् एकराष्ट्रे निमन्त्रिताः । सर्वेषां गृह भुञ्जन्ति सर्वान् नामन्ति बोधये ॥ ये केचिन् मन्त्रविद्या वा शिल्पस्थाना बहुविधाः । सर्वत्र पारमिप्राप्ताः सर्वसत्वसुखावहाः ॥ यावन्तो लोक पाषण्डाः सर्वत्र प्रव्रजन्ति ते । नानादृष्टिगतं प्राप्तांस् ते सत्वान् परिपाचति ॥ चन्द्रा वा भोन्ति सूर्या वा शक्रब्रह्मप्रजेश्वराः । भवन्ति आपस् तेजश् च पृथिवी मारुतस् तथा ॥ रोग अन्तरकल्पेषु भैषज्यं भोन्ति उत्तमाः । येन ते सत्व मुच्यन्ते सुखी भोन्ति अन्नामयाः ॥ दुर्भिक्षान्तरकल्पेषु भवन्ती पानभोजनम् |क्षुधापिपासाम् अपनीय धर्मं देशेन्ति प्राणिनाम् ॥ शस्त्र अन्तरकल्पेषु मैत्रीध्यायी भवन्ति ते । अव्यापादे नियोजेन्ति सत्वकोटिशतान् बहून् ॥ महासंग्राममध्ये च समपक्षा भवन्ति ते । सन्धिसामग्रि रोचेन्ति बोधिसत्वा महाबलाः ॥ ये चापि निरयाः केचिद् बुद्धक्षेत्रेष्व् अचिन्तिषु । संचिन्त्य तत्र गच्छन्ति सत्वानां हितकारणात् ॥ यावन्त्या गतयः काश्चित् तिर्यग्योनौ प्रकाशिताः । सर्वत्र धर्मं देशेन्ति तेन उच्यन्ति नायकाः ॥ कामभोगांश् च दर्शेन्ति ध्यानं च ध्यायिनां तथा । विध्वस्त मारं कुर्वन्ति अवतारं न देन्ति ते ॥ अग्निमध्ये यथा पद्मम् अभूतं तं विनिर्दिशेत् । एवं कामांश् च ध्यानं च अभूतं ते विदर्शयी ॥ संचिन्त्य गणिकां भोन्ति पुंसाम् आकर्षणाय ते । रागाङ्कु संलोभ्य बुद्धज्ञाने स्थापयन्ति ते ॥ ग्रामिकाश् च सदा भोन्ति सार्थवाहाः पुरोहिताः । अग्रामात्याथ चामात्यः \<[doubtful]>\ सत्वानां हितकारणात् ॥ दरिद्राणां च सत्वानां निधाना भोन्ति अक्षयाः । तेषां दानानि दत्वा च बोधिचित्तं जनेन्ति ते ॥ मानस्तब्धेषु सत्वेषु महानग्ना भवन्ति ते । सर्वमानसम् उद्घातं बोधिं प्रार्थेन्ति उत्तमाम् ॥ भयार्दितानां सत्वानां संतिष्ठन्ते ऽग्रतः सदा । अभयं तेषु दत्वा च परिपाचेन्ति बोधये ॥ पञ्चाभिज्ञाश् च ते भूत्वा ऋषयो ब्रह्मचारिणः । शीले सत्वान् नियोजेन्ति क्षान्तिसौरत्यसंयमे ॥ उपस्थानगुरून् सत्वान् पश्यन्तीह विशारदाः । चेटा भवन्ति दासा वा शिष्यत्वम् उपयान्ति च ॥ येन येनैव चाङ्गेन सत्वो धर्मरतो भवेत् । दर्शेन्ति हि क्रियाः सर्वा महोपायसुशिक्षिताः ॥ येषाम् अन्नन्ता शिक्षा हि अन्नन्तश् चापि गोचरः । अन्नन्तज्ञानसंपन्ना अन्नन्तप्राणिमोचकाः ॥ न तेषां कल्पकोटीभिः कल्पकोटिशतैर् अपि । बुद्धैर् अपि वदद्भिस् तु गुणान्तः सुवचो भवेद् । इति ॥ यथार्यरत्नोल्काधारण्यां बोधिसत्वगुणा उक्तास् तथा भावयितव्याः । रश्मि प्रमुञ्चिय माल्यवियूहा माल्यवतंसक माल्य वितानाः । माल्यविचिन्नविकीर्णसमन्ताः ते जिनपूज करोन्ति महात्मा ॥ रश्मि प्रमुञ्चिय चूर्णवियूहा चूर्णवतंसक चूर्णवितानाः । चूर्णविचित्रविकीर्ण समन्तान् ते जिनपूज करोन्ति महआत्मा ॥ रश्मि प्रमुञ्चिय पद्मवियूहा पद्मवतंसक पद्मविताना । पद्मविचित्रविकीर्णसमन्तान् ते जिनपूज करोन्ति महात्मा ॥ रश्मि प्रमुञ्चिय हारवियूहा हारवतंसक हारविताना । हारविचित्रविकीर्णसमन्तान् ते जिनपूज करोन्ति महात्मा ॥ रश्मि प्रमुञ्चिय ध्वजाग्रवियूहा ते ध्वज पाण्डुरलोहितपीताः । नीलम् अन्नेक पताक विचित्रा ॥ ध्वज समलंकरिते जिनक्षेत्राः ते मणिजालविचित्रवियूहा । पट्ट पताक प्रलम्बित दामा किङ्किणिजाल जिनस्वरघोषान् ॥ छत्र धरेन्ति तथागतमूर्ध्ने ते यथ एकजिनस्य करोन्ति । पाणितलात् तु अचिन्तियपूजां एवम् अशेषतसर्वजिनानां ॥ एष समाधि विकुर्व ऋषीणां ते जगसंग्रहज्ञानविकुर्वा । अग्रसमाध्यभिनिर्हरमाणाः सर्वक्रिया उपचार सुखेभिः ॥ सत्व विनेन्ति उपायसहस्रैः केचि तथागतपूजमुखेन । दान अचिन्ति अत्यागमुखेन सर्वधुतंगुणशीलमुखेन ॥ अक्षयक्षान्ति अक्षोभ्यमुखेन केचि व्रतं तपवीर्यमुखेन । ध्यान प्रशान्ति विहारमुखेन स्वर्थविनिश्चयप्रज्ञमुखेन ॥ सर्व उपाय सहस्रमुखेन ब्रह्मविहार अभिज्ञमुखेन । संग्रहवस्तु हितैषिमुखेन पुण्यसमुच्चय ज्ञानमुखेन ॥ सत्यप्रतीत्य विमोक्षमुखेन केचि बलेन्द्रियमार्गमुखेन । श्रावकयानविमुक्तिमुखेन प्रत्यययानविशुद्धिमुखेन ॥ उत्तमयानविकुर्वमुखेन केचिद् अनित्यतदुष्खमुखेन । केचि निरात्मनिजीवमुखेन अशुभत संज्ञिविरागमुखेन ॥ शान्तनिरोधसमाधिमुखेन यातुक चर्यमुखा जगती ये |यातुक धर्ममुखाः प्रतियन्तः ते तु समन्तविमोक्षमुखेन ॥ सत्व विनेन्ति यथाशय लोके ये तु समन्तविमोक्षमुखेन । सत्व विनेन्ति यथाशय लोके तेष निमित्त न शक्य ग्रहीतुं ॥ केनचिद् एष समाधिविकुर्वाः तेन तिव्यूहत \<[doubtful]>\ अग्रसमाधिः । सर्वजगत्परिपाचनुलोमा सर्वरती मुखप्रीतिप्रहर्षाः ॥ चिन्तिय दर्शयि सर्व विनेन्ति यत्र दुर्भिक्ष सुदुर्लभ सर्वं । ये परिष्कार सुखावह लोके तत्र च सर्वभिप्रायक्रियाभिः ॥ दातु ददन्ति करोन्ति जगार्थं ते वरभोजनपानरसाग्रैः |वस्त्रनिबन्धनरत्नविचित्रैः राज्यधनात्मप्रियैः परित्यागैः ॥ दानधिमुक्ति जगद् विनयन्ति ते वरलक्षणचित्रितगात्रा । उत्तम आभरणा वरधीराः माल्यविभूषितगन्धनुलिप्ता ॥ रूप विदर्शिय सत्व विनेन्ति दर्शन प्रीतिप्रहर्षरतानां । ते वररूपसुरूपसुमेधाः उत्तमरूप निदर्शयमानाः ॥ रूपधिमुक्ति जगद् विनयन्ति ते मधुरैः कलविङ्करुतेभी । कोकिलहंसकुणालरवेण दुन्दुभिकिन्नरब्रह्मरुतेन देशयि सर्वधिमुक्तिषु धर्मम् ॥ ये चतुर् एव अशीति सहस्रा येभि जिना जगतो ऽर्थ करोन्ति । तेभित धर्मप्रभेदमुखेभिः सत्व विनेन्ति यथाशय लोके ॥ ते सुखदुष्खसहाय करोन्ति अर्थानर्थसहायक भोन्ती । सर्वक्रियासु सहाय भवित्वा सत्व विनेन्ति सहायमुखेन ॥ दुष्खोपद्रवसत्कृतदोषान् ते तु सहन्ति सहायनिदानास् । तेभि सहाय सहन्तिय पीडां सर्वजगस्य हिताय सुखाय ॥ यत्र न निष्क्रमणं न च धर्मो ज्ञायति रण्यगतो न च मोक्षः । तत्र तु राज्यसमृद्धिसहाय निष्क्रमशान्तमना अनिकेताः ॥ ते गृहबन्धनतृष्णनिकेतात् सर्वजगत्परिमोचनहेतोः । सर्वत कामरती अनिकेता niùkramamoks.a प्रभावयमानाः ॥ ते दश चर्य प्रभावयमाना आचरि धर्म महापुरुषाणां । सर्वम् अशेषत चर्य ऋषीणां भावयमान करोन्ति जगार्थं ॥ यत्र् अमितायुष सत्व भवन्ती सौख्यसमर्पितमन्दकिलेशाः । तत्र जरार्दित व्याधिनपृष्टा दर्शयि मृत्युवशं अवशात्मा ॥ रागप्रदीपितु दोषप्रदीप्तं मोहमहाग्निप्रदीपितु लोकम् । प्रज्वलितं जरव्याधितमृत्यु लोक निदर्शयि सत्व विनेन्ति ॥ दशबलैश् चतुर्वैशारद्यैर् अष्टदशैर् अपि धर्मविशेषैः । बुद्धमहात्म तु सूचयमानाः बुद्धगुणेभि करोन्ति जगार्थम् ॥ ते च अदेश ऋद्ध्यनुशास्ती रूपधिष्ठानबलेन समन्तात् । दर्शयमान तथागत ऋद्धी ऋद्धिविकुर्वित सत्व विनेन्ति ॥ ते विविधेहि उपायनयेहि लोकविचारि करोन्ति जगार्थं । लोकि अलिप्त जले यथ पद्मं प्रीतिप्रसादकरा विचरन्ति ॥ काव्यकराः कविराज भवन्ती ते नटनर्तक झल्लकमल्लाः । उत्कुटशोभिकहारकनृत्या मायकराः पृथु रूपनिदर्शी ॥ ग्रामिक नायक सारथि भोन्ती सार्थिक श्रेष्ठिक गृहपति भोन्ति । राज अमात्य पुरोहितदूता वैद्यविशारदशास्त्रविधिज्ञाः ॥ ते अटवीषु महाद्रुम भोन्ती औषध अक्षयरत्ननिधानाः । चिन्तमणि द्रुम कामददाश् च देशिक उत्पथमार्गगतानां ॥ अर्च्चिय सन्तु तु लोक विदित्वा कर्मविधीषु अजानक सत्वाः । ते कृषिकर्मप्रयोगवणिज्या शिल्पिविचित्र प्रभावयि लोके ॥ ये अविहेठ अहिंसप्रयोगः सर्वसुखावहविज्ञप्रशस्ताः । विद्यबलौषधि शास्त्रविचित्राः सर्व प्रभावित तेभि ऋषीभिः ॥ ये ऋषिणां चरणाः परमाग्रा यत्राधिमुक्त सदेवकु लोकः । ये व्रतदुष्कर ये तपश्रेष्ठाः सर्वि प्रभावित तेभि विदूभिः ॥ ते चरकाः परिव्राजक तीर्थ्याः तापसगोतममोनचराणाम् । नग्न अचेलगुरुश्रमणानां तीर्थिक आचर्या हि भवन्ति ॥ ते तु अजीविक धर्मचराणां उत्तरिकाण अन्नुत्तरिकाणां । दीर्घजटान कुमारव्रतानां तेष्व् अपि आचर्या हि भवन्ति ॥ सूर्यनुवर्तकपञ्चतपानां कुक्कुरगोव्रतिका मृगचर्या । चारिक तीर्थ्य दश त्रितयानां तेष्व् अपि आचर्या हि भवन्ति ॥ देवतज्ञानप्रवेशरतानां तीर्थुपदर्शनदेशचराणां । मूलफलाम्बुचरा अपि भूत्वा धर्म अचिन्तिय ते परमाग्राः ॥ उत्कुटस्थायिन एकचराणां कण्टकभस्मतृणश्शयनानां । ये मुषलेशय \<[doubtful]>\ युक्तिविहारी तेष्व् अपि आचर्या हि भवन्ति ॥ यावत बाहिरकाः पृथुतीर्थ्या आशय तेष्व् अधिमुक्ति समीक्ष्य । तीक्ष्णदुरासदोग्रतपेभी तीर्थिक दुष्खप्रहाण विनेन्ति ॥ दृष्टिसमाकुल लोके विदित्वा सर्वकुदृष्टिसमाश्रित तीर्थ्याः । सूक्ष्मपदेभिर् उपायन येभी सत्यप्रकाशन तेषु करोन्ति ॥ केषुचि द्रामिडमन्त्रपदेभी देशयि सत्य सुगुप्तपदेभिः । केषु उज .. व्यक्तपदेभिः केषुचिद् एव रहस्यपदेभिः ॥ केषुचि अक्षरभेदपदेभिः अर्थविनिश्चयवज्रपदेभिः । वादिप्रमर्दनज्ञानपदेभिः शास्त्राधर्मकमोक्षपदेभिः ॥ केषुचि मानुषमन्त्रपदेभिः सर्वप्रवेशनिरुक्तिपदेषु । केषुचि देवनिरुक्तिपदेभिः नागनिरुक्तित यक्षपदेभिः ॥ राक्षसाथगन्धर्वपदेभिः भूतकुम्भाण्डमहोरगकेभिः । किंनराप्सरगरुडपदेभिः सत्यप्रकाशनमोक्षुपनेन्ति ॥ ते यथसत्य निरुक्तिविधिज्ञा एवम् अशेषत ये जिनधर्मा । धर्मम् अचिन्तिय वाक्यपथज्ञा देशयि एष समाधिविकुर्वा ॥ ते जगसौख्यत अग्रसमाधी सर्वजगे अभिनिर्हरमाना । रश्मिम् अचिन्तियम् उत्सृजमाना रश्मि प्रमुञ्चिय सत्व विनेन्ति ॥ रश्मि प्रमुञ्चिय दर्शयमाना यावत सत्व विजानित रश्मि । तेषु सुदर्शन भोति अमोघम् हेतु अन्नुत्तरि ज्ञानवरस्य ॥ दर्शयि बुद्ध विदर्शयि धर्मं संघ निदर्शयि मार्ग नराणाम् । दर्शयि चेतिक ते जिनबिम्बा तेन सुदर्शनरश्मि निवृत्ता ॥ रश्मि प्रमुञ्चि प्रभंकर नामा या प्रभ जिह्म करोति मरूणां । सर्वरजं च तमं च हनित्वा सो प्रभ भासति लोकहितानां ॥ ताय प्रभासय चोदित सत्वास् ते जिनपूजप्रदीप धरेन्ती । ते जिनपूजप्रदीप धरित्वा लोकप्रदीपकरा जिन भोन्ति ॥ तैलप्रदीप घृतस्य प्रदीपा दारु तृणा नडवेणु प्रदीपान् । गन्धरसायनरत्नप्रदीपान् दत्व जिनेषु प्रभंकर लब्धाः ॥ रश्मि प्रमुञ्चिय प्रतारणि नामा ताय प्रभासय चोदित सत्वाः । ... नावप्रतारणिनद्यपथेषु । दूषित संस्कृत वर्णित शान्ती तेन प्रतारणि रश्मि निवृत्ता ॥ रश्मि पिपासविनोदनि नामा ताय प्रभासय चोदित सत्वाः । कामगुणेषु तृषां प्रजहित्वा धर्मविमुक्तिरसार्थिक भोन्ति ॥ कामगुणेषु तृषां प्रजहित्वा धर्मविमुक्तिरसार्थिक भूत्वा । बुद्ध भवन्त्य् अमृतंजलवर्षी तृष्णपिपासविनोदन लोके ॥ पुष्करिणी नदिकूपतडागा उत्सय कारित बोधिनिदानाः । काम विवर्णित वर्णितध्याना तृष्णविनोदनि तेन निवृत्ता ॥ प्रीतिकरी यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । प्रीतिफुटा वरबोधिनिदानं चिन्त जनेन्ति भविष्य स्वयंभू ॥ लक्षणमण्डित पद्मनिषण्णा यत् कृतविग्रह कारुणिकानां । भाषित बुद्धगुणाः सद कालं प्रीतिकरी प्रभ तेन निवृत्ता ॥ रश्मि प्रमुञ्चि रतिंकर नामा ताय प्रभासय बोधित सत्वा । बुद्धरतीरत धर्मरतीरत संघरतीरत ते सद भोन्ति ॥ त्रितयरतीरत ते सद भूत्वा बुद्धसमागमधर्मगणार्ये । लब्धनुपत्तिकक्षान्ति लभन्ति चोदित स्मारित ये बहु सत्वा ॥ बुद्धानुस्मृतिधर्मगणार्ये बोधि य चित्तगुणान् विवरित्वा । तेन रतिंकर रश्मि निवृत्ता ॥ पुण्यसमुच्चयरश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा । दानु ददन्ति विचित्रम् अन्नेकं प्रार्थयमानु अन्नुत्तरु बोधिं ॥ आशय पूरितु याचनकानां यज्ञ निरर्गड तैर् यजमानैः । सर्वभिप्रायत दानु ददित्वा पुण्यसमुच्चय रश्मि निवृत्ता ॥ ज्ञानवती यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । एक तु धर्म मुखातु अन्नेका धर्ममुखान् अवबुद्धि क्षणेन ॥ धर्मप्रभेद ... ग्राहित सत्वान् अर्थविनिश्चय ज्ञान विभक्ती । धर्मपदार्थविभाषण कृत्वा ज्ञानवती प्रभ तेन निवृत्ता ॥ प्रज्ञप्रदीपय ओसरि रश्मि ताय प्रभासय चोदित सत्वाः । शून्य निसत्व अजातविपन्नान् ओतरि धर्म अभावस्वभावान् । मायमरीचिसमा दकचन्द्रस्वप्नसमान् प्रतिबिम्बसमान् वा । धर्म अस्वामिक शून्य निरीहान् भाषति प्रज्ञप्रदीप निवृत्ता ॥ धर्मविकुर्वणि रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा । धारणि अक्षयकोषु लभित्वा सर्वतथागतकोषु लभेन्ति ॥ धर्मधराणु परिग्रहु कृत्वा धार्मिकरक्ष करित्व ऋषीणां । धर्म अनुग्रह कृत्व जगस्य धर्मविकुर्वणि रश्मि निवृत्ता ॥ त्यागवती यद रश्मि विमुञ्ची ताय य मत्सर चोदित सत्वा । ज्ञात्वा अनित्य अशाश्वतभोगान् त्यागरतीरत ते सद भोन्ति ॥ मत्सरदुर्दम सत्व अदान्ता ज्ञात्व धनं सुपिनाभ्रस्वभावं । बृंहित त्याग प्रसन्नम् अनेन त्यागवतीप्रभ तेन निवृत्ता ॥ निष्परिदाह य ओसरि रश्मिः ताय दुःशीलय चोदित सत्वा । शीलविशुद्धि प्रतिष्ठित भूत्वा चिन्त जनेन्ति भवेय स्वयंभूः ॥ कर्मपथे कुशले परिशुद्धे शील समादयि यद् बहुसत्वान् । बोधयि चित्त समादयनेन रश्मि निवृत्त स निष्परिदाहः ॥ क्षान्तिवियूह य ओसरि रश्मि ताय य अक्षम चोदित सत्वाः । क्रोधखिलं अधिमान जहित्वा क्षान्तिरतीरत ते सद भोन्ति ॥ दुःकृत क्षान्ति अपायमतीनां चित्त अक्षोभित बोधिनिदानं । वर्णित क्षान्तिगुणाः सदकालं तेन निवृत्त स क्षान्तिवियूहा ॥ रश्मि उत्तप्तवती यद मुञ्ची ताय कुशीदय चोदित सत्वाः । युक्त प्रयुक्त त्रिषू रतनेषु पूज करोन्ति अखिन्नप्रयोगाः ॥ युक्त प्रयुक्त त्रिषू रतनेषु पूज करित्व अखिन्नप्रयोगाः । ते चतु मारपथा अतिक्रान्ताः क्षिप्र स्पृशन्ति अन्नुत्तर बोधिं ॥ वीर्य समादयि यद् बहुसत्वान् पूज करित्व त्रिषू रतनेषु । धर्म धरित्व क्षयंगत काले तेन उतप्तवती प्रभ लब्धा ॥ शान्तिकरी यद रश्मि प्रमुञ्ची ताय विभ्रान्तय चोदित सत्वाः । तेषु न रागु न द्वेष न मोहाः बोधित भोन्ति समाहित चित्ताः ॥ पाप कुमित्र किलिष्ट चरीये संगणिकाविनिवर्तन कृत्वा |वर्णित ध्यान प्रशान्त अरण्ये शान्तिकरी प्रभ तेन निवृत्ता ॥ प्रज्ञवियूह य ओसरि रश्मी ताय दुःप्रज्ञ संचोदित सत्वाः । सत्यप्रतीत्य विमोक्षनये अस्मिन् निद्रिय ज्ञानगतिं गत भोन्ति ॥ इन्द्रियज्ञानगतिं गत भूत्वा ... | सूर्यप्रदीपसमाधि लभित्वा प्रज्ञप्रभासकरा जिन भोन्ति ॥ राज्यधनात्मप्रियैः परित्यागैः धर्म य मार्गित बोधिनिदानं । तं च सत्कृत्य प्रकाशिय धर्मं रश्मि निवृत्त स प्रज्ञवियूहाः ॥ बुद्धवती यद रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वाः । बुद्ध सहस्र अन्नेक अचिन्त्यान् पश्यिषु पद्मवनेषु निषण्णान् ॥ बुद्धमहात्मत बुद्धविमोक्षा भासित बुद्धविकुर्व अन्नन्ता । बुद्धबलाविप्रभावन कृत्वा बुद्धवती प्रभ तेन निवृत्ता ॥ ते ऽभयंदद रश्मि प्रमुञ्ची तायाभयार्दित सत्व सस्पृष्टाः । भूतग्रहावधताडनबन्धे मुच्यिषु सर्वुपसर्गभयेभ्यः ॥ ये अभयेन निमन्त्रित सत्वाः प्राणिबधात् तु निवारित भोन्ति । त्रायित यच्छरणागत भीतास् तेन भयंदद रश्मि निवृत्ता ॥ सर्वसुखावह ओसरि रश्मी ताय गिलानय आतुर स्पृष्टाः । सर्वत व्याधिदुखात् प्रतिमुक्ता ध्यानसमाधिसुखानि लभन्ति ॥ रोगविनोदनि मूल फलोषध रत्न रसायन गन्धनुलेपान् । फाणित क्षीर मधू घृत तेलान् भोजन पान ददित्वय लब्धा ॥ बुद्धनिदर्शनि रश्मि प्रमुञ्ची ताय सचोदित आयु क्षयान्ते । बुद्ध अनुस्मरि पश्यिषु बुद्धम् ते च्युत गच्छि सबुद्धक्क्षेत्रं ॥ काल करोन्ति च स्मारित बुद्धा दर्शितप्रीतकरा जिनबिम्बान् । बुद्धगताः शरणं मरणान्ते भासिय बुद्धनिदर्शनि लब्धा ॥ धर्मप्रभावनि रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वा । धर्म पठन्ति शृण्वन्ति लिखन्ती धर्मरती रत ते सद भोन्ति ॥ |धर्मदुर्भिक्षय द्योतितु धर्मो धर्मगवेषिण पूरित आशा । छन्द जनित्व प्रयुज्यथ धर्मे भाषत धर्मप्रभावनि लब्धा ॥ घोषवती यद रश्मि प्रमुञ्ची बुद्धसुता परिचोदनतायां । यातुक शब्दप्रचारु त्रिलोके सर्व तथागतघोष शृण्वन्ति ॥ उच्च स्वरेण स्तवन्ति महर्षीन् तूर्यमहत्तरघण्टप्रदानैः । सर्वजगे जिनघोषरुतार्थं निश्चरि घोषवती प्रभलब्धा ॥ ते ऽमृतंदद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । सर्व प्रमाद चिरं प्रजहित्वा सर्वगुणैः प्रतिपद्यति योगं ॥ दुष्ख अन्नेक उपद्रवपूर्णं भाषित संस्कृत नित्यम् अक्षेमं । शान्तिनिरोधसुखं सद क्षेमं भाषयता अमृतंदद लब्धा ॥ रश्मि विशेषवती यद मुञ्ची ताय प्रभासय चोदित सत्वाः । शीलविशेष समाधिविशेषं प्रज्ञविशेष शृणोन्ति जिनानां ॥ शीलत अग्र समाधित अग्रो प्रज्ञत अग्र महामुनिराजा । य स्तुत वर्णित बोधिनिदानं तेन विशेषवती प्रभ लब्धा ॥ रत्नवियूह य ओसरि रश्मि ताय प्रभासय चोदित सत्वाः । अक्षर रत्ननिधान लभित्वा पूजयि रत्नवरेभि महर्षीन् ॥ रत्नविसर्ग जिने जिनस्तूपे संग्रहि कृत्स्नजनं रतनेभिः । रत्नप्रदान करित्व जिनानां रश्मि निवृत्त य रत्नवियूहाः ॥ गन्धप्रभास य ओसरि रश्मी ताय प्रभासय चोदित सत्वाः । घ्रात्वा अमानुष गन्ध मनोज्ञान् बुद्धगुणे नियुतानि भवन्ति ॥ गन्धनुलेपनुमानुषदिव्यैर् \<[doubtful]>\ यत् कृत पूज नराधिपतीनां । गन्धमयान् जिनविग्रहस्तूपान् कृत्व निवृत्त सुगन्धप्रभासः ॥ मुञ्चति रश्मि विचित्रवियूहान् इन्द्रपताकध्वजाग्र विचित्रान् । तूर्यनिनादितगन्धप्रधूपित शोभिसुरोत्तमपुष्पविकीर्णं ॥ तूर्यप्रत्युद्गमि पूजजिनानां पुष्पविलेपनधूपनचूर्णैः । छत्त्रध्वजाग्रपताकवितानैस् तेन विचित्रवियूह निवृत्ताः ॥ रश्मि प्रसादकरी यद मुञ्ची पाणितलोपम संस्थिहि भूमिः । शोधयतो ऋषि आश्रमस्तूपान् तेन प्रसादकरी प्रभ लब्धा ॥ मुञ्चति मेघवती यद रश्मिं संस्थिहि गन्ध प्रवर्षति मेघं । स्तूप वराङ्गणगन्धजलेनासिञ्चिय मेघवती प्रभ लब्धा ॥ भूषणव्यूह प्रमुञ्चतु रश्मीन् नग्न अचेल सुभूषण भोन्ती । वस्त्रनिबन्धनहारविचित्रं दत्व विभूषण रश्मि निवृत्ता ॥ रश्मि रसाग्रवती यद मुञ्ची भुक्षित भोज्य रसाग्र लभन्ती । भोजन पान विचित्र रसाग्रान् दत्व रसाग्रवती प्रभ लब्धा ॥ अर्थनिदर्शनि मुञ्चति रश्मीन् रत्ननिधान लभन्ति दरिद्राः । अक्षयरत्ननिधिं त्रिभि रत्नैर् दानत अर्थनिदर्शनि लब्धा ॥ चक्षुविशोधनि मुञ्चति रश्मीन् अन्ध तदा दृशि रूप विचित्रम् । दीपप्रदान जिने जिनस्तूपे चक्षुविशोधनि रश्मि निवृत्ता ॥ श्रोत्रविशोधनि मुञ्चति रश्मीन् श्रोत्रविहीन श्रुणी पृथुशब्दान् । वाद्यप्रदानजिने जिनस्तूपे श्रोत्रविशोधनि रश्मि निवृत्ता ॥ घ्राणविशोधनि मुञ्चति रश्मीन् घ्रायि अघ्रायितपूर्व सुगन्धान् । गन्धप्रदान जिने जिनस्तूपे घ्राणविशोधनि रश्मि निवृत्ता ॥ जिह्वविशोधनि मुञ्चति रश्मीन् स्निग्धमनोज्ञरुतै स्तुति बुद्धान् । वाच दुरुक्त विवर्जित रुक्षा श्लक्ष्ण उदीरित रश्मि निवृत्ता ॥ कायविशोधनि मुञ्चति रश्मीन् इन्द्रियहीन स्विन्द्रिय भोन्ति । कायप्रणाम जिने जिनस्तूपे कुर्वत कायविशोधनि लब्ध्वा ॥ चित्तविशोधनि मुञ्चति रश्मीन् उन्मतु सर्व सचित भवन्ति । चित्त समाधिवशानुग कृत्वा चित्तविशोधनि रश्मि निवृत्ता ॥ रूपविशोधनि मुञ्चति रश्मीन् पश्यिय चिन्तिय रूपनरेन्द्रान् । रूपकशोधनि चित्रसमन्तात् स्तूप अलंकरता प्रतिलब्धा ॥ शब्दविशोधनि मुञ्चति रश्मीन् शब्द अशब्दत शून्य विजानी । प्रत्यय जात प्रतिश्रुततुल्यं शब्दप्रकाशन रश्मि निवृत्ता ॥ गन्धविशोधनि मुञ्चति रश्मीन् सर्व दुगन्ध सुगन्ध भवन्ती । गन्धवराग्र जनैर् जिनस्तूपान् स्नापनबोधिद्रुम प्रभ एषा ॥ ते रसशोधनि मुञ्चति रश्मीन् सद्विष निर्विष भोन्ति रसाग्राः । बुद्ध सश्रावकमातृपितॄणां सर्वरसाग्रप्रदान प्रभैषां ॥ स्पर्शविशोधनि मुञ्चति रश्मीन् कक्खट स्पर्श मृदू सुख भोन्ती । शक्तित्रिशूलासि \<[doubtful]>\ तोमरवर्षा माल्य मृदू पदुमोत्पल भोन्ती ॥ दुष्य अन्नेक मृदू सुखस्पर्शा संस्तरि मार्गि व्रजन्ति जिनानां । पुष्पविलेपनचीवरसूक्ष्मा माल्यवितान प्रदान प्रभेयम् ॥ धर्मविशोधनि मुञ्चति रश्मीन् सर्वत रोमत चिन्तिय धर्मान् । निश्चरतः श्रुणि लोकहितानां तोषयि सर्वधिमुक्तिजिनानाम् ॥ प्रत्यय जात अजात स्वभावा धर्मशरीर अजातशरीराः । धर्मत नित्यस्थिता गगनस्था सूचत धर्मविशोधनि लब्धा ॥ रश्मि सुखाप्रमुखा इति कृत्वा एकतु रोममुखात् तु ऋषीणां । निश्चरि गङ्गरजोपम रश्मी सर्वपृथग्विधकर्मप्रयोगाः ॥ ते यथ एकत रोममुखातो ओसरि गङ्गरजोपम रश्मी । एवम् अशेषत सर्वतु रोमा देश समाधिविकुर्व ऋषीणां ॥ येन गुणेन य रश्मि निवृत्ता तस्मि गुणेषु सहायक पूर्वे । तेषु तम् एव प्रमुञ्चति रश्मिं ज्ञानविकुर्वण एष ऋषीणां ॥ तेष य पुण्य सहायक पूर्वे यैर् अनुमोदित याचित येभिः । येभि च दृष्ट शुभोपचितं वा ते इम रश्मि प्रजानति तेषां ॥ ये च शुभोपचिताः कृतपुण्याः पूजित येभि पुनः पुनः बुद्धाः । अर्थिक छन्दिक बुद्धगुणेभिः चोदन तेष करोतिय रश्मिः ॥ सूर्य यथा जात्यन्ध न पश्यी नो च स नास्ति उदेति स लोके । चक्षुसमेत उदागमु ज्ञात्वा सर्व प्रयुज्य स्वक स्वक धर्मे ॥ एवत रश्मि महापुरुषाणां अस्ति च ते इतरे च न पश्यी । मिथ्यहता अधिमुक्तिविहीनाः दुर्लभ ते च उदारमतीनां ॥ आभरणानि निपान विमानाः रत्न रसायन गन्धनुलेपाः । ते पि तु अस्ति महात्मजनस्य ते च सुदुर्लभ कृच्छ्रगतानां ॥ एवत रश्मि महापुरुषाणां अस्ति च ते इतरे च न पश्यी । मिथ्यहता अधिमुक्तिविहीनाः दुर्लभ ते च उदारमतीनां ॥ यस्य् इमु \<[doubtful]>\ रश्मिप्रभेद श्रुणित्वा भेष्यन्ति श्रद्दधिमुक्ति \<[doubtful]>\ प्रसादः । तेन न काङ्क्ष न संशय कार्यो नाङ्ग न भेष्यि महागुणकेतुः ॥ ते परिवारवियूहविकुर्वा अग्रसमाध्यभिनिर्हरमाणाः । सर्वदशद्दिशि अप्रतिमानाः दर्शयि बुद्धसुताः परिवारं ॥ ते त्रिसहस्रप्रमाणुविचित्रं पद्मम् अधिष्ठिहि रश्मिवियूहाः । कायपर्यङ्क परिस्फुटपद्मं दर्शयि एष समाधिविकुर्वा ॥ ते दशक्षेत्ररजोपम अन्ये पद्मम् अधिष्ठिहि संपरिवारं । सर्व परीवृत बुद्धसुतेभी ये च समाध्यसमाधिविहारी ॥ ये परिपाचित तेन ऋषीणां सत्व निष्पदित बुद्धगुणेषु । ते परिवारि अतं महपद्मं सर्व उदिक्षिषु प्राञ्जलिभूताः ॥ ते च समाहित बालशरीरे व्युत्थिहि यौवनवेगस्थितेभ्यः ॥ यौवनवेगस्थितेषु समाहित व्युत्थिहि जीर्णक वृद्ध शरीराः । जीर्णकवृद्धशरीरि समाहित व्युत्थिहि श्रद्ध उपासिककायात् ॥ श्रद्ध उपासिककायसमाहित व्युत्थिहि भिक्षुणिकायशरीरा । भिक्षुणिकाय शरीरि समाहित व्युत्थिहि भिक्षुबहुश्रुतकायाः ॥ भिक्षुबहुश्रुतकाय समाहित व्युत्थिहि शैक्ष अशैक्षशरीराः । शैक्ष अशैक्षशरीरि समाहित व्युत्थिहि प्रत्ययबुद्धशरीरा ॥ प्रत्यय बुद्ध शरीरि समाहित व्युत्थिहि बुद्धवराग्रशरीरा । बुद्धवराग्रशरीरि समाहित व्युत्थिहि देवतकाय शरीरा ॥ देवतकायशरीरि समाहित व्युत्थिहि नागमहर्द्धिककायाः । नागमहर्द्धिककायसमाहित व्युत्थिहि यक्षमहर्द्धिककायाः ॥ यक्षमहर्द्धिककायसमाहित व्युत्थिहि सर्वतभूतशरीराः । सर्वतभूतशरीरि समाहित व्युत्थिहि एकतुरोममुखातः ॥ एकतु रोममुखस्मि समाहित व्युत्थिहि सर्वत रोममुखेषु । सर्विषु रोममुखेषु समाहित व्युत्थिहि एकतु वालपथातः ॥ एकतु वालपथस्मि समाहित व्युत्थिहि सर्वत वालपथेभ्यः । सर्विषु वालपथेषु समाहित व्युत्थिहि ते परमाणुरजातः ॥ एकरजस्मि समाहित भूत्वा व्युत्थिहि सर्वरजेभ्य अशेषम् । सर्वरजेषु समाहित भूत्वा व्युत्थिहि सागरवज्रतलातः ॥ सागरवज्रतलस्मि समाहित व्युत्थिहि ते मणिवृक्षफलेभ्यः । वृक्षफलेषु समाहित भूत्वा व्युत्थिहि रश्मिमुखेभि जिनानां ॥ रश्मिमुखेषु जिनान समाहित व्युत्थिहि सागरतोयनदीभ्यः । सागरतोयनदीषु समाहित व्युत्थिहि तेजपथातु महात्मा ॥ तेजपथस्मि समाहित भूत्वा व्युत्थिहि वायुपथानुस्मृतीमान् । वायुपथे तु समाहित भूत्वा व्युत्थिहि भूमितलानु महात्मा ॥ भूमितले तु समाहित भूत्वा व्युत्थिहि सर्वतु देवविमानात् । सर्वि तु देवबलान समाहित व्युत्थिहि ते गगनानुस्मृतीमान् ॥ एति समाधि विमोक्ष अचिन्त्यास् तेष अचिन्त्यगुणोपचितानां । कल्प अचिन्त्य प्रभाषियमाणाः सर्वजिनेभि न शक्य क्षयीतुम् ॥ सर्वजिनेभि च भाषित एते कर्मविपाकु जगस्य अचिन्त्यो । नागविकुर्वित बुद्धविकुर्वा ध्यायिन ध्यान अचिन्त्य विकुर्वा ॥ ते च वशे स्थित अष्ट विमोक्षाः श्रावक एक भवीबहु भोन्ती । भूत्व बहुः पुन एक भवित्वा ध्यायति प्रज्वलते गगनस्मिन् ॥ ते हि महाकरुणाय विहीना बोधि अन्नर्थिकु लोक उपेक्षी । दर्शयि कायविकुर्व अचिन्त्या कस्य न दर्शयि लोक हितैषी ॥ चन्द्र स सूर्य नभे विचरन्तौ दर्शयि सर्वदिशि प्रतिभासं । उत्ससरोह्रदकूपतडागे भाजनरत्नसमुद्रनदीषु ॥ एवम् अचिन्तिय दर्शियि रूपं सर्वदशद्दिशि ते नरवीराः । सर्वसमाधिविमोक्षविधिज्ञा यत्र तथागत साक्षि स्वयंभूः ॥ सागरदेव रुतावतिनामा यावत् सत्व समुद्र्य् उत्पन्ना । तेषु स्वराङ्गरुतेषु विधिज्ञा तोषयि सर्वरुतान् स्वरुतेन ॥ सा हि सराग सदोष रुतावति सर्वरुते प्रतिघोष विधिज्ञा । धारणिधर्मबलं वशिप्राप्ता कः स न तोषि सदेवकलोकम् ॥ मायकरो यथ विद्यविधिज्ञो दर्शयि रूप विचित्र अन्नन्तान् । रात्रिदिवैकमुहूर्तुकु मासान् वर्षशतं पुन स्फीतप्रदीप्तान् ॥ मायकरो हि सरागु सदोषो तोषयि मायविकुर्वित लोकं । ध्यान अभिज्ञ विमोक्षसुशिक्षित कस्य न तोषयि चर्यविधिज्ञः ॥ राहु यथेष य निर्मणि कायं कुर्वति वज्र पदे तलबन्धं । दर्शन सागरु नाभिप्रमाणं भोति सुमेरुतले सम शीर्षः ॥ सो ऽपि सरागु सदोष समोहो राहु निदर्शयि ईदृश ऋद्धी । मारप्रमर्दन लोकप्रदीप कस्य न दर्शयि ऋद्धि अन्नन्ता ॥ पश्य अचिन्तिय शक्रविकुर्वा देवसुरेन्द्ररणस्मि प्रवृत्ते । यातुक बिम्बरन्नेकसुराणां तातुक निर्मणि शक्रु स्वकायान् ॥ सर्वसुरेन्द्रसुराश् च विजानी शक्रम ... पुरतो गत स्वायुम् |एष गृह्येत वज्रधराणां संभ्रमु गच्छिसु सर्वसुरेन्द्राः ॥ नेत्र सहस्र भयङ्कर दर्शी ज्वालप्रमुञ्चन वज्र गृहीतं । वर्मित काय दुरासद तेज शक्रम् उदीक्ष्य पलात्व् असुरेन्द्राः ॥ सो हित इत्वरपुण्यबलेना शक्र विकुर्वति देवजयार्थी । सर्वजगस्य अशेषत त्राणां अक्षयपुण्य कुतो न विकुर्वी ॥ ... वायुत संभुत मेघप्रवर्षी वायुत मेघ पुनः प्रसमेन्ती । वायुत सस्य विरोहति लोके वायु सुखावह सर्वजगस्य ॥ सो हि अशिक्षित पारमितासु बुद्धगुणेषु अशिक्षित वायुः । दर्शयि लोकविपाक अचिन्त्या कस्य न दर्शयि ते वरलब्धा ॥ इति शिक्षासमुच्चये रत्नत्रयानुस्मृतिनामाष्टादशः परिच्छेदः समाप्तः ॥ @<[XIX. (पुण्यवृद्धि)]>@ नवदशः परिच्छेदः ॥ अन्यो ऽपि पुण्यवृद्धये हेतुः कार्यः । यो ऽयं सर्वावस्थासु सत्वार्थः ॥ यथा कथितं चार्यरत्नमेघे । स तथागतचैत्ये वा तथागतविग्रहे वा पुष्पं वा धूपं वा गन्धं वा ददत् सर्वसत्वानां दौःशील्यदौर्गन्ध्यमलापनयनाय तथागतशीलप्रतिलम्भाय च परिणामयति । स सन्मार्जनोपलेपनं कुर्वन् सर्वसत्वानाम् अप्रासादिकेर्यापथविगमाय । प्रासादिकेर्यापथसंपदे च परिणामयति । स पुष्पच्छत्रम् आरोपयन् सर्वसत्वानां सर्वक्लेशपरिदाहविगमाय परिणामयति । स विहारं प्रविशन्न् एवं चित्तम् उत्पादयति । सर्वसत्वान् निर्वाणपुरं प्रवेशयेयं । स निष्क्रमन्न् एवं चित्तम् उत्पादयति । सर्वसत्वान् संसारचारकान् निष्क्रामयेयं । स लभनद्वारम् उद्घाटयन्न् एवं चित्तम् उत्पादयति । सर्वसत्वानां लोकोत्तरेण ज्ञानेन निर्वाणसुगतिद्वारम् उद्घाटयेयं । स पिथद् एवं चित्तम् उत्पादयति । सर्वसत्वानां सर्वापायद्वाराणि पिदध्यां । स निषीदन्न् एवं चित्तम् उत्पादयति । सर्वसत्वान् बोधिमण्डे निषादयेयं । स दक्षिणेन पार्श्वेन शय्यां कल्पयन्न् एवं चित्तम् उत्पादयति । सर्वसत्वान् एव परिनिर्वापयेयं । स ततो व्युत्तिष्ठन्न् एवं चित्तम् उत्पादयति । सर्वसत्वान् व्युत्थापयेयं सर्वक्लेशपर्युत्थानेभ्यः । स शरीरगत्या गच्छन्न् एवं चित्तम् उत्पादयति । सर्वसत्वा महापुरुषगत्या गच्छन्तु । स तत्रोपविष्टए एवं चित्तम् उत्पादयति । सर्वसत्वा निःशल्यक्रिया यद् उत रागद्वेषमोहेभ्यः । स शौचं कुर्वन्न् एवं चित्तम् उत्पादयति । सर्वसत्वानां क्लेशमलात् प्रक्षालयेयं |स हस्तौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति । सर्वसत्वानां सर्वक्लेशवासनाम् अपनयेयं |स पादौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति सर्वसत्वानाम् अन्नेकप्रकाराणि क्लेशरजांस्य् अपनयेयं |मुखं प्रक्षालयन्न् एवं चित्तम् उत्पादयति । सर्वसत्वानां सर्वधर्ममुखानि परिशोधयेयं । स दन्तकाष्ठं भक्षयन्न् एवं चित्तम् उत्पादयति । सर्वसत्वानां नानाविधान् क्लेशमलान् अपनयेयं । सर्वां कायावस्थां सर्वसत्वहितसुखाय परिणामयति । तथागतचैत्यं वन्दमान एवं चित्तम् उत्पादयति । सर्वसत्वा वन्दनीया भवन्तु सदेवकस्य लोकस्येति ॥ अथवा यथार्यप्रज्ञापारमितायां । पुनर् अपरं शारिपुत्र व्याडकान्तारमध्यगतेन बोधिसत्वेन महासत्वेन नोत्त्रसितव्यं न संत्रसितव्यम् न संत्रासम् आपत्तव्यम् । तत् कस्माद् धेतोः । तथा हि तेन सर्वं परित्यक्तं सर्वसत्वानाम् अर्थाय । तेनैवं चित्तम् उत्पादयितव्यम् |सचेन् मां व्याडा भक्षयेयुस् तेभ्य एव तद् दानं दत्तं भवतु । मम च दानपारमितापरिपूरिर् भविष्यति । अभ्यासन्ना च भविष्यति । तथा च करिष्यामि यथा मे ऽन्नुत्तरां सम्यक्संबोधिम् अभिसम्बुद्धस्य सतस् तत्र बुद्धक्षेत्रे तिर्यग्योनिगताः सत्वाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥ चोरकान्तारमध्यगतेन शारिपुत्र बोधिसत्वेन महासत्वेन नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं |तत् कस्माद् धेतोः । सर्वस्वपरित्यागकुशला हि ते बोधिसत्वा महासत्वा उत्सृष्टकायेनापि च बोधिसत्वेन भवितव्यं परित्यक्तपरिष्कारोपकरणेन च । तेनैवं चित्तम् उत्पादयितव्यं |ते चेन् मे सत्वाः परिष्कारोपकरणानि हरन्ति तेभ्य एवैतद् दानं दत्तं भवतु । सचेन् मां केचिज् जीविताद् व्यपरोपयेयुः तत्र मया न द्वेषो न क्रोध उत्पादयितव्यः । तेषाम् अपि मया न कायेन न वचसा न मनसापराद्धव्यं । एवं च मे तस्मिन् समये दानपारमिता च शीलपारमिता च क्षान्तिपारमिता च परिपूरिं गमिष्यति । अन्नुत्तरा च मे सम्यक्संबोधिर् अभ्यासन्ना भविष्यति । तथा च करिष्यामि तथा प्रतिपत्स्ये यथा मे ऽन्नुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्धक्षेत्रे । एते चान्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥ पानीयकान्तारमध्यगतेन शारिपुत्र बोधिसत्वेन महासत्वेन नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं |तत् कस्माद् धेतोः । असंत्रस्तधर्माणो हि बोधिसत्वा महासत्वा भवन्ति । एवं चानेन चित्तम् उत्पादयितव्यं । सर्वसत्वानां मया सर्वतृष्णच्छेदाय शिक्षितव्यं । न बोधिसत्वेन महासत्वेन संत्रासम् आपत्तव्यं |सचेद् अहं तृष्णया कालं करिष्यामि । अपि तु खलु पुनः सत्वानाम् अन्तिके महाकरुणाचित्तम् उत्पादयिष्यामि । अहो वताल्पपुण्या अमी सत्वा यद् एतेषां लोके एवंरूपाणि पानीयकान्ताराणि प्रज्ञायन्ते । तथा पुनर् अहं करिष्यामि तथा प्रतिपत्स्ये यथा मे ऽन्नुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीयकान्ताराणि न प्रज्ञास्यन्ते । तथा च सर्वसत्वान् पुण्यैः संयोजयिष्यामि यथाष्टाङ्गोपेतपानीयलाभिनो भविष्यन्ति । तथा दृढं वीर्यम् आरप्स्ये सर्वसत्वानां कृतशो यथा वीर्यपारमिता तस्मिन् समये परिपूरिं गमिष्यन्ति ॥ पुनर् अपरं शारिपुत्र बुभुक्षाकान्तारमध्यगतेन बोधिसत्वेन महासत्वेन नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं । एवं चानेन संनाहः संनद्धव्यः । तथा दृढं वीर्यम् आरप्स्ये तथा च स्वं बुद्धक्षेत्रं परिशोधयिष्यामि यथा मे ऽन्नुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं एवंरूपाणि बुभुक्षाकान्ताराणि न भविष्यन्ति न प्रज्ञास्यन्ते । सुखिता एव ते सत्वा भविष्यन्ति सुखसमङ्गिनः । सर्वसुखसमर्पितास् तथा च करिष्यामि यथा तेषां सत्वानां यो य एवाभिप्रायो भविष्यति यद् यद् एवाकाङ्क्षिष्यन्ति मनसा तत् तद् एव प्रादुर्भविष्यति । तद् यथापि नाम देवानां त्रायस्त्रिंशानां मनसा सर्वं प्रादुर्भवति मनसा सर्वम् उत्पद्यते । तथा दृढं वीर्यम् आरप्स्ये यथा तेषां सत्वानां धार्मिका अभिप्रायाः परिपूरिं गमिष्यन्ति । अवैकल्यं च जीवितपरिष्कारैः सर्वसत्वानां भविष्यति सर्वेषां सर्वतः सर्वदेति ॥ एवम् अयं ... सर्वावस्थासु सत्वार्थः ... पुण्यवृर्धिहेतुः । विस्तरतस् त्व् आर्यगोचरपरिशुद्धिसूत्रे द्रष्टव्यः ॥ किं च । ... धर्मदानं निरामिषं । पुण्यवृद्धिनिमित्तं भवति ॥ यथोक्तम् आर्याध्याशयसंचोदनसूत्रे । विंशतिर् इमे मैत्रेयानुशंसा निरामिषदाने । यो लाभसत्कारम् अप्रतिकाङ्क्षन् धर्मदानं ददामि । कतमे विंशतिः । यद् उत । स्मृतिमांश् च भवति मतिमांश् च भवति बुद्धिमांश् च भवति गतिमांश् च भवति धृतिमांश् च भवति प्रज्ञावांश् च भवति । लोकोत्तरां च प्रज्ञाम् अनुविध्यति । अल्परागो भवति । अल्पद्वेषो ऽल्पमोहः । मारश् चास्यावतारं न लभते । बुद्धैर् भगवद्भिः समन्वाह्रियते । अमनुष्याश् चैनं रक्षन्ति । देवाश् चास्यौजः काये प्रक्स्.इपन्ति । अमित्राश् चास्यावतारं न लभन्ते । मित्राणि चास्याभेद्यानि भवन्ति । आदेयवचनश् च भवति । वैशारद्यांश् च प्रतिलभते । सौमनस्यबहुलश् च भवति विद्वत्प्रशस्तश् च । अनुस्मरणीयं चास्य तद् धर्मदानं भवति । इमे मैत्रेय विंशतिर् अनुशंसा इति ॥ आर्यप्रज्ञापारमितायां त्व् आह । सचेत् त्वम् आनन्द श्रावकयानिकानां पुद्गलानां श्रावकभूमौ धर्मं देशेयः । तस्यां च धर्मदेशनायां ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे ऽर्हत्वं साक्षात् कुर्युस् तद् अद्यापि त्वया मे श्रावकेण श्रावककृत्यं न कृतं स्यात् । सचेत् पुनः त्वम् आनन्द बोधिसत्वस्य महासत्वस्यैकम् अपि प्रज्ञापारमिताप्रतिसंयुक्तं पदं देशयेः प्रकाशयेर् एवम् अहं त्वया श्रावकेणाराधितः स्यां । तया च पूर्विकया धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे ऽर्हत्वं प्राप्नुयुस् तेषां चार्हतां यद् दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु । तत् किं मन्यसे आनन्दापि तु स बहु पुण्यस्कन्धः । आह । बहु भगवन् बहु सुगत । भगवान् आह । अतः स आनन्द श्रावकयानिकपुद्गलो बहुतरं पुण्यस्कन्धं प्रसवति यो बोधिसत्वानां महासत्वानां प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयति । अतो ऽप्य् आनन्द बहुतरं पुण्यस्कन्धं प्रसवति यो बोधिसत्वो महासत्वो ऽपरस्य बोधिसत्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयति । अन्तश एकदिवसम् अपि । तिष्ठत्व् आनन्द एकदिवसः । अन्तशः प्राग्भक्तम् अपि । तिष्ठत्व् आनन्द प्राग्भक्तं । अन्तश एकनालिकाम् अपि । यावद् अन्तश एकक्षणसंनिपातम् अपि । पेयालं ॥ इदम् आनन्द तस्य बोधिसत्वस्य महासत्वस्य धर्मदानं सर्वश्रावकयानिकानाम् अपि सर्वप्रत्येकबुद्धयानिकानां च पुद्गलानां कुशलमूलम् अभिभवति । एवं कुशलमूलसमन्वागतो बोधिसत्वो महासत्वः । एवं कुशलमूलं समन्वाहरन्न् अस्थानम् आनन्दान्नवकाशो यत् स बोधिसत्वो महासत्वो विवर्तेतान्नुत्तरायाः सम्यक्संबोधेः । नैतत् स्थानं विद्यतए इति ॥ कथं धर्मदानं दातव्यं । यथार्यसद्धर्मपुण्डरीके ऽभिहितं । कालेन चो चिन्तयमानु पण्डितः प्रविश्य लयनं तथ घट्टयित्वा । विपश्य धर्मं इमि सर्व योनिशो उत्थाय देशेत अलीनचित्तः ॥ सुखस्थितो भोति सदा विचक्षणो सुखं निषण्णस् तथ धर्म भासते । उदारप्रज्ञप्त करित्व आसनं चौक्षे मनोज्ञे पृथिवीप्रदेशे ॥ चौक्षं च सो चीवर प्रावरित्वा सुरक्तरङ्गं च प्रसन्नरङ्गैः । आसेवकं कृष्ण तथा ददित्वा महाप्रमाणं च निवासयित्वा ॥ सपादपीठस्मि निषद्य आसने विचित्रदुष्येहि सुसंस्तृतस्मिन् । सुधौतपादश् च उपारुहित्वा स्निग्धेन शीर्षेण मुखेन चापि ॥ धर्मासने तत्र निषीदियानः एकाग्र सत्वेषु समं विपश्यन् । उपसंहरेच् चित्रकथा बहूश् च भिक्षूनश् चो भिक्षुनिकास् तथैव ॥ किलासिताश् चापि विवर्जयीत न चापि उत्पादयि खेदसंज्ञां । अरतिं च सर्वां विजहीत पण्डितः मैत्रीबलं पर्षदि भावयेच् च ॥ भाषेच् च रात्रिंदिवम् अग्रधर्मान् दृष्टान्तकोटीनियुतैः स पण्डितः । संहर्षयेत् तां च तथैव तोषयेत् न चापि किञ्चित् तत्र जातु प्रार्थयेत् ॥ खाद्यं च भोज्यं च तथान्नपानं वस्त्राणि शय्यासनचीवराणि । गिलानभैषज्य न चिन्तयेत् सः न विज्ञपेत् पर्षदि किञ्चिद् अन्यत् ॥ अन्यत्र चिन्तेय सदा विचक्षणः भवेय बुद्धो ऽहम् इमे च सत्वा । एतच् च मे सर्वसुखोपधानं यं धर्म श्रावेमि हिताय लोके ॥ अत्रैवाह ॥ न कस्यचिद् अन्तशो धर्मप्रेम्णाप्य् अधिकतरम् अनुग्रहं करोति ॥ आर्यचन्द्रप्रदीपसूत्रे ऽप्य् आह । अध्येषयेयुर् यदि त्वां ते धर्मदानस्य कारणात् । प्रथमं वाच भाषेया नाहं वैतुल्यशिक्षितः ॥ एवं त्वं वाच भाषेया युष्मे वा विज्ञपण्डिताः । कथं महात्मनां शक्यं पुरतो भाषितुं मया ॥ सहसैषां न जल्पेत तुलयित्वा तु भाजनं । यदि भाजनं विजानीयाः अन्नधीष्टो ऽपि देशयेः ॥ यदि दुःशीलान् पश्येसि परिषायां बहून् स्थितान् । संलेखं मा प्रभाषे त्वं वर्णं दानस्य कीर्तयेः ॥ भवेयुर् यदि चाल्पेच्छाः शुद्धाः शीले प्रतिष्ठिताः । मैत्रं चित्तं जनित्वा त्वं कुर्याः संलेखिकीं कथाम् ॥ परीत्ता यदि पापेच्छाः शीलवन्तो ऽत्र विस्तराः । लब्धपक्षस् तदा भूत्वा वर्णं शीलस्य कीर्तयेः । इति ॥ उक्तं चार्यसागरमतिसूत्रे । तद् यथा । समे । समवति । शमितशत्रु । अङ्कुरे । मङ्कुरे । मारजिते । कराडे । केयूरे । ओघवति । ओहोकयति । विशठनिर्मले । मलापनये । ओखरे । खरोग्रसे । ग्रसने । हेमुखी । पराङ्मुखी । आमुखी । शमितानि सर्वग्रहबन्धनानि । निगृहीताः सर्वपरप्रवादिनः । विमुक्ता मारपाशाः । स्थापिता बुद्धमुद्राः समुद्घातिताः सर्वमाराः । अचलितपदपरिशुद्ध्या विगच्छन्ति सर्वमारकर्माणि ॥ इमानि सागरमते मन्त्रपदानि धर्मभाणकेन सुप्रवृत्तानि कृत्वा धर्मासनकेन सुप्रवृत्तानि कृत्वा धर्मासननिषण्णेन सर्वां पर्षदं बोध्याकाराभिनिर्हृतया मैत्र्या स्फरित्वा । आत्मनि वैद्यसंज्ञाम् उत्पाद्य धर्मे भैषज्यसंज्ञां धर्मश्रवणिकेष्व् आतुरसंज्ञां तथागते सत्पुरुषसंज्ञां धर्मनेत्र्यां चिरस्थितिकसंज्ञाम् उत्पाद्येमानि मन्त्रपदान्य् आमुखीकृत्य धर्मसंकथा करणीया । तस्य समन्ताद् यो जनशते न मारो न मारकायिका वा देवता उपसंक्रमयिष्यन्ति विचक्षुःकरणे । ये ऽप्य् एनम् उपसंक्रमिष्यन्ति ते ऽप्य् अस्य न शक्ष्यन्त्य् अन्तरायं कर्तुम् इति ॥ अत्रैवाह । धर्मभाणकेन चौक्षेण शुचिसमुदाचारेण सुस्नातेन शुचिनिवासितेन भवितव्यम् इति ॥ एवं धर्मदानं ॥ बोधिचित्तं च पुण्यस्य वृद्धिहेतुः समासतः ॥ यथोक्तम् आर्यरत्नकरण्डकसूत्रे । तद् यथापि नाम मञ्जुश्रीर् नानागन्धवृक्षाश् च चतुर्धातुसंगृहीता विवर्धन्ते । एवम् एव मञ्जुश्रीर् नानासंभारोपचितं बोधिसत्वस्य कुशलमूलं । बोधिचित्तसंगृहीतं सर्वज्ञतापरिणामितं विवर्धतए । इति ॥ एषादिका आदिकर्मिकाणां सहसा बोधिसत्वशिक्षा स्मरणार्थम् उपदर्शिता । विस्तरतस् तु बुद्धविषय एव ॥ अत्र चास्या यथोक्तायाः शिक्षायाः । सिद्धिः सम्यक्प्रहाणानाम् अप्रमादावियोजनात् । स्मृत्याथ संप्रजन्येन योनिशश् चिन्तनेन च ॥ तत्रान्नुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अन्नुत्पादायैव छन्दं जनयति व्यायच्छति वीर्यम् आरभते चित्तं प्रगृह्णाति सम्यक्प्रणिदधातीत्य् अनेन रक्षा ॥ उत्पन्नानां च प्रहाणाय छन्दं जनयतीत्य् अनेन शुद्धिः । अन्नुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयति । यावद् उत्पन्नानां च स्थितये भूयोभावाय छन्दं जनयतीत्य् आदि । अनेन वृद्धिः । एतानि च नित्यम् अप्रमादाधिष्ठितानि कार्याणि सर्वकुशलमूलानां तन्मूलत्वात् ॥ यथोक्तम् आर्यचन्द्रप्रदीपसूत्रे । यावन्त धर्माः कुशलाः प्रकीर्तिताः शीलश्रुतं त्यागु तथैव क्षान्तिः । सर्वेषु मूलं ह्य् अयम् अप्रमादो निधानलम्भः सुगतेन देशित । इति ॥ को ऽयम् अप्रमादो नाम । इष्टविघातानिष्टागमशङ्कापूर्वकं प्रतिकारतात्पर्यं । तद् यथा तीव्रकोपप्रसादस्य राज्ञो भैषज्यतैलपरिपूर्णभाजनं गृहीत्वा पिच्छिलसंक्रमेण भृत्यस्य गच्छतः ॥ उक्तं ह्य् आर्यतथागतगुह्यसूत्रे |तत्र कतमो ऽप्रमादो |यद् इन्द्रियसंवरः । स चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति । नानुव्यञ्जनग्राही । एवं यावन् मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति । नानुव्यञ्जनग्राही । सर्वधर्मेष्व् आस्वादं चादीनवं च निःशरणं च यथाभूतं प्रजानाति । अयम् उच्यते ऽप्रमादः ॥ पुनर् अपरम् अप्रमादो यत् स्वचित्तस्य दमनं परचित्तस्यारक्षा क्लेशरतेर् अपरिकर्मणा धर्मरतेर् अनुवर्तनं यावद् अयम् उच्यते ऽप्रमादः । यस्य गुह्यकाधिपते श्रद्धा चाप्रमादश् च तस्यानुलोमिकेन वीर्येण कार्यं । येन तान् अप्रमादकारणान् श्रद्धाकारणांश् च धर्मान् समुदानयति । यस्य गुह्यकाधिपते श्रद्धा चाप्रमादश् च वीर्यं च तेन स्मृतिसंप्रजन्ये योगः करणीयः । येन स्मृतिसंप्रजन्येन सर्वान् बोधिपक्षान् धर्मान् न विप्रणाशयति । यस्य गुह्यकाधिपते श्रद्धा चाप्रमादश् च वीर्यं च स्मृतिसंप्रजन्यं च तेन योनिशः प्रयोगे योगः करणीयः । योनिशः प्रयुक्तो हि गुह्यकाधिपते बोधिसत्वो यद् अस्ति तद् अस्तीति प्रजानाति । यन् नास्ति तन् नास्तीति प्रजानाति । यावद् अस्ति संवृत्या चक्षुर् इत्य् आदि ॥ तथात्रैवाह । सदाप्रमादो ह्य् अमृतस्य मूलं सत्वार्थयुक्तस्य च बोधिचित्तं । यद् योनिशश् चैव विवेकचित्तम् अपरिग्रहः सर्वसुखस्य मूलम् इति ॥ आह च । परात्मसमताभ्यासाद् बोधिचित्तं दृढीभवेत् । आपेक्षिकं परात्मत्वं पारावारं यथामृषा ॥ तत्कूलं न स्वतः पारं किम् अपेक्ष्यास्त्व् अपारता । आत्मत्वं न स्वतः सिद्धं किम् अपेक्ष्य परो भवेत् ॥ तद्दुष्खेन न मे बाधेत्य् अतो यदि न रक्षसि । नागामिकायदुष्खात् ते बाधा तत् केन रक्षसि ॥ अहम् एव तदापीति मिथ्येयं परिकल्पना । अन्य एव मृतो यस्माद् अन्यस् तत्र प्रजायते ॥ अन्यश् चेज् जायते तत्र किं पुण्येन प्रयोजनं । यूनः किं वृद्धकायस्य सुखाय धनसंचयैः ॥ मृते गर्भगते तावद् अन्यो बालः प्रजायते । मृते बाल्ये कुमारत्वं तन्नाशायागतो युवा ॥ तन्नाशाच् चागतो वृद्धः । एकः कायः कथं मतः । एवं प्रतिक्षणं चान्यः कायः केशनखादिवत् ॥ अथ बाल्यापरित्यागाद् बालो याति कुमारतां । कायस्वभावो वक्तव्यो यो ऽवस्थारहितः स्थितः । कायश् चेत् प्रतिमाकारः पेसीभस्मसु नास्ति सः ॥ सूक्ष्मभावेन चेत् तत्र स्थौल्यं त्यक्त्वा व्यवस्थितः । अनिर्देश्यः स्वतः प्राप्तः । काय इत्य् उच्यते न सः ॥ तत्र चिन्तैव मे नास्ति दृश्यकायस् तु नाशवान् । अवस्थाभिश् च संबन्धः संवृत्या चैव दृश्यते ॥ आगमाच् च तद् अस्तित्वं युक्त्यागमनिवारितम् । न गुणव्यतिरेकेण प्रधानं विद्यते यतः ॥ न च त्रीणि प्रधानानि तथा सत्ता गुणा अपि । प्रत्येकं त्र्यात्मकास् ते ऽपि शेषं नैकविधं जगत् ॥ अचेतनं च वस्त्रादि तत्सुखाद्यात्मकं कथम् । सुखादेर् न पट्टोत्पत्तिः पट्टादेस् तु सुखादयः । पट्टादीनाम् अहेतुत्वाद् अभावस् तत्सुखं कुतः ॥ तस्माद् आगमयुक्तिभ्यां अनित्यं सर्वसंस्कृतं |तद् धेतुफलसंबन्धः प्रत्यक्षत्वान् न साध्यते ॥ स्वसंताने च दृष्टो ऽसौ नित्येषु च कथं यथा । परम् अणुस् \<[doubtful]>\ तु नैको ऽस्ति दिग्भेदानुपपत्तितः ॥ दीपतैलं क्षयं याति क्षीयमानं न लक्ष्यते । एवं भावा न लक्ष्यन्ते क्षीयमानाः प्रतिक्षणं ॥ संतानः समुदायश् च पङ्क्तिसेनादिवन् मृषा । तत्राभ्यासाद् अहंकारः परस्मिन् किं न जायते ॥ तस्माद् एवं जगत् ज्ञेयं यथायतनसंचयः । अप्राप्तम् एव तद् दुष्खं प्रतिकार्यं परात्मनोः ॥ अयुक्तम् अपि चेद् एतत् स्वात्मन्य् अस्तीतरत्र न । यद् अयुक्तं निवर्त्यं तत् स्वम् अन्यद् वा यथाबलं ॥ कृपया बहु दुष्खं चेत् कस्माद् उत्पाद्यते बलात् । जगद्दुष्खं निरूप्येदं कृपादुष्खं कथं बहु ॥ एवं भावितसंतानाः परदुष्खसमप्रियाः । अवीचीम् अवगाहन्ते हंसाः पद्मवनं यथा ॥ सत्वेषु मुच्यमानेषु ये ते प्रामोद्यसागराः । तैर् एव ननु पर्याप्तं मोक्षेणाप्य् अरसेन किम् ॥ एवं परार्थं कृत्वापि न मदो न च विस्मयः । न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया \<[doubtful]>\ || दशदिक्सत्वसंपत्तिर् आत्मीयास्य न संशयः । नास्त्य् एर्ष्यावकाशो ऽपि परसौख्ये स्वसंज्ञया ॥ परेषाम् आत्मनो वापि सामान्या पापदेशना । पुण्यानुमोदना चैवं बुद्धाध्येषणयाचनं ॥ परिणामनम् अप्य् एवं निर्विशेषं प्रवर्तते । पुण्यं प्रवर्तते तस्माद् अन्नन्तं सत्वधातुवत् ॥ अयं स मार्गप्रवरः क्षेमानन्तसुखोत्सवः । बोधिसत्वमहासार्थ कलिलप्रीतिवर्धनः ॥ पाल्यमानश् च सततं वज्रपाण्यातियान्त्रिकैः । मारगुल्मिकसंत्रासजननैर् बुद्धकिंकरैः ॥ संबुद्धराजतनया बोधिचित्तरथस्थिताः । वहन्ते तेन मार्गेण स्तूयमानाः सुरादिभिः ॥ तस्माद् आत्मत्वम् आरोप्य सत्वेष्व् अभ्यासयोगतः । परात्मदुष्खशान्त्यर्थम् आत्मादीन् सर्वथोत्सृजेत् ॥ तृष्णा परिग्रहो यस्य तस्य दुष्खं न शाम्यति । परिणामविनाशित्वात् स दुष्खजनको यतः ॥ लोके दुष्खाग्नितप्ते च का रतिः सुसुखे भवेत् । समन्ताद् दह्यमानस्य नखादाहे ऽपि किं सुखम् ॥ आत्मतृष्णा च सर्वेषां दुष्खाणां मूलम् उत्तमं । तस्मान् निहन्मि ताम् एव सत्वेभ्यः स्वार्थम् उत्सृजन् ॥ तद् अग्रदूती ज्ञातेच्छा जेतव्या सर्वयत्नतः । आत्मतत्वस्मृतिं कृत्वा प्रतीत्योत्पादचिन्तया ॥ यद् भयान् नोत्सृजाम्य् एतत् तद् एवाददतो भयं । प्रतिक्षणं हि यात्य् एव कायश् चित्तं च मे यतः ॥ यदि नित्याप्य् अनित्येन निर्मला मलवाहिना । बोधिः कायेन लभ्येत ननु लब्धा मयैव सा ॥ एवम् आत्मानम् उत्सृज्य सर्वसत्वार्थम् आचरेत् । भैषज्यप्रतिमाकल्पो लोकधर्मेष्व् अचिन्तकः ॥ सर्वसत्वार्थमन्त्रित्वे स्वप्रज्ञां विनियोजयेत् । युक्त्या संरक्ष्य तु द्रव्यं सत्वेषु वोपयोजयेत् ॥ स्वकाये परकाये वा यद् दुष्खं नेह दुष्खकृत् । सत्वानां भोगविघ्नत्वात् क्लेशाः शोध्याः प्रयत्नतः । लोकोपजीव्यात् सत्तीर्थाद् \<[doubtful]>\ भुजङ्गकुणपा इव ॥ पुण्यक्षेत्रम् इदं शुद्धं संपत्सस्यमहाफलं । सुखदुर्भिक्षसंतप्तं जगत् संतर्पयिष्यति ॥ लाभसत्कारकायादि त्यक्तं ननुजने \<[doubtful]>\ मया । कोपः कस्यार्थम् अद्यापि मृषा वा तन् मयोदितम् ॥ स्वार्थघ्नेषु यदि द्वेषः कृपा कुत्र भविष्यति । निर्दयस्यापि कः कोपः परार्थो यदि नश्यति ॥ आक्रोशादिक्षमाः सत्यम् इक्षुकस् तूरिकादयः । स्वाम्यसनेन दुर्न्यस्ता नोपभोग्या भवन्ति ते ॥ चिन्तयति प्रतीकारं न च स्वामिहितेच्छया । नापि संचोदयत्य् एनं भोगार्थं नोपयाति च ॥ अनुस्मृत्योपस्मृत्यैतान् अकृष्टोप्ता जिनात्मजाः । नानाविषयधातूनां सार्वेन्द्रियमहागदान् ॥ विज्ञप्य स्मारयित्वैतान् क्रुद्धान् अप्य् उपकारिणः । स्वभावात्यक्तमाधुर्याः सुखयन्त्य् एव दुष्खितान् ॥ धातवः पञ्च भूवारितेजो ऽनिलखसंज्ञिताः । यावत् सत्वाः स्थितास् तावत् सर्वेषाम् अर्थकारिणः ॥ सर्वदुश्चरितेनैषां सत्वार्थाद् विनिवर्तनं । एवम् एतान् करोम्य् एष धातून् षड् अपि निर्व्यथान् ॥ यावद् आकाशनिष्टस्य निष्ठा लोकस्य संभवेत् । तावत् स्थास्यामि लोकार्थं कुर्वन् ज्ञानपुरःसरः ॥ आत्माचार्यो ऽनुशियष्याद् धि सदात्मानं सुशिष्यवत् । अपृष्ट्वा चात्मनात्मानं बलेनारक्षितक्रियः ॥ क एव मम दुष्खेन दुष्खी स्यान् मे भयाद् भयी । तद्दोषानुशयज्ञो वा यथात्मगुरुर् आत्मनः ॥ अविराग्य् अपलायी च करुणाविषयो ऽपि वा । नित्यसंनिहितश् चापि शिष्य आत्मसमः कुतः ॥ क्लेशोन्मत्तो ऽथ मोहान्धः प्रपातबहुले पथि । स्खलन् पदे पदे शोच्यः पर आत्मा च सर्वदा ॥ स्खलितान्वेषणं तस्मात् समानव्यसनाज् जनात् । न युक्तं युज्यते त्व् अत्र गुणान् दृष्ट्वाद्भुतं महत् ॥ नैकेन शक्यम् आदातुं मया दोषमहोदधिः । कृत्यम् अन्यैर् ममैवात्र को ऽन्यदोषेषु मेक्षणः ॥ परचोदनदक्षाणाम् अन्नधीष्टोपकारिणां । वाक्यं मूर्ध्ना प्रतीच्छामि सर्वशिष्यो भवाम्य् अहं ॥ संग्रामो हि ममैकस्य बहुभिः क्लेशशत्रुभिः । तत्रैकेन रणासक्तम् अन्ये निघ्नन्ति मां सुखम् ॥ तत्र यः पृष्ठतो भीतिं श्रावयेद् अन्यतो ऽपि वा । प्रद्विष्टो वा प्रसन्नो वा समे प्राणप्रदः सुहृत् ॥ अलिसंहातनीलेन चीरभारणभारिणा । विचित्रसुरभिस्फीतपुष्पशेखरहारिणा ॥ युगपत् सर्वदिग्बुद्धक्षेत्रसागरचारिणा । बलिना प्रतिकार्येण सर्वमारापहारिणा ॥ नरकप्रेतसंतापप्रशमोन्मुक्तवारिणा । संसारगहनान्तस्थभव्यसत्वार्थसारिणा ॥ जगन्नेत्रोच्छवोत्पादिबलालङ्कारधारिणा । विदुषा बालवपुषा लोकविस्मयकारिणा ॥ मञ्जुश्री संज्ञकं यत् तत् पिण्डीभूतं जगद्धितं । सर्वेणैवात्मभावेन नमस् तस्मै पुनः पुनः ॥ अन्नेकदुष्खसंतप्तप्रह्लादनमहाह्रदं । त्रैलोक्यतृष्णापातालप्रपूरणमहाम्बुदम् ॥ जगदिष्टफलस्फीतदशदिक्कल्पपादपं |प्रार्थितप्राप्तिसंहृष्टजगन्नेत्रोत्पलार्चितं ॥ विस्मयोद्गतरोमाञ्चैर् बोधिसत्वशतैः स्तुतम् । मञ्जुश्रियं नमस्यामि प्रणामैर् उत्तरोत्तरैः ॥ निःशेषदुष्खवैद्याय सुखसत्त्रप्रदायिने । सर्वाकारोपजीव्याय मञ्जुघोषाय ते नमः ॥ इति जिनतनयानां सर्वथात्यद्भुतानां चरितम् उपनिब्ध्योपार्जितं यच् छुभं मे । भवतु सुखम् अन्नन्तं देहिनां तेन यावत् सुगतपदम् अन्नन्तव्योमसीमाधिपत्यं ॥ पुण्यवृद्धिः समाप्ता ॥ समाप्तश् चायं बोधिसत्वविनयो ऽन्नेकसूत्रान्तोद्धृतः शिक्षासमुच्चय इति ॥