Santideva: Siksasamuccaya I. danaparamita II. saddharmaparigraha III. dharmabanakadiraksa IV. (caturthah paricchedah) V. anarthavivarjana VI. atmabhavaraksa VII. bhogapunyaraksa VIII. papasodhana IX. ksantiparamita X. viryaparamita XI. aranyasamvarnana XII. cittaparikarma XIII. smrtyupasthanapariccheda XIV. atmabhavaparisuddhi XV. bhogapunyasuddhi XVI. bhadracaryaviddhi XVII. vandanadyanusamsa XVIII. ratnatrayanusmrti XIX. (punyavrddhi) Input by Mirek Rozehnahl [GRETIL-Version vom 17.03.2017] MARKUP \\ @@ ANALYTIC VERSION according to source file + marks word boundaries with resolved sandhi * marks word boundaries with partially resolved sandhi - marks word boundaries in compounds ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ @<[I. दानपारमिता]>@ शिक्षा-समुच्चयः । दान-पारमिता नाम प्रथमः परिच्छेदः ॥ नमः सर्व-बुद्ध-बोधि-सत्वेभ्यः ॥ यस्य + a-श्रवेण नरक-आदि महा-प्रपात-दाह-आदि-दुष्खम् अनुभूतम् अभूद् भवद्भिः । तीव्रं पुनः पुनर् अन्-अन्तम् a-शान्त-चित्तैस् तच् * छ्रोतुम् आदरम् उदारतरं भजध्वम् ॥ श्रुत्वा ... पापं अन्-उद्धत-आत्मा पूर्व-अर्जितं च विपुलं क्षपयत्य् a-शेषम् । a-प्राप्त-पूर्वम् अपि सौख्यम् अवाप्नुवन्ति हानिं सुखाच् च न कदा-चिद् अपि प्रयान्ति ॥ सम्बोधि-सत्व-सुखम् उत्तमम् a-क्षय ... अप्य् a-सम-संपदम् आप्नुवन्ति । तद् धर्म-रत्नम् अति-दुर्-लभम् अप्य् a-लब्धं लब्ध-क्षणाः शृण्वत स-आदरम् उच्यमानम् ॥ आयान्तु च त्रि-भुवन-एक-हितस्य वाक्यं श्रोतुं प्रसन्न-मनसः सुर-नाग-सत्वाः । गन्धर्व-यक्ष-गरुड-असुर-किन्नर-इन्द्राः प्रेत-आदयः श्रवण-जात-तृषः स-हर्षाः ॥ सु-गतान् स-सुतान् स-धर्म-कायान् प्रणिपत्य + आदरतो * अखिलांश् च वन्द्यान् । सु-गत-आत्म-ज-सम्वर-अवतारं कथयिष्यामि समुच्चित-अर्थ-वाक्यैः ॥ न च किञ्-चिद् a-पूर्वम् अत्र वाच्यं न च संग्रन्थन-कौशलं मम + अस्ति । अत एव न मे पर-अर्थ-यत्नः स्व-मनो भावयितुं मम + इदम् इष्टम् ॥ मम तावद् अनेन याति वृद्धिं कुशलं भावयितुं प्रसाद-वेगः । यदि मत्-सम-धातुर् एव पश्येद् a-परो * अप्य् एनम् अतो * अपि स-अर्थको * अयम् ॥ क्षण-सम्पद् इयं सु-दुर्-लभा प्रतिलब्धा पुरुष-अर्थ-साधनी । यदि न + अत्र विचिन्त्यते हितं पुनर् अप्य् एष समागमः कुतः ॥ यथा + उक्तम् आर्य-गण्ड-व्यूह-सूत्रे । आर्य-जय-उष्म-आयतन-विमोक्षे ॥ दुर्-लभा + अष्टा-क्षण-निर्वृत्तिर् दुर्-लभो मनुष्य-प्रतिलम्भो दुर्-लभा क्षण-संपत्-विशुद्धिर् दुर्-लभो बुद्ध-उत्पादो । दुर्-लभा + a-विकल-इन्द्रियता । दुर्-लभो बुद्ध-धर्म-श्रवो । दुर्-लभं सत्-पुरुष-समवधानं । दुर्-लभानि भूत-कल्याण-मित्राणि । दुर्-लभो भूत-नय-अनुशासन्य् उपसंहारः । दुर्-लभं सम्यग्-जीवितं । दुर्-लभः सद्-धर्मे तद्-अनुकूलः प्रयत्नो मनुष्यलोकए इति ॥ तद् एवं-विधं समागमम् आसाद्य संवृति-परम-अर्थतः सु-विदित-संसार-दुष्खस्य + उपशमन-सुख-abhilëiïo बुद्ध-गोत्र-अनुभावात् तु यस्य महासत्वस्य + एवं प्रत्यवेक्षा + उत्पद्यते ॥ यदा मम परेषां च भयं दुष्खं च न प्रियं । तदा + आत्मनः को विशेषो यत् तं रक्षामि न + इतरम् । इति तेन + आत्मनः सत्व-धातोश् च ॥ दुष्ख-अन्तं कर्त्तु-कामेन सुख-अन्तं गन्तुम् इच्छता । श्रद्धा-मूलं दृढी-कृत्य बोधौ कार्या मतिर् दृढा ॥ उक्तं हि रत्न-उल्का-धारण्याम् ॥ श्रद्धयमानु जिनान् जिनधर्म्मान् श्रद्धयते चरि बुद्ध-सुतानाम् । बोधि अनुत्तर श्रद्धयमानो जायति चित्तं महा-पुरुषाणाम् ॥ श्रद्ध पुरो-गत-मातृ-जनेत्री पालिक-वर्द्धिक सर्व-गुणानाम् । कांक्ष-विनोदनि ओघ-प्रतारणि । श्रद्ध-निदर्शनि क्षेम-पुरस्य ॥ श्रद्ध अन्-आविल-चित्त-प्रसादो मान-विवर्जित-गौरव-मूला । श्रद्ध निधान-धनं चरण-अग्रं पाणि यथा शुभ-संग्रह-मूलम् ॥ श्रद्ध प्रमोद-करी परित्यागे । श्रद्ध प्रहर्ष-करी जिन-धर्म्मे । श्रद्ध विशेष-करी गुण-ज्ञाने । दैशिक प्रापणि बुद्ध-गती ये ॥ इन्द्रिय-तीक्ष्ण-प्रभास्वरतायै । श्रद्ध-बलं a-विमर्दनतायै । निश्रय-क्लेश-अधर्षिकतायै । ऐषिका श्रद्ध स्वयं-भु-गुणानाम् ॥ श्रद्ध a-सङ्गत-सङ्ग-सुखेषु a-क्षण-वर्जित एक-क्षण-अग्रम् । श्रद्ध अतिक्रमु मार-पथस्य । दर्शिक उत्तम-मोक्ष-पथस्य ॥ वीजम् a-पूतिकु हेतु-गुणानां । श्रद्ध विरोहणि बोधि-द्रुमस्य । वर्द्धनि ज्ञान-विशेष-सुखानां । श्रद्ध निदर्शिक सर्व-जिनानां ॥ ये सद श्रद्ध स-गौरव-बुद्धे । ते तु न शील न शिक्ष त्यजन्ति । ये तु न शील न शिक्ष त्यजन्ती । ते गुणवां स्तुतये \<[doubtful]>\ गुणवन्तः ॥ ये सद श्रद्ध स-गौरव-धर्म्मे । ते जिन-धर्म्म a-तृप्त-शृणोन्ती \<[doubtful]>\ || ये जिन-धर्म्म् a-तृप्त-शृणोन्ती । तेष्व् अधिमुक्ति a-चिन्तिय-धर्म्मे ॥ ये सद श्रद्ध स-गौरव-संघे । ते a-विवर्त्तिक संघ-प्रसन्नाः ॥ ये a-विवर्त्तिक संघ-प्रसन्नास् ते a-विवर्त्तिक श्रद्ध-बलातः । ये a-विवर्त्तिक श्रद्ध-बलातो । इन्द्रिय-तीक्ष्ण-प्रभास्वर तेषाम् ॥ इन्द्रिय-तीक्ष्ण-प्रभास्वर येषाम् तेहि विवर्जित पापक-मित्राः । येहि विवर्जित पापक-मित्राः धार्म्मिक-मित्र-परिग्रह तेषाम् ॥ धार्मिक-मित्र-परिग्रह येषाम् । ते विपुलं कुशल + उपचिन्वन्ति । ये विपुलं कुशल + उपचिनोन्ती हेतु-बल-उपगताय महा-आत्मा ॥ हेतु-बल-उपगताय महा-आत्मा । तेष उदार-धिमुक्ति-विशेषाः । येष उदार-धिमुक्ति-विशेषास् ते सदा + अधिष्ठित सर्व-जिनेभिः ॥ ये सदा + अधिष्ठित सर्व-जिनेभिस् तेषु + उपपद्यति बोधयि चित्तम् । येषु + उपपद्यति बोधयि चित्तं ते अभियुक्त मह-र्षि-गुणेषु ॥ ये अभियुक्त मह-र्षि-गुणेषु जातय-बुद्ध-कुले अनुजाताः । जातय बुद्ध-कुले अनुजातास् ते समयोग a-योग-विमुक्ताः ॥ ये समयोग a-योग-विमुक्ताः । आशय तेष प्रसाद-विशुद्धः ॥ आशयु येष प्रसाद-विशुद्धः तेष अध्याशयु उत्तम-श्रेष्ठः । येष अध्याशयु उत्तम-श्रेष्ठस् ते सद पारमितासु चरन्ति ॥ ये सद पारमितासु चरन्ती ते प्रतिपन्न इहो मह-याने । ये प्रतिपन्न इहो मह-याने ते प्रतिपत्तितु पूजयि बुद्धान् ॥ ये प्रतिपत्तितु पूजयि बुद्धान् तेषु अनुस्मृति बुद्ध a-भेद्या । येषु अनुस्मृति बुद्ध a-भेद्या । ते सद पश्यिय चिन्तिय बुद्धान् ॥ ये सद पश्यिय चिन्तिय बुद्धान् । तेष न जातु न तिष्ठति बुद्धः ॥ येष न जातु न तिष्ठति बुद्धः तेष न जातु रहायति धर्म्मः । येष न जातु रहायति धर्मः ते सद धिष्ठित सर्व-जिनेभिर् । इत्य्-आदि-श्रद्धा-मूलो गुण-विस्तरो * अन्-अन्तस् तत्र + उक्तः । तत् परिसमाप्य संक्षेपतः पुनर् आह । दुर्-ल्लभ-सत्व-पृथग्-जन-काया । ये इमि श्रद्दधि ईदृशि धर्म्मान् । ये तु शुभ-उपचिताः कृत-पुण्यास् ते इमि श्रद्दधि हेतु-बलेन ॥ यो दश-क्षेत्र-रज-उपम-सत्वान् कल्पम् उपस्थिहि सर्व-सुखेन । न + उत तु तादृशु पुण्य-विशेषो यादृश श्रद्दधतो इमि धर्म्मान् ॥ इति । तथा + आर्य-दश-धर्म-सूत्रे * अपि देशितं ॥ श्रद्धा हि परमं यानं येन निर्यान्ति नायकाः । तस्माद् बुद्ध-अनुशारित्वं भजेत मतिमान् नरः ॥ a-श्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहति । वीजानाम् अग्नि-दग्धानाम् अङ्कुरो हरितो यथा ॥ इति । अत एव + आर्य-ललित-विस्तर-सूत्रे प्रतिवेदितं । श्रद्धायाम् आनन्द योगः करणीय इदं तथा-गतो विज्ञपयति + इति ॥ तथा सिंह-परिपृच्छायां । श्रद्धया । क्षणम् a-क्षणं वर्जयति इत्य् उक्तम् ॥ तद् एवं । श्रद्धा-मूलं दृढी-कृत्य बोधि-चित्तं दृढं कर्तव्यं सर्व-पुण्य-संग्रहत्वात् तद् यथा + आर्य-सिंह-परिपृच्छायां । सिंहेन राज-कुमारेण भगवान् पृष्तः ॥ संग्रहः सर्व-धर्माणां । कर्मणा केन जायते । प्रियश् च भोति सत्वानां यत्र यत्र + उपपद्यते ॥ भगवान् आह । सर्व-सत्व-प्रमोक्षाय चित्तं बोधाय नामयेत् । एष संग्रह धर्माणां भवते तेन च प्रियः ॥ इति । तथा + आर्य-गण्ड-व्यूह-सूत्रे * अपि वर्णितं । बोधि-चित्तं हि कुल-पुत्र वीज-भूतं सर्व-बुद्ध-धर्माणां । क्षेत्र-भूतं सर्व-जगच्-छुक्ल-धर्म-विरोहणतया । धरणि-भूतं सर्व-लोक-प्रतिशरणतया यावत् पितृ-भूतं सर्व-बोधि-सत्व-आरक्षणतया ॥ पेयालं ॥ वैश्रवण-भूतं सर्व-दारिद्र्य-संछेदनतया । चिन्ता-मणि-राज-भूतं सर्व-अर्थ-संसाधनतया । भद्र-घट-भूतं सर्व-अभिप्राय-परिपूरणतया । शक्ति-भूतं क्लेश-शत्रु-विजयाय । धर्म-भूतं योनिशो मनस्-कार-संछेदनतया । खड्ग-भूतं क्लेश-शिरः-प्रपातनतया । कुठार-भूतं दुष्ख-वृक्ष-संछेदनतया । प्रहरण-भूतं सर्व-उपद्रव-परित्राणतया । वडिस-भूतं संसार-जल-चर-अभ्युद्धरणतया । वात-मण्डली-भूतं सर्व-आवरण-निवरण-तृन-विकिरणतया । उद्दान-भूतं सर्व-बोधि-सत्व-चर्या-प्रणिधान-संग्रहणतया । चैत्य-भूतं स-देव-मानुष-असुरस्य लोकस्य । इति हि कुल-पुत्र बोधि-चित्तम् एभिश् च + अन्यैश् च + a-प्रमाणैर् गुण-विशेषैः समन्वागतम् इति ॥ कथं पुनर् ज्ञायते । पृथग्-जनस्य + अपि बोधि-चित्तम् उत्पद्यते । न वाङ्-मात्रम् एतद् इति । अन्-एक-सूत्र-अन्त-दर्शनात् ॥ यथा तावद् आर्य-विमलकीर्त्ति-निर्देशे निर्दिष्टं । सुमेरु-समां सत्-काय-दृष्टिम् उत्पाद्य बोधि-चित्तम् उत्पद्यते । ततश् च बुद्ध-धर्मा विरोहन्ति + इति ॥ रत्न-करण्ड-सूत्राच् च पृथग्-जनो * अपि बोधि-सत्व इति ज्ञायते ॥ यथा + उक्तं । तद् यथा + अपि नाम मञ्जुश्रीः अण्ड-कोष-प्रक्षिप्तो * अपि कलविङ्क-पोतो । a-संभिन्न-अण्ड a-निश्क्रान्तः कोषात् कलविङ्क-रुतम् एव मुञ्चति ॥ एवम् एव मञ्जुश्रीः a-विद्या-अण्ड-कोष-प्रक्षिप्तो * अपि बोधि-सत्वो । a-संभिन्न-आत्म-दृष्टिर् a-निष्क्रान्तस् त्रैधातुकाद् बुद्ध-रुतम् एव मुञ्चति । यद् इदं शून्यता-निमित्त-a-प्रणिहित-रुतम् एव ॥ सर्व-धर्म-प्रवृत्ति-निर्देशे * अपि कथितं । जयमतेश् च बोधि-सत्वस्य पृथिवी विदारम् अदात् । स काल-गतो महा-निरयं प्रापतद् इति । स हि शून्यतां न + अधिमुक्तवान् शून्यता-वादिनि च प्रतिघं कृतवान् ॥ नियत-a-नियत-अवतार-मुद्रा-सूत्रे * अप्य् आख्यातं ॥ कतमः पशु-रथ-गतिको बोधि-सत्वः । तद् यथा । कश्-चित् पुरुषः पञ्च-बुद्ध-क्षेत्र-परम-अणु-रजः-समान् लोक-धातून् अभिक्रमितु-कामः स्यात् । स पशु-रथम् अभिरुह्य मार्गं प्रतिपद्यते स चिरेण दीर्घेण + अध्वना योजन-शतं गच्छेत् । स तत्र महत्या वात-मण्डल्या पश्चात् खलु पुनर् अशीतिं योजन-सहस्राणि प्रत्याकृष्य प्रत्युदावर्त्य + इति । तत् किं शक्नुयात् स पुरुषस् तान् लोक-धातून् पशु-रथेन + अतिक्रमितुम् । यावद् अन्-अभिलाप्य-अन्-अभिलाप्यैर् अपि कल्पैर् एकम् अपि लोक-धातुम् अतिक्रमितुम् । आह । न + उ हि + इदं भगवन् । भगवान् आह । एवम् एव मञ्जुश्रीः यः कश्-चिद् बोधि-चित्तम् उत्पाद्य महा-यानं । न धारयति । न पठति । श्रावक-यानीयान् सेवते । तैश् च सार्द्धं संस्तवं करोति । श्रावक-यानं च पठति स्व-अध्यायति मीमांसते परिबुध्यते * अर्थांश् च पाठयति यावद् बोधयति । स तेन धन्व-प्रज्ञो भवति सो * अन्-उत्तर-ज्ञान-मार्गात् प्रत्याकृष्यते प्रत्युदावर्त्त्यते । यद् अपि तस्य बोधि-सत्वस्य बोधि-भावना + अतः प्रज्ञा-इन्द्रियं प्रज्ञा-चक्षुः तद् अपि तस्य धन्वी-क्रियते प्रतिहन्यते । श्रयं पशु-रथ-गतिको बोधि-सत्व इति ॥ तद् एवम् एषा शून्यता-अन्-अधिमुक्तिर् महा-यान-अन्-अभिरतिश् च + a-संपूर्ण-अधिमुक्ति-चित्त-चर्यस्य + अपि प्रायो न संदृश्यते । प्राग् एव + अधिमात्र-अधिमुक्ति-चर्यस्य बोधि-सत्वस्य । स हि रत्न-मेघे । सर्व-बाल-चरित-विपत्ति-समतिक्रान्तः पठ्यते a-संख्येय-समाधि-धारणी-विमोक्ष-अभिज्ञा-विद्या-विक्रीदितो । अन्-अन्त-धर्म-आराम-रति-निर्-आमिष-a-पर-अन्त-कल्प-कोट्य्-अन्-आभोग-निर्-विकल्प-प्रीति-वेग-आलोक-प्रतिलब्धश् च + a-प्रमेय-कल्प-कोटी-नियुत-शत-सहस्र-परम-महा-यान-प्रस्थान-विचित्र-भावना-संपूर्ण पर-अर्थ-प्रतिपत्ति-निर्याण पुण्य-ज्ञान-संभार-अभिनिहार-अभिनिर्वृत्तिः पूर्व-योग-शत-सहस्र-समृद्धश् च पठ्यते । अथ + एतन् नेय-अर्थं । कस्माद् अन्ये बोधि-चित्त-उत्पादका अस्यां भूमौ न + इष्यन्ते । न च + अत्र + इच्छया किञ्-चिद् विशेष-चिह्नं नीत-अर्थं कर्त्तुं लभ्यते । अधिमात्र-अधिमुक्ति-चर्या + a-धर्मता वचनाच् च गम्यते । यथा मध्य-मृदु-प्रकारा + अप्य् अधिमुक्ति-चर्या + अस्त्य् एव + इति ॥ अस्य पुनस् तथा-गत-गुह्य-सूत्रस्य को * अभिप्रायो । यद् उक्तं । कस्य भगवन् बोधि-चित्त-उत्पादः । आह । यस्य महा-राज + अध्याशयो * a-विकोपितः । आह । कस्य भगवन्न् अध्याशयो * a-विकोपितः । आह । यस्य महा-राज महा-करुणा-उत्पादः । आह । कस्य भगवन् महा-करुणा-उत्पादः । आह । यस्य महा-राज सर्व-सत्व-a-परित्यागः । आह । कथं भगवन् सत्वा a-परित्यक्ता भवन्ति । आह । यदा महा-राज + आत्म-सौख्यं परित्यक्तं भवति + इति । बोधि-चित्त-मात्र-a-सन्तुष्टानां करुणा-abhilëa-संजन-अर्थम् इदम् उक्तं । यथा न ते तथा-गत-शासने प्रव्रजिता येषां न + अस्ति त्याग इति । एवम् इह + अन्य-बोधि-चित्त-निन्दा द्रष्टव्या न तु बोधि-चित्तम् अन्यथा न + उत्पद्यतए एव ॥ यथा दश-धर्मक-सूत्रे देशितं । इह कुल-पुत्र बोधि-सत्वो गोत्र-स्थः सन्न् अन्-उत्पादित-बोधि-चित्तः तथा-गतेन वा तथा-गत-श्रावकेण वा संचोद्यमानः संवेद्यमानः समादाप्यमानो * अन्-उत्तरायां सम्यक्-सम्बोधौ बोधि-चित्तम् उत्पादयति + इदं प्रथमं कारणं बोधि-चित्त-उत्पादाय । संबोधेर् वा बोधि-चित्तस्य वा वर्णं bhëyamÃïaæ श्रुत्वा + अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयति + इदं द्वितीयं कारणं । स सत्वा ... n-a-शरणान् a-द्वीपान् दृष्ट्वा कारुण्य-चित्तम् उपस्थाप्य यावद् अन्-उत्तरायां सम्यक्-सम्बोधौ चित्तम् उत्पादयति + इदं तृतीयं कारणं बोधि-चित्त-उत्पादाय । स तथा-गतस्य सर्व-आकार-परिपूर्णतां दृष्ट्वा प्रीतिम् उत्पाद्य अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयति + इदं चतुर्थं कारणम् इति । तच् च बोधि-चित्तं द्वि-विधं बोधि-प्रणिधि-चित्तं च बोधि-प्रस्थान चित्तं च । यथा + आर्य-गण्ड-व्यूह-सूत्रे bhëitaæ । दुर्-लभाः कुल-पुत्र ते सत्वाः सर्व-लोके ये * अन्-उत्तरस्यां सम्यक्-संबोधौ चित्तं प्रणिदधति । ततो * अपि दुर्-लभतमास् ते सत्वा ये * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंप्रस्थिता इति । तत्र बोधि-प्रणिधि-चित्तं । मया बुद्धेन भवितव्यम् इति चित्तं प्रणिधानाद् उत्पन्नं भवति । शूरङ्गम-सूत्रे * अपि । शाठ्य-उत्पादितस्य + अपि बोधि-चित्तस्य बुद्धत्व-हेतुत्व-अभिधानात् । कः पुनर् वादः किञ्-चिद् एव कुशलं कृत्वा । यथा + उक्तं भद्र-कल्पिक-सूत्रे । घोषदत्तो नाम तथा-गतो यत्र नक्षत्रराजेन तथा-गतेन प्रथमं बोधि-चित्तम् उत्पादितं ताम्बूल-पत्रं दत्त्वा गोपालक-भूतेन । एवं विद्युत्प्रदीपो नाम तथागतो यत्र यशसा तथागतेन प्रथमं बोधि-चित्तम् उत्पादितं दशिकां दत्त्वा तन्त्र-वाय-भूतेन । एवम् अनन्तप्रभो नाम तथा-गतो यत्र + अर्चिष्मता तथा-गतेन प्रथमं बोधि-चित्तम् उत्पादितं तृण-प्रदीपं दत्त्वा नगर-अवलम्बक-भूतेन । एवं दृढविक्रमो नाम तथा-गतो यत्र दुष्प्रधर्षेण तथा-गतेन प्रथमं बोधिचित्तम् उत्पादितं दत्त-këÂhaæ दत्त्वा këÂha-हारक-भूतेन + इत्य् आदि ॥ चर्या-a-विकले * अपि च बोधि-चित्ते न + अवमन्यता कर्त्तव्या । तस्य + अप्य् अन्-अन्त-संसार-सुख-प्रसवनत्वात् । यथा + आर्य-मैत्रेय-विमोक्षे वर्णितं । तद् यथा + अपि नाम कुल-पुत्र चित्तम् अपि वज्र-रत्नं सर्व-प्रतिविशिष्टं सुवर्ण-अलं-कारम् अभिभवति । वज्र-रत्न-नाम च न विजहाति । सर्व-दारिद्र्यं विनिवर्त्तयति । एवम् एव कुल-पुत्र + आशय-प्रतिपत्ति-भिन्नम् अपि सर्व-ज्ञता-चित्त-उत्पाद-वज्र-रत्नं सर्व-श्रावक-प्रत्य्-एक-बुद्ध-गुण-सुवर्ण-अलं-कारम् अभिभवति बोधि-सत्त्व-नाम च न विजहाति । सर्व-संसार-दारिद्र्यं विनिवर्त्तयति + इति । इतश् च विना + अपि चर्यया बोधि-चित्तम् उपकारकम् इति ज्ञातव्यं । येन + a-पर-राज-अववादक-सूत्रे कथितं । यस्माच् च त्वं महा-राज बहु-कृत्यो बहु-करणीयः । a-सहः सर्वेण सर्वः सर्वथा सर्वं सर्वदा दान-पारमितायां शिक्षितुं । एवं यावत् प्रज्ञा-पारमितायां शिक्षितुं । तस्मात् तर्हि त्वं महा-राज एवम् एव सम्यक्-सम्बोधि-छन्दं श्रद्धां त्र ... प्रणिधिं च गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो * अपि शयानो * अपि जाग्रद् अपि भुञ्जानो * अपि । पिवन्न् अपि । सतत-समितम् अनुस्मर । मनसि-कुरु भावय । सर्व-बुद्ध-बोधि-सत्व-प्रत्य्-एक-बुद्ध-आर्य-श्रावक-पृथग्-j अनानाम् आत्मनश् च + अतीत-अन्-आगत-प्रत्युत्पन्नानि सर्व-कुशल-मूलान्य् अभिसंक्षिप्य तुलयित्वा पिण्डयित्वा + अनुमोदस्व + अग्रया अनुमोदनया यावद् आकाश-समतया निर्वाण-समतया + अनुमोदस्व + अनुमोद्य च सर्व-बुद्ध-बोधि-सत्व-प्रत्य्-एक-बुद्ध-आर्य-श्रावकाणां पूजा-कर्मणे निर्यातय । निर्यात्य च सर्व-सत्व-साधारणानि कुरु । ततः सर्व-सत्वानां यावत् सर्व-ज्ञात-प्रतिलम्भाय सर्व-बुद्ध-धर्म-परिपूरणाय दिने दिने त्रैकाल्यम् अन्-उत्तरायां सम्यक्-संबोधौ परिणामय एवं खलु त्वं महा-राज प्रतिपन्नः सन् राज्यं कारयिष्यसि राज्य-कृत्यानि च न हाययिष्यसि बोधि-संभारांश् च परि-पूरयिष्यसि + इति ॥ अत्र + एव च + अस्य विपाक उक्तः । स खलु पुनस् त्वं महा-राज तस्य सम्यक्-संबोधि-चित्त-कुशल-मूल-कर्मणो विपाकेन + अन्-एक-शत-कृत्वो देवेषु + उपपन्नो * अभूः । अन्-एक-शत-कृत्वो मनुष्येषु + उपपन्नो * अभूः । सर्वासु च देव-मनुष्य-उपपत्तिष्व् आधिपत्यम् एव कारयसि । न च तावत् तव महा-राज तस्य सम्यक्-संबोधि-चित्तस्य कुशल-कर्मण ऊनत्वं वा + a-पूर्णत्वं वा प्रज्ञायते । अपि च महा-राज एकम् अपि सम्यक्-संबोधि-चित्तं सर्व-सत्त्व-उत्तारण-आरम्बणत्वात् सर्व-सत्व-आमोचन-आरम्बणत्वात् सर्व-सत्व-समाश्वासन-आरम्बणत्वात् सर्व-सत्व-परिनिर्वाण-आरम्बणत्वाद् a-प्रमेय-a-संख्येय-कुशल-उपचयम् । कः पुनर् वादो य एवं बहुली-करोति + इति ॥ एतच् च बोधि-चित्तं रूप-काय-दर्शन-उत्पन्नं । तत्र पूर्व-अवदाने पठ्यते । एवं तावत् प्रणिधि-बोधि-चित्तं वेदितव्यं । इदं तु वक्तव्यं किम् a-भूमि-प्रविष्ठस्य + अपि बोधि-सत्व-सम्वर-अधिकारो * अस्ति न वा + इति । अस्ति + इति वेदितव्यं आकाश-गर्भ-सूत्रे लाभ-सत्-कार-अर्थं मूल-आपत्ति-श्रवणात् । दश-भूमिक-सूत्रे तु प्रथमायां भूमौ दर्शितं । न च कञ्-चित् सत्-कारां कस्य-चित् सकाशात् प्रतिकांक्षत्य् अन्यत्र मया + एव + एषां सर्व-सत्वानां सर्व-उपकरण-बाहुल्यम् उपनामयितव्यम् इति । तथा च + आह । प्रमुदितायां बोधि-सत्व-भूमौ सु-व्यवस्थितो भवत्य् a-चलन-योगे ... ति । पुनश् च + उक्तं । तथा-गत-वंश-नियतो भवति संबोधि-परायण इति । आकाश-गर्भ-सूत्रे त्व् आह । श्रावक-यानम् एव + अस्य न भवति प्राग् एव महा-यानम् इति । तथा + आर्य-उग्र-परिपृच्छायां मात्सर्य-पर्यवनद्धस्य + अपि शिक्षा-पदानि प्रज्ञप्तानि । प्रमुदितायां तु पठ्यते । आत्म-संज्ञा-अपगमाच् च + अस्य + आत्म-स्नेहो न भवति । कुतः । पुनः सर्व-उपकरण-स्नेह इति । तथा मस्तक-आदि-दानम् अप्य् अत्र + अस्य + उक्तं ॥ एवम् आदि सूत्रेषु भूमि-प्रविष्टस्य + अपि शिक्षा-प्रज्ञप्तिर् दृश्यते । यत्र वा + a-सामान्येन बोधि-सत्वम् अधिकृत्य + उपदेशस् तत्र + अभ्यास-योग्यतया प्रतिषेध-वाक्येन वा + आदि-कर्मिक-बोधि-सत्वेन न शिक्षितव्यं भवेद् एतत् । उभय-a-संभवे तु सर्वत्र शिक्षितव्यं । तत्र + अप्य् एकस्यां शिक्षायां शिक्षणायाम् a-शक्तस्य + इतर-शिक्षा-अन्-अभ्यासादन-आपत्तिः ॥ आर्य-अक्षयमति-सूत्रे * अप्य् एवम् अवोचत् । दान-काले शील-उपसंहारस्य + अपेक्षा + इति विस्तरः । न च + अत्र शिथिलेन भवितव्यं न च शेषासु न समुदागच्छति । यथा-बलं यथा-भजमानम् इति दश-भूमिक-सूत्रे वचनात् । अयं च संवरः स्त्रीणाम् अपि मृदु-क्लेशानां बोध्य्-abhilëa-चित्तानां लभ्यते । उक्तं हि बोधि-सत्व-प्रातिमोक्षे । चतुर्भिः शारिपुत्र धर्मैः समन्वागताः बोधि-सत्वाः सत्य-वादिनो भवन्ति + इत्य् आरभ्य + आह । इह शारिपुत्र कुल-पुत्रो वा कुल-दुहिता वा + अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य + आरब्ध-वीर्यो विहरति कुशल-धर्म-पर्येषणाय + इत्य् आरभ्य सर्व उपदेशः ॥ संवर-ग्रहणं च बोधि-सत्व-शिक्षा-पद-अभ्यास-परमस्य सांवरिकस्य + अन्तिकात् कर्तव्यं । एवं ह्य् अस्य शिक्षा-अतिक्रमे तीव्रम् अपत्राप्यं गुरु-विसंवादन-भयं च + उत्पद्यते । तत्र च + अन्-आभोगतः प्रेम-गौरव-सिद्धिर् इत्य् एष सामान्य-संवर-धर्मः । अत एव बोधि-सत्वाः तथा-गतानां पुरतः शिक्षाणाम् अन्यतम-शिक्षा-निष्पत्ति-कामाः समादानं कुर्वन्ति । तस्य च कल्याण-मित्रस्य + a-भावे दश-दिग्-अवस्थित-बुद्ध-बोधि-सत्व-अभिमुखी-भाव-भावनया संवरो ग्राह्यः संवरम् आत्म-बलं च तुलयित्वा । अन्यथा तु सर्व-बुद्ध-बोधि-सत्वाः स-देवकश् च लोको विसंवादितः स्यात् । सद्-धर्म-स्मृत्य्-उपस्थान-सूत्रे हि किञ्-चिन् मात्रं चिन्तयित्वा + अप्य् a-ददतः प्रेत-गतिर् उक्ता प्रतिज्ञातं च + a-ददतो नरक-गतिः । किं पुनर् अन्-उत्तरम् अर्थम् a-खिलस्य जगतः प्रतिज्ञाय + a-संपादयतः । अत एव + उक्तं धर्म-संगीति-सूत्रे । सत्य-गुरुकेण कुल-पुत्र बोधि-सत्वेन भवितव्यं । सत्य-संगीतिः कुल-पुत्र धर्म-संगीतिः । तत्र कुल-पुत्र कतमत् सत्यं यद् बोधि-सत्वो * अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य तच् चित्तं जीवित-हेतोर् अपि न परित्यजति न सत्वेषु विप्रतिपद्यते । इदं बोधि-सत्वस्य सत्यं ॥ यत् पुनर् बोधि-सत्वो * अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य पश्चात् तच् चित्तं परित्यजति सत्वेषु विप्रतिपद्यते * अयं बोधि-सत्वस्य प्रतिकृष्टो मृषा-वाद इति । आर्य-सागरमति-सूत्रे * अपि देशितं । स्याद् यथा + अपि नाम सागरमते राजा वा राज-मात्रो वा सर्वं नागरकं जनं श्वो भक्तेन + उपनिमन्त्र्य + उपेक्षको भवेन् न + अन्न-पानं समुदानयेत् सत्यं सर्व-जन-कायं विसंवादयेत् । तत्र ते * अन्न-पान-भोजनम् a-लभमाना उच्चग्घन्तः प्रक्रामेयुः । एवम् एव सागरमते यो बोधि-सत्वः सर्व-सत्वान् आश्वास्य + a-तीर्ण-तारणाय + a-मुक्त-मोचनाय + अन्-आश्वस्त-आश्वासनाय यावन् न बाहुश्रुत्ये * अभियोगं करोति न + अपि ततो * अन्येषु बोधि-पक्ष्य-कुशल-मूलेषु धर्मेषु । अयं बोधि-सत्वो विसंवादयति स-देवकं लोकं । एवं च तं पूर्व-बुद्ध-दर्शिन्यो देवता उच्चग्घन्ति विवादयन्ति । दुर्-लभास् ते यज्ञ-स्वामिनो ये महा-यज्ञं प्रतिज्ञाय + उत्तारयन्ति । तस्मात् तर्हि सागरमते न सा बोधि-सत्वेन वाग् bhëitavyà यया स-देव-मानुष-असुरं लोकं विसंवादयेत् ॥ पुनर् a-परं सागरमते बोधि-सत्वः केन-चिद् एव + अधीष्टो भवति धर्मेष्व् अर्थ-करणीयेषु । तत्र बोधि-सत्वेन वाग् bhëità भवति यावद् आत्म-परित्यागो * अपि बोधि-सत्वेन कर्तव्यो भवेत् तत्र न पुनः स सत्वो विसंवादयितव्य इति । तस्मात् स्व-बल-अनुरूपेण + एकम् अपि कुशल-मूलं समादाय रक्षितव्यं । यथा + उक्तम् आर्य-क्षितिगर्भ-सूत्रे । एभिर् दशभिः कुशलैः कर्म-पथैर् बुद्धत्वं । न पुनर् यो * अन्तश एकम् अपि यावज्-जीवं कुशलं कर्म-पथं न रक्षति अथ च पुनर् एवं वदति । अहं महा-यानिको * अहं च + अन्-उत्तरां सम्यक्-संबोधिं पर्येषामि + इति । स पुद्गलः परम-कुहको महा-मृषा-वादिकः सर्वेषां बुद्धानां भगवतां पुरतो विसंवादको लोकस्य + उच्छेद-वादी स mƬha÷ कालं कुरुते विनिपात-गामी भवति + इति । यावत् कालं च शक्नोति तावत् कालं कुशलं समादाय वर्तितव्यं ॥ एतच् च भैषज्य-गुरु-वैडूर्य-प्रभ-सूत्रे द्रष्टव्यं । यस् तु महा-सत्व एवं श्रुत्वा + अपि बोधि-सत्व-चर्या-दुष्-करताम् अपि प्रज्ञया + अवगाह्य + उत्सहतए एव सकल-दुष्खित-जन-परित्राण-धुरम् अववोढुं तेन वन्दन-पूजन-पाप-देशन-पुण्य-अनुमोदन-बुद्ध-अध्येषण-याचन-बोधि-परिणामनं कृत्वा कल्याण-मित्रम् अभ्येत्य तद्-उक्त-अनुवादेन स्वयं वा वक्तव्यं । समन्वाहर + आचार्य + अहम् एवं नाम + इत्य् उक्त्वा । यथा + आर्य-मञ्जुश्री-बुद्ध-क्षेत्र-गुण-व्यूह-अलङ्-कार-सूत्रे भगवता मञ्जुश्रिया पूर्व-जन्म-अवदाने चर्या-उपेतं बोधि-चित्तम् उत्पादितं तथा + उत्पादयितव्यं । एवं हि तेन + उक्तं ॥ यावती प्रथमा कोटिः संसारस्य + अन्त-वर्जिता । तावत् सत्व-हित-अर्थाय चरिष्याम्य् a-मितां चरिम् ॥ उत्पादयाम संबोधौ चित्तं नाथस्य संमुखम् । निमन्त्रये जगत् सर्वं दारिद्र्यान् मोचिता + अस्मि तत् ॥ व्यापाद-खिल-चित्तं वा ईर्ष्या-मात्सर्यम् एव वा । अद्य + अग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता । ब्रह्म-चर्यं चरिष्यामि कामांस् त्यक्ष्यामि पापकान् ॥ बुद्धानाम् अनुशिक्षिष्ये शील-संवर-संयमे । न + अहं त्वरित-रूपेण बोधिं प्राप्तुम् इह + उत्सहे ॥ पर-अन्त-कोटिं स्थास्यामि सत्वस्य + एकस्य कारणात् । क्षेत्रं विशोधयिष्यामि a-प्रमेयम् a-चिन्तियम् ॥ नाम-धेयं करिष्यामि दश दिक्षु च विश्रुतं । काय-वाक्-कर्मणी च + अहं शोधयिष्यामि सर्वशः ॥ शोधयिष्ये मनस्-कर्म कर्म कर्त्ता + अस्मि न + a-शुभम् । इति ॥ न च + अत्र सार्वकालिकात् संवर-ग्रहणाज् जन्म-अन्तर-आपत्ति-शङ्का कर्तव्या + अत्र + एव सूत्रे * a-क्षोभ्य-प्रणिधान-अनुज्ञानाद् एवं ह्य् उक्तं । यथा तेन + a-क्षोभ्येण तथा-गतेन पूर्वं बोधि-सत्व-भूतेन + एवं वाग् bhëità । विसंवादिता मे बुद्धा भगवन्तो भवेयुर् यदि सर्वस्यां जातौ न प्रव्रजेयम् इति । एका जातिः प्रयत्नेन संशोध्या विबुध-आत्मना । अन्यास् तु जातीर् Ã-बोधेः स + एव संशोधयिष्यति + इत्य् उक्तेः ॥ एवं शारिपुत्र बोधि-सत्वेन a-क्षोभ्यस्य तथा-गतस्य अनुशिक्षितव्यं । एवं शिक्षमाणः शारिपुत्र बोधि-सत्वो महा-सत्वः सर्वस्यां जातौ प्रव्रजत्य् उत्पादाद् वा तथा-गतानाम् अन्-उत्पादाद् वा + a-वश्यं गृह-आवासान् निष्क्रामति । तत् कस्य हेतोः । परमो ह्य् अयं शारिपुत्र लाभो यद् उत गृह-आवासान् निष्क्रमणम् इति । यावत् । भार्या-पुत्र-दुहितृ-तृष्णा च + अस्य न भवति + इति । यथा जन्म-अन्तरेष्व् अयं दोषो न भवति तथा + अत्र + एव वक्ष्यमाणम् इत्य् आस्तां तावद् एतत् ॥ तद् एवं समात्त-संवरस्य सामान्यम् आपत्ति-लक्षणम् उच्यते । येन + आपत्ति-लक्षणेन युक्तं वस्तु स्वयम् अप्य् उत्प्रेक्ष्य परिहरेन् न च + आपत्ति-प्रतिरूपकेष्व् अन्-आपत्ति-प्रतिरूपकेषु च संमुह्येत । बोधि-सत्वः सर्व-सत्वानां वर्त्तमान-अन्-आगत-सर्व-दुष्ख-दौर्मनस्य + उपशमाय वर्त्तमान-अन्-आगत-सुख-सौमनस्य + उत्पादाय च निः-शाठ्यतः काय-वाङ्-मनः-पराक्रमैः प्रयत्नं करोति । यदि तु तत्-प्रत्यय-सामग्रीं न + अन्वेषते तद्-अन्-अन्तराय प्रतिकाराय न घटते अल्प-दुष्ख-दौर्मनस्यं बहु-दुष्ख-दौर्मनस्य-प्रतिकार-भूतं न + उत्पादयति । महा-अर्थ-सिद्ध्य्-अर्थं च + अल्प-अर्थ-हानिं न करोति क्षणम् अप्य् उपेक्षते । स-आपत्तिको भवति । संक्षेपतो * अन्-आपत्तिः स्व-शक्त्य्-a-विशयेषु कार्येषु तत्र निष्-फलतया शिक्ष्या-प्रज्ञप्त्य्-a-भावात् । प्रकृति-स-अवद्यतया त्व् अन्यद् गृह्यतए एव । यत्र स्व-शक्त्य-गोचरे * अपि त्याग-सामर्थ्याद् आपत्तिः स्यात् तन् न चिन्त्यं । सामान्य-पाप-देशना न ... वात् तु ततो मुक्तिः ॥ एतत् समासतो बोधि-सत्व-शिक्षा-शरीरं । विस्तरतस् त्व् a-प्रमाण-कल्प-a-पर्यवसान-निर्देशं । अथ-वा संक्षेपतो द्वे बोधि-सत्वस्य + आपत्ती । यथा शक्ति-युक्त-a-युक्तम् a-समीक्ष्य + आरभते । निवृत्तः समीक्षते स-आपत्तिको भवति । निरूप्य यथा-अर्हम् अतिक्रामत्य् अन्तशश् चण्डाल-दासेन + अपि चोदितः स-आपत्तिको भवति । कुतः ॥ एतद् अध्याशय-संचोदन-सूत्रे वचनात् । अपि तु मैत्रेय चतुर्भिः कारणैः प्रतिभानं सर्व-बुद्ध-bhëi ... भिः । इह मैत्रेय प्रतिभानं सत्य-उपसंहितं भवति । न + a-सत्य-उपसंहितं धर्म-उपसंहितं भवति न a-धर्म-उपसंहितं । क्लेश-हायकं भवति न क्लेश-विवर्द्धकं । निर्वाण-गुण-अनुशंस-सन्दर्शकं भवति न संसार-गुण-अनुशंस-सन्दर्शकं । एभिश् चतुर्भिः पेयालं । यस्य कस्य-चिन् मैत्रेय एभिश् चतुर्भिः कारणैः प्रतिभानं प्रतिभाति प्रतिभास्यति वा । तत्र श्राद्धैः कुल-पुत्रैः कुल-दुहितृभिर् वा बुद्ध-संज्ञा + उत्पादयितव्या शास्तृ-संज्ञां कृत्वा । स धर्मः श्रोतव्यः । तत् कस्य हेतोः । यत् किञ्-चिन् मैत्रेय सु-bhëitaæ सर्वं तद् बुद्ध-bhëitaæ । तत्र मैत्रेय य इमानि प्रतिभानानि प्रतिक्षिपेन् न + एतानि बुद्ध-bhëitÃni + इति । तेषु च + a-गौरवम् उत्पादयेत् पुद्गल-विद्वेषेण तेन सर्व-बुद्ध-bhëitaæ प्रतिभानं प्रतिक्षिप्तं भवति । धर्मं प्रतिक्षिप्य धर्म-व्यसन-संवर्तनीयेन कर्मणा + अपाय-गामी भवति ॥ यः पुनर् एतद् अभ्यास-अर्थं व्युत्पादितम् इच्छति । तेन + अत्र शिक्षा-समुच्चये तावच् चर्या-मुख-मात्र-शिक्षण-अर्थम् अभियोगः करणीयः शिक्षा-आरम्भस्य + एव महा-फलत्वात् । यथा + उक्तं प्रशान्त-विनिश्चय-प्रतिहार्य-सूत्रे । यश् च मञ्जुश्रीर् बोधि-सत्वो गङ्गा-नदी-वालिका-समेभ्यो बुद्धेभ्यः प्रत्य्-एकं सर्वेभ्यो गंगा-नदी-वालिका-समानि बुद्ध-क्षेत्राणि वशि-राज-महा-मणि-रत्न-प्रतिपूर्णानि कृत्वा दह्याद् एवं ददङ् गङ्गा-नदी-वालिका-समान् कल्पान् दानं दद्याद् । यो वा + अन्यो मञ्जुश्रीर् बोधिसत्व इमान् एवं-रूपान् धर्मान् श्रुत्वा एक-अन्तेन गत्वा चित्तेन + अभिनिरूपयेद् इमेष्व् एवं-रूपेषु धर्मेषु शिक्षिष्यामि + इति । सो * a-शिक्षितो * अपि मञ्जुश्रीर् बोधिसत्वो * अस्यां शिक्ष्यायां छन्दिको वततरं पुण्यं प्रसवति । न त्व् एव तद् दानम् अयं पुण्य-क्रिया-वस्त्व् इति । तस्माद् एवम् अनुशंस-दर्शिना बोधि-सत्वेन न कथं-चिन् निवर्त्तितव्यं । यथा + अत्र + एव + आह । तत्र मञ्जुश्रीर् ये त्रि-साहस्र-महा-साहस्र-लोक-धातु-परम-अणु-रजः-समाः सत्व-s तेषाम् एक-एकः सत्वो राजा भवेज् जम्बू-द्वीप-अधिपतिस् ते सर्वए एवं घोषयेयुः । यो महा-यानम् उद्ग्रहिष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्त्तयिष्यति तस्य नख-छेदेन मासं पञ्च-पलिकेन दिवसेन + अवतारयिष्यामः तं च + एतेन + अपक्रमेण जीविताद् व्यपरोपयिष्याम इति । सचेन् मञ्जुश्रीर् बोधि-सत्व एवम् उच्यमानो न + उ त्रस्यति न संत्रासम् आप्स्यते * अन्तश एक-चित्त-उत्पादेन + अपि न बिभेति न विषीदति न विचिकित्सते । उत्तरि च सद्-धर्म्म-परिग्रह-अर्थम् अभियुज्यते पाठ-स्व-अध्याय-अभिमुक्तो विहरति । अयं मञ्जुश्रीर् बोधि-सत्वश् चित्त-शूरो दान-शूरः शील-शूरः क्षान्ति-शूरः वीर्य-शूरः ध्यान-शूरः प्रज्ञा-शूरः समाधि-शूरः इति वक्तव्यः ॥ सचेन् मञ्जुश्रीर् बोधि-सत्वः तेषां वधक-पुरुषाणां न कुप्यति न रुष्यति न खिल दोष-चित्तम् उत्पादयति । स मञ्जुश्रीर् बोधि-सत्वो ब्रह्म-सम इन्द्र-समो * a-कम्प्य इति ॥ इतश् च + अग्र्य-काले शिक्षा-आदरो महा-फल-विपाकः । तथा हि चन्द्र-प्रदीप-सूत्रे । बुद्धान कोटीन् a-युतान् उपस्थिहे । दत्तेन पानेन प्रसन्न-चित्तः । छत्रैः पताकाभि च दीप-मालैः । कल्पान कोट्यो यथ गङ्ग-वालिकाः ॥ यश् च + एव सद्-धर्मे प्रलुज्यमाने । निरुध्यमाने सु-गतस्य शासने । रात्रिं दिवं एक चरेय शिक्षाम् । इदन् ततः पुण्य-विशिष्ट भोति ॥ तस्मात् कर्तव्यो * अत्र + आदरः ॥ उक्तानि च सूत्र-अन्तेषु बोधि-सत्व-शिक्षा-पदानि । यथा + उक्तम् आर्य-रत्न-मेघे । कथं च कुल-पुत्र बोधि-सत्वा बोधि-सत्व-शिक्षा-संवर-संवृता भवन्ति । इह बोधि-सत्वः एवं विचारयति । न प्रातिमोक्ष-संवर-मात्रकेण मया शक्यम् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुं । किं तर्हि यानि + इमानि तथा-गतेन तेषु तेषु सूत्र-अन्तेषु बोधि-सत्व-समुदाचारा । बोधि-सत्व-शिक्षा-पदानि प्रज्ञप्तानि तेषु तेषु मया शिक्षितव्यम् इति विस्तरः । तस्माद् अस्मद्-विधेन मन्द-बुद्धिना दुर्-विज्ञेयो विस्तर-उक्तत्वाद् बोधि-सत्वस्य संवरः । ततः किं युक्तं ॥ मर्म-स्थानान्य् अतो विद्याद् येन + अन्-आपत्तिको भवेत् ॥ कतमानि च तानि मर्म-स्थानानि यानि हि सूत्र-अन्तेषु महा-यान-अभिरतानाम् अर्थाय + उक्तानि । यद् उत । आत्म-भावस्य भोगानां त्र्य्-अध्व-वृत्तेः शुभस्य च । उत्सर्गः सर्व-सत्वेभ्यस् तद्-रक्षा शुद्धि-वर्धनम् ॥ एष बोधि-सत्व-संवर-संग्रहः । यत्र बोधि-सत्वानाम् अभ्यास-विश्रामे * अप्य् आपत्तयो व्यवस्थाप्यन्ते ॥ यथा + उक्तं बोधि-सत्व-प्रातिमोक्षे । यो बोधि-सत्वेन मार्गः परिगृहीतः सर्व-सत्वानां कृतेन दुष्खम् उपगामी । सचेद् बोधि-सत्वस्य तं मार्गं परिगृह्य + अवस्थितस्य + अपि कल्प-कोटेर् अत्ययेन + एकं सुख-चित्तम् उत्पद्येत + अन्तशो निषद्य चित्तम् अपि । तत्र बोधि-सत्वेन + एवं चित्तम् उत्पादयितव्यं सर्व-सत्वानाम् आत्ययिकं परिगृह्य + एतद् अपि मे वर्जयन् निषीदामि + इति । परिगृह्येत् तम् \<[doubtful]>\ | अपि मञ्जुश्रीर् आह ॥ पञ्च + इमानि देव-पुत्र + आनन्तर्याणि यैर् आनन्तर्यैः समन्वागता बोधि-सत्वाः क्षिप्रम् अन्-उत्तरा-सम्यक्-संबोधिम् अभिसंबुध्यते । कतमानि पञ्च । यदा देव-पुत्र बोधि-सत्वो * अध्याशयत्य् अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य न + अन्तरा श्रवक-प्रत्य्-एक-बुद्ध-भूमौ चित्तम् उत्पादयति + इदं देव-पुत्र प्रथमम् आनन्तर्यं । सर्वस्व-परित्यागितायां चित्तम् उत्पाद्य न + अन्तरा मात्सर्य-चित्तेन सार्द्धं स न्यसति + इदं देव-पुत्र द्वितीयम् आनन्तर्यम् । सर्व-सत्वा मया त्रातव्या इत्य् एवं चित्तम् उत्पाद्य न + अन्तरा सीदति + इदं देव-पुत्र तृतीयम् आनन्तर्यम् । अन्-उत्पन्न-a-निरुद्धान् सर्व-धर्मान् अवभोत्स्यए इत्य् एवं चित्तम् उत्पाद्य न + अन्तरा दृष्टि-गतेषु प्रपतति + इदं देव-पुत्र चतुर्थम् आनन्तर्यम् । एक-क्षण-समायुक्तया प्रज्ञया सर्व-धर्मान् अवभोत्स्यए इत्य् एवं चित्तम् उत्पाद्य न + अन्तरा तिष्ठति न विष्ठीवति a-प्राप्तायां सर्व-ज्ञतायाम् इदं देव-पुत्र पञ्चमम् आनन्तर्यम् इति ॥ तस्माद् एवम् आत्म-भाव-भोग-पुण्यानाम् a-विरतम् उत्सर्ग-रक्षा-शुद्धि-वृद्धयो यथा-योगं भावनीयाः ॥ तत्र तावद् उत्सर्ग-अर्थं परिग्रह-दोष-भावना-द्वारेण वैराग्यम् उत्पादयेत् त्याग-अनुशंसांश् च भावयेत् । यथा तावच् चन्द्र-प्रदीप-सूत्रे । अध्यवसिता ये बालाः काये * अस्मिन् पूतिके सम्यग् । जीविते चञ्चले * a-वश्ये माया-स्वप्न-निभा-उपमे ॥ अति-रौद्राणि कर्माणि कृत्वा मोह-वश-अनुगाः । ते यान्ति नरकान् घोरान् मृत्यु-यान-गत-a-बुधा । इति ॥ तथा + अन्-अन्त-मुख-निर्हार-धारण्याम् उक्तं ॥ ये के-चित् सत्वा न भवन्ति विग्रहाः परिग्रहस् तत्र निदान-मूलम् । तस्मात् त्यजेद् यत्र भवेत् तृष्णा । उत्सृष्ट-तृष्णस्य हि धारणी भवेत् ॥ बोधि-सत्व-प्रातिमोक्षे कथितं । पुनर् a-परं शारिपुत्र बोधि-सत्वः सर्व-धर्मेषु परकीय-संज्ञाम् उत्पादयति । न कञ्-चिद् भावम् उपादत्ते । तत् कस्य हेतोः । उपादानं हि भयम् इति ॥ आर्य-उग्रदत्त-परिपृच्छायाम् अप्य् आह । यद् दत्तं तन् न भूयो रक्षितव्यं । यद् गृहे तद् रक्षितव्यं । यद् दत्तं तत् तृष्ना-क्षयाय । यद् गृहे तत् तृष्णा-वर्द्धनं । यद् दत्तं तद् a-परिग्रहं यद् गृहे तत् स-परिग्रहं । यद् दत्तं तद् a-भयं यद् गृहे तत् स-भयम् । यद् दत्तं तद् बोधि-मार्ग-उपस्तम्भाय । यद् गृहे तन् मार-उपस्तम्भाय । यद् दत्तं तद् a-क्षयम् । यद् गृहे तत् क्षयि । यद् दत्तं ततः सुखम् यद् गृहे तद्-आरभ्य दुष्खं । यद् दत्तं तत् क्लेश-उत्सर्गाय । यद् गृहे तत् क्लेश-वर्द्धनम् । यद् दत्तं तन् महा-भोगतायै । यद् गृहे न तन् महा-भोगतायै । यद् दत्तं तत् सत्-पुरुष-कर्म । यद् गृहे तत् का-पुरुष-कर्म । यद् दत्तं तत् सत्-पुरुष-चित्त-ग्रहणाय । यद् गृहे तत् का-पुरुष-चित्त-ग्रहणाय । यद् दत्तं तत् सर्व-बुद्ध-प्रशस्तं । यद् गृहे तद् बाल-जन-प्रशस्तम् ॥ यावत् सचेत् पुनर् अस्य पुत्रे * अतिरिक्ततरं प्रेम + उत्पद्यते तथा + अन्येषु सत्वेषु तेन तिसृभिः paribhëaïÃbhi÷ स्व-चित्तं paribhëitavyaæ । कतमाभिस् तिसृभिः । सम्यक्-प्रयुक्तस्य सम-चित्तस्य बोधि-सत्वस्य बोधिर् न विषम-चित्तस्य बोधिर् न मिथ्या-प्रयुक्तस्य । a-नानात्व-चारिणो बोधि-सत्वस्य बोधिर् न नानात्व-चारिणः । आभिस् तिसृभिः paribhëaïÃbhi÷ स्व-चित्तं paribhëya + अन्यत्रे * a-मित्र-संज्ञा + उत्पादयितव्या + a-मित्रं ह्य् एतन् मम । न मैत्रं । यो * अहम् अस्य + अर्थाय बुद्ध-प्रज्ञप्ता-शिक्षाया उद्धुरताद् गत्वा + अस्मिन् पुत्रे * अतिरिक्ततरं प्रेम + उत्पादयामि । न तथा + अन्येषु सत्वेषु । तेन तथा तथा चित्तम् उत्पादयितव्यं यथा यथा + अस्य सर्व-सत्वेषु पुत्र-प्रेम-अनुगता मैत्र्य् उत्पद्यते । आत्म-क्षेम-अनु ... मैत्र्य् उत्पद्यते । एवं च + अनेन योनिशः प्रत्यवेक्षितव्यं । अन्यत एष आगत । अन्यतो * अहं । सर्व-सत्वा अपि मम पुत्रा अभूवन् । अहं च सर्व-सत्वानां पुत्रो * अभूवम् । न + इह संविद्यते कश्-चित् कस्य-चित् ... परो वा । यावद् एवं हि गृह-पते । गृहिणा बोधि-सत्वेन न कस्मिंश्-चिद् वस्तुनि ममत्वं परिग्रहो वा कर्तव्यः । न + अध्यवसानं । न नियतिः न तृष्णा-अनुशयः कर्तव्यः । सचेत् पुनर् गृह-पते गृहिणं बोधि-सत्वं याचनक उपसंक्रम्य किञ्-चिद् एव वस्तु याचेत । सचेद् अस्य वस्त्व् a-परित्यक्तं भवेत् । न + एवं चित्तं निध्यापयितव्यं । यद्य् अहम् एतद् वस्तु परित्यजेयं यदि वा न परित्यजेयम् a-वश्यं मम + एतेन वस्तुना विना-भावो भविष्यति । a-कामकेन मरणम् उपगन्तव्यं भविष्यति । एतच् च वस्तु मां त्यक्ष्यति अहं च + एनं त्यक्ष्यामि । एतच् च वस्तु परित्यज्य + अहं आत्त-सारः कालं करिष्यामि एतच् च परित्यक्तं न मे मरण-काले चित्तं पर्यादाय स्थास्यति । एतच् च मे मरण-काले प्रीतिं प्रामोद्यम् a-विप्रतिसारितां च जनयिष्यति । सचेत् पुनर् एवम् अपि समन्वाहरन् शक्नुयात् तद् वस्तु परित्यक्तुम् । तेन स याचनकश् चतसृभिः संज्ञप्तिभिः संज्ञपयितव्यः । कतमाभिश् चतसृभिः । दुर्-बलस् तावद् अस्म्य् a-परिपक्व-कुशल-मूलः । आदि-कर्मिको महा-याने । न चित्तस्य वशी परित्यागाय । स-उपादान-दृष्टिको * अस्मि । अहं-कार-मम-कार-स्थितः । क्षमस्व सत्-पुरुष । मा परिताप्सीस् तथा + अहं करिष्यामि तथा प्रतिपत्स्ये । तथा वीर्यम् आरप्स्ये । यथा + एनं च तव + अभिप्रायं परिपूरयिष्यामि सर्व-सत्वानां च + इति । एवं खलु गृह-पते । तेन याचनकः संज्ञपयितव्यः । एतच् च संज्ञपनम् उपरि दोष-परिहाराय + उक्तं । मा भूद् बोधि-सत्वस्य तत्र a-प्रसादो बोधि-सत्वे वा याचनकस्य + इति । न तु मात्सर्यम् एवं अन्-अवद्यं भवति कुत्सितं च + इदं भगवता बोधि-सत्वानां ॥ यथा + आह बोधि-सत्व-प्रातिमोक्षे । चत्वार इमे शारिपुत्र धर्मा बोधि-सत्वानां न संविद्यन्ते । कतमे चत्वारः । शाठ्यं बोधि-सत्वानां न संविद्यते । मात्सर्यं बोधि-सत्वानां न संविद्यते । ईर्ष्या-पैशुन्यं बोधि-सत्वानां न संविद्यते । न + अहं शक्तो * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुम् इति । लीनं चित्तं बोधि-सत्वानां न संविद्यते । यस्य + इमे शारिपुत्र चत्वारो धर्माः संविद्यन्ते स पण्डित.इर् ज्ञातव्यः । कुहको वत + अयं । लपको वत + अयं । नष्ट-धर्मो वत + अयं । संक्लेश-धर्मो वत + अयं लोक-आमिष-गुरुको वत + अयं भक्त-चोडक-परमो वत + अयम् इति । तथा चित्त-शूराः खलु पुनः शारिपुत्र बोधि-सत्वा भवन्ति । यावत् स्व-हस्त-परित्यागी भवति पाद-परित्यागी । नासा-परित्यागी । शीर्ष-परित्यागी । अङ्ग-प्रत्य्-अङ्ग-परित्यागी । पुत्र-परित्यागी । दुहितृ-परित्यागी । भार्या-परित्यागी । रति-परित्यागी । परिवार-परित्यागी । चित्त-परित्यागी । सुख-परित्यागी । गृह-परित्यागी । वस्तु-परित्यागी । देश-परित्यागी रत्न-परित्यागी । सर्वस्व-परित्यागी + इति ॥ एवं नारायण-परिपृच्छायाम् अप्य् उक्तं । न तद् वस्तु + उपादातव्यं यस्मिन् वस्तुनि न + अस्य त्याग-चित्तम् उत्पद्यते । न त्याग-बुद्धिः क्रमेत । न स परिग्रहः परिग्रहीतव्यो यस्मिन् परिग्रहे न + उत्सर्जन-चित्तम् उत्पादयेन् न स परिवार उपादातव्यो यस्मिन् याचनकैर् याच्यमानस्य परिग्रह-बुद्धिर् उत्पद्यते । न तद् राज्यम् उपादातव्यं न ते भोगा न तद् रत्नम् उपादातव्यं यावन् न तत् किञ्-चिद् वस्तु + उपादातव्यं । यस्मिन् वस्तुनि बोधि-सत्वस्य + a-परित्याग-बुद्धिर् उत्पद्यते ॥ अपि तु खलु पुनः कुल-पुत्र बोधि-सत्वेन महा-सत्वेन + एवं चित्तम् उत्पादयितव्यं । अयं मम + आत्म-भावः सर्व-सत्वेभ्यः परित्यक्तः उत्सृष्टः । प्राग् एव बाह्यानि वस्तूनि यस्य यस्य सत्वस्य येन येन यद् यत् कार्यं भविष्यति तस्मै तस्मै तद् दास्यामि सत्-संविद्यमानं हस्तं हस्त-अर्थिकेभ्यो दास्यामि पादं पाद-अर्थिकेभ्यो नेत्रं नेत्र-अर्थिकेभ्यो दास्यामि । मांसं मांस-अर्थिकेभ्यः शोणितं शोणित-अर्थिकेभ्यो मज्जानं मज्जा-अर्थिकेभ्यो * अङ्ग-प्रत्य्-अङ्गान्य् अङ्ग-प्रत्य्-अङ्ग-अर्थिकेभ्यः शिरः शिरो-र्थिकेभ्यः परित्यक्ष्यामि । कः पुनर् वादो बाह्येषु वस्तुषु यद् उत धन-धान्य-जात-रूप-रजत-रत्न-आभरण-हय-गज-रथ-वाहन-ग्राम-नगर-निगम-जन-पद-rëÂra-राज-धानी-पत्तन-दासी-दास-कर्म-कर-पौरुषेय-पुत्र-दुहितृ-परिवारेषु । अपि तु खलु पुनर् यस्य यस्य येन येन यद् यत् कार्यं भविष्यति तस्मै तस्मै सत्वाय तत् तद् देयं संविद्यमानं दास्यामि । a-शोचन्न् a-विप्रतिसारी a-विपाक-प्रतिकाङ्क्षी परित्यक्ष्यामि । अन्-अपेक्षो दास्यामि सत्व-अनुग्रहाय सत्व-कारुण्येन सत्व-अनुकम्पया तेषाम् एव सत्वानां संग्रहाय । यथा मे * अमी सत्वाः संगृहीता बोधि-प्राप्तस्य धर्म-जानकाः स्युर् इति । पेयालं ॥ तद् यथा + अपि नाम कुल-पुत्र भैषज्य-वृक्षस्य मूलतो वा ह्रियमाणस्य गण्डतः शाखातः त्वक्तः पत्रतो वा ह्रियमाणस्य पुष्पतः फलतः सारतो वा ह्रियमाणस्य न + एवं भवति विकल्पो । मूलतो मे ह्रियते यावत् सारतो मे ह्रियतए इति ॥ अपि तु खलु पुनर् a-विकल्प एव हीन-मध्य-उत्कृष्टानां सत्वानां व्याधीन् अपनयति । एवम् एव कुल-पुत्र बोधि-सत्वेन महा-सत्वेन + अस्मिंश् चातुर्महाभौतिके आत्म-भावे भैषज्य-संज्ञा + उत्पादयितव्या येषां येषां सत्वानां येन येन + अर्थः तत् तद् एव मे हरन्तु हस्तं हस्त-अर्थिनः पादं पाद-अर्थिन इति पूर्व-वत् ॥ आर्य-अक्षयमति-सूत्रे * अपि देशितं । अयम् एव मया कायः सर्व-सत्वानां किं-करणीयेषु क्षपयितव्यः । तद् यथा + अपि नाम + इमानि बाह्यानि चत्वारि महा-भूतानि पृथिवी-धातुर् अब्-धातुस् तेजो-धातुर् वायु-धातुश् च नाना-सुखैर् नाना-पर्यायैर् नाना-आरम्बणैर् नाना-उपकरणैर् नाना-परिभोगैः सत्वानां नाना-उपभोगं गच्छन्ति । एवम् एव + अहम् इमं कायं चतुर्-महा-भूत-समुच्छ्रयं नाना-सुखैर् नाना-पर्यायैर् नाना-आरम्बणैर् नाना-उपकरणैर् नाना-परिभोगैर् विस्तरेण सर्व-सत्वानाम् उपभोग्यं करिष्यामि + इति । स इमम् अर्थ-वशं संपश्यन् काय-दुष्खतां च प्रत्यवेक्षते काय-दुष्खतया च न परिखिद्यते सत्व-अवेक्षया + इति ॥ आर्य-वज्र-ध्वज-सूत्रे * अप्य् आह ॥ इति हि बोधि-सत्व आत्मानं सर्व-सत्वेषु निर्यातयन् सर्व-कुशल-मूल-उपकारित्वेन सर्व-सत्वानां कुशल-मूलैः समन्वाहरन् प्रदीप-समम् आत्मानं सर्व-सत्वेषु + उपनयन् सुख-समम् आत्मानं सर्व-सत्वेष्व् अधितिष्ठन् । धर्म-कुक्षि-समम् आत्मानं सर्व-जगति संधारयन् आलोक-समम् आत्मानं सर्व-सत्वेष्व् अनुगच्छन् जगत्-प्रतिष्ठापन-समम् आत्मानं संपश्यन् । कुशल-मूल-प्रत्यय-भूतम् आत्मानं सर्व-जगत्य् अनुगच्छन् । मित्र-समम् आत्मानं सर्व-सत्वेषु नियोजयमानो * अन्-उत्तर-सुख-मार्ग-समम् आत्मानं सर्व-सत्वेषु संदर्शयमानः अन्-उत्तर-सुख-उपधान-समम् आत्मानं सर्व-सत्वेषु परिशोधमानः सूर्य-समम् आत्मानं सर्व-जगति समी-कुर्वाणः । एवं-धर्म-उपेतम् आत्मानं सर्व-सत्वेषु प्रयच्छन् । यथा-काम-करणीय-वश्यम् आत्मानं सर्व-लोके संपश्यन्न् अग्र-चैत्या भविष्यामः ... सर्व-जगत्-स्थित्य्-आत्मानं संपश्यन् । सम-चित्ततां सर्व-जगति निष्पादयन् । सर्व-उपकरण-तीर्थम् आत्मानं संपश्यन् । सर्व-लोक-सुख-दातारम् आत्मानं प्रत्यवेक्षमाणः । सर्व-जगतो दान-पतिम् आत्मानम् अधिमुच्यमानः सर्व-लोक-ज्ञान-समम् आत्मानं कुर्वाणः बोधि-सत्व-चर्या-प्रयुक्तम् आत्मानं संजनयमानः । यथा-वादि-तथा-कारित्वेन + आत्मानं नियोजयमानः । सर्व-ज्ञता-सन्नाह-सन्नधम् आत्मानं प्रत्यवेक्षमाणः । पूर्व-निमन्त्रितं चित्तम् अनुपालयमानः । प्रतिपत्तौ च + आत्मानं स्थापयमानो बोधि-सत्व-त्याग-चित्ततां मनसि कुर्वाण उद्यान-भूतम् आत्मानं सर्व-सत्वेषु संपश्यन् । धर्म-रति-भूतम् आत्मानं सर्व-लोकेष्व् आदर्शयमानः सौमनस्य-दातारम् आत्मानं सर्व-सत्वानाम् अधितिष्ठन् । अन्-अन्त-प्रीति-संजननम् आत्मानं सर्व-जगतो निर्यातयमानः सर्व-शुक्ल-धर्माय द्वार-भूतम् आत्मानं सर्व-लोके संधारयमानः । बुद्ध-बोधि-दातारम् आत्मानं सर्व-सत्वानां प्रणिदधत् । पितृ-समम् आत्मानं सर्व-प्रजायां नियोजयमानः । सर्व-उपकरण-a-वैकल्य-अधिकरणम् आत्मानं सर्व-सत्व-धातौ प्रतिष्ठापयमानः ॥ इति हि बोधि-सत्व आत्मानम् उपस्थायकत्वाय ददानः याचनकेषु नीच-मनसि-कार-चित्तो भूम्य-आस्तरण-अधिष्ठान-चेता धरणि-सम-सर्व-दुष्ख-सहन-मनसि-कार-प्रवृत्तः सर्व-सत्व-उपस्थान-a-क्लान्त-मानस-प्रयुक्तो बाल-जन-दुष्-कृत-स्थिरः स्थावर-अधिवासन-जात्यः अस्थितः कुशल-मूल-अभियुक्तः a-प्रयुक्त-सर्व-लोक-धातु-उपस्थानः कर्णो नासा संपरित्यजन् याचनकेभ्य उपसंक्रान्तेभ्यो बोधि-सत्व-चर्या-उपात्त-तथा-गत-कुल-कुलीन-संभूत-चित्तः सर्व-बोधि-सत्व-अनुस्मरण-विहार-प्रसृतो * a-सारात् सर्व-त्रैलोक्यात् स ... त्यवेक्षमाणः स्व-शरीर-अन्-अध्यवसित-सन्तानः a-निकेत-सर्व-बुद्ध-धर्म-अनुस्मृति-विहार्य् a-साराच् * छरीरात् सार-आदान-अभिप्राय इति हि बोधि-सत्वो जिह्वां याचितः समानो म ... वाता प्रेमणीयया मैत्र्या-उपचार-विततया भद्रे सिंह-आसने राज-अर्हे निषाद्य तं याचनकम् abhibhëate दृष्टः । a-रिष्ट-चित्तो भूत्वा + a-क्षत-चित्तो * अन्-उपहत-चित्तो महा-आत्मन् सला ... चित्तो बुद्ध-वंश-संभूत-चित्तो * a-लुलित-सन्तान-चित्तो महा-स्थाम-बल-आधानो * अन्-अध्यवसित-शरीर-चित्तो * अन्-अभिनिविष्ट-वचन-चित्तो जानु-मण्डल-प्रष्ठित-कायो भूत्वा स्वकान् मुखाज् जिह्वा ... याचनकस्य सर्व-शरीरम् a-धीनं कृत्वा वाचं प्रमुञ्चन् स्निग्धां मृद्वीं प्रेमणीयां मैत्र्या-उपचारां । गृहाण त्वं मम जिह्वां यथा काम-करणीयां कुरु । तथा कुरु यथा त्वं प्रीतो भवसि प्रीत-मानस आत्मना प्रमुदितो हृष्टः प्रीति-सौमनस्य-जात इति स शिरः परित्यजन् सर्व-धर्म-अग्र-शिरः परम-ज्ञानम् अवतरन् सर्व-सत्व-परित्राण-शिरो-बोधि ... गच्छन् सर्व-जगद्-अग्र्य-शिरः अन्-उपम-ज्ञानम् अभिलषन् सर्व-दिक्-छिरः प्राप्तुं ज्ञान-राजम् अधिमुच्यमानो * अन्-उत्तर-सर्व-धर्म-ऐश्वर्य-शीर्षतां परिपूरयितु-कामो * अन्-अन्त-याचनक-प्रीति-परिस्फुट-चेता । इति हि बोधि-सत्वो हस्त-पादान् परित्यजन् याचनकेभ्यः श्रद्धा-हस्त-प्रयुक्तेन + अनुग्रह-चारित्रेण बोधि-सत्व-सिंह-विक्रम-त्याग-प्रतत-पाणिना व्यवसर्ग-अभिरतेन हस्त-पाद-परित्यागेन महा-प्रतिष्ठान-क्रम-तल-व्यतिहारेण बोधि-सत्व-चर्या-अध्यवसायेन वेदना-अन्-उपहततया दान-प्रसाद-शक्त्या वि-मल-चित्त-उत्पाद-संवरो निष्-पर्यवस्थान-ज्ञान-धर्म-शरीर-a-छिन्न-a-भिन्न-a-लुप्त-काय-संज्ञः a-नीच-चित्तः सर्व-मार-कर्म-a-कल्याण-मित्र-उपस्तब्ध-वृंहित-चेताः सर्व-बोधि-सत्व-संवर्णित-एक-त्याग-निर्याण इति हि बोधि-सत्वः स्व-शरीरम् आक्षिप्य रुधिरम् अनुप्रयच्छन् याचनकेभ्यः प्रहर्षित-बोधि-चित्तो । बोधि-सत्व-चर्या-अभिलषित-चित्तो * a-पर्यात्त-वेदित-चित्तः सर्व-याचनक-अभिलषित-चित्तः सर्व-प्रतिग्राहक-a-विद्विष्ट-चित्तः सर्व-बोधि-सत्व-त्याग-प्रतिपत्-प्रतिपन्नो * a-निवर्त्त्यया प्रीति-प्रस्रब्ध्या स्व-शरीर-अन्-अपेक्ष-चित्तः स्व-शरीराद् रुधिरम् अनुप्रयच्छन् ज्ञान-आयतन-महा-यान-प्रसृत-चेता महा-यान-a-विनष्ट-मना इष्ट-मनास् तुष्ट-मनाः प्रीत-मनाः मुदित-मना मैत्र्य्--मनाः सुख-मनाः प्रसन्न-मनाः प्रमुदित-प्रीति-सौमनस्य-जातो मज्जा-मांसं स्व-शरीरात् परित्यजन् याचनकेभ्यः कल्याण-त्यागया । याचक-अभिलषितया वाचा तान् याचकान् अभिलपन् । गृह्णन्तु भवन्तो मम शरीरान् मज्जा-मांसं यथा काम-करुणाया तुल्य-प्रीति-विवर्द्धनेन त्याग-चित्तेन । बोधि-सत्व-विज्ञ-गण-निषेवितेन महा-कुशल-मूलेन लोक-मल-अपकर्षितेन प्रवरेण + अध्याशयेन । सर्व-बोधि-सत्व-समता-उपात्तैर् महा-दान-आरम्भैर् मनसा + आकाङ्क्षितैः सर्व-याचकैर् अन्-अनुताप्य-चित्तैर् दान-वस्तुभिः a-प्रत्यवेक्षितेन कर्म-विपाक-प्रत्ययेन सर्व-लोक-धात्व्-a-विमुखया सर्व-बुद्ध-क्षेत्र-अलं-कार-व्यूह-पूजया सर्व-जगद्-अभिमुखया करुणा-परित्राणतया । सर्व-बुद्ध-बोध्य्-अभिमुखया । दश-बल ... चारणया + अतीत-अन्-आगत-प्रत्युत्पन्न-सर्व-बोधि-सत्व-अभिमुखया एक-कुशल-मूल-परिचर्यया सर्व-वैशारद्य-अभिमुखेन + आर्षभ-सिंह-नाद-नदनेन त्र्य्-अध्व-अभिमुखेन । सर्व-अध्व-समता-ज्ञानेन ... लोक-अभिमुखेन + a-पर-अन्त-कोटी-गत-कल्प-व्यवसायेन बोधि-सत्व-प्रणिधानेन + a-परित्रस्यन-अभिमुखेन + a-खेद-चित्त-उत्पादेन बोधि-सत्वः स्व-हृदयं परित्यजन् याचनकेभ्यो दान-वश-शिक्षित-चित्तः पारमिता-निष्पादन-चित्तः सर्व-बोधि-सत्व-दान-अन्-उद्धत-सु-प्रतिष्ठित-चित्तः । अधिष्ठान-सर्व-याचनक-प्रतिमानन-चित्तः । अध्याशयं परिशोधयमानः । सर्व-जगत्-परिपाचन-निदानं महा-प्रणिधानं प्रतिपद्यमानो बोधि-सत्व-चर्यायां संवसमानः सर्व-ज्ञता-संभारं संभरमाणः प्रणिधिम् a-रिञ्चन् सो * अत्र यकृत्-बुक्का-फुप्फुषं याचकेभ्यः परित्यजन् याचनक-अभिप्रसन्नया दृष्ट्या प्रसन्न-प्रीत्य्-आकारैर् नेत्रैर् बोधि-सत्व-निर्यातेन प्रेम्णा + a-व्युत्थित-मनसि-कारेण त्यागेन + a-सारात् कायात् सु-प्रत्यवेक्षितेन सार-आदान-चित्तेन श्मशान-पर्यन्तेन काय-अनुस्मृति-मनसि-कारेण वृक-शृगाल-श्व-भक्ष्यं शरीरं प्रत्यवेक्षमाणः पर-भक्ति-मनसि-कृतया । शरीर-a-नित्यतया + अपविद्ध-शरीरेण पर-भक्त-चेतनेन एवं धर्म-मनसि-कार-प्रयुक्तो बोधि-सत्वस् तान् याचनकान् a-निमिषं प्रेक्षमाण एवं चित्तम् उत्पादयति । यदि च + अहम् एतद्-याचनकस्य एतच्-छरीराद् अन्त्रं यकृत्-बुक्का-फुष्फुषं दद्यां । यदि वा न दद्यां । आयुः-क्षय-पर्यन्ते न + एषो नित्यः श्मशान-पर्यवसान इति । स एवं मनसि-कार-संतोषितेन सन्तानेन + एवं धर्म-ज्ञानेन + आशयेन कल्याण-मित्र-संज्ञा-अधिष्ठितेन याचनक-दर्शनेन + a-सारात् कायात् सारम् आदातु-कामो धर्म-कामतया स्व-मांसान् नखं परित्यजन्न् एव तत्-कुशल-मूलं परिणामयति + इत्य् आत्म-भाव-उत्सर्गं कृत्वा ॥ भोग-पुण्य-उत्सर्गो * अप्य् अत्र + एव + उक्तेः । इति हि बोधि-सत्वो नाना-दक्षिणीय-प्रतिग्राहकेष्व् अन्य-अन्य-पुद्गल-दिग्-आगतेष्व् a-प्रमेय-कृपण-वनीपकेषु बोधि-सत्व-श्रव-आगतेषु बोधि-सत्व-शब्दं श्रुत्वा + आगतेषु बोधि-सत्व-प्रत्यय-अवकाश-गतेषु बोधि-सत्व-दान-पूर्वं प्रणिधान-श्रुतेषु । बोधि-सत्व-प्रणिधान-चित्त-निमन्त्रितेषु । सर्व-त्याग-मनस-अभिलषितेषु तृप्त-याचनक-प्रतिमानना-चेतन आगत-याचनक-क्षमा-पण-चेतनो । मया + एव तत्र दिशं गत्वा यूयं प्रतिमानयितव्या अभविष्यत येन युष्माकम् आगमन-क्लमो न स्यात् । एवं समृद्ध-प्रणिपातेन क्षमयति सर्व-याचनकान् क्षमयित्वा स्नापयित्वा विश्रामित-शरीरान् कृत्वा तेभ्यो यद्-ऋच्छया + उपकरणं प्रतिपादयति । यद् इदं मणि-रथान् जम्बु-द्वीप-कल्याण-कन्या-रत्न-परिपूर्णान् यद् इदं सुवर्ण-रथान् जन-पद-विशुद्ध-कन्या-रत्न-परिपूर्णान् । यद् इदं वैडूर्य-रथान् वा + अनुकुल-गीत-वाद्य-संप्रवादित-परिपूर्णान् । एवं स्फटिक-रथान् सु-मुख-सु-वेश-धारि-स्व्-अलं-कृत-रूपान् a-प्रतिकूल-दर्शन-चतुर-कन्या-रत्न-परिपूर्णान् इति । तथा + अत्र + एव देशितं मणि-रथान् वा ददानः सर्व-रत्न-जाल-संछन्नान् आजानेय-हस्त्य्-उपेतान् । स-वाहनान् । चन्दन-रथान् ददानो रत्न-चक्र-रथ्य-प्रयुक्तान् रत्न-सिंह-आसन-प्रतिष्ठितान् यावन् नाना-रत्न-छत्र-संछन्न-व्यूहान् रत्न-वितान-वितत-संछन्नान् ध्वज-पताक-अलं-कृत-चतुर्-दिक्कान् नाना-गन्ध-विधूपित ... सार-गन्ध-अनुलेप-अनुलिप्तान् । सर्व-पुष्प-व्यूह-अवकीर्णान् कन्या-शत-सहस्र-रत्न-सूत्र-प्रकर्षितान् a-भ्रान्त-गमनान् अभ्र-अन्त-सम-वाहन-प्रयुक्तान् । यावद् a-प्रतिकूल-मनो-ज्ञ-प्रवात-गन्धान् सु-दुहितृ-पुत्र-वचन-उपचार-प्रयुक्तान् । विविध-गन्ध-चूर्ण-सम्भृत-कृत-उपचारान् इति ॥ पुनर् अत्र + एव + आह । आत्मानं च सर्व-सत्वानां निर्यातयन्न् उपस्थानं वा सर्व-बुद्धानाम् उपाददानो राज्यं वा परित्यजन् पट-भेदकं वा नगर-राज-धानीं सर्व-अलं-कार-भूषितां यथा-अर्हं वा याचनकेषु सर्व-परिवारं परित्यजन् पुत्र-दुहितृ-भार्यां वा ददानो याचनकेभ्यः सर्व-गृहं वा + अपसृजन् । यावत् सर्व-उपभोग-परिभोगान् वा ददानः । एवं पान-दानं रस-दानम् अपि बोधि-सत्वो ददानो विविधान् कल्याणान् उदारान् विशुद्धान् a-विकलांस् तिक्तांल् लवणान् कटकान् कषायान् नाना-रस-अग्र-उपेतान् सु-स्निग्धान् विविध-रस-विधिना + उपेतान् धातु-क्षोभण-समता-स्थापनान् चित्त-शरीर-बल-उपस्तम्भनान् प्रीति-प्रसाद-प्रामोद्य-कल्पता-जननान् । यावत् सर्व-पर-उपक्रम-प्रतिषेधकान् सर्व-व्याधि-समन-आरोग्य-संजननान् । एवं वस्त्र-दानं पुष्प-दानं गन्ध-दानं विलेपन-दानं माल्य-दानं । शयन-दानम् आवास-दानम् अपाश्रय-दानं प्रदीप-दानं च । ग्लान-प्रत्यय-भैषज्य-परिष्कारान् बोधि-सत्वो * अनुप्रयच्छन् यावन् नाना-भाजनानि विविध-संभाराण्य् अन्-एक-कांस्य-पात्रीर् a-प्रमेय-संभार-उपचिता हिरण्य-सुवर्ण-रूप्य-चूर्ण-परिपूर्णास् तानि बुद्धेभ्यो भगवद्भ्यो ददानो * a-चिन्त्य-दक्षिणीय-अधिमुक्त-चेता बोधि-सत्व-रत्नेभ्यो वा ददानः । कल्याण-मित्र-सु-दुर्-लभ-चित्त-उत्पादेन आर्य-संघाय वा ददानः । बुद्ध-शासन-उपस्तम्भाय पुद्गलाय वा ददानः । श्रावक-प्रत्य्-एक-बुद्धेभ्यो वा + आर्य-गुण-सु-प्रसन्न-चित्ततया माता-पितृभ्यां ददानो । गुरु-शुश्रूष-उपस्थान-चित्ततया आचार्य-गुरु-दक्षिणीयेभ्यो वा ददानस् तत्र तत्र गुरु-संभार-अववाद-शिक्षण-प्रयुक्तः । अशन-वसनं वा कृपण-वनीपक-याचनकेभ्यो ददानः । सर्व-सत्व-a-प्रतिहत-चक्षुर् मैत्री-परिभावित-चित्ततया । पेयालं ॥ इति हि बोधि-सत्वो हस्त्य्-आजानेयान् ददानः सप्त-अङ्ग-सु-प्रतिष्ठितान् । षष्टि-हायनान् षड्-गन्त्र-उपेतान् पद्म-वर्णान् मुख-विशुद्धान् सुवर्ण-अलं-कारान् हेम-जाल-प्रतिच्छन्न-शरीरान् नाना-रत्न-विचित्र-अलं-कार-जाल-शुण्ड-प्रक्षिप्त-व्यूहान् सुवर्ण-कल्याणान् कल्याण-चारु-दर्शनान् । a-क्लान्त-योजन-सहस्र-गमन-उपचारान् अश्व-आजानेयान् वा ददानः । सुख-वाहन-सुख-शरीर-उपेतान् अनुजव-संपन्नांश् चतुर्-दिग्-गमन-आहार-जव-उपेतान् आरोह-संपन्नान् दिव्य-कल्याण-चारु-सदृश-सर्व-विभूषण-उपेतान् । स तान् ददानः परित्यजन् गौरवेण गुरु-जनेभ्यः कल्याण-मित्र-माता-पितृभ्यः कृपण-वनीपक-याचनकेभ्यः सर्व-जगत्-प्रतिग्राहकभ्यो मुक्त-चित्तया ददानो । न + आगृहीत-चित्ततया + अवसृजन् महा-करुणा-परिस्फुटेन सन्तानेन महा-त्याग-परिमाण-बोधि-सत्व-गुनेषु प्रतिपद्यमानो * अभिजात-बोधि-सत्व-अध्याशयान् परिशोधयमानो यावद् इति हि बोधि-सत्व आसन-दानं ददानः परित्यजन् राज-भद्र-आसनानि वैडूर्य-पादकानि सिंह-प्रतिष्ठितानि सुवर्ण-सूत्र-रत्न-जाल-वितानान्य् अन्-एक-चीवर-स्पर्श-उपेत-प्रज्ञप्तानि सर्व-सार-गन्ध-वासित-उपचाराणि विचित्र-मणि-राज-समुच्छ्रित-ध्वजान्य् अन्-एक-रत्न-कोटी-नियुत-शत-सहस्र-अलं-कार-व्यूहानि हेम-जाल-वितान-विततानि सुवर्ण-किङ्किणी-जाल-संघटित-मनो-ज्ञ-नाद-निर्घोष-शब्दानि महान्त्य-आसनान्य् अभ्युद्गतो द्विद्ध-चक्षुर्-दशनान्य् एक-छत्र-महा-पृथिव्य्--अनुशासन-निषदन-अभिषिक्तानि । सर्व-राज्य-ऐश्वर्य-अधिपतेय-नियत-निषद्य-a-प्रतिहत-चक्र-शासन-अनुशासन-सर्व-राज-अधिपतेये प्रवर्त्तते । एवं यावद् इति हि बोधि-सत्वश् छत्राणि ददानः परित्यजन् महा-रत्न-व्यूह-प्रतिमण्डितानि रत्न-दण्डानि किङ्किणी-जाल-संछन्नानि । रत्न-सूत्र-कर्ण-कण्ठ-आवली-विनामित-वैडूर्य-मणि-हार-अभिप्रलम्बितानि नन्दी-घोष-मनो-ज्ञ-शब्द-उपचाराणि हेम-जाल-अभ्यन्तर-विशुद्ध-छदनानि रत्न-शलाक-अलं-कार-शत-सहस्र-विततानि रत्न-कोष-सन्धारितान्य् a-गुरु-चन्दनान्य् एक-सार-वर-गन्ध-कोटी-नियुत-शत-सहस्र-विधूपित-वासित-उपचाराणि जाम्बु-नद-प्रभास्वर-शुद्धानि । तादृशानां छत्राणाम् अन्-एक-कोटी-नियुत-शत-सहस्र-अलं-काराणां तद्-अतिरिक्तानि च + a-संख्येय-कोटी-नियुत-शत-सहस्र-अलं-काराण्य् अन्-अपेक्ष-चित्तो ददानः परित्यजन्न् अवसृजन्न् अनुप्रयच्छन् संमुखी-भूतेभ्यो वा सत्व-सारेभ्यो निर्वृतानां वा तथा-गतानां चैत्य-अलं-काराय । धर्म-पर्येष्टये बोधि-सत्व-कल्याण-मित्रेभ्यो वा + अभिजात-बोधि-सत्व-धर्म-भाणकेभ्यो वा माता-पितृभ्यां वा संघ-रत्ने वा सर्व-बुद्ध-शासने वा यावत् सर्व-प्रतिग्राहकेभ्यः स एवं तत्-कुशल-मूलं परिणामयति ॥ यथा तावत् प्रथमायाम् एव परिणामनायां सर्व-कुशल-मूल-प्रस्तावेषु + उपदिष्टं । एवं प्रणिधानम् उत्पादयति । कथम् एतानि कुशल-मूलानि सर्व-जगद्-उपजीव्यान्य् उपकारि-भूतानि भवेयुर् विशुद्ध-धर्म-पर्यवसानानि येन सर्व-सत्वानाम् एतैः कुशल-मूलैर् नरक-अपाय-प्रतिप्रस्रब्धिर् भवति । तैर्यग्योनिक-यामलौकिकाद् दुष्ख-स्कन्धान् निवर्त्तयेयुः । स तानि कुशल-मूलानि परिणामयन्न् एवं तत्-कुशल-मूलं परिणामयति । अनेन + अहं कुशल-मूलेन सर्व-सत्वानां नयनं भवेयं सर्व-दुष्ख-स्कन्ध-विनिवर्त्तनाय । सर्व-सत्वानां त्राणं भवेयं सर्व-क्लेश-परिमोचनतया । सर्व-सत्वानां शरणं भवेयं सर्व-भय-आरक्षणतया । सर्व-सत्वानां गतिर् भवेयं सर्व-भूम्य्-अनुगमनतया । सर्व-सत्वानां परायणं भवेयम् अत्यन्त-योग-क्षेम-प्रतिलम्भतया । सर्व-सत्वानां आलोको भवेयं वितिमिर-ज्ञान-संदर्शनतया । सर्व-सत्वानां उल्का भवेयम् a-विद्या-तमो-अन्ध-कार-विनिवर्त्तनतया । सर्व-सत्वानां प्रद्योतो भवेयम् अत्यन्त-विशुद्धि-प्रतिष्ठापनतया । सर्व-सत्वानां नायको भवेयम् a-चिन्त्य-धर्म-नय-अवतारणतया । सर्व-सत्वानां परिणायको भवेयम् अन्-आवरण-ज्ञान-स्कन्ध-उपनयनतया । पेयालं ॥ तच् च + अध्याशयतः परिणामयति न वचन-मात्रेण । तच् च + उदग्र-चित्तः परिणामयति । हृष्ट-चित्तः परिणामयति । प्रसन्न-चित्तः परिणामयति । प्रमुदित-चित्तः स्निग्ध-चित्तः परिणामयति । मैत्र-चित्तः प्रेम-चित्तः अनुग्रह-चित्तो हित-चित्तः सुख-चित्तः परिणामयति । तच् च + एवं परिणामयति । इदं मम कुशल-मूलं सर्व-सत्वानां गति-विशुद्धये संवर्तेत । उपपत्ति-विशुद्धये संवर्त्तेत । पुण्य-माहात्म्य-विशुद्धये संवर्त्तेत । अन्-अभिभूततायां संवर्त्तेत । a-पर्यादानतायां संवर्त्तेत । दुर्-आसद-चित्ततायां संवर्त्तेत । स्मृत्य्-a-प्रमोषतायां संवर्त्तेत । गति-मति-विनिश्चयतायां संवर्त्तेत । बुद्ध्य्-a-प्रमाणतायां संवर्त्तेत । काय-कर्म-मनस्-कर्म-सर्व-गुण-अलं-कार-परिपूर्यां संवर्त्तेत ॥ अनेन मे कुशल-मूलेन ते सर्व-सत्वाः सर्व-बुद्धान् आरागयेयुर् आरागयित्वा च मा विरागयेयुः । तेषु च बुद्धेषु भगवत्सु प्रसादम् a-भेद्यं प्रतिलभेरन् । तेषां च तथा-गतानाम् अर्हतां सम्यक्-संबुद्धानाम् अन्तिके धर्म-देशनां शृणुयुः । श्रुत्वा च सर्वा वि-मतीर् विनिवर्त्तयेयुः । यथा-श्रुतं च संधारयेयुः । सन्धारयन्तश् च प्रतिपत्त्या संपादयेयुः । तांश् च तथागतान् आराधयेयुः । चित्त-कर्मण्यतां च प्रतिलभेरन् । अन्-अवद्यानि कर्माणि समुदानयेयुः । महत्सु च कुशल-मूलेष्व् आत्मानं प्रतिष्ठापयेयुर् अत्यन्तं च दारिद्र्यं विनिवर्त्तयेयुः सप्त धन-प्रतिलम्भांश् च परिपूरयेयुः सर्व-बुद्धानां च + अनुशिक्षयेयुः कल्याण-इन्द्रिय-प्रतिलम्भं च + अधिगच्छेयुः । उदार-अधिमुक्ति-समतां च परिनिष्पादयेयुः । सर्व-ज्ञ-ज्ञाने च + अवकाशं प्रतिलभेरन् । a-प्रतिहत-चक्षुष्मत्तां च सर्व-जगत्य् उत्पादयेयुः । लक्षण-अलं-कृततां च काय-प्रतिपूरिं प्रतिलभेरन् । सर्व-गुण-अलङ्-कारं च वाक्य-विशुद्धिं परिगृह्णीयुः । संवृत-इन्द्रियतां दश-बल-प्रयुक्तां चित्त-कल्यतां समुदानयेयुः । a-निश्चित-विहारतां च परिपूरयेयुः । येन च सुख-उपधानेन सर्व-बुद्धाः समन्वागतास् तत्-सुख-उपधान-प्रतिलब्धाः सर्व-सत्वा भवेयुर् इति ॥ यथा षष्ठी परिणामना + उक्तेन विधिना परिणामयति । सर्व-सत्वा । ज्ञान-आहाराद् भवन्तु a-सङ्ग-प्रयुक्त-चेतसः । आहार-प्रज्ञा-आतापिनो * अन्-अध्यवसित-आहाराः प्रीति-भक्षा-निर्-आमिष-आहारा यावत् काम-तृष्णा-विनिवर्त्तकाः । सर्व-सत्वाः धर्म-रस-मेघ-प्रवर्षका भवन्तु । अन्-उत्तर-धर्म-रति-प्रीणित-सन्तानाः । सर्व-सत्वाः सर्व-रस-अग्र-जिह्वा भवन्तु रस-निमित्ता ग्रहीतारः सर्व-बुद्ध-धर्म-चित्तन-प्रयुक्ताः a-विपन्न-याना अग्र-याना उत्तम-यानाः शीघ्र-याना महा-यानाः । सर्व-सत्वा a-तृप्त-दर्शना भवन्तु बुद्ध-प्रीति-प्रतिलब्धाः । सर्व-सत्वाः सर्व-कल्याण-मित्र-दर्शन-अन्-उपहत-सन्ताना भवन्तु । सर्व-सत्वा अगद-भैषज्य-राज-उपदर्शना भवन्तु । सर्व-सत्वाः क्लेश-विष-विनिवर्त्तकाः । सर्व-सत्वा आदित्य-मण्डल-उद्गत-दर्शना भवन्तु सर्व-सत्व-तमस्-तिमिर-पटल-विधमनत्वात् ॥ एवम् आत्मानम् उपनिधाय स्व-भावन-अनुकूल्येन पठितव्यं । सर्व-सत्वानाम् अभिरुचिर-दर्शनतायां परिणामयामि । सौमनस्य-दर्शनतायां कल्याण-दर्शनतायां परिणामयामि । अभिलषित-दर्शनतायां प्रहर्षित-दर्शनतायां दौर्मनस्य-a-दर्शनतायां बुद्ध-दर्शन-उपेतायां परिणामयामि ॥ सर्व-सत्वाः शील-गन्ध-उपेता भवन्त्व् अन्-आच्छेद्य-शीला बोधि-सत्व-पारमिता-शीलाः ॥ सर्व-सत्वा दान-वासिता भवन्तु सर्व-त्याग-परित्यागिनः । सर्व-सत्वाः क्शान्ति-वासिता भवन्तु a-क्षोभ्य-चेतना-प्रतिलब्धाः । सर्व-सत्वा वीर्य-वासिता भवन्तु महा-वीर्य-यान-सन्नद्धाः । सर्व-सत्वा ध्यान-वासिता भवन्तु प्रत्युत्पन्न-बुद्ध-संमुखी-भाव-स्थिताः समाधि-प्रतिलब्धाः । सर्व-सत्वा बोधि-सत्व-परिणामना-वासिता भवन्तु सर्व-सत्वाः सर्व-शुक्ल-धर्म-वासिता भवन्तु सर्व-a-कुशल-धर्म-प्रहीणाः । सर्व-सत्वा दिव्य-शयन-प्रतिलब्धा भवन्तु महा-ज्ञान-अधिगमाय । सर्व-सत्वा आर्य-शयन-प्रतिलब्धा भवन्तु । निः-पृथग्-जन-बोधि-चित्त-आवासनत्वात् सर्व-सत्वाः सुख-शयन-प्रतिलब्धा भवन्तु । सर्व-संसार-अवचर-दुःख-परिवर्जनत्वात् सर्व-सत्वाः क्षेम-शयन-प्रतिलब्धा भवन्तु धर्म-काम-स्पर्श-उपेताः । सर्व-सत्वाः परिशुद्ध-बुद्ध-क्षेत्र-अवभासा भवन्तु गुण-वास-सु-प्रयुक्ता आर्य-आवास-निकेत-उच्चलिताः । अन्-उत्तर-सर्व-बुद्ध-आवास-a-विरहिताः । सर्व-सत्वा बुद्ध-उपनिश्चय-विहारिणो भवन्तु । सर्व-सत्वा अन्-अन्त-आलोका भवन्तु सर्व-बुद्ध-धर्मेषु सर्व-सत्वा a-प्रतिहत-अवभासा भवन्तु सर्व-धर्म-धात्व्-एक-स्फरणाः । सर्व-सत्वा आरोग्य-शरीरा भवन्तु तथा-गत-काय-प्रतिलब्धाः । सर्व-सत्वा भैषज्य-राज-उपमा भवन्तु अत्यन्त-आकल्पन-धर्माणः । सर्व-सत्वा a-प्रतिहत-भैषज्य-स्तम्भ-उपमा भवन्तु जगच्-चिकित्सा-प्रतिपन्नाः । सर्व-सत्वा रोग-शल्य-निरुद्धा भवन्तु सर्व-ज्ञ-आरोग्य-प्रतिलब्धाः । सर्व-सत्वाः सरव्-जगद्-भैषज्य-कुशला भवन्तु यथा-आशय-भैषज्य-प्रयोग-संप्रयोक्तारः ॥ सर्व-सत्त्वेषु सर्व-रोग-विनिवर्त्तनाय परिणामयामि । सर्व-सत्त्वेष्व् a-पर्यन्त-स्थाम-बल-शरीरतायां परिणामयामि । सर्व-सत्वानां चक्र-vìa-पर्वत-अन्-अवमर्द्य-काय-बल-उपपत्तये परिणामयामि । सर्व-सत्वानां सर्व-बल-उपस्तम्भन-a-तृप्तायां परिणामयामि ॥ सर्व-सत्वा a-प्रमाण-भाजना भवन्त्व् आकाश-धातु-विपुलाः स्मृति-इन्द्रिय-उपेताः सर्व-लौकिक-लोक-उत्तर-bhëa-संग्रहणाद् ग्रहण-स्मृत्य्-a-saæpramƬhÃ÷ | सर्व-सत्वाः कल्याण-विशुद्धि-भावना भवन्तु । अतीत-अन्-आगत-प्रत्युत्पन्न-सर्व-बुद्ध-बोध्य्-a-भेद-प्रसाद-ग्राहिणः । सर्व-सत्वा कामङ्-गमा भवन्तु सर्वत्र-गामिनी-बुद्ध-भूमि-प्रतिलब्धाः । सर्व-सत्वाः सर्व-सत्त्वेष्व् a-प्रतिहत-चित्ता भवन्तु । सर्व-सत्वा अन्-आभोग-सर्व-बुद्ध-क्षेत्र-परिस्फुट-गमना भवन्तु । एक-चित्त-क्षण-सर्व-धर्म-विक्रमाः । सर्व-सत्वाः श्रान्त-आक्लान्त-सर्व-लोक-धातु-गमना भवन्तु । a-विश्राम्यमान-मनो-मय-काय-प्रतिलब्धाः । सर्व-सत्वाः सुख-गमन-मुक्ता भवन्तु सर्व-बोधि-सत्व-चर्या-अनुप्रवेशिनः । अनेन कुशल-मूलेन सर्व-सत्वाः कल्याण-मित्र-a-त्याग-चित्त-अन्-उत्सृष्टा भवन्तु कृत-ज्ञाः कृत-अनुपालनतया । सर्व-सत्वाः कल्याण-मित्रैः सह-एक-अर्था भवन्तु स-भाग-कुशल-मूल-संग्रहणतया । सर्व-सत्वाः कल्याण-आशया भवन्तु कल्याण-मित्र-संवसन-संपद-विहार-अनुधन्वनतया । सर्व-सत्वाः कल्याण-मित्र-कुशल-मूल-कर्म-विपाक-विशुद्धा भवन्त्व् एक-प्रणिधानाः । सर्व-सत्वा महा-यान-अभिरक्ताः संप्रस्थिता भवन्त्व् a-विष्कम्भित-यान-सर्व-ज्ञता-पर्यवसानाः । सर्व-सत्वाः प्रच्छादित-कुशल-मूला भवन्तु सर्व-बुद्ध-अवस्था-गोपन-प्रतिलब्धाः । सर्व-सत्वा गुण-ज्ञान-अभिच्छादिता भवन्तु सर्व-लोक-उपक्लेश-व्यपवृत्ताः । सर्व-सत्वा a-च्छिन्न-a-विक्षिप्त-शुक्ल-धर्माणो भवन्त्व् a-विपन्न-बुद्ध-धर्म-प्रवाहाः । सर्व-सत्वाश् छत्र-भूता भवन्तु दश-बल-वितान-अन्विताः । सर्व-सत्वा अत्यन्त-बोध्य्-आसन-प्रतिलब्धा भवन्तु । सर्व-सत्वा बुद्ध-विक्रान्ति-सिंह-आसन-प्रतिलब्धा भवन्तु सर्व-जगद्-अवलोकनीया इति ॥ आर्य-गगन-गञ्ज-सूत्रे * अप्य् आह । मा भूत् तन् मम कुशल-मूलं धर्म-ज्ञान-कौशल्यं वा यन् न सर्व-सत्त्व-उपजीव्यं स्याद् इति ॥ अतीत-अन्-आगत-शुभ-उत्सर्गस् त्व् आर्य-अक्षयमति-सूत्रे * अभिहितः । कुशलानां च चित्त-चैतसिकानानाम् अनुस्मृतिर् अनुस्मृत्य च बोधि-परिणामना । इदम् अतीत-कौशल्यं । यो * अन्-आगतानां कुशल-मूलानां निध्यप्ति-बोधेर् आमुखी-कर्म-समन्वाहारः । ये मे उत्पत्स्यन्ते कुशलाश् चित्त-उत्पादास् तान् अन्-उत्तरायां सम्यक्-संबोधौ परिणामिष्यामि + इति इदम् अन्-आगत-कौशल्यं ॥ तद् एवं चैतसिकेन + आभ्यासेन सर्व-त्याग-अधिमुक्तिं परिपूर्ये त्याग-चित्त-वेग-आपन्नेन काय-प्रयोगेण + उत्सृष्ट-सर्व-परिग्रहः । सर्व-परिग्रह-मूलाद् भव-दुष्खाद् विमुक्तो मुक्त इत्य् उच्यते । अन्-उत्तरांश् च + a-प्रमेय-a-संख्येयान् कल्पान् नाना-आकार-अन्-अन्तान् लौकिक-लोक-उत्तरान् सुख-संपत्-प्रवर्षान् अनुभवति । तेन च + आत्म-भाव-आदिना \<[doubtful]>\ वडिष-आमिषेन + इव स्वयम् अन्-अभिगत-उपभोगेन + अप्य् आकृष्य परान् अपि तारयति ॥ अत एव + उक्तं रत्न-मेघे । दानं हि बोधि-सत्वस्य बोधिर् इति ॥ शिक्षा-समुच्चये दान-पारमिता प्रथमः परिच्छेदः ॥ @<[II. सद्धर्मपरिग्रहः]>@ शील-पारमितायां सद्-धर्म-परिग्रहो नाम द्वितीयः परिच्छेदः ॥ एवम् एषाम् आत्म-भाव-आदीनाम् उत्सृष्टानाम् अपि रक्षा कार्या । कुतो । यस्मात् ॥ परिभोगाय सत्वा नाम + आत्म-भाव-आदि दीयते । a-रक्षिते कुतो भोगः । किं दत्तं यन् न भुज्यते ॥ तस्मात् सत्व-उपभोग-अर्थम् आत्म-भाव-आदि पालयेत् ॥ उक्तं हि बोधि-सत्व-प्रातिमोक्षे । परं शारिपुत्र रक्षिष्यामि + इत्य् आत्मा रक्षितव्यः । एवं-रूपया शारिपुत्र हित-ऐषिकतया समन्वागतो बोधि-सत्वो जीवित-हेतोर् अपि पापं कर्म न करोति + इति ॥ वीरदत्त-परिपृच्छायाम् अप्य् आह । शकटम् इव भार-उद्वहन-अर्थं केवलं धर्म-बुद्धिना vìhavyam इति । तथा + अक्षयमति-सूत्रे * अपि । काय-दुष्खतया च न परिखिद्यते सत्व-अवेक्षतया + इति ॥ तच् च + आत्म-भाव-आदिकं कथं पालयेत् । कल्याण-मित्र-अन्-उत्सर्जनात् । यथा + उक्तम् आर्य-गण्ड-व्यूहे आर्य-श्री-संभवेन ॥ कल्याण-मित्र-सन्धारिताः कुल-पुत्र बोधि-सत्वा न पतन्ति दुर्-गतिषु । कल्याण-मित्र-समन्वाहृता \<[doubtful]>\ न + अतिक्रामन्ति बोधि-सत्व-शिक्षां । कल्याण-मित्र-प्रतिच्छन्ना अभ्युद्गता भवन्ति लोकात् कल्याण-मित्र-पर्युपासिता बोधि-सत्वा a-संप्रमोष-चारिणो भवन्ति सर्व-बोधि-सत्व-चर्यासु । कल्याण-मित्र-परिगृहीताः बोधि-सत्वा दुर्-द्धर्षा भवन्ति कर्म-क्लेशैः । सम्बोधकाः कल्याण-मित्रा a-करणीयानां सन्निवारकाः प्रमाद-स्थानात् । निष्-कासयितारः संसार-पुरात् । तस्मात् तर्हि कुल-पुत्र एवं मनसि-कारात् प्रतिप्रश्रब्धेन कल्याण-मित्राण्य् उपसंक्रमितव्यानि । पृथिवी-सम-चित्तेन सर्व-भार-वहन-a-परिणमनतया वज्र-सम-चित्तेन a-भेद्य-आशयतया । चक्र-vìa-सम-चित्तेन सर्व-दुष्ख-a-संप्रवेधनतया । लोक-दास-सम-चित्तेन सर्व-कर्म-समादान-a-जुगुप्सनतया । रजो-हरण-सम-चित्तेन मान-अतिमान-विवर्जनतया । यान-सम-चित्तेन गुरु-भार-निर्वहनतया । श्व-सम-चित्तेन + a-क्रुध्यनतया । नौ-सम-चित्तेन गमन-आगमन-a-परित्रस्यनतया । सु-पुत्र-सदृशेन कल्याण-मित्र-मुख-वीक्षणतया । आत्मनि च ते कुल-पुत्र + आतुर-संज्ञा + उत्पादयितव्या । कल्याण-मित्रेषु च वैद्य-संज्ञा । अनुशासनीषु भैषज्य-संज्ञा । प्रतिपत्तिषु व्याधि-निर्घातन-संज्ञा । आत्मनि च ते कुल-पुत्र भीरु-संज्ञा + उत्पादयितव्या । कल्याण-मित्रेषु शूर-संज्ञा । अनुशासनीषु प्रहरण-सम्ज्ञा । प्रतिपत्तिषु शत्रु-निर्घातन-संज्ञा ॥ अत्र + एव वाचना-उपासिका-विमोक्षे वर्णितं । कल्याण-मित्र-अनुशासनी-प्रतिपन्नस्य कुल-पुत्र बोधि-सत्वस्य बुद्धा भगवन्तो * अभिराद्ध-चित्ता भवन्ति । कल्याण-मित्र-वचन-a-विलोम-स्थायिनो बोधि-सत्वस्य सर्व-ज्ञता + असन्नी-भवति । कल्याण-मित्र-वचन-a-विचिकित्सकस्य + असन्नी-भवन्ति कल्याण-मित्राणि । कल्याण-मित्र-मनसि-कार-a-विरहितस्य सर्व-अर्था अभिमुखा भवन्ति + इति । अत एव + आर्य-सुधनः सारध्वजस्य भिक्षोः पादौ शिरसा + अभिवन्द्य + अन्-एक-शत-सहस्र-कृत्वः प्रदक्षिणी-क्र्ट्य सारध्वजं भिक्षुम् अवलोक्य प्रणिपत्य पुनः पुनर् अवलोकयन् नियतं प्रणिपतन् नमस्यन्न् अवनमन् मनसि कुर्वन् चिन्तयन् भावयन् परिभावयन्न् उदानम् उदानयन् हाक्-कारं कुर्वन् । गुणान् अभिमुखी-कुर्वन् निगमयन्न् अत्र सन्न् अनुस्मरन् दृढी-कुर्वन्न् a-विजहन् मनसा + आगमयन्न् उपनिबध्नन् प्रणिधिं समवसरन् दर्शनम् अभिलषन् स्वर-निमित्तम् उद्गृह्णन् यावत् तस्य + अन्तिकात् प्रक्रान्तः । तथा कल्याण-मित्र-आगतं सर्व-ज्ञतां संपश्यन्न् अश्रु-मुखो रुदन् यावन् मेघस्य द्रमितस्य + अन्तिकात् प्रक्रान्तः ॥ बोधि-सत्व-प्रतिमोक्षे * अप्य् उक्तं । इह शारिपुत्र बोधि-सत्वो धर्म-कामतया न + अस्ति तल् लोके रत्नं यन् न परित्यजति । न + अस्ति तत् काय-उपस्थानं यन् न करोति । न + अस्ति तज् जङ्घा-प्रेषणं यन् न + उत्सहते । न + अस्ति तद् वाक्-कर्म यन् न + उत्सहते आचार्य-उपाध्याय-गौरवतया ॥ पेयालं ॥ तत् कस्य हेतोः । बन्ध-च्छेदाय + एष धर्मः संवर्तते । जाति-जरा-व्याधि-मरण-शोक-परिदेव-दुष्ख-दौर्मनस्य-च्छेदाय + एष धर्मः संवर्ततए इति रत्न-चित्तम् उत्पाद्य भैषज्य-चित्तम् उत्पाद्य । सर्व-सत्वानां ग्लान्य-व्युपशमाय + एष धर्मः संवर्ततए इति । एष्टव्यश् च + अस्माभिः सर्व-सत्वानां ग्लान्य-व्युपशमाय + एवं-रूपो धर्म इति ॥ उग्रदत्त-परिपृच्छायाम् अप्य् उक्तं । सचेत् पुनर् गृह-पते पाठ-स्व-अध्याय-अर्थिको बोधि-सत्वः कस्य-चिद् अन्तिकाच् चतुष्-पादिकां गाथां शृणुयाद् उद्दिशेद् वा उद्गृह्णीयाद् दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञा-संप्रयुक्तां बोधि-सत्व-संभार-उपचयं वा तेन तस्मिन्न् आचार्ये धर्म-गौरवं करणीयं यावद्भिर् नाम-पद-व्यञ्जन ... गाथा + उद्दिष्टा । यदि तावत एवं कल्पांस् तस्य + आचार्यस्य + उपस्थान-परिचर्यां कुर्याद् a-शठतया सर्व-लाभ-सत्-कार-पूजया । अद्य + अपि गृह-पते न प्रतिपूरितम् आचार्यस्य + आचार्य-गौरवं भवति । कः पुनर् वादो धर्म-गौरवं ॥ प्रज्ञा-पारमितायाम् अष्ट-सहस्रिकायाम् अप्य् उक्तं । कल्याण-मित्रेषु च त्वया कुल-पुत्र तीव्रं गौरवम् उत्पादयितव्यं । प्रेम च करणीयं । अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्व एवं-रूपैर् गुणैर् गौरव-मनसि-कारैर् गच्छन्न् अनुपूर्वेण + अन्यतम-नगरम् अनुप्राप्तस् । तत्र तस्य + अन्तरायण-मध्य-गतस्य + एतद् अभूत् । यन् न्व् अहम् इमम् आत्म-भावं विक्रीय + अनेन मूल्येन धर्मोद्गतस्य बोधि-सत्वस्य महा-सत्वस्य सत्-कारं कुर्यां । दीर्घ-रात्रं हि मम + आत्म-भाव-सहस्राणि भग्नानि क्षीणानि विक्रीतानि पुनर् a-परिमाणे संसारे * a-परिमाणानि यानि मया काम-हेतोः काम-निदानम् अनुभूतानि न पुनर् एवं-रूपाणां धर्माणां कृतश एवं-रूपाणां वा सत्वानां सत्-काराय ॥ अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वो * अन्तरायण-मध्य-गतः शब्दम् उदीरयाम् आस घोषम् अनुश्रावयाम् आस । कः पुरुषेण + अर्थिकः कः पुरुषेण + अर्थिक इति पेयालं । अथ खलु मारः पापीयान् ब्राह्मण-गृह-पतिकांस् तथा समुपस्थापयाम् आस यथा तं घोषं न + अश्रौषुः । यदा + आत्मनः क्रायकं न लभते तदा + एक-अन्तं गत्वा प्रारोदीद् अश्रूणि च प्रावर्त्तयद् एवं च + अवदद् । अहो वत + अस्माकं दुर्-लभा लाभा ये वयम् आत्म-भावस्य + अपि क्रेतारं न लभामहे । अथ खलु शक्रो देवानाम् इन्द्रो माणवक-रूपेण यावत् सदाप्ररुदितं बोधि-सत्वं महा-सत्वम् एतद् अवोचत् । किं त्वं कुल-पुत्र दीन-मना उत्कण्ठित-मानसो * अश्रूणि प्रवर्त्तयमानः स्थितः ॥ सदाप्ररुदित एवम् आह । अहं माणवक धर्म-कामतया इमम् आत्म-भावं विक्रीय धर्म-पूजां कर्त्तु-कामः सो * अहम् अस्य क्रायकं न लभे । पेयालं ॥ अथ खलु स माणवकः सदाप्ररुदितं बोधि-सत्वं महा-सत्वम् एतद् अवोचत् । न मम कुल-पुत्र पुरुषेण कृत्यम् अपि तु खलु पुनः पितुर् मे यज्ञो यष्टव्यः । तत्र मे पुरुषस्य हृदयेन कृत्यं लोहितेन च अस्थि-मज्जया च । तद् दास्यसि त्वं क्रयेण ॥ अथ खलु सदाप्ररुदितस्य + एतद् अभूत् । लाभा मे सु-लब्धाः परिनिष्पन्नं च + आत्मानं जाने प्रज्ञा-पारमिता + उपाय-कौशल्येषु । यन् मया + आत्मनः क्रायको लब्धो हृदय्स्य रुधिरस्य च + अस्थि-मज्जायाश् च ॥ स हृष्ट-चित्तः कल्य-चित्तः प्रमुदित-चित्तस् तं माणवकम् एतद् अवोचत् । दास्यामि माणवक येन ते इत आत्म-भावाद् अर्थः । यावत् सदाप्ररुदितो बोधि-सत्वो महा-सत्वस् तीक्ष्णं शस्त्रं गृहीत्वा दक्षिणं बाहुं विद्ध्वा लोहितं निस्रावयति स्म दक्षिणं च + ऊरुं विद्ध्वा निर्-मांसं च कृत्वा + अस्थि भेत्तुं कुड्य-मूलम् उपसंक्रामति ॥ अथ खल्व् अन्यतरा श्रेष्ठि-दारिका + उपरि-प्रासाद-तल-गता + अद्राक्षीत् सदाप्ररुदितं बोधि-सत्वं यावत् सा श्रेष्ठि-दारिका येन सदाप्ररुदितो बोधि-सत्वस् तेन + उपसंक्रम्य + एतद् अवोचत् । किं नु खलु त्वं कुल-पुत्र + एवं-रूपाम् आत्मनः कारणां कारयासि + इति । यावत् सा दारिका पूजा-प्रयोजनं श्रुत्वा पुनर् आह । का पुनस् ते कुल-पुत्र ततो गुण-जातिर् निष्पत्स्यते । स ताम् एतद् अवोचत् । स दारिके कुल-पुत्रो मम प्रज्ञा-पारमिताम् उपाय-कौशल्यं च + उपदेक्षय्ति । तत्र वयं शिक्षिष्यामस् तत्र वयं शिक्षमाणाः सर्व-सत्वानां प्रतिशरणं भविष्यामः । पेयालं ॥ अथ खलु सा श्रेष्ठि-दारिका सदाप्ररुदितं बोधि-सत्वम् एतद् अवोचत् । आश्चर्यं कुल-पुत्र । यावद् उदाराः प्रणीताश् च + अमी त्वया धर्माः परिकीर्त्तिताः । एक-एकस्य + अपि कुल-पुत्र + एवं-रूपस्य धर्मस्य + अर्थाय गङ्गा-नदी-वालिका-उपमान् अपि कल्पान् एवम् आत्म-भावाः परित्यक्तव्या भवेयुः । तथा + उदाराः प्रणीताश् च + अमी त्वया धर्माः परिकीर्त्तिताः । अपि तु खलु कुल-पुत्र येन येन कृत्यं तत् ते दास्यामि सुवर्णं वा मणिं वा मुक्तां वा वैडूर्यं वा यावद् येन त्वं तं धर्मोद्गतं बोधि-सत्वं सत्-करिष्यसि । यावद् विस्तरेण तया दारिकया पञ्च-शत-परिवारया सार्द्धं तस्य धर्मोद्गतस्य संक्रमणं कर्तव्यं ॥ अथ खलु धर्मोद्गतो बोधि-सत्वो महा-सत्वः उत्थाय + आसनात् स्वकं गृहं प्राविक्षत् । यावत् सप्त वर्षाण्य् एक-समाधि-समापन्न एव + अभूत् । सदाप्ररुदितो बोधि-सत्वो महा-सत्वः सप्त वर्षाणि न काम-वितर्कम् उत्पादयाम् आस । न व्यापाद-वितर्कं न विहिंसा-वितर्कम् उत्पादयाम् आस । न रस-गृद्धिम् उत्पादयाम् आस + अन्यत्र । कदा नाम धर्मोद्गतो बोधि-सत्वो महा-सत्वो व्युत्थास्यति । यद् वयं धर्मोद्गतस्य बोधि-सत्वस्य महा-सत्वस्य धर्म-आसनं प्रज्ञापयिष्यामो यत्र + असौ कुल-पुत्रो निषद्य धर्मं देशयिष्यति तं च पृथिवी-प्रदेशं सिक्तं संमृष्टं च करिष्यामो नाना-पुष्प-अभिकीर्णं इति चिन्तयाम् आस ॥ तान्य् अपि श्रेष्ठि-दारिका प्रमुखाणि पञ्च-दारिका-शतानि सदाप्ररुदितस्य बोधि-सत्वस्य + अनुशिक्षमाणानि द्वाभ्याम् एव + ईर्या-पथाभ्यां कालम् अतिनामयाम् आसुः ॥ अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वो दिव्यं निर्घोषम् अश्रौषीद् इतः सप्तमे दिवसे धर्मोद्गतो बोधि-सत्वो महा-सत्वो * अस्मात् समाधेर् व्युत्थाय मध्ये नगरस्य निषद्य धर्मं देशयिष्यति + इति । अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वस् तं निर्घोषं श्रुत्वा आत्त-मनाः प्रमुदितः प्रीति-सौमनस्य-जातस् तं पृथिवी-प्रदेशं शोधयाम् आस सार्द्धं श्रेष्ठि-दारिका-प्रमुखैः पञ्चभिर् दारिका-शतैर् धर्म-आसनं प्रज्ञपयाम् आस सप्त-रत्न-मयं । अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वस् तं पृथिवी-प्रदेशं सेक्तु-कामश् च । न च + उदकं समन्तात् पर्येषमाणो * अपि लभते येन तं पृथिवी-प्रदेशं सिञ्चेद् । यथा + अपि नाम मारेण पापीयसा तत् सर्वम् उदकम् अन्तर्-धापितं अप्य् एव नाम + अस्य + उदकम् a-लभमानस्य चित्तं दुष्खितं स्याद् दौर्मनस्यं च भवेच् चित्तस्य वा + अन्यथात्वं भवेद् येन + अस्य कुशल-मूल-अन्तर्-धानं भवेन् न वा भ्राजेरन् कुशल-मूलानि । अथ खलु सदाप्ररुदितस्य बोधि-सत्वस्य महा-सत्वस्य + एतद् अभूत् । यन् न्व् अहम् आत्मनः कायं विद्ध्वा इमं प्रदेशं रुधिरेण सिञ्चेयं । तत् कस्य हेतोः । अयं हि पृथिवी-प्रदेशए उद्धत-रजस्को । मा रजो-धातुर् इतो धर्मोद्गतस्य बोधि-सत्वस्य महा-सत्वस्य काये निपततु । किम् अहम् अनेन + आत्म-भावेन + a-वश्यं-भेदन-धर्मिणा कुर्यां । वरं खलु पुनर् मम + अयं काय एवं-रूपया क्रियया विनश्यतु न च निः-सामर्थ्य-क्रियया । काम-हेतोः काम-निदानं बहूनि मे आत्म-भाव-सहस्राणि पुनः पुनर् a-परिमाणे संसारे संसरतो भिन्नानि । यदि पुनर् भिद्यन्ते कामम् एवं-रूपेष्व् इव धर्म-स्थानेषु भिद्यन्तां ॥ अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्व इति प्रतिसंख्याय तीक्ष्णं शस्त्रं गृहीत्वा स्व-कायं समन्ततो विद्ध्वा तं पृथिवी-प्रदेशं स्व-रुधिरेण सर्वम् असिञ्चत् । एवं ताभिर् अपि दारिकाभिः कृतं । न च सदाप्ररुदितो बोधि-सत्वस्य महा-सत्वस्य तासां वा सर्वासां दारिकाणां चित्तस्य + अन्यथात्वम् अभूत् । यत्र मारः पापीयान् अवतारं लभेत + इति ॥ अत एवं चतुर्-धर्मक-सूत्रे * अप्य् उक्तं । कल्याण-मित्रं भिक्षवो बोधि-सत्वेन महा-सत्वेन यावज्-जीवं न परित्यक्तव्यम् अपि जीवित-हेतोर् इति ॥ तद् एवं कल्याण-मित्र-अन्-उत्सर्गाद् आत्म-भाव-आदीनां रक्षा-आदिकं कार्यं ॥ सूत्राणां च सदा + ईक्षणाद् बोधि-सत्व-शिक्षा-पदानि हि प्रायः सूत्रेष्व् एव दृश्यन्ते । तेषु तेषु सूत्र-अन्तेषु बोधि-सत्व-समुदाचारा बोधि-सत्व-शिक्षा-पदानि प्रज्ञप्तानि + इति वचनात् । तस्मात् तद्-अन्-ईक्षणे मा भूद् आपत्तिम् आपन्नस्य + अप्य् a-ज्ञानाद् a-विरतिर् इति सदा सूत्र-दर्शनाय + आदरः कार्यः । तद् अनेन कल्याण-मित्र-अन्-उत्सर्गेण सूत्र-अन्त-दर्शनेन च सर्वः सद्-धर्म-परिग्रह उक्तो भवति ॥ यथा + उक्तम् आर्य-सागरमति-सूत्रे । याभिर् अक्षर-निरुक्तिभिः सो * अन्-अभिलाप्यो धर्मः सूच्यते तासाम् अक्षर-निरुक्तीनां यदा धारणं देशना यावद् । अयम् उच्यते सद्-धर्म-परिग्रहः । पुनर् a-परं कुल-पुत्र ये ते धर्म-भाणका एषाम् एवं-रूपाणां सूत्र-अन्तानां देशयितारः प्रतिपत्ति-साराश् च तेषाम् अपि धर्म-भाणकानां यत् सेवनं भजनं पर्युपासनम् उत्थानम् उपस्थानं गौरवं चित्री-कारः शुश्रूषा आरक्षा परिग्रहश् चीवर-पिण्ड-पात्र-शयन-आसन-ग्लान-प्रत्यय-भैषज्य-परिष्कार-दानं साधु-कार-दानं स्वाम्य्--आरक्षा कुशल-पक्ष-रक्षा वर्ण-bhëaïam a-वर्ण-प्रतिच्छादनता । अयम् अपि सद्-धर्म-परिग्रहः । पेयालं ॥ पुनर् a-परं कुल-पुत्र या a-विवाद-परमता । a-धर्मे धर्म-वादिनां च पुद्गलानां सह धर्मेण निग्रहः । अयम् अपि सद्-धर्म-परिग्रहः । पुनर् a-परं कुल-पुत्र + a-प्रतिहत-सन्तानस्य सर्व-सत्व-प्रमोक्ष-बुद्धेर् निर्-आमिष-चित्तस्य परेभ्यो धर्म-दानम् अयम् अपि सद्-धर्म-परिग्रहः । पुनर् a-परं कुल-पुत्र यो धर्म-श्रवण-हेतुको वा धर्म-देशना-हेतुको वा + अन्तश एक-क्रम-व्यतिहारो * अन्तश एक-उच्छ्वास-प्रश्वासो वा । अयम् अपि सद्-धर्म-परिग्रहः । पेयालं ॥ प्रह्रुतं वत + इदं कुल-पुत्र चित्तं विषयेषु । तस्य या निवारणा परिरक्षा एक-अग्री-भावो दमः शम उपशमो विनयो * अयम् उच्यते सद्-धर्म-परिग्रहः । पेयालं ॥ पुनर् a-परं कुल-पुत्र येन धर्मेण यो * a-धर्मः प्रवर्तते तस्य धर्मस्य + a-परिग्रहो * अन्-उपादानम् अयम् अपि सद्-धर्म-परिग्रह इत्य् आदि ॥ तत्र् धर्म-भाणक-सेवा-आदिना कल्याण-मित्र-अन्-उत्सर्ग उक्तः । कल्याण-मित्र-लक्षणं च । तद् एतेन सद्-धर्म-परिग्रहेण विना । न रक्षा । न शुद्धिर् न वृद्धिस् \<[doubtful]>\ ततश् च सो * अपि न बोधि-सत्व इत्य् a-वश्य-कार्यः सद्-धर्म-परिग्रहः ॥ उक्तं हि श्री-माला-सिंह-नाद-सूत्रे । यान्य् अपि + इमानि भगवन् गङ्गा-नदी-वालिका-समानि बोधि-सत्व-प्रणिधानानि तान्य् एकस्मिन् महा-प्रणिधाने उपनिक्षिप्तान्य् अन्तर्-गतान्य् अनुप्रतिष्ठानि यद् उत सद्-धर्म-परिग्रहे । एवं महा-विषयो भगवन् सद्-धर्म-परिग्रह इति ॥ पुनर् अत्र + एव + आह । स्याद् यथा + अपि नाम देवि महा-बलवतो * अपि पुरुषस्य + अल्पो * अपि मर्मणि प्रहारो । वेधनीयो भवति वाधा-करश् च । एवम् एव देवि मारस्य पापीयसः परीत्तो * अपि सद्-धर्म-परिग्रहो वेधनीयो भवति शोक-आवहः परिदेव-करश् च भवति । न + अहं देवि अन्यम् एकम् अपि धर्मं कुशलं समनुपश्यामि मारस्य पापीयस एवं वेधनीयं शोक-आवहं परिदेव-करं च । यथा + अयम् अल्पो * अपि सद्-धर्म-परिग्रह इति ॥ पुनर् आह । स्याद् यथा + अपि नाम देवि सुमेरुः पर्वत-राजः सर्वान् कुल-पर्वतान् अभिभवन्न् अभिरोचते च समभिरोचते च + उच्चत्वेन विपुलत्वेन च । एवम् एव देवि महा-यानिकस्य काय-जीवित-निर्-अपेक्षस्य न च गृहीत-चित्तस्य सद्-धर्म-परिग्रहो नव-यान-संप्रस्थितानाम् अपि काय-जीवित-स-अपेक्षाणां महा-यानिकानां सर्वान् कुशलान् धर्मान् अभिभवति + इत्य् आदि ॥ तथा + आर्य-सागरमति-सूत्रे * अप्य् आह । परिगृहीतो भवती जिनेभिर् देवेभि नागेभि च किन्नरेभिः । पुण्येन ज्ञानेन परिगृहीतः सद्-धर्म-धारित्व तथा-गतानाम् ॥ पेयालं ॥ स शून्य-क्षेत्रेषु न जातु जायते सर्वत्र जातौ च जिनं स पश्यति । दृष्ट्वा च तस्मिंल् लभते प्रसादं सद्-धर्म-धारित्व तथा-गतानाम् ॥ जाति-स्मरो भवति महा-आत्म-धर्मा प्रव्रज्य-लाभी भवते पुनः पुनः । परिशुद्ध-चारी प्रतिपत्ति-सारः सद्-धर्म-धारित्व तथा-गतानाम् ॥ पेयालं ॥ लाभी च भोती विदु-धारणीये न नश्यते कल्प-शतेभि यच्-छुभम् । प्रतिभानवन्तो भवते a-सक्तः सद्-धर्म-धारित्व तथा-गतानां ॥ शक्रो * अथ ब्रह्मा तथ लोक-पाल्-o मनुष्य-राजा भुवि चक्र-वर्त्ती । सुखेन सौख्येन स बोधि बुध्यते सद्-धर्म-धारित्व तथा-गतानाम् ॥ द्वात्रिंश काये * अस्य भवन्ति लक्षणाः a-निन्दित-अङ्गो भवते वि-चक्षणः । न तस्य तृप्तिं लभि प्रेक्षमाणाः सद्-धर्म-धारित्व तथा-गतानाम् ॥ न तस्य संमुह्यति बोधि चित्तं न च + उद्धुरः पारमिता चरीषु । a-संगृहीतः कुशलः शतेभिः सद्-धर्म-धारित्व तथा-गतानाम् इति ॥ शील-पारमितायां सद्-धर्म-परिग्रहो नाम द्वितीयः परिच्छेदः ॥ @<[III. धर्मभाणकादिरक्षा]>@ धर्म-भाणक-आदि-रक्षा तृतीयः परिच्छेदः ॥ उक्तस् त्रयाणाम् अपि सामान्येन रक्षा-आद्य्-उपायः । रक्षा-आदयस् तु वाच्याः । तत्र + आत्म-भावे का रक्षा यद् अन्-अर्थ-विवर्जनं ॥ तत्र + इति सद्-धर्म-परिग्रहे वर्त्तमानस्य + आत्म-भाव-रक्षा चिन्त्यते यथा परान् न नाशयेत् । इदं च अन्-अर्थ-विवर्जनम् आर्य-गगन-गञ्ज-सूत्रे सद्-धर्म-धारण-उद्यतैर् बोधि-सत्वैर् bhëitaæ ॥ वयम् उत्सहामो भगवन् निर्वृते द्वि-पद-उत्तमे । सद्-धर्मं धारयिष्यामः त्यक्त्वा कायं स्व-जीवितम् ॥ लाभ-सत्-कारम् उत्सृष्ट्वा सर्वं च + उत्सृज्य संस्तवं । अन्-उत्सृष्ट्वा इमं धर्मं बुद्ध-ज्ञान-निदर्शकम् ॥ आक्रोश-paribhëÃæÓ च दुर्-उक्त-वचनानि च । क्षान्त्या तान् मर्षयिष्यामः सद्-धर्म-प्रतिसंग्रहात् ॥ उच्चग्घनां तर्जनां च a-वर्णम् a-यशांसि च । सर्वांस् तान् मर्षयिष्यामो धारयन्त इमं नयम् ॥ पे ॥ एवं-विधे महा-घोरे भिक्षु-राजान-क्षोभणे । विलोप-काले सत्वानां सद्-धर्मं धारयामहे ॥ गम्भीरा ये च सूत्र-अन्ता विमुक्ति-फल-संहिताः । प्रतीच्छका न भेस्यन्ति । चित्रा मृक्ष्यन्ति ते कथास् ॥ पे ॥ मैत्रीं तेषु करिष्यामो ये धर्मेष्व् a-प्रतिष्ठिताः । कारुण्यं च करिष्यामो धारयन्त इमं नयम् ॥ दृष्ट्वा दुः-शील-सत्वांश् च इच्छा-लोभ-प्रतिष्ठितान् । अश्रु-पातं करिष्यामो गतिः कान्धस्य भाविता ॥ सहसा + एव च तं दृष्ट्वा सद्-धर्म-प्रतिबाधकं । दूरतो मैत्रम् एष्यामो मा नो रुष्येत एव हि ॥ रक्षिष्यामो यथा-शक्त्या वाचा-कर्मसु संवृताः । सहसा + एनान् न वक्ष्यामः स्व-पापे * अस्मिन् प्रतिष्ठितान् ॥ दानैस् तथा + अपि सत्-कारैः परिपाच्य + इह तान् नरान् । पश्चा + एनांश् चोदयिष्यामो भूतम् आपाय-गो-चरान् ॥ गृहि-संभव-संत्यक्ताः प्रान्त-अरण्य-सु-गो-चराः । मृग-भूता भविष्यामो * अल्प-अर्था अल्प-कृत्यकाः ॥ पे ॥ दान्ताः शान्ताश् च मुक्ताश् च ग्रामे * अस्मिन्न् अवतीर्य च । देशयिष्यामहे धर्मं सत्वा ये धर्मत-अर्थिका ॥ सु-दूरम् अपि यास्यामो धर्म-कामान् निशम्य च । धर्म-आराम-रति-प्राप्ता अर्थं कर्त्ता + अस्म देहिनाम् ॥ संमुखं तत्र संदृश्य सत्वानां स्खलितं पृथु । आत्म-प्रेक्षा भविष्यामो धर्म-सौरत्य-संस्थिताः ॥ a-सत्-कृताः सत्-कृता वा मेरु-कल्पाः प्रभूय च । अन्-उपलिप्ता लोकेन भेस्यामो लोक-नायकाः ॥ भिक्षूणां भिन्न-वृत्तानां परिवादं निशम्य च । कर्म-स्वका भविस्यामो मा + एषां कर्म विपच्यताम् ॥ बधकान् योजयिष्यन्ति धर्मेष्व् एषु हि वर्ततां । एते धर्मा न च + अस्माकं संविद्यन्ते कथञ्-चन ॥ अस्माकं श्रमणानां हि न च श्रामणका गुणाः । भूतां चोदन संश्रुत्य इदं सूत्रं प्रतिक्षिपन् ॥ संछिन्न-कर्ण-नासानाम् आदर्शा + एषां कुतः प्रियः । चोदनां भूततः श्रुत्वा सद्-धर्मं ते क्षिपन्ति तम् ॥ ये भिक्षवो भविष्यन्ति सद्-धर्म-प्रतिग्राहकाः । चेष्टिष्यन्ते तथा तेषां कश्-चिद् धर्मम् इमं शृणोत् ॥ राजानो ग्राहयिष्यन्ति भेस्यन्ति च महा-जनः । बुद्ध-अधिष्ठानतः सत्वा धर्मं श्रोष्यन्ति + इमं \<[doubtful]>\ तदा ॥ तस्मिन् काले वयं कष्टे त्यक्त्वा कायं स-जीवितं । सद्-धर्मं धारयिष्यामः सत्वानां हित-कारणाद् । इति ॥ आर्य-सद्-धर्म-पुण्डरीके * अप्य् उक्तं ॥ आचार-गो-चर-रक्षी a-संसृष्टः शुचिर् भवेत् । वर्जयेत् संस्तवं नित्यं राज-पुत्रेभि राजभिः ॥ ये च + अपि राज्ञां पुरुषाः कुर्यात् ते हि न संस्तवं । चण्डाल-मुष्टिकैः शौण्डैस् तीर्थिकैश् च + अपि सर्वशः ॥ अधिमानीन् न सेवेत \<[doubtful]>\ विनयेच् च + आगमे स्थितान् । अर्हन्त-संमतान् भिक्षून् दुः-शीलांश् च + एव वर्जयेत् ॥ भिक्षुणीं वर्जयेन् नित्यं हास्य-संलाप-गो-चरां । उपासिकाश् च वर्जेया प्रकटम् अन्-अवस्थिताः ॥ स्त्री-पण्डकाश् च ये सत्वाः संस्तवं तैर् विवर्जयेत् । कुलेषु च + अपि वधुकाः कुमार्यश् च विवर्जयेत् ॥ न ताः संमोदयेज् जातु कौशल्यं साधु पृच्छितृं \<[doubtful]>\ | संस्तवं च विवर्जेया सौकर-औरभ्रिकैः सह ॥ स्त्री-पोषकाश् च ये सत्वा वर्जयेत् तेहि संस्तवं । नटैर् झल्लक-मल्लेभिर् ये च + अन्ये तादृशा जनाः ॥ वार-मुख्यान् न सेवेत ये च + अन्ये भोग-वृत्तिनः । प्रतिसंमोदनं तेभिः सर्वशः परिवर्जयेत् ॥ यदा च धर्मं देशेया मातृ-ग्रामस्य पण्डितो । न च + एकः प्रविशेत् तत्र न + अपि हास्य-स्थितो भवेद् इति ॥ अयं च + a-परो * अन्-अर्थो भवेद् यद् इदं मार-कर्म + उक्तं प्रज्ञा-पारमितायां । मारः पापीयांस् तस्य बोधि-सत्वस्य + a-चिरं यान-संप्रस्थितस्य + अन्तिके बलवत्तरम् उद्योगम् आपत्स्यते । अत्र + एव + आह । पुनर् a-परम् आनन्द यस्मिन् समये बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां योगम् आपद्यते तस्मिन् समये माराः पापीयांसो बोधि-सत्वस्य विहेठनम् उपसंहरन्ति भयं संजनयन्ति । उल्का-पातान् दिशि दिग्-वहान् उत्सृजन्ति संदर्शयन्ति । अप्य् एव नाम + अयं बोधि-सत्वो महा-सत्वो * अवनीयेत वा रोम-हर्षो वा + अस्य भवेद् इति । येन + अस्य + एक-चित्त-उत्पादो * अपि क्षीयेत + अन्-उत्तरायाः सम्यक्-संबोधेर् इति । पुनर् a-परम् अन्य-विज्ञान-संज्ञिनो लिखिष्यन्ति यावत् पर्यवाप्स्यन्ति । न वयम् अत्र + आस्वादं लभामहे इत्य् उत्थाय + आसनात् प्रक्रमिष्यन्ति । एवं विजृम्भमाणा उच्चग्घन्तो यावत् पर्यवाप्स्यन्ति + इति मार-कर्म । एवम् उत्पत्स्यन्ते जन-पद-ग्राम-आदि-वितर्काः । एवम् आचार्य-उपाध्याय-माता-पितृ-मित्र-अमात्य-ज्ञाति-सालोहित-मनसि-काराः । एवं चोर-मनसि-काराः । एवं चीवर-आदि-मनसि-काराः । पुनर् a-परं धर्म-भाणकश् छन्दिको भविष्यति इमां गम्भीरां प्रज्ञा-पारमितां लेखयितुं यावद् vÃcayitu.æ धर्म-श्रवणिकश् च किलासी भविष्यति । एवं विपर्ययात् । धर्म-भाणकश् च देश-अन्तरं गन्तु-कामो भविष्यति धार्म-श्रवणिकाश् च न + इति नेयं । एवं धर्म-भाणको महा-इच्छो भविष्यति धार्म-श्रवणिको * अल्प-इच्छ इति नेयं । संक्षेपाद् धर्म-भाणक-धार्म-श्रवणिकयोर् या का-चिद् विधुरता सर्वं तन् मार-कर्म + इत्य् उक्तं ॥ आर्य-गगन-गञ्ज-सूत्रे * अप्य् उक्तं । इति हि यावद् a-कुशल-धर्म-अनुवर्त्तनता । कुशल-धर्म-उत्सर्गश् च सर्वं तन् मार-कर्म + इति ॥ आर्य-सागरमति-सूत्रे * अप्य् आह । पुनर् a-परं भगवन् बोधि-सत्व आरण्यको भवति प्रान्त-शय्या-आसन-अभिरतो * अल्प-इच्छुः संतुष्टः प्रविविक्तो * a-संसृष्टो गृह-स्थ-प्रव्रजितैः । सो * अल्प-अर्थतया + अल्प-कृत्यतया च सुखं विहरति न च बाहश्रुत्य-पर्येष्टाव् अभियुक्तो भवति न सत्व-परिपाकाय न च धर्म-श्रवणे वा धर्म-सांकथ्ह्ये वा + अर्थ-विनिश्चय-कथायां वा वर्तमानायां संक्रमितव्यं मन्यते । न परिपृच्छन-जातीयो भवति । न किं-कुशल-अभियुक्तो भवति । तस्य + अरण्य-वासेन च + एक-आराम-रतितया च क्लेशा न समुदाचरन्ति । स पर्युत्थान-विष्कम्भण-मात्रेण तुष्टिं विन्दति । न च + अनुशय-समुद्याताय मार्गं भावयति । स तत्र न + आत्म-अर्थाय प्रतिपन्नो भवति न पर-अर्थाय । अयं भगवन् बोधि-सत्वस्य + अरण्य-वास-प्रतिसंयुक्तः सप्तमो मार-अङ्कुश इति ॥ पे ॥ पुनर् a-परं भगवन् बोधि-सत्वः कल्याण-मित्र-प्रति-रूपकाणि पाप-मित्राणि सेवते भजते पर्युपास्ते । ये ह्य् एनं संग्रह-वस्तुभ्यो विच्छन्द्य पुण्य-संभारात् सद्-धर्म-परिग्रहाद् विच्छन्द्य प्रविवेके नियोजयन्ति । अल्प-अर्थाय + अल्प-कृत्यतायां नियोजयन्ति । श्रावक-प्रत्य्-एक-बुद्ध-प्रतिसंयुक्ताश् च + अस्मै कथा अभीक्ष्णं देशयन्ति ॥ यस्मिंश् च समये बोधि-सत्वो विवेक-वासेन महा-याने * अभ्युद्गच्छेत् तस्मिन् समये तं बोधि-सत्वं वैयावृत्य-पलिबोधे नियोजयन्ति वैयावृत्यं बोधि-सत्वेन + a-वश्यं करणीयं ॥ यस्मिंश् च समये बोधि-सत्वो वैयावृत्ये संनियोजयितव्यस् तस्मिन् समये विवेके नियोजयन्ति । एवं च + एनं वदन्ति । आरब्ध-वीर्यस्य बोधि-सत्वस्य बोधिर् न कु-सीदस्य । सचेत् त्वम् अष्टाभिर् नवभिर् वा कल्पैर् अन्-उत्तरां सम्यक्-संबोधिं न + अभिसंभोत्स्यसे । न भूयः शक्यस्य् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुम् । तत्र भगवन् । बोधि-सत्वो * अत्य्-आरब्धेन वीर्येण स्थानं खलु पुनर् एतद् विद्यते यन् निर्वाण-फलं प्राप्नुयाद् । अयं भगवन् । बोधि-सत्वस्य कल्याण-मित्र-प्रति-रूपकेण दशमो मार-अङ्कुशः ॥ ये * अपि ततो * अन्ये बोधि-सत्व-यानीयाः पुद्गला मार-अङ्कुश-आविद्धाः प्रत्यवेतेषु धर्मेषु चरन्ति तैः सार्द्धं रतिं विन्दति । तथा हि तद्-अनुवर्त्तका भवन्ति स हीन-सेवी विशेषम् अन्-अधिगतो हीन-गतिं गच्छति यद् उत धन्व-गतिं जड-एड-मूक-गतिं यावद् एकादशो मार-अङ्कुश इति ॥ येन च + एवं संतत्य्-आरब्ध-वीर्यस्य निर्-वेदात् सर्वथा बोधि-सत्व-भाव एव भवत्य् अत एव रत्न-मेघे * अभिहितं । इह बोधि-सत्वः सर्व-ईर्या-पथेषु वीर्यम् आरभते । तथा च + आरभते यथा न काय-खेदं संजनयति । न चित्त-खेद्.अम् । इदम् उच्यते बोधि-सत्वस्य सांतत्य-वीर्यम् इति । कीदृशं तद् वीर्यं । येन खेदो भवति । यद् इदम् अल्प-बलस्य गुरु-कर्म-आरम्भो * अति-वेलायां वा + a-परिपक्व-अधिमुक्तेर् वा दुष्कर-कर्म-आरम्भस् तद् यथा स्व-मांस-दान-आदिः । दत्तश् च + अनेन + आत्म-भावः । किन्त्व् a-काल-परिभोगाद् वारयति । अन्यथा हि तेषाम् एव सत्वानां बोधि-सत्व-खेदेन बोधि-चित्त-वीज-नाशान् महतः फल-राशेर् नाशः स्यात् ॥ अतश् च गगन-गञ्ज-सूत्रे * अभिहितं । a-काल-प्रतिकाङ्क्षणता मार-कर्म + इति । न + अप्य् a-काल इत्य् आत्म-भाव-त्याग-चित्तम् एव न + उत्पाद्य + अभ्यास-अन्-आरम्भाद् * धि न कदा-चिद् दद्यात् । तस्माद् एवं स्मृतिम् उपास्थाप्य बोधि-चित्त-परिपाचन-विरोधिभ्यो मोहात् स्व-अर्थ-घातिभ्यः पिशित-अशनेभ्यः कर्म-कारिभ्यश् च + आत्म-भावो रक्षितव्यः ॥ भैषज्य-वृक्षस्य सु-दर्शनस्य मूल-आदि-भोग्यस्य यथा + एव वीजं । दत्त्वा + अपि संरक्ष्यम् a-काल-भोगात् संबुद्ध-भैषज्य-तरोस् तथा + एव ॥ अयं समासतो मार-कर्म + अन्-अर्थः ॥ अस्य विसर्जनं रत्न-मेघ-सूत्रे कथितं । कथं च कुल-पुत्र + अत्र बोधि-सत्वो मार-कर्म-परिहार-उपाय-कुशलो भवति । इह बोधि-सत्वो * a-कल्याण-मित्रं सर्वेण सर्वं परिवर्जयति । a-प्रति-रूप-देश-वासं लोकायत-मन्त्र-सेवन-भावनां लाभ-सत्-कार-पूजा-उपस्थान-बहु-मानं सर्वेण सर्वं परिवर्जयति । ये च + अन्ये उपक्लेशा बोधि-पक्ष्य-मार्ग-अन्तरायिकास् तान् सर्वेण सर्वं परिवर्जयति । तेषां च प्रति-पक्षं भजते ॥ अत्र + एव च + a-कल्याण-मित्र-लक्षणम् उक्तं । शील-विपन्न-पुद्गल-विवर्जनतया पाप-मित्र-परिवर्जना वेदितव्या । एवं दृष्टि-विपन्न-आचार-विपन्न-आजीव-विपन्न-पुद्गल-विवर्जनतया । सङ्गणिका-आराम-पुद्गल-विवर्जनतया । कुशीद-पुद्गल-विवर्जनतया । संसार-अभिरत-पुद्गल-विवर्जनतया । बोधि-पराङ्-मुख-पुद्गल-परिवर्जनतया । गृहि-संसर्ग-विवर्जनतया पाप-मित्र-परिवर्जना वेदितव्या । तेन च कुल-पुत्र + एतानि स्थानानि परिवर्जयता न तेषां पुद्गलानाम् अन्तिके दुष्ट-चित्तम् उत्पादयितव्यं न प्रतिघ-चित्तं न + अवमन्यना-चित्तम् उत्पादयितव्यम् । एवं च अनेन चित्तम् उपस्थापयितव्यम् । उक्तं हि भगवता धातुशः सत्वाः काम-आदि-धातुं आस्रवन्ति जायन्ते संस्यन्दन्ते संसर्गाच् च विनश्यन्ति । तस्माद् अहं संसर्गं वर्जयिष्यामि + इति ॥ बोधि-चित्त-संप्रमोषो * अप्य् अन्-अर्थः तस्य च हेतुर् उक्तो रत्न-कूटे । चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधि-सत्वस्य बोधि-चित्तं मुह्यति । कतमैश् चतुर्भिः । आचार्य-गुरु-दक्षिणीय-विसंवादनतया परेषाम् a-कौकृत्ये कौकृत्य-उपसंहरणतया । महा-यान-संप्रस्थितानां च सत्वानाम् a-वर्ण-a-यशो * a-कीर्त्य्-a-लोक-निश्चारणतया माया-शाठ्येन च परम् उपचरति न + अध्याय-आशयेन + इति अस्य विवर्जनम् अत्र + उक्तं । चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधि-सत्वस्य सर्वासु जातिषु जात-मात्रस्य बोधि-चित्तम् आमुखी-भवति । न च + अन्तरा मुह्यति यावद् बोधि-मण्ड-निषदनात् । कतमैश् चतुर्भिः । यद् उत जीवित-हेतोर् अपि संप्रजानन् मृषा-वादं न prabhëate । अन्तशो हास्य-प्रेक्षिकया + अपि । अध्याशयेन च सर्व-सत्वानाम् अन्तिके तिष्ठत्य् अपगत-माया-शाठ्यतया सर्व-बोधि-सत्वेषु च शास्तृ-संज्ञाम् उत्पादयति । चतुर्-दिशं च तेषां वर्णं निश्चारयति । यांश् च सत्वान् परिपाचयति तान् सर्वान् अन्-उत्तरायां सम्यक्-संबोधौ समादापयति । प्रादेशिक-यान-a-स्पृहणतया । एभिः काश्यप चतुर्भिर् इति ॥ सिंह-परिपृच्छायाम् अप्य् आह । न जातु धर्म-दानस्य अन्तरायं करोति यः । तेन + असौ लभते क्षिप्रं लोक-नाथेहि सङ्गमम् ॥ तथा जाति-स्मराद् धर्म-दानाज् जानीष्व + एवं कुमारक + इति ॥ तथा + अत्र + एव । बोधि-चित्तं न रिञ्चति तेन सर्वासु जातिषु । स्वप्न-अन्तरे * अपि तच्-चित्तं किं पुनर् यदि जाग्रतः ॥ आह । येषु विरति-स्थानेषु ग्रामेषु नगरेषु वा । समादाय + इति बोधाय तेन चित्तं न रिञ्चति ॥ आर्य-मञ्जुश्री-बुद्ध-क्षेत्र-गुण-व्यूह-अलं-कार-सूत्रे * अप्य् आह । चतुर्भिर् धर्मैः समन्वागतो बोधि-सत्वः प्रणिधानान् न चलति ॥ पे ॥ निहतमानश् च भवति + ईर्ष्य-मात्सर्य-परिवर्जकश् च भवति पर-संपदं च दृष्ट्वा आत्त-मना भवति + इति । इदम् एव पात्र-बोधि-चित्तस्य स्फुटतरम् a-संप्रमोष-कारणं यत् तत्र + एव रत्न-कूटे * अभिहितम् । सर्व-ईर्या-पथेषु बोधि-चित्त-परिकर्मणतया । बोधि-चित्त-पूर्वङ्-गमतया च + इति ॥ तथा हि चन्द्र-प्रदीप-सूत्रे पाठः । आरोचयामि प्रतिवेदयामि वो यथा यथा बहुलु वितर्कयेन् नरः तथा तथा भवति तन्-निम्न-चित्तः तेही वितर्केहि तन्-निश्रितेहि + इति ॥ अवसादो * अप्य् अन्-अर्थ एतद्-वर्जनं च रत्न-मेघे दृष्टं । इह बोधि-सत्वो न + एवं चित्तम् उत्पादयति । दुष्-प्रापा बोधिर् मनुष्य-भूतेन सता । इदं च मे वीर्यं परीत्तं च कु-सीदो * अहं बोधिश् च + आदीप्त-शिरश्-चैल-उपमेन बहून् कल्पान् । बहूनि कल्प-शतानि बहूनि कल्प-सहस्राणि समुदानेतव्या । तन् न + अहम् उत्सहए ईदृशं भारम् उद्वोढुं ॥ किं तर्हि बोधि-सत्वेन + एवं चित्तम् उत्पादयितव्यं । ये * अपि ते * अभिसंबुद्धास् तथा-गता अर्हन्तः सम्यक्-संबुद्धा ये च + अभिसंबुद्ध्यन्ते ये वा + अभिसंभोत्स्यन्ते * अपि + ईदृशेन + एव नयेन ईदृश्या प्रतिपदा । ईदृशेन + एव वीर्येण + अभिसंउद्धा अभिसंबुध्यन्ते * अभिसंभोत्स्यन्ते च । यावन् न ते तथा-गत-भूता एव + अभिसंबुद्धाः । अहम् अपि तथा तथा घटिष्ये तथा तथा व्यायंस्ये सर्व-सत्व-साधारणेन वीर्येण सर्व-सत्व-आरम्बणेन वीर्येण यथा + अहम् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंभोत्स्यए इति ॥ पुनर् a-परो * अन्-अर्थो रत्न-कूटे दृष्टः । a-परिपाचितेषु सत्वेषु विश्वासो बोधि-सत्वस्य स्खलितं a-भाजनी-भूतेषु सत्वेषु + उदार-बुद्ध-धर्म-संप्रकाशनात् बोधि-सत्वस्य स्खलितं ॥ उदार-अधिमुक्तिकेषु सत्वेषु हीन-यान-संप्रकाशनाद् बोधि-सत्वस्य स्खलितम् इति । सम्यक्-स्मृत्य्-उपस्थितेषु शीलवत्सु कल्याण-धर्मेषु प्रति-विमानना दुः-शील-पाप-धर्म-संग्रहा बोधि-सत्वस्य स्खलितम् इति ॥ अन्-अधिमुक्तिर् अप्य् अन्-अर्थः । यथा + उक्तं rëÂrapÃla-सूत्रे । यस्य अधिमुक्ति न विद्यति बुद्ध-धर्म-गणे च न तस्य धिमुक्तिः । शिक्ष-व्रतेषु न तस्य धिमुक्तिः पापमतेस् तिर-पाय-मुखस्य ॥ स इतश् च्युतो मनु-जेषु कर्म-वशाद् a-बुधो हि vimƬha÷ | नरकेष्व् अथ तिर्य-गतीषु प्रेत-गतीषु च विन्दति दुष्खम् ॥ इति अस्य विसर्जनं रत्न-कूटे * अभिहितं दृष्टं । येषु च + अस्य गम्भीरेषु बुद्धिना + अवगाहते । तत्र तथा-गत एव साक्षी + इति कृत्वा न प्रतिक्षिपति । तथा-गत एव जनीते । न + अहं जाने । अन्-अन्ता बुद्ध-बोधिर् नाना-अधिमुक्तिकतया तथा-गतानां सत्वेषु धर्म-देशना प्रवर्त्ततए इति ॥ वैयावृत्य-वर्तमानेन + अन्-अर्थ-विवर्जन-कुशलेन भवितव्यं । बोधि-सत्व-प्रातिमोक्षे हि सह-धार्मिके धर्म-श्रवणे । तथा-गत-पूजायां च वैयावृत्यम् उपदिष्टं तत्र या वृत्तिः सा रत्न-राशि-सूत्राद् आगता । तत्र वैयावृत्य-करेण भिक्षुणा सर्व-भिक्षु-संघस्य चित्तम् अभिराधयितव्यं । तत्र ये भिक्षव आरण्यकाः प्रान्त-शय्या-आसनिकास् तेषां । वैयावृत्य-करेण भिक्षुणा सर्वेण सर्वं न कर्म-समुत्थानं दातव्यं । यदि पुनर् आरण्यकस्य भिक्षोः संघ-पर्यापन्नं शैक्षकं कर्म प्राप्नुयात् । एतेन वैयावृत्य-करेण भिक्षुणा + आत्मना + एव तत् कर्तव्यं । अन्यतरो वा भिक्षुर् अध्येष्यो न पुनः स आरण्यको भिक्षुर् utpŬayitavyas तत्र यो भिक्षुः पिण्ड-चारिको भवति तस्य तेन वैयावृत्य-करेण भिक्षुणा प्रणीत-भोजनेषु संविभागः कर्तव्यः । तत्र काश्यप यो भिक्षुर् योग-आचारी भवति । तस्य तेन वैयावृत्य-करेण भिक्षुणा + अनुलोमिकान्य् उपकरणान्य् उपसंहर्तव्यानि ग्लान-प्रत्यय-भैषज्य-परिष्काराश् च । यस्मिंश् च प्रदेशे स योग-आचारी भिक्षुः प्रतिवसति तस्मिन् प्रदेशे न उच्च-शब्दः कर्तव्यः । रक्षितव्यो वैयावृत्य-करेण भिक्षुणा योग-आचारी भिक्षुः । शय्या-आसन-उपस्तम्भना + अस्य कर्तव्या । प्रणीतानि च संप्रियाणि योग-आचार-भूम्य्-अनुकूलानि खादनीय-भोजनीयान्य् उपनामयितव्यानि ॥ पे ॥ ये भिक्षवो बाहुश्रुत्ये * अभियुक्ता भवन्ति तेषाम् उत्साहो दातव्यः । यावत् ते * अपि परिरक्षितव्याः । ये धार्म-कथिका भिक्षवो भविष्यन्ति । तेषां प्रतीहार-धर्मता कर्तव्या । यावद् धार्म-श्रवणिकाश् च + उद्योजयितव्याः पर्षन्-मण्डलं परिसंस्थापयितव्यं । सांकथ्य-मण्डलं विशोधयितव्यं यावत् साधु-कार-बहुलेन च + अस्य भवितव्यं ॥ पे ॥ न क्व-चिद् वस्तुनि ऐश्चर्य-संज्ञा + उत्पादयितव्या । कियत् परीत्तम् अपि कार्यं संघ-मतेन कर्तव्यं । न स्व-मतेन यावन् न सांघिकश् चातुर्दिश-सांघिकेन संसृष्टः कर्तव्यः । एवं विपर्ययाद् एवं स्तौपिकेन सह + अन्यो-न्य-संसर्ग-प्रतिषेधः । यदि चातुर्दिशे संघे वैकल्यं भवेत् सांघिकश् च लाभ उत्सदो भवेत् तेन वैयावृत्य-करेण भिक्षुणा भिक्षु-संघम् एक-मानसं कृत्वा । सांघिक-लाभाच् चातुर्दिश-सांघिक-कार्यं कर्तव्यं । एवं स्तूपे * अपि प्रलुग्ने * अयम् एव विधिर् दायकान् दान-पतीन् वा समादाप्य प्रतिसंस्कर्तव्य इत्य् आज्ञा । यदि पुनः काश्यप कियद् बहुर् अपि स्तौपिको लाभो भवेत् । स वैयाकृत्य-करेण न संघेन चातुर्दिश-संघे उपनामयितव्यः । तत् कस्माद् * धेतोः । या स्तौपिका अन्तश एकदशा + अपि श्राद्धैः प्रसाद-बहुलैर् निर्यातिता भवति । सा स-देवकस्य लोकस्य चैत्यं । कः पुनर् वादो रत्नं वा रत्न-संमतं वा यच् च स्तूपे चीवरं निर्यातितं भवति । तत् तत्र + एव तथा-गत-चैत्ये वात-आतप-वृष्टिभिः परिक्षयं गच्छतु । न पुनः स्तौपिकं चीवरं हिरण्य-मूल्येन परिवर्तयितव्यं । न हि स्तौपिकस्य कश्-चिद् अर्घो न + अपि स्तूपस्य केन-चिद् वैकल्यं यो हि कश्-चित् काश्यप वैयावृत्य-करो भिक्षू रुष्ट-चित्तः शीलवतां दक्षिणीयानाम् \<[doubtful]>\ ऐश्वर्याद् आज्ञप्तिं ददाति स तेन + a-कुशलेन कर्मणा नरक-गामी भवति + इति । यदि मनुष्य-लोकम् आगच्छति दासो भवति पर-कर्म-करो लाभी च भवति खट-चपेट-प्रचण्ड-प्रहाराणां । पे । दण्ड-कर्म-भय-तर्जितं भिक्षुं करोत्य् a-काल-प्रेषणम् a-काल-ज्ञप्तिं ददाति । स तेन + a-कुशलेन कर्मणा बहुशङ्कुर् नाम प्रत्य्-एक-नरकस् तत्र + अस्य + उपपत्तिर् भवति । यावत् सहस्र-विद्धः कायो भवति । आदीप्तः । प्रदीप्तः संप्रज्वलितः । पे । योजन-शत-विस्तार-प्रमाणा जिह्वा भवति । तस्य तत्र जिह्वा-इन्द्रिये बहूनि शङ्कु-शत-सहस्राणि आदीप्तानि अयस्-मयानि निखातानि भवन्ति । यो हि कश्-चित् काश्यप वैयवृत्य-करो भिक्षुर् आगत-आगतं सांघिकं लाभं सन्निधिं करोति न काल-अनुकालं ददाति । उद्वश्यापयितव्या विहेठयित्वा ददाति । केषाञ्-चिन् न ददाति । स तेन + a-कुशल-मूलेन जङ्घा नाम गूथ-मृतिका-प्रेत-योनिस् तत्र + अस्य + उपपत्तिर् भवति । तत्र + अस्य + अन्ये प्रेता भोजनं गृहीत्वा + अपदर्शयन्ति । स उद्वश्यमानस् तद्-भोजनम् a-निमिषाभ्यां नेत्राभ्यां पश्यमानः क्षुत्-पिपासा-परिगतो दुष्खां । वेदनां वेत्ति न च वर्ष-सहस्रेण + अपि तस्य भोजनस्य लाभी भवति । यद् अपि कदा-चित् कर्हि-चिद् भोजनं लब्धं भवति तद् उच्चारं भवति पूय-शोणितं वा + इति ॥ संघरक्षित-अवदाने * अप्य् अन्-अर्थ उक्तः । यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः कुड्य-आकारांस् ते भिक्षव आसन् । तैः सांघिकं कुड्यं श्लेष्मणा नाशितं । तस्य कर्मणो विपाकेन कुड्य-आकाराः संवृत्ताः । यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः स्तम्भ-आकारांस् ते भिक्षव आसन् । तैः सांघिक-स्तंभः सिंहाणकेन नाशितः । तेन स्तम्भ-आकाराः संवृत्ताः । यांस् त्वं सत्वान् अद्राक्षीर् वृक्ष-आकारान् पत्र-आकारान् फल-आकारान् ते * अपि भिक्षव आसन् । तैर् अपि सांघिकानि वृक्ष-पत्र-पुस्.प-फलानि पौद्गलिक-परिभोगेन परिभुक्तानि तेन ते वृक्ष-पत्र-पुष्प-फल-आकाराः संवृत्ताः । यांस् त्वं सत्वान् अद्राक्षी रज्ज्व्-आकारान् संमार्जन्य्--आकारांस् ते भिक्षव आसन् । तैः सांघिका रज्जु-सम्मार्जन्यः पौद्गलिक-परिभोगेन परिभुक्तास् तेन रज्ज्व्-आकाराः सम्मार्जन्य्--आकाराश् च संवृत्ताः । यं त्वं सत्वम् अद्राक्षीस् तट्ट-आकारं स श्रामणेरक आसीत् । स तट्टुकं निर्मादयति । आगन्तुकाश् च भिक्षवो * अभ्यागताः । तैर् असौ दृष्टश् च पृष्टश् च श्रामणेरक किम् अयं संघस्य पानकं भविष्यति । स मात्सर्य-उपहत-चित्तः कथयति । किं न पश्यथ तट्टुकं निर्मादितं पीतं पानकम् इति । ते वृत्ता वेला + इति नैराश्यम् आपन्ना हीन-दीन-वदनाः प्रक्रान्ताः । स तस्य कर्मणो विपाकेन तट्टुक-आकारः संवृत्ताः ॥ यं त्वम् सत्वम् अद्राक्षीर् उदूखल-आकारं सो * अपि भिक्षुर् आसीत् । तस्य पात्र-कर्म प्रत्युपस्थितं । तत्र च + एकः श्रामणेरको * अर्हन् मुद्रा-वारे नियुक्तः । स तेन + उक्तः श्रामणेरक ददस्व मे खलिस्ताकं कुट्टयित्वा + इति । स कथयति । स्थविर तिष्ठ तावन् मुहूर्तं व्यग्रो * अस्मि पश्चात् कुट्टयित्वा दास्यामि + इति । स संजात-आमर्षः कथयति । श्रामणेरक यदि मम कल्पते उदूखलं स्प्रष्टुं त्वाम् एव + अहम् उदूखले प्रक्षिप्य कुट्टयेयं । प्राग् एव खलिस्तोकम् इति । स श्रामणेरः संलक्षयति । तीव्र-पर्यवस्थान-पर्यवस्थितो * अयं । यद्य् अहम् अस्मै प्रतिवचनं दास्यामि भूयस्या मात्रया प्रकोपम् आपत्स्यति + इति तूष्णीम् अवस्थितः । यदा + अस्य पर्यवस्थानं विगतं तदा + उपसंक्रम्य कथयति । स्थविर जानीषे त्वं को * अहम् इति । स कथयति । जाने त्वां काश्यपस्य सम्यक्-संबुद्धस्य प्रव्रजितं श्रामणेरकं । अहम् अपि भिक्षुः स्थविरः । श्रामणेरकः कथयति । यद्य् अप्य् एवं तथा + अपि तु यन् मया प्रव्रजितेन करणीयं तत् कृतं । किं कृतं क्लेश-प्रहाणं छिन्न-सकल-बन्धनो * अहं सर्व-बन्धन-विनिर्मुक्तः । खरं ते वाक्-कर्म निश्चारितं । अत्ययम् अत्ययतो देशय । अप्य् एव नाम एतत् कर्म-परिक्षयं तनुत्वं पर्यादानं गच्छेद् इति । तेन + अत्ययम् अत्ययतो न देशितं तेन कर्मणा + उदूखल-आकारः संवृत्तः ॥ यांस् त्वं सत्वान् अद्राक्षीः स्थाल्य-आकारान् । ते कल्पि-कारका आसन् भिक्षूणाम् उपस्थायकाः । ते भैषज्यानि क्वाथयन्तो भिक्षुभिर् a-प्रियम् उक्ताः तैश् चित्तं प्रदूष्य स्थाल्यो भिन्नाः तेन स्थाल्य-आकाराः संवृत्ताः । यं त्वं सत्वम् अद्राक्षीर् मध्ये छिन्नं तन्तुना धार्यमाणं सो * अपि भिक्षुर् आसील् लाभी ग्राहिकः तेन मात्सर्य-अभिभूतेन लाभः संपरिवर्तितः । यो वार्षिकः स हैमन्तिकः परिणामितः । यस् तु हैमन्तिकः स वार्षिकः परिणामितः । तस्य कर्मणो विपाकेन मध्ये छिन्नस् तन्तुना धार्यमाणो गच्छति ॥ शिक्षा-समुच्चये धर्म-भाणक-आदि-रक्षा-परिच्छेदस् तृतीयः ॥ @<[IV. (चतुर्थः परिच्छेदः)]>@ a-परे * अपि महन्तो * अन्-अर्थाः सूत्र-अन्तेषु + उक्ताः । यथा तावद् आकाश-गर्भ-सूत्रे । पञ्च + इमाः कुल-पुत्र क्षत्रियस्य मूर्द्ध-अभिषिक्तस्य मूल-आपत्तयः । याभिर् मूल-आपत्तिभिः क्षत्रियो मूर्द्ध-अभिषिक्तः सर्वाणि पूर्व-अवरोपितानि कुशल-मूलानि jhëayati । वस्तु-पतितः पाराजिकः सर्व-देव-मनुष्य-मुखेभ्यो * अपाय-गामी भवति । कतमाः पञ्च । यः कुल-पुत्र मूर्द्ध-अभिषिक्तं स्तौपिकं वस्त्व् अपहरति सांघिकं वा चातुर्दिश-सांघिकं वा निर्यातितं वा । स्वयं वा + अपहरति हारयति वा । इयं प्रथमा मूल-आपत्तिः ॥ यः पुनर् धर्मं प्रतिक्षिपति श्रावक-निर्याण-bhëitaæ वा प्रत्य्-एक-बुद्ध-निर्याण-bhëitaæ वा महा-यान-निर्याण-bhëitaæ वा प्रतिक्षिपति प्रतिषेधयति + इयं द्वितीया मूल-आपत्तिः ॥ यः पुनर् माम् उद्दिश्य शिरस्-तुण्ड-मुण्ड-këÃya-वस्त्र-प्रावृतः शिक्षा-धारी वा शिक्षा-a-धारी वा तस्य दुः-शीलस्य वा शीलवतो वा këÃyÃïi वस्त्राण्य् अपहरति अपहरायति । गृह-स्थं वा करोति काये दण्डैः प्रहरति चारके वा प्रक्षिपति जीवितेन वा वियोजयति + इयं तृतीया मूल-आपत्तिः ॥ यः पुनः क्षत्रियः संचिन्त्य मातरं जीविताद् व्यपरोपयति पितरम् अर्हन्तं भगवच्-छ्रावकं वा जीविताद् व्यपरोपयति समग्रं वा संघं भिनत्ति तथा-गतस्य + अर्हतः सम्यक्-संबुद्धस्य संचिन्त्य दुष्ट-चित्तो रुधिरम् उत्पादयति ॥ एभिः पञ्चभिर् आनन्तर्यैर् कर्मभिर् अन्यतर-अन्यतरं कर्म + उत्पादयति + इयं चतुर्थी मूल-आपत्तिः ॥ यः पुनः क्षत्रियो * a-हेतु-वादी भवति पर-लोक-उपेक्षकः । दश + a-कुशलान् कर्म-पथान् समादाय वर्तते * अन्यांश् च बहून् सत्वान् दशस्व् a-कुशलेषु कर्म-पथेषु समादापयति विनयति निवेशयति प्रतिष्ठापयति + इयं पञ्चमी मूल-आपत्तिः ॥ पे ॥ यः पुनर् ग्राम-भेदं जन-पद-भेदं नगर-भेदं rëÂra-भेदं करोति + इयं मूल-आपत्तिः ॥ पे ॥ आदि-कर्मिणां महा-यान-संप्रस्थितानां कुल-पुत्राणां कुल-दुहितॄणां वा + अष्टौ मूल-आपत्तयो । याभिर् मूल-आपत्तिभिः स्खलिता आदि-कर्मिका महा-यान-संप्रस्थिताः सर्वाणि पूर्व-अवरोपितानि कुशल-मूलानि jhëayanti । वस्तु-पतिताः पराजिता देव-मनुष्य-महा-यान-मुखाद् अपाय-गामिनो भवन्ति चिरं च संसारे सीदन्ति कल्याण-मित्र-विरहिताः । कतमा अष्टौ । ये सत्वाः पूर्व-दुश्-चरित-हेतुना + अस्मिन् क्लिष्टे पञ्च-कषाये लोके उपपन्नास् तए इत्वर-कुशल-मूलाः कल्याण-मित्रं संनिःश्रित्य + इदं परमं गम्भीरं महा-यानं शृण्वन्ति । ते च परीत्त-बुद्धयो * अपि कुल-पुत्रा अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयन्ति । तेषां आदि-कर्मिका ये च बोधि-सत्वा इदं परम-गम्भीरं शून्यता-प्रतिसंयुक्तं सूत्र-अन्तं शृण्वन्ति उद्दिशन्ति पठन्ति । ते यथा-श्रुतं यथा-पर्यवाप्तं परेषां पूर्व-बुद्धि-सदृशानां स्व्-अर्थं सु-व्यञ्जनं विस्तरेण + अग्रतः स्मारयन्ति प्रकाशयन्ति । ते ह्य् a-कृत-शमा बालाः पृथग्-जनाः शृण्वन्त उत्त्रस्यन्ति संत्रस्यन्ति संत्रासम् आपद्यन्ते । ते संत्रासेन विवर्त्तयन्त्य् अन्-उत्तरायाः सम्यक्-संबोधेश् चित्तं श्रावक-याने चित्तं प्रणिदधति । एषा आदि-कर्मिक-बोधि-सत्वस्य मूल-आपत्तिः प्रथमा ॥ यया मूल-आपत्त्या स कुल-पुत्रः सर्वं पूर्व-अवरोपितं कुशल-मूलं jhëayati । वस्तु-पतितः पराजितः स्वर्ग-अपवर्ग-सुखात् । विसंवादितं च + अस्य बोधि-चित्तम् अपाय-गामि भवति । तस्माद् बोधि-सत्वेन महा-सत्वेन पर-पुद्गलानाम् आशय-अनुशयं प्रथमं ज्ञात्वा यथा-आशयानां सत्वानाम् अनुपूर्वेण धर्म-देशना कर्तव्या । तद् यथा महा-समुद्रे * अनुपूर्वेण + अवतारयति ॥ पे ॥ पुनर् a-परम् आदि-कर्मिको बोधि-सत्वः कस्य-चिद् एव वक्ष्यति ॥ न त्वं शक्यसि षट्-पारमितासु चर्यां चर्तुं । न त्वं शक्यस्य् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुं । शीघ्रं त्वं श्रावक-याने प्रत्य्-एक-बुद्ध-याने वा चित्तम् उत्पादय । तेन त्वं संसारान् निर्यास्यसि । यावद् यथा-पूर्व-उक्तम् इयम् आदि-कर्मिकस्य बोधि-सत्वस्य द्वित्-या मूल-आपत्तिः ॥ पुनर् a-परम् आदि-कर्मिको बोधि-सत्वः कस्य-चिद् एवं वक्ष्यति । किं भोः प्रातिमोक्ष-विनयेन । शीलेन सु-रक्षितेन शीघ्रं त्वम् अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयस्व । महा-यानं पठ । यत् ते किञ्-चित् काय-वाङ्-मनोभिः क्लेश-प्रत्ययाद् a-कुशलं कर्म समुदानीतं तेन पाठेन शुद्धिर् भवत्य् a-विपाकं । यावद् यथा-पूर्व-उक्तम् अयम् आदि-कर्मिकस्य बोधि-सत्वस्य तृतीया मूल-आपत्तिः ॥ पुनर् a-परं कुल-पुत्र केषाञ्-चिद् आदि-कर्मिको बोधि-सत्व एवं वक्ष्यति । वर्जयत यूयं कुल-पुत्राः श्रावक-यान-कथां । मा ӭणुत मा पठत मा परेषाम् उपदिशत । गोपयत श्रावक-यान-कथां । न यूयं तस्मात् महत् फलं प्राप्स्यथ । न यूयं ततो निदानाच् * छक्ताः क्लेश-अन्तं कर्तुं । श्रद्दधत महा-यान-कथां । शृणुत महा-यानं पठत महा-यानं परेषां च + उपदिशत । ततो यूयं सर्व-दुर्-गत्य्-अपाय-पथान् शमयिष्यथ । क्षिप्रं च + अन्-उत्तरां सम्यक्-संबोधिम् अभिसंभोत्स्यथ ॥ यदि ते तस्य वचन-कारिणो भवन्ति + ईदृशं दृष्टि-गतम् उपगृह्णीयुः । उभयोर् अपि मूल-आपतिर् भवति + इयम् आदि-कर्मिकस्य बोधि-सत्वस्य चतुर्थी मूल-आपत्तिः ॥ पुनर् a-परम् आदि-कर्मिका बोधि-सत्वा द्वि-जिह्विका भवन्ति अन्यथा निदर्शयन्ति । इदं च महा-यानं कीर्ति-शब्द-श्लोक-अर्थं लाभ-सत्-कार-हेतोः पठन्ति स्व-अध्यायन्ति धारयन्ति वाचयन्ति देशयन्ति परेषां च श्रुत-मात्रम् उपदिशन्ति । एवं च वक्ष्यन्ति । वयं महा-यानिका न + अन्ये । ते परेषाम् ईर्ष्यायन्ति लाभ-सत्-कार-हेतोर् यतस् ते लभन्ते उपभोग-परिभोगान् परेभ्यस् तत्-प्रत्ययात् ते प्रकुप्यन्ति तेषां च + a-वर्णं निश्चारयन्ति कुत्सन्ति पंसयन्ति विजुगुप्सन्ति । आत्मानं च + उत्कर्षयन्ति न तान् । अतस् ते ईर्ष्य-हेतुना च + उत्तरि-मनुष्य-धर्मैर् आत्मानं विज्ञपयन्ति । ततस् ते तेन वस्तुना पतिताः पराजिता महा-यान-सुखाद् एतां महा-गुरुकाम् आपत्तिम् आपद्यन्ते यया + अपाय-गामिनो भवन्ति । यथा कश्-चित् पुरुषो रत्न-द्वीपं गच्छेद् गन्तुं नावा समुद्रम् अवतरते स महा-समुद्रे स्वयम् एव तां नावं भिन्द्यात् तत्र + एव मरणं निगच्छेद् । एवम् एव ये आदि-कर्मिका बोधि-सत्वा महा-गुण-सागरम् अवतर्तु-कामा ईर्ष्या-हेतोस् तद् वदन्ति । तत्-प्रत्ययात् ते श्रद्धा-नावं भित्त्वा प्रज्ञा-जीवितेन वियोगं प्राप्नुवन्ति । एवं ते बाला आदि-कर्मिका बोधि-सत्वा ईर्ष्या-हेतोर् अन्-ऋत-प्रत्यया महा-गुरुकाम् आपत्तिम् आपद्यन्ते । इयं पञ्चमी मूल-आपत्तिर् आदि-कर्मिकस्य बोधि-सत्वस्य ॥ पुनर् a-परं कुल-पुत्र भविष्यन्त्य् अन्-आगते * अध्वनि गृह-स्थ-प्रव्रजिता आदि-कर्मिका बोधि-सत्वा ये ते गम्भीराः शून्यता-प्रतिसंयुक्ताः सूत्र-अन्त-आधारणी-क्षान्ति-समाधि-भूमि-स्व्-अलं-कृत-महा-विद्वत्-पुरुषाणां कृत-श्रमाणां बोधि-सत्वानां गो-चरास् तान् महा-यान-सूत्र-अन्तान् धारयन्ति पठन्ति स्व-अध्यायन्ति परेषां च विस्तरेण वाचयित्वा प्रकाशयन्ति । अहं च + इमान् धर्मान् स्व-बुद्ध्या बुद्ध्वा + एवं च पुनर् अहं कारुण्य-हेतोस् तव + उपदिशामि । त्वया वा पुनस् तथा भावयितव्यं यथा त्वम् अत्र गम्भीरेषु धर्मेषु प्रत्यक्षो भविष्यसि । एवं ते ज्ञान-दर्शनं भविष्यति यथा मम । एतर्हि न पुनर् एव ददाति पठित-मात्रेण + अहम् इमान् एवं-रूपान् धर्मान् गम्भीर-गम्भीरान् उपदिशामि न साक्षात्-क्रियया ॥ ल-भ-सत्-कार-हेतोर् आत्मानं विक्रीणाति । तत्-प्रत्ययात् सर्व-त्र्य्-अध्व-गतानाम् अर्हतां सम्यक्-संबुद्धानां बोधि-सत्वानाम् आर्य-पुद्गलानां च पुरतः स-अपराधिको भवति । महा-गुरुकम् आपत्तिम् आपद्यते । विसंवादयति देव-मनुष्यान् महा-यानेन । श्रावक-यानम् एव + अस्य न भवति । प्राग् एव महा-यानस्य + अवतार-विशेष-अधिगमः । प्राग् एव + अन्-उत्तरा सम्यक्-संबोधिः ॥ तद् यथा कश्-चित् पुरुषो महा-अटवीं प्रस्थितः क्षुत्-तर्ष-prapŬita÷ स तत्र महा-फल-वृक्षे प्रतिष्ठितः । आहार-अर्थं स उदार-फल-वृक्षम् अपहाय गन्ध-संपन्नं रस-संपन्नम् अन्-आस्वाद्य विष-वृक्षम् अभिरुह्य विष-फलानि भुञ्जीत भुक्त्वा च कालं कुर्यात् । तद्-उपमांस् तान् पुद्गलान् वदामि । ये दुर्-लभं मनुष्य-लाभं लब्ध्वा कल्याण-मित्रं सन्निश्रित्य महा-यानम् अवतर्तु-कामा लाभ-सत्-कार-यशो-हेतोर् आत्मानम् उपदर्शयन्ति परान् पंसयन्ति एवं-रूपां महा-गुरुकाम् आपत्तिम् आपद्यन्ते यया गुरुकया + आपत्त्या सर्व-विज्ञानां परम-जुगुप्सिता भवन्ति । अपाय-गामिनस् तथा-रूपाश् च पुद्गला न सेवनीयाः सर्व-क्षत्रिय-ब्राह्मण-विट्-शूद्राणां । यश् च तान् सेवते स स-अतिसारो भवति सर्व-विज्ञानां । इयं कुल-पुत्र बोधि-सत्वस्य षष्ठी मूल-आपत्तिः ॥ पुनर् a-परं कुल-पुत्र भविष्यन्त्य् अन्-आगते * अध्वनि क्षत्रियाणां पुरोहित-चण्डाला अमात्य-चण्डाला भट-चण्डाला मूर्खाः पण्डित-मानिनो महा-धना महा-भोगाः । बहु-विधेषु दान-मय-पुण्य-क्रिया-वस्तुषु संदृश्यन्ते ते त्याग-मद-मत्ता मान-मद-दर्पेण क्षत्रियं विभेदयन्ति । श्रमणान् क्षत्रियैः । ते क्षत्रियान् निश्रित्य श्रमणान् दण्डापयन्ति । अर्थं दण्डेन मुषन्ति । तेन + उपद्रवेण ते भिक्षवः पौद्गलिकं वा सांघिकं वा चातुर्दिश-सांघिकं वा स्तौपिकं वा श्रमणैर् अपहृत्य तेषां प्राहृतं प्रदाप्यन्ते । ते पुनश् चण्डालाः क्षत्रियस्य + उपनामयिष्यन्ति । ते उभयतो * अपि मूल-आपत्तिम् आपद्यन्ते । ये क्षत्रिय-चण्डालाः श्रमणैः सार्द्धं प्रदुष्यन्ति तथा-रूपं च ते धर्मं प्रज्ञपयिष्यन्ति । a-धर्मं वा धर्मम् अपहाय । सूत्र-विनय-शिक्षा अन्-अपेक्ष्य काल-उपदेश-महा-प्रदेशान् अपहाय । महा-करुणा-नेत्री-प्रज्ञा-पारमित-शिक्षा-उपाय-कौशल्य-शिक्षाः याश् च + a-परेषु सूत्रेषु शिक्षा उपदिष्टास् ता अपहाय । तथा-रूपां धर्म-युक्तिं भिक्षूणां विहेठन-अर्थ-पूर्वकं क्रिया-आकारं प्रज्ञपयन्ति । यैः क्रिया-आकारैर् भिक्षूणां विहेठना भवति । रञ्चति शमथ-विपश्यन-अनुयोग-मनस्-कारं । ते * अवध्यायन्तो व्यापाद-बहुला भवन्ति । तेन च हेतुना भिक्षूणाम् अप्य् उपशान्ताः क्लेशा न + उपशम्यन्ति न तनू-भवन्ति । तत्-काले पुनस् ते भिक्षव आशय-विपन्ना भवन्ति शील-विपन्नाश् च भवन्ति । आचार-विपन्ना भवन्ति दृष्टि-विपन्ना भवन्ति तद्-धेतोः शैथिलिका भवन्ति । बाहुलिका भवन्ति । a-श्रमणाः श्रमण-प्रतिज्ञाः । a-ब्रह्म-चारिणो ब्रह्म-चारि-प्रतिज्ञाः शङ्ख-स्वर-समाचाराः प्रष्टव्य-धर्म-देशकाः । ते भूयस्या मात्रया स-परिचारस्य क्षत्रियस्य सत्-कृता भवन्ति मानिताः पूजिता भवन्ति । ते च प्रहाण-अभियुक्तानां भिक्षूणां गृह-स्थेष्व् a-वर्णं निश्चारयन्ति । स च क्षत्रियः स-परिवारः प्रहाण-अभियुक्तानां भिक्षूणाम् अन्तिके प्रदुष्यति अवध्यायति । यस् तत्र प्रहाणिकानां भिक्षूणाम् उपभोग-परिभोगस् तं स्व-अध्याय-अभिरतानां भिक्षूणां निर्यातयन्ति । ते उभयतो मूल-आपत्तिम् आपद्यन्ते । तत् कस्य हेतोः ॥ ध्यायी भिक्षुः सु-क्षेत्रं । न + अध्ययन-वैयावृत्य-आश्रिता न + अध्ययन-अभियुक्ताः ॥ सम्-धि-धारणी-क्षान्ति-भूमिषु भाजनी-भूता दक्षिणीयाः पात्र-भूताः । आलोक-कर-आलोकस्य मार्ग-उपदेशकाः । कर्म-क्षेत्र-क्लेश-क्षेत्रान् सत्वान् उत्तारयन्ति । निर्वाण-गमने च मार्गे प्रतिष्ठापयन्ति । इमाः कुल-पुत्र + अष्टौ मूल-आपत्तय इति ॥ आसां निःसरणम् इह + एव सूत्रे * अभिहितं । यदि ते बोधि-सत्वा आकाशगर्भस्य बोधि-सत्वस्य नाम श्रुत्वा दर्शनम् अस्य + आकाङ्क्षेरन् । अपाय-प्रपतन-भयात् मूल-आपत्तीर् दशयितु-कामा । यदि ते आकाशगर्भं बोधि-सत्वं नमस्-कुर्युः नाम च + अस्य परिकीर्त्तयेयुस् तेषां स कुल-पुत्रो यथा भाग्यतया स्व-रूपेण + अग्रतस् तिष्ठति ब्राह्मण-रूपेण यावद् दारिका-रूपेण पुरतः स्थास्यति । तस्य + आदि-कर्मिकस्य बोधि-सत्वस्य यथा समुत्थितास् ता आपत्तीः प्रतिदेशयति । गम्भीरं च + अस्य + उपाय-कौशल्यं महा-याने चर्याम् उपदर्शयति । यावद् a-वैवर्त्तिक-भूमौ च प्रतिष्ठापयति ॥ पे ॥ यदि तेषां संमुखं दर्शनं न ददाति । यस् तम् अभियाचति । तेन + आदि-कर्मिकेण बोधि-सत्वेन स-अपराधेन पश्चिमे यामे उत्थाय + आसनात् प्राङ्-मुखेन स्थित्वा धूपं धूपयितव्यं । अरुणो देव-पुत्र आयाचितव्यः । एवं च वक्तव्यं । अरुण अरुण महा-कृप महा-भाग महा-उदितस् त्वं जम्बु-द्वीपे मां करुणया + आछादयस्व । शीघ्रम् आकाशगर्भं महा-कारुणिकं मम वचनेन बोधय । मम स्वप्न-अन्तरे तम् उपायम् उपदर्शय येन + अहम् उपायेन + आपत्तिं प्रतिदेशयामि । आर्ये महा-याने उपाय-प्रज्ञां प्रतिलप्स्यामि + इति ॥ तेन तत्-कालं शय्यायां निद्रापयितव्यं सह + उद्गते * अरुणे इह जम्बु-द्वीपे आकाशगर्भस्य बोधि-सत्वस्य + इह समागमो भवति स्व-रूपेण च । तस्य + आदि-कर्मिकस्य बोधि-सत्वस्य स्वप्न-अन्तरे पुरतः स्थित्वा तां मूल-आपत्तिं देशयति महा-यान-उपायेन । तथा-रूपं च तस्य + उपाय-ज्ञानं संदर्शयति । येन + उपाय-कौशल्येन स आदि-कर्मिको बोधि-सत्वस् तत्र + एव बोधि-चित्त-a-संप्रमोषं नाम समाधिं प्रतिलभते सु-दृढ-व्यवस्थितश् च भवति महा-यानए इत्य् आदि ॥ अथ वा यो * अत्र सूत्रे * अध्येषण-मन्त्रः पूर्वम् उक्तः । तेन + अयं विधिः कार्यः । एवं स्यात् । अरण्ये उपवने * अभ्यवकाशे वागरं वा तगरं वा काल-अनुसारि वा धूपयितव्यं । präjalinà च भूत्वा समन्ततो दिग्-विदिक्षु च पञ्च-मण्डलकेन वन्दित्वा इमे मन्त्र-पदाः प्रवर्तयितव्याः । तद् यथा । सु-मृश \<[doubtful]>\ | कारुणिक । चरतु \<[doubtful]>\ | विचर । सञ्चर । कारुणिक । मुरर । मुरर वेग-धारि नमुचमे भुजयत कारुणिक चिन्ता-मणि पूरय कारुणिक सर्व-आशां मे स्थापय । आज्ञा-धारी स्फुगु । रति-विवेक गु । दृष्टि-विवेक गु । पूरय कारुणिक पूरयन्तु मम + आशां । सर्वथा च + a-शोक-गति स्वाहा ॥ विधिः पूर्व-वत् । सर्व-व्याधि-दुःख-सर्व-भय-सर्व-उपकरण-विघात-प्रतिघाते सर्व-अभीष्ट-सिद्धये च कार्यः ॥ यदि क्षत्रिय-आदयो * अपि बोधि-सत्वाः कथम् एषाम् आपत्ति-नियमो * अन्येषां च + आधिक्यं । अथ तेन साम्वरिकाः । कथम् एषाम् आपत्ति-व्यवस्था । कथं वा तद्-दोषात् साम्वरिका अपि गृह्यन्ते । न + एष दोषः । येषां यत्र बहुलं संभवः ते तत्र + Ã-कोटिताः स्व-नाम-ग्रहण-दर्शनाद् भय-उत्पादन-अर्थं । परस्-परतस् तु सर्वैः सर्वा आपत्तयः परिहर्तव्याः ॥ येन वा प्रकृति-महा-स-आवद्यतया + a-समादानो * अप्य् a-भव्यो भवत्य् उच्छिन्न-कुशल-मूलश् च सुतरां तेन साम्वरिका इत्य् अलम् अनया चिन्तया ॥ उपाय-कौशल्य-सूत्रे * अपि मूल-आपत्तिर् उक्ता । किं वा + अपि कुल-पुत्र बोधि-सत्वः प्रातिमोक्ष-शिक्षायां शिक्षमाणाः कल्प-शत-सहस्रम् अपि मूल-फल-भक्षः स्यात् । सर्व-सत्वानां च सु-उक्त-दुर्-उक्तानि क्षमेत् । श्रावक-प्रत्य्-एक-बुद्ध-भूमि-प्रतिसंयुक्तैश् च मनसि-कारैर् विहरेद् इयं बोधि-सत्वस्य गुरुका मूल-आपत्तिः । तद् यथा कुल-पुत्र श्रावक-यानीयो मूल-आपत्तिम् आपन्नः सो * a-भव्यस् तैर् एव स्कन्धैः परिनिर्वातुम् । एवम् एव कुल-पुत्रो * a-प्रतिदेश्य + एताम् आपत्तिम् a-निःसृज्य तान् श्रावक-प्रत्य्-एक-बुद्ध-मनसि-कारान् a-भव्यो बुद्ध-भूमौ परिनिर्वातुम् इति ॥ आसां च मूल-आपत्तीनां सुख-ग्रहण-धारण-अर्थम् एकीय-मतानां च संग्रह-कारिका उच्यन्ते ॥ रत्न-त्रय-स्व-हरणाद् आपत्-पाराजिका मता । सद्-धर्मस्य प्रतिक्षेपाद् दूतीया मुनिना + उदिता ॥ दुः-शीलस्य + अपि वा भिक्षोः këÃya-स्तैन्य-tìanÃt । चारके वा विनिक्षेपाद् अपप्रव्राजनेन च ॥ पञ्च + आनन्तर्य-करणान् मिथ्या-दृष्टि-ग्रहेण वा । ग्राम-आदि-भेदनाद् वा + अपि मूल-आपत्तिर् जिन-उदिता ॥ शून्यतायाश् च कथनात् सत्वेषु कृत-बुद्धिषु । बुद्धत्व-प्रस्थितानां वा संबोधेर् विनिवर्त्तनात् ॥ प्रातिमोक्षं परित्याज्य महा-याने नियोजनात् । शिष्य-यानं न राग-आदि-प्रहाणाय + इति वा ग्रहात् ॥ परेषां ग्रहणाद् वा + अपि पुनः स्व-गुण-काशनात् । पर-पंसनतो लाभ-सत्-कार-श्लोक-हेतुना ॥ गम्भीर-क्षान्तिको * अस्मि + इति मिथ्या + एव कथनात् पुनः । दण्डापयेद् वा श्रमणान् दद्याद् वा शरण-त्रयात् ॥ गृह्णीयाद् दीयमानं वा शमथे त्याजनात् पुनः । प्रतिसंलीन-भोगं च स्व-अध्यायिषु निवेदनात् ॥ मूला आपत्तयो ह्य् एता महा-नरक-हेतवः । आर्यस्य + आकाशगर्भस्य स्वप्ने देश्याः पुरः-स्थितैः ॥ बोधि-चित्त-परित्यागाद् याचकाय + a-प्रदानतः । तीव्र-मात्सर्य-लोभाभ्यां क्रोधाद् वा सत्व-tìanÃt ॥ प्रसाद्यमानो यत्नेन सत्वेषु न तितिक्षते । श्लोकात् पर-अनुवृत्त्या वा सद्-धर्म-आभास-वर्णनाद् । इति ॥ आर्य-क्षितिगर्भ-सूत्रे * अप्य् उक्तं । यो महा-ब्रह्मन् मम + उद्दिश्य प्रव्रजितो दुः-शील-पाप-समाचारो भिक्षुर् अनुभूतः कशम्बक-जातो * a-श्रमणः श्रमण-प्रतिज्ञः a-ब्रह्म-चारी ब्रह्म-चारि-प्रतिज्ञः । ध्वस्तः पतितः पराजितो विविधैः क्लेशैः । अथ च पुनः स दुः-शील-पाप-समाचारो भिक्षुर् अद्य + अपि सर्व-देवानां यावत् सर्व-मनुष्याणां यावत् पुण्य-निधीनां दर्शयिता भवति कल्याण-मित्रं । किं च + अपि स a-पात्री-भूतः तेन च पुनः शिरस्-तुण्ड-मुण्डेन këÃya-वस्त्र-प्रावरण-ईर्या-पथेन दर्शन-हेतुना + अपि बहूनां सत्वानां विविध-कुशल-मूल-उपस्तम्भन-करः सु-गति-मार्ग-दर्शको भवति । तस्माद् यो मम + उद्दिश्य प्रव्रजितः शीलवान् दुः-शीलो वा तस्य न + अनुजानामि चक्र-वर्त्तिर् आज्ञाम् अपि यन् मम + उद्दिश्य प्रव्रजितस्य सह-धर्मेण + अपि काये दण्ड-प्रहारं वा दातुं चारके वा प्रक्षेप्तुं । अङ्गम् अङ्गं विकर्त्तनं वा कर्तुं जीविताद् वा व्यपरोपणं कर्तुं । किं पुनर् a-धर्मेण ॥ किं च + अपि मृतः कथ्यते * अस्मिन् धर्म-विनये । अथ च पुनः स पुद्गलो गो-रोचन-कस्तूरिका-सदृश इति । अत्र + एव + आह । ये मम + उद्दिश्य प्रव्रजितान् यान-भूतान् पात्र-भूतान् वा विहेठयिष्यन्ति ते सर्वेषां त्र्य्-अध्व-गतानां बुद्धानाम् अतीव स-अपराधा भवन्ति । समुच्छिन्न-कुशल-मूला दग्ध-सन्ताना अवीचि-परायणा भवन्ति + इति । अत्र + एव + आह । सर्व-बुद्धैर् अधिष्ठितो * अयं मोक्ष-ध्वजो यद् उत रक्त-këÃya-वस्त्रम् इति । अस्मिन्न् एव च + उक्तं । तेन खलु पुनः समयेन बहूनि श्रावक-नियुत-शत-सहस्राणि बहूनि च बोधि-सत्व-नियुत-शत-सहस्राणि भगवतो * अन्तिके एवं-रूपं पूर्व-कृतं कर्म-आवरणं प्रतिदेशयन्ति । वयम् अपि भदन्त भगवन् बहूनां पूर्वकाणां तथा-गतानां प्रवचने पात्र-भूतान् पात्र-भूतांश् च बुद्धानां भगवतां श्रावक-यानीयान् pudgalä जुगुप्सितवन्तः पंसितवन्तो रोषितवन्तो * a-वर्ण-a-यशः-कथाश् च निश्चारितवन्तः । तेन वयं कर्म-आवरणेन त्रिष्व् अपायेषु विविधां तीव्रां प्रचण्डां दुःखां वेदनां प्रत्यनुभूतवन्तः ॥ पेयालं ॥ वयं तत्-कर्म-आवरण-शेषम् एतर्हि भगवतो * अन्तिके प्रतिदेशयिष्यामः । के-चिद् वदन्ति । वयं भगवतः श्रावकान् वचनैस् तर्जितवन्तः paribhëitavanta÷ | के-चिद् वदन्ति । वयं भगवतः श्रावकान् a-पात्र-भूतान् पत्र-a-भूतांश् च प्रहरितवन्तः । के-चिद् वदन्ति । वयं चीवरान् हृतवन्तः । के-चिद् वदन्ति । वयं भगवतः श्रावकाणाम् उपभोग-परिभोगान् आच्छिन्नवन्तः । के-चिद् वदन्ति । वयं भगवन्तम् उद्दिश्य प्रव्रजितान् गृह-स्थान् कारितवन्तः तत a-स्थानं सादिताः । के-चिद् वदन्ति । अस्माभिर् भगवन् बुद्धानां भगवतां श्रावका a-पत्र-भूताः पात्र-भूताश् च स-अपराधिकाश् चारके प्रक्षिप्तास् तेन वयं कर्म-आवरणेन बहून् कल्पांस् तृष्व् अपायेषु विविधां तीव्रां प्रचण्डां दुष्खां वेदनां प्रत्यनुभूतवन्तः ॥ पे ॥ तद् वयम् एतर्हि कर्म-आवरण-शेषां भगवतो * अन्तिके प्रतिदेशयामः । आयत्यां संवरम् आपद्येम । प्रतिगह्णातु भगवान् अस्माकम् अनुकम्पाम् उपादाय । उद्धरतु भगवान् अस्मान् अन्-अन्त-पापेभ्य इति विस्तरः ॥ प्रव्रज्या-अन्तराय-सूत्रे * अप्य् अन्-अर्थ उक्तः । चतुर्भिर् महानामन् धर्मैः समन्वागतो गृही a-क्षण-प्राप्तो भवति । जात्य्-अन्धश् च जडश् च + a-जिह्वकश् च चण्डालश् च जातु सुखितो भवत्य् अभ्याख्यान-बहुलश् च षण्डकश् च पण्डकश् च नित्य-दासश् च । स्त्री च भवति श्वा च शूकरश् च गर्दभश् च + उष्ट्रश् च आशीविषश् च भवति तत्र तत्र जातौ ॥ कतमैश् चतुर्भिः । इह महानामन् गृही पूर्व-जिन-क्र्ट-अधिकाराणां सत्वानां नैष्क्रम्य-चित्तस्य प्रव्रज्या-चित्तस्य + आर्य-मार्ग-चित्तस्य + अन्तरायं करोति । अनेन प्रथमेन ॥ पुनर् a-परं गृही धन-लौल्येन पुत्र-लौल्येन कर्म-विपाकम् a-श्रद्दधत् पुत्रस्य वा दुहितुर् वा भार्याया वा ज्ञाति-संघस्य + ऐश्वर्य-स्थाने वर्तमाने प्रव्रज्या-अन्तरायं करोति । अनेन द्वितीयेन + इति ॥ अन्य-द्वयं । सद्-धर्म-प्रतिक्षेपः श्रमण-ब्राह्मणेषु च प्रतिघः ॥ दश च + a-कुशलाः कर्म-पथाः अन्-अर्थाः । सद्-धर्म-स्मृत्य्-उपस्थानाद् विपाक-कटुका द्रष्टव्याः । ततः किञ्-चिन्-मात्रं सूत्रं सूच्यते । प्राण-अतिपात-विपाक-लवस् तावद् । यथा + आह । तद् यथा + अग्नि-शिखा-चरा नाम पक्षिणो ये * अग्नि-शिक्षा-मध्य-गता न दह्यन्ते संहृष्टतराश् च नारकेयाणां कपालं भित्त्वा रुधिरं पिबन्ति । कपाल-अन्तर-चरा नाम पक्षिणो ये मस्तकं भित्त्वा ज्वलित-मस्तक-लुङ्गान् पिबन्ति । जिह्वा-आमिष-भुजो नाम पक्षिणो ये जिह्वां विदार्य + अभितो * अभितः प्रभक्षयन्ति । सा + अपि जिह्वा भुक्ता पुनर् अपि संजायते पद्म-दल-कोमलतरा । एवम् अर्थ-अनुरूप-संज्ञा दन्त-उत्पाटका नाम कण्ठ-nìy-अपकर्षका नाम । क्लोम-काशिनः । आमाशय-अदाः । प्लीह-संवर्तका । अन्त्र-विवर-खादिनः । पृष्ठ-वंश-चरा नाम । मर्म-गुह्यका नाम पक्षिणो ये सर्वाणि मर्म-विवराणि भित्त्वा मर्माणि कृन्तयित्वा विवराणि प्रविश्य मज्जा-मण्डं पिबन्ति क्रन्दमानानां । सूची-छिद्रा नाम पक्षिणो ये सूची-सदृश-तुण्डा रक्तं पिबन्ति । एवम् अस्थि-विवर-अशिनः षट्-त्वग्-भक्षिणः । नख-निकृन्तका मेदो-दाः स्नायु-विशेषकाः । केश-उण्डुका नाम पक्षिणो ये केश-मूलान्य् उत्पाटयन्ति ॥ स एवम् अवीचि-प्रदेशस् त्रीणि योजन-शत-सहस्राणि पक्षि-भैरव-पक्षो नाम । तत्र तैर् अन्यैर् नारकेयैः सह + अन्-एकानि वर्ष-शत-सहस्राणि भक्ष्यते संभवति च । स कथञ्-चिद् अपि तस्मान् मुक्तः सर्वस्माद् दुष्ख-जाल-परिवृतः । श्वभ्र-प्रपातो नाम द्वितीयः प्रदेशस् तत्र गच्छति । त्राण-अन्वेषी शरण-अन्वेषी परित्राण-अन्वेषी समन्तत एकादशभिर् अर्चि-स्कन्धैर् आवृतो निः-सहायः कर्म-पाश-बन्धन-बद्धः समन्ततः शत्रुभिर् आवृतः कान्तारम् अनुप्रपन्नः सर्वस्मान् नरक-पुञ्जाद् अधिकतरं व्यसनम् अभिप्रपन्नस् तं श्वभ्र-प्रपातं नाम प्रदेशम् अनुधावति । पतिते * अतीव पादः प्रविलीयते । उत्क्षिप्तः पुनर् अपि संभवति । सु-कुमारतरः श्लक्ष्णतरः खराभिस् तीव्राभिर् वेदनाभिर् अभिभूतः । तस्य + एवं भय-विक्लव-वदनस्य कर-चरण-सर्व-अङ्ग-प्रत्य्-अङ्ग-प्रविलीयमानस्य स प्रदेशः श्वभ्र-प्रपातो नाम प्रादुर्-भवति । स तस्मिन् देशे निपतति पतितः श्वभ्रे प्रपतति त्रीणि योजन-सहस्राणि । पुनर् अपि कर्म-कृतेन वायुना + उत्क्षिप्यते । स प्रपतमानः कंक-वायस-ग्र्ध्र-उलूकैर् भक्ष्यते । यावत् तस्य + एवम् उत्क्षिप्यमानस्य च प्रपततश् च + अन्-एकानि वर्ष-शत-सहस्राणि गच्छन्ति । कथञ्-चिद् अपि तस्मान् मुक्तः परिभ्रामितश् चक्र-अङ्कं विवरं नाम प्रदेशम् अनुधावति । तस्मिंश् च प्रदेशे सहस्र-अराणि चक्राणि प्रादुर्-भवन्ति वज्र-नाभीनि तीक्ष्ण-ज्वालानि शीघ्र-भ्रमाणि तस्य सह-गमनाद् एव तानि चक्राणि शरीरं प्राप्य भ्रमन्ति । पे ॥ प्रत्य्-एकं सर्व-अङ्गानि प्रमथ्नन्तो दहन्ति पाद-तले च + अस्य शङ्कुभिर् भिद्येते । एवं मक्कोटक-पर्वते । माक्कोटकैः प्राणि-जातिभिः स-अन्तर्-वहिः-परम-अणुशः प्रभक्ष्यते । भुक्तो भुक्तः पुनर् अपि संजायते सु-कुमारतरः । सु-कुमारतया भूयो * अप्य् आधिकतरां वेदनाम् अनुभवति । भुक्त-भुक्तस्य प्रभूततरम् एव + अस्य त्वङ्-मांसं प्रादुर्-भवति । तस्य प्राण-अतिपात-कृत-उपचितस्य तत्-फलं भवति ॥ a-दत्त-आदान-विपाकम् आह । स एष दुष्कृत-कर्म-अन्त-चारी आलात-चक्र-निर्माण-गन्धर्व-नगर-मृग-तृष्णिका-सदृशं महद् अर्थ-जातं पश्यति रत्न-वस्त्र-धन-धान्य-निकर-भूतं । तस्य + एवं लोभ-अभिभूतस्य कर्मणा मोहितस्य + एवं भवति । मम + इदम् इति । स एवं मोहितः पाप-कारी प्रज्वलित-अङ्गार-कर्षूर् लङ्घयित्वा तद्-द्रविणम् अनुधावति । स कर्म-कृतैर् यम-पुरुषैर् गृह्यते शस्त्र-जाल-मध्य-गतः सर्व-अङ्ग-प्रत्य्-अङ्गशः पाट्यते विशस्यते दह्यते * अस्थ्य्-अवशेषः क्रियते । न च + अस्य + अन्-आदि-काल-प्रवृत्तः स लोभस् ताम् अप्य् अवस्थां गतस्य परिहीयतए इति ॥ काम-मिथ्या-आचारम् अधिकृत्य + आह । एष स पाप-कर्ता तस्माच् * छस्त्र-सङ्कटान् मुक्तः कथम्-अप्य् अङ्गार-कर्षूर् लङ्घयित्वा कर्मणा भ्रामितः प्रदेशम् अन्यं प्रपद्यते । वितथ-दर्शनं नाम तत्र कर्म-कृतां स्त्रियं पश्यति या तेन पूर्वं नष्ट-स्मृतिना दृष्टा । दृष्ट्वा च + अन्-आदि-काल-अभ्यस्तो राग-अग्निर् उत्पद्यते । स तेन धावति येन ता स्त्रियः । ताश् च + अयो-मय्यो नार्यः कर्म-कृताः । ताभिर् असौ गृह्यते । गृहीत्वा च + ओष्ठात् प्रभृति तथा भुज्यते यथा + अस्य सर्षप-फल-मात्र-प्रमाणम् अपि न + अवशिष्टं । तस्मिञ् शरीरे भवति । पुनर् अपि संभवति । पुनर् अपि भुज्यते । स कटुकां खरां वेदनाम् अनुभवंस् तस्माद् राग-अग्नेर् न निवर्तते । येन ता स्त्रियस् तेन भूयः सः संधावति । न च + अस्य तत्-pŬà तथा बाधते यथा राग-अग्निः । अथ ता स्त्रियो भूयो वज्र-मय-अयो-मय-प्रज्वलित-गात्रास् तं मनुष्यम् आदाय ज्वाला-माला-आकुल-सर्व-शरीरास् तं नारकेयं सिक्ता-मुष्टि-वद् भिन्दन्ति । पुनर् अपि संभवति + इति पूर्व-वत् ॥ पे ॥ स्त्रियो मूलम् अपायस्य धन-नाशस्य सर्वथा । स्त्री-विधेया नरा ये तु कुतस् तेषां भवेत् सुखम् ॥ पे ॥ यावत् । स्त्री विनाशो विनाशानाम् इह लोके परत्र च । तस्मात् स्त्रियो विवर्ज्याः स्युर् यदि + इच्छेत् सुखम् आत्मन इति ॥ मृषा-वादम् अधिकत्य + आह । स तैर् यम-पुरुषैर् गृह्यते गृहीत्वा च तन्-मुखं विदारयन्ति तस्माज् जिह्वाम् अपकर्षयन्ति । सा च जिह्वा कर्म-वशात् पञ्च-योजन-शत-प्रमाणा भवति । तस्य मृषा-वादस्य बलेन तस्याश् च सह-निर्गमन-काले ते यम-पुरुषा भूमाव् आनाहयन्ति प्रदीप्त-अयो-मय्यां । कर्म-कृतं च हल-सहस्रं प्रादुर्-भवति प्रदीप्त-अग्र-संयुक्तं बलवद्भिर् बलीवर्दैस् तद् अस्य + अन्तर्-गतं जिह्वायां वहति । तत्र पूय-रुधिर-कृमि-श्राविण्यो नद्यः प्रवहन्ति ॥ पे ॥ सा च जिह्वा तथा सु-कुमारा यथा देवानाम् अक्षि ॥ यावत् स वेदनातस् तनति क्रन्दति विक्रोशति न च + अस्य तद्-दुःखं कश्-चिद् अपनयति + इति विस्तरः । तस्य + एवं प्रचण्डाम् वेदनाम् अनुभवतो * अन्-एकानि वर्ष-शत-सहस्राणि सा च जिह्वा कृष्यते । सा कथञ्-चित् तस्य नारकस्य मुखे प्रविशति । स भय-विह्वल-वदनो येन वा तेन वा निःपलायते * अङ्गार-कर्षूषु दह्यमानो निमज्जन् । तस्य + एवं दुःख-आर्त्तस्य + a-शरणस्य + a-परायणस्य पुनर् अपि यम-पुरुषाः प्रादुर्-भवन्ति मुद्गर-असि-पाणयः । ते तं पुरुषं मस्तकात् प्रभृति यावत् पादौ चूर्णयन्ति + इत्य् आदि ॥ पैशुन्य-विपाकस् तु यथा + एव मृषा-वादस्य त्रीणि योजन-शतानि जिह्वा + इति विशेषस् तु । तां यम-पुरुषा निस्त्रिंशान् आदाय प्रदीप्त-धारान् जिह्वां निकृन्तन्ति । जम्बुकैश् च + अन्य्समिन् प्रदेशे भक्ष्यते । परम-कटुकां वेदनां प्रतिवेदयते स क्रन्दति विक्रोशत्य् a-व्यक्त-अक्षरं जिह्वा-विरहित इत्य् आदि ॥ पारुष्य-विपाकम् आह । ते तां जिह्वाम् आस्यं विदार्य गृह्णन्ति । गृहीत्वा निशित-धारैः शस्त्रैश् छित्त्वा तस्य भूय एव खादनीय-अर्थेन मुखे प्रक्षिपन्ति । स च जिघन्सा-अर्दितः क्षुत्-क्षाम-वदनः स्व-रुधिर-लाला-परिस्रुतां ताम् एव स्व-जिह्वां भक्षयति । सा च जिह्वा छिन्ना पुनर् अपि संजायते कर्म-वशात् । अथ स भूमौ वेदना-आर्त्तः परिवर्तते विचेष्टते क्रन्दते । तस्य + एवं वेदना-आर्त्तस्य परिवृत्त-नयन-तारकस्य दुष्ख-आर्त्तस्य दीनस्य + a-सहायस्य + एकाकिनः स्व-कृतम् उपभुञ्जानस्य यम-पुरुषा अनुशासनी-गाथां bhëante ॥ जिह्वा-धनोर् विनिर्मुक्तस् तीक्ष्णो वाग् विशिखस् त्वया । पारुष्यम् इति यद् दृष्टं तस्य + एतत् फलम् आगतम् ॥ इति विस्तरः ॥ संभिन्न-प्रलाप-विपाकम् आह ॥ तस्य तत् प्रज्वलितं ताम्र-द्रव-लोहितं जिह्वां दहति । जिह्वां दग्ध्वा कण्ठं दहति । कण्ठं दग्ध्वा हृदयं दहति हृदयं दग्ध्वा + अन्त्राणि दहति । तान्य् अपि दग्ध्वा पक्व-आशयं दहति । पक्व-आशयम् अपि दग्ध्वा + अधो-भागेन निर्गच्छति ॥ यम-पुरुषा गाथाम् आहुः । पूर्व-उत्तर-a-बद्ध-पदं निर्-अर्थकम् a-संगतम् । a-बद्धं यत् त्वया प्रोक्तं तस्य + एतत् फलम् आगतं ॥ या न \<[doubtful]>\ सत्यवती नित्यं न च + अध्ययन-तत्-परा । न सा जिह्वा बुधैर् दृष्टा केवलं मांस-खण्डिका । इति विस्तरः ॥ अभिध्या-विपाकम् आह । अथ पश्यति रिक्तं तुच्छम् a-सारकं कर्म-कृतं बहु-द्रविणं पर-परिगृहीतं तस्य कर्म-चोदित-व्यामोहितस्य + एवं भवति । मम + इदं स्याद् इति । ततः स नारकस् तेन + एव धावति येन तद् द्रव्यं । तस्य + अभिध्या-आख्य-मानसस्य + a-कुशलस्य + आसेवित-भावित-बहुली-कृतस्य तत्-फलं यद् असौ नरके विपरीतं पश्यति । तस्य + एवं पश्यतो * अभिध्या-बहुलस्य हस्ते शस्त्रं प्रादुर्-भवति स तेन धावति । तेषाम् अप्य् अन्येषां नारकाणां हस्ते शस्त्राणि प्रादुर्-भवन्ति । स तैः सह शस्त्रेण युध्यते यावत् तथा कर्त्यते यथा सर्षप-फल-मात्रम् अपि न भवति मांसम् अस्य शरीरे तथा + अस्थि-कङ्काल-अवशेषः क्रियते ॥ पे ॥ परेषां सम्प ... मम स्याद् इति चिन्तितं । तस्य + अभिध्या-समुत्थस्य विषस्य फलम् आगतम् इति ॥ व्यापाद-फलम् आह । कर्म-मयाः सिंह-व्याघ्र-सर्पाः क्रोध-अभिभूताः पुरतस् तिष्ठन्ते । एतेभ्यो भय-भीतो येन वा तेन वा निःपलायते । स कथं शक्नोति पलायितुम् a-शुभस्य कर्मणः । स तैर् गृह्यते । गृहीत्वा च पूर्वं तावन् मस्तकाद् भुज्यते यावत् पार्श्वतः सर्पैर् विष-दंष्ट्रैः संदश्य संदश्य भक्ष्यते । व्याघ्रैर् अपि पृष्ठतो भक्ष्यते । पादाव् अपि वह्निना दाह्येते स यम-पुरुषैर् दूराद् इषुभिर् विध्यतए इति विस्तरः ॥ मिथ्या-दृष्टि-फलं पुनर् a-परिमितं । पाठस् तु संक्षिप्यते । शस्त्र-वर्ष-तोमर-वज्र-वर्ष-अशनि-pëÃïa-वर्षे हन्यते । एकादशभिर् अर्च्चि-स्कन्धैः क्षुत्-पिपास-अग्निना च सुख-निर्गतेन निर्-अन्तरं दह्यतए इति ॥ काम-मूलाश् च सर्व-अन्-अर्था इति तेभ्य एव + उद्वेजितव्यं । यथा + अत्र + एव + आह । अस्त्य् अग्नि-कुण्डो नाम नरकः । तत्र कतरेण कर्मणा सत्वा उपपद्यन्ते । येन a-श्रमणेन श्रमण-प्रतिज्ञेन मातृ-ग्रामस्य नृत्त-गीतस्य + आभरणानां वा शब्दं श्रुत्वा + a-योनिशेन मनस्-कारेण + आक्षिप्त-बुद्धिना तच् * छ्रुत्वा हसित-लडित-krŬitÃny a-शुचिम् उक्तं ॥ पे ॥ तत्र ते नारका अयो-वर्षेण सर्व-अङ्ग-प्रत्य्-अङ्गशश् चूर्ण्यन्ते * अङ्गार-वर्षेण च पच्यन्ते दह्यन्तए इत्य् आदि । एवं पौराण-काम-आस्वादन-स्मरणात् पदुमो नाम नरकः पठ्यते स्वप्न-अन्त-भूत-स्मरणाच् च । तत्र ते नारकाः कुम्भिषु पच्यन्ते । ते द्रोणिष्व् अयो-मयैर् मुषलैर् हन्यन्तए इति विस्तरः ॥ एवम् अप्सरसः प्रार्थनया ब्रह्म-चर्य-परिणामनान् महा-पदुमो नाम नरक उक्तः । तत्र क्षार-नदी-तरङ्गिनी नाम प्रवहति । तस्यां नद्यां यान्य् अस्थीनि ते pëÃïÃ÷ | यच् * छेवालं ते केशाः । यः पङ्कस् तन् मांसं । या आपः तत् कथितं ताम्रं । ये मत्स्यास् ते नारका इत्य् आदि ॥ एवं पुरुषस्य पुरुषेण सह मैथुन-विप्रतिपत्तेः a-प्रमेया a-कारणा विशेषाः पठ्यन्ते । एवं शिशुभिः सह विप्रतिपत्तेः क्षार-नद्याम् उह्यमानान् दारकान् पश्यति । ते तं विलपन्ति । स तां नदीम् अवगाहते । तेषु बालकेषु तीव्र-स्नेह-प्रतिबन्ध-शोक-दुष्ख-वेगात् । एवं गो-वडव-अज-एडक-आदिषु प्रकृति-स-आवद्यः काम-मिथ्या-आचारः खरतर-विपाकः पठ्यते । तासाम् एव गो-वडव-आदीनां तप्त-अयो-मयीनां a-कुशल-निर्मितानां योनि-मार्गेण स तिर्यक्-काम-सेवी प्रविशति । स तासाम् उदरे प्रदीप्त-अङ्गार-निकर-परिपूर्णे स्विद्यते पच्यते बहूनि वर्ष-शत-सहस्राणि + इति विस्तरेण द्रष्टव्यं ॥ एवम् अन्य-नाशितास्व् अपि भिक्षुणीषु विप्रतिपन्नानां महा-नरक-पातनाः पठ्यन्ते । एवं स्व-स्त्रीष्व् अप्य् a-योनि-मार्गेण गच्छतः । एवं प्रसह्य + आनीतास्व् अपि पर-स्त्रीषु लब्धासु च कन्यासु । एवम् उपवास-स्थासु एवं गुरूणां पत्नीषु ज्ञाति-शब्द-मानितासु च विप्रतिपत्तेः तीव्राश् च + a-परिमाणाश् च महा-नरक-पातनाः पठ्यन्ते ॥ सप्त-मैथुन-संयुक्त-सूत्रे * अप्य् आह । इह ब्राह्मण एकत्यो ब्रह्म-चारिणम् आत्मानं प्रतिजाणीते । स न + इह + एव मातृ-ग्रामेण सार्द्धं द्वयं समापद्यते * अपि तु मातृ-ग्रामं चक्षुषा रूपं निध्यायन् पश्यति । स तदा स्वादयति अध्यवस्यति अध्यवसाय तिष्ठति । अयम् उच्यते ब्राह्मण ब्रह्म-चारी संयुक्तो मैथुनेन धर्मेण न विसंयुक्तः । a-परिशुद्धं ब्रह्म-चर्यं चरति ॥ एवं मातृ-ग्रामेण सार्द्धं saækrŬata÷ संकिलिकिलायमानस्य आस्वादयतः a-परिशुद्धं ब्रह्म-चर्यम् उक्तं । एवं मातृ-ग्राम-अपस्थानम् आस्वादयतः । एवं तिरः-कुड्य-गतस्य तिरो-दुष्य-गतस्य वा मातृ-ग्रामस्य नृत्त-गीत-आदि-शब्दम् आस्वादयतो मैथुन-संयोगम् इत्य् उक्तम् । एवं पञ्च-काम-गुण-समर्पितं परम् अवलोक्य + आस्वादयतः ॥ एवं देव-आदि-स्थानेषु ब्रह्म-चर्य-परिणामनात् संयुक्तो मैथुनेन धर्मेण न विसंयुक्त इति ॥ यतश् च + एते कामा एवं स्मरण-प्रार्थना-विषयम् अपि गता एवम् अन्-अर्थ-करास् तेन + एव काम-अपवादक-सूत्रे * अभिहितम् । निवारय भिक्षो चित्तं कामेभ्यः । स-भयश् च + एष मार्गः स-प्रतिभयः स-कण्टकः स-गहनः उन्मार्गः कु-मार्गो वेदना-पथः । a-सत्-पुरुष-संसेवितः । न + एष मार्गः सत्-पुरुष-संसेवितः । न त्वम् एवं चिन्तयसि । कस्मात् अल्प-आस्वादाः कामा उक्ता भगवता । बहु-दुष्ख-बहु-उपद्रवा बहु-उपायासा । आदीनवो * अत्र भूयान् । रोगो भिक्षवः कामा गण्डः शल्य-मद्य-मद्य-मूलम् आमिष-वडिसं मृत्युर् a-नित्याः कामास् तुच्छाः मृषा-मोष-धर्मिणः स्वप्न-उपमाः कामाः । किम् अप्य् एते बाल-उल्लापनाः ॥ पे ॥ यथा मृगाणां बन्धनाय कूटं द्वि-जानां बन्धनाय जालं । मत्स्यानां बन्धनाय कुपिनं । मर्कटानां बन्धनाय लेपः पतङ्-गानां बन्धनाय + अग्नि-स्कन्धः । एवं कामाः ॥ पे ॥ काम-पर्येषणां चरतो दीर्घ-रात्रं सिंहानां मुखे परिवर्तितस्य + अन्तो न प्रज्ञायते । यावद् गो-घातकानां गव-आसनानां मुखे परिवर्तितस्य + अन्तो न प्रज्ञायते । यावन् मण्डूकानां सतां सर्पाणां मुखे परिवर्तितस्य + अन्तो न प्रज्ञायते । दीर्घ-रात्रं कामान् प्रतिसेवमानानां चोरा इति कृत्वा गृहीतानां शिरश्-छिन्नानाम् अन्तो न प्रज्ञायते । पारदारिकाः पारिपन्थिका ग्राम-घातका जन-पद-घातका यावद् ग्रन्थि-मोचका इति कृत्वा गृहीतानां शिरश्-छिन्नानाम् अन्तो न प्रज्ञायते । दुष्खं तीव्रं खरं कटुकम् अनुभूतं रुधिरं प्रस्यन्दितं प्रघरितं यच् चतुर्षु महा-समुद्रेषु + उदकात् प्रभूततरं ॥ पे ॥ कायो ह्य् अयं बह्व्-आदीनवः । अस्थि-संघातः स्नायु-संबद्धो मांसेन + अनुलिप्तः चर्मणा पर्यवनद्धः छव्या प्रतिच्छन्नः छिद्र-विच्छिद्रः कृमि-संघ-निषेवितः सत्वानाम् अन्-अर्थकः क्लेश-कर्मणां वस्तु ॥ अस्मिन् काये विविधा आबाधा उत्पद्यन्ते । तद् यथा चक्षू-रोगः श्रोत्र-रोगो यावद् अर्शांसि पिटको भगन्-दरः ॥ पे ॥ कायिकाः सन्तापाः कायिकं दुष्खं । कायस्य जीर्णता भग्नता कुब्जता । खालित्यं पालित्यं वलि-प्रचुरता । इन्द्रियाणां पारिपाकः परिभेदः संस्काराणां पुराणी-भावो जर्जरी-भावः । यावन् न + अर्हस्य् एवम् उद्घरन्तं प्रघरन्तं जुगुप्सनीयं कायं प्रतिषेवितुं ॥ पे ॥ का तव भिक्षो काम-a-शान्तिः । कश् च त्वां प्रलोभयति । कथं च त्वं प्राहितो मूर्छितो * अध्यवसितो * अध्यवसानम् आपन्नः । यदा + अहं परिनिर्वृतो भवामि । सद्-धर्मश् च + अन्तर्-हितो भवति । त्वं च कामान् प्रतिसेव्य विनिपात-गतो भविष्यसि । कदा जरा-मरणाद् आत्मानं परिमोचयिष्यसि ॥ अलं भिक्षो निवारय चित्तं कामेभ्यः । a-कालः काम-पर्येषणायाः । कालो * अयं धर्म-पर्येषणाया इति ॥ उग्रदत्त-परिपृच्छायाम् अप्य् आह । तेन काम-मिथ्या-आचारात् प्रतिविरतेन भवितव्यं स्व-दार-संतुष्टेन पर-दार-अन्-abhilëiïà + आरक्त-नेत्र-प्रेक्षिणा निर्विण्ण-मनसा । एक-अन्त-दुष्खाः कामा । इत्य् अभीक्ष्णं मनसि-कार-प्रयुक्तेन । यदा + अप्य् अस्य स्व-दारेषु काम-वितर्क उत्पद्येत । तदा + अपि तेन स्व-दारेष्व् a-शुभ-अनुदर्शिना उत्त्रस्त-मनसा । क्लेश-वशतया कामाः प्रतिसेवितव्याः । न त्व् अध्यवसान-विनिबद्धेन नित्यम् a-नित्य-अन्-आत्म-a-शुचि-संज्ञिना । एवं च + अनेन स्मृतिर् उपस्थाप्या । तथा + अहं करिष्यामि यथा संकल्पैर् अपि कामान् न परिभोक्ष्ये । कः पुनर् वादो द्वि-इन्द्रिय-समापत्त्या वा + अनङ्ग-विज्ञप्त्या वा + इति ॥ पुनर् अत्र + एव + आह । बोधि-सत्वेन स्व-भार्याया अन्तिके तिस्रः संज्ञा उत्पादयितव्याः । कतमास् तिस्रः । रति-krŬÃ-सहायिका + एषा न + एषा पर-लोक-सहायिका । अन्न-पान-सहायिका + एषा न + एषा कर्म-विपाक-अनुभवन-सहायिका । सुख-सहायिका + एषा न + एषा दुष्ख-सहायिका ॥ यावद् a-परास् तिस्रः । शील-अन्तराय-संज्ञा ध्यान-अन्तराय-संज्ञा प्रज्ञा-अन्तराय-संज्ञा ॥ a-परास् तिस्रः । चोर-संज्ञा बधक-संज्ञा नरक-पाल-संज्ञा इति ॥ चन्द्रोत्तरा-दारिका-परिपृच्छायाम् अप्य् उक्तं । अथ चन्द्रोत्तरा-दारिका समनन्तरं प्रधावन्तं तं महान्तं जन-कायं दृष्ट्वा तस्यां वेलायां विहायस-अन्तरीक्षे ताल-मात्रम् अभ्युद्गम्य स्थित्वा च तं महान्तं जन-कायं गाथाभिर् adhyabhëata ॥ कायं मम + ईक्षध्वम् इमं मनो-ज्ञं सुवर्ण-वर्णं ज्वलन-प्रकाशम् । न रक्त-चित्तस्य हि मानुषस्य प्रज्ञायते शोभनकं शरीरम् ॥ ये एत्व् अग्नि-कर्षू-उपम-संप्रदीप्तान् त्यजन्ति कामान् विषयेष्व् a-गृद्धाः । षड्-इन्द्रियैः संवर-संवृताश् च ये ब्रह्म-चर्यं च चरन्ति शुभम् ॥ दृष्ट्वा च दारान् हि परस्य ये वै कुर्वन्ति माता-भगिनी + इति संज्ञां । प्रासादिकास् ते हि सु-दर्शनीया भवन्ति नित्यं परमं मनो-ज्ञाः ॥ स्फुटाम् इमां वेत्थ पुरीं समन्ताद् यो रोम-कूपान् मम च + अति-गन्धः । न राग-चित्तेन मया + अर्जितो * अयम् फलं तु दानस्य दमस्य च + इदम् ॥ न मे समुत्पद्यति राग-चित्तं मा वीत-रागासु जनीष्व रागं । साक्षी मम + अयं पुरतो मुनि-इन्द्रः सत्यं यथा वेद्मि न जातु मिथ्या ॥ यूयं च पूर्वं पितरो मम + आस । अहं च युष्माकम् अभूज् जनित्री । भ्राता स्वसा च + अपि पिता बभूव को राग-चित्तं जनयेज् जनन्यां ॥ प्रघातिताः प्राक् च मम + अथ सर्वे । अहं विशस्ता च पुरा भवद्भिः । सर्वे a-मित्रा वधकाः परस्य । कथं तु वा जायति राग-चित्तम् ॥ न रूपवन्तो हि भवन्ति रागात् । न रक्त-चित्ताः सु-गतिं व्रजन्ति । न निर्वृतिं यान्ति च रक्त-चित्ता रागो हि तस्मात् परिवर्जनीयः ॥ कामस्य हेतोर् निरयं पतन्ति । प्रेतास् तिरश्चो * अथ भवन्ति रागात् । कुम्भ-अण्ड-यक्षा असुराः पिशाचा भवन्ति ये राग-परीत्त-चित्ताः ॥ काणाश् च खञ्जाश् च वि-जिह्वकाश् च । वि-रूपकाश् च + एव भवन्ति रागात् । भवन्ति नाना-विध-दोष-भाजाश् चरन्ति ये काम-चरीं जघन्याम् ॥ यच् चक्र-वर्तित्वम् अवाप्नुवन्ति । भवन्ति शक्रास् त्रि-दश-ईश्वराश् च । ब्रह्माण ईशा \<[doubtful]>\ वश-वर्त्तिनश् च तद् ब्रह्म-चर्यं विपुलं चरित्वा ॥ जात्य्-अन्ध-भावा वधिरा वि-संज्ञा । श्व-शूकर-उष्ट्राः खर-वानराश् च । हस्त्य्-अश्व-गो-व्याघ्र-पतङ्-ग-मक्षाः भवन्ति नित्यं खलु काम-लोलाः ॥ क्षिति-ईश्वराश् च + एव भवन्त्य् उदग्राः सु-श्रेष्ठिनो वै गृह-पत्य्-अमात्याः । सुख-सौमनस्येन च यान्ति वृद्धिं ये ब्रह्म-चर्यं विपुलं चरन्ति ॥ कभल्लि-तापान् अथ धूम-गारान् बन्धांस् तथा tìana-तर्ज्जनांश् च । छेदं शिरः कर्ण-कर-अक्षि-नासाः । पादस्य च + अर्च्छन्ति हि काम-दासा । इति ॥ उदयन-वत्स-राज-परिपृच्छायां च विवर्णिताः कामाः ॥ दृष्ट्वा व्रणं धावति मक्षिका यथा । दृष्ट्वा + a-शुचिं धावति गर्दभो यथा । श्वानश् च शूना इव मांस-कारणात् । तथा + एव धावन्त्य् a-बुधाः स्त्रिये रताः ॥ a-विद्या-पिधिता बालास् तमः-स्कन्धने आवृताः । स्त्रीषु सक्तास् तथा mƬhà a-मेध्य इव वायसाः ॥ मारस्य गो-चरो ह्य् एष प्रस्थिता येन दुर्-गतिः । आस्वाद-संज्ञिनो गृद्धा मीट-स्थाने यथा क्रिमिः ॥ कीट-कुम्भो यथा चित्रो यत्र यत्र + एव दृश्यते । पूर्णो मूत्र-पुरीषेण दृतिर् वा वात-पूरिता ॥ सिङ्घाणक-कफ-अलालाः \<[doubtful]>\ श्लेष्मणि क्लिन्न-मस्तकाः । दौर्गन्ध्यं स्रवते कायाद् बालानां तद् यथा मधु ॥ अस्थि-पूर्णं मुख-द्वारं मांस-चर्म-आदिभिश् चितं । गण्ड-भूतो ह्य् अयं कायः कुत्सितो ह्य् आम-गन्धिकः ॥ नाना-प्राणिभिः संपूर्णो मुख-गण्डो यथा भवेत् । एवम् एव ह्य् अयं कायो विष्ठा-आद्य्-a-शुचि-भाजनम् ॥ अन्त्य-अन्त्र-आकुलं ह्य् उदरं स-यकृत्-फुप्फुष-आकुलम् । वृक्कौ विलोहितं पित्तं मस्त-लुङ्ग-अस्थि-मज्जकम् ॥ अशीतिं क्रिमि-कुल-सहस्राणि यानि तिष्ठन्ति अन्तरे । अह बाला न पश्यन्ति मोह-जालेन आवृताः ॥ नव-व्रण-मुखैः प्रस्रवन्त्य् a-शुचिं पूति-गन्धिकम् । बाला निमित्तं गृह्णन्ति वचने दर्शने * अपि च ॥ उक्ताः पश्चान् न जानन्ति यो देशः सर्व-कुत्सितः । उच्चार-गो-चरा बालाः खेट-सिङ्घाण-भोजिनः ॥ जुगुप्सनीये रज्यन्ते व्रणं दृष्ट्वा + इव मक्षिकाः । कक्षास्व् आघरते स्वेदो गन्धो वायति कुत्सितः ॥ कुर्वन्ति दुष्-कृतं कर्म येन गच्छन्ति दुर्-गतिम् । हीनान् कामान् निषेवन्तो हीनान् धर्मान् निषेव्य च ॥ गत्वा अवीचिं दुष्-प्रज्ञाः दुष्खां विन्दन्ति वेदनां । उच्चार इव दुर्-गन्धाः स्त्रियो बुद्धैः प्रकीर्तिताः ॥ तस्माद् * धीनस्य हीनाभिः स्त्रीभिर् भवति सङ्गतिः । उच्चार-भस्त्रां यो गृह्य-बाल-आवासं निगच्छति ॥ यादृशं कुरुते कर्म तादृशं लभते फलम् ॥ तथा + अत्र + एव + आह । तद् एवं-रूपैर् दुष्ख-पर्येषितैर् भोगैः स्व-जीविक-अर्थम् उपसंहृतैर् न प्रभवन्ति श्रमण-ब्राह्मणेभ्यो दानं दातुं कृपण-वनीपक-याचकेभ्यो * a-वशी-कृताः स्त्रीभिः स्त्री-निर्जिताः स्त्री-निगृहीताः स्त्री-दासाः । तेन + एव स्त्री-प्रेम्णा तस्या एव पोषणाय न शक्नुवन्ति दानं दातुं शीलं च समादातुं । स तत्र रक्तः समानः स्त्री-paribhëitÃni सहते तर्जन-अवलोकन-निर्भर्त्सनाम् अपि सहते । स मातृ-ग्रामेण तर्जितः पुरुषः संसीदति विषीदति सुखं च + अस्या अवलोकयति । काम-हेतोः काम-निदानं च वश-गता भवति । अयं महा-राज काम-लोलुपस्य पुरुषस्य + उच्चार-सुख-परमस्य + a-शुचौ रतस्य + a-संप्रजन्य-आचारिणो दोषः ॥ पे ॥ श्रुत्वा + ईदृशं तु संवेगं न तेषां भवति निर्वृतिः । भूयः कुर्वन्ति संसर्गं स्त्रीभिः सार्द्धं प्रमोदिताः ॥ दुष्ख-कामान् निषेवन्ते bhëante च जुगुप्सिताः ॥ धर्मं श्रुत्वा + अर्थ-saæmƬhÃ÷ bhëante च सु-bhëitaæ । स्त्री-गतं च + अस्य तच् चित्तं विडालस्य + इव मूषिके ॥ मुहूर्तं भवति संवेगः श्रुत्वा + अथ जिन-bhëitaæ । पुनः कुप्यति रागो * अस्य विष-हालाहलं यथा ॥ सूकरस्य + इव उत्त्रासो मुहूर्तम् अनुवर्त्तते । दृष्ट्वा वै अथ उच्चारं गृद्धतां जनयत्य् असौ ॥ एवं सुख-अर्थिनो बालाः प्रहाय जिन-शासनं । हीनान् कामान् निषेवन्ते येन गच्छन्ति दुर्-गतिं ॥ रक्ताः प्रमत्ताः कामेषु कृत्वा कर्म सु-पापकम् । शीलवत्तां विसंवाद्य पश्चाद् गच्छन्ति दुर्-गतिम् ॥ यस्य + ईदृशं धर्म-नयं विदित्वा । स्त्रीषु प्रसादः पुरुषस्य न + उ भवेत् । विशोधितः स्वर्ग-पथो * अस्य नित्यम् । न दुर्-लभा तस्य वर-अग्र-बोधिः ॥ लब्ध्वा क्षणं हि स प्रज्ञो धर्मं श्रुत्वा च ईदृशम् । सर्वान् कामान् विवर्ज्य + इह प्रव्रज्यां निष्क्रमेद् बुध । इति ॥ प्रशान्त-विनिश्चय-प्रातिहार्य-सूत्रे * अप्य् a-परो * अन्-अर्थ उक्तः ॥ यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा जाम्बू-द्वीपकान् सर्व-satvä जीविताद् व्यपरोप्य सर्वस्वं हरेत् । यो वा + अन्यो मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता बोधि-सत्वस्य + एक-कुशल-चित्तस्य + अन्तरायं कुर्याद् अन्तशस् तिर्यग्-योनि-गतस्य + अप्य् एक-आलोप-दान-सह-गतस्य कुशल-मूलस्य + अन्तरायं कुर्याद् अयं ततो * a-संख्येयतरं पापं प्रसवति । तत् कस्य हेतोः । बुद्ध-उत्पाद-संजनकानां स-कुशल-मूलानाम् अन्तरायः स्थितो भवति । यः कश्-चिन् मञ्जुश्रीः पर-कुलेषु बोधि-सत्वस्य + ईर्ष्या-मात्सर्यं कुर्यात् तस्य तस्मिन् समये ततो निदानं \<[doubtful]>\ त्रीणि भयानि प्रतिकाङ्क्षितव्यानि । कतमानि त्रीणि । नरक-उपपत्ति-भयं जात्य्-अन्ध-भयं प्रत्यन्त-जन्म-उपपत्ति-भयं च + इति ॥ पुनर् आह ॥ यस् तस्य कुर्यात् पुरुषो * a-प्रियं वा भूतं ह्य् a-भूतं च वदेद् a-वर्णं । परुषं वदेत् क्रुद्ध-मना + अपि यस् तं क्षोभं च कुर्यात् पुनर् अस्य यो * अपि ॥ आत्म-भावेन महता नरकेषु स दुर्-मतिः । उत्पद्यते विपन्न-आत्मा दुष्खां स वेत्ति वेदनां ॥ योजनानां शतं पञ्च जायते * अस्य समुच्छ्रयः । कोटी-परिवृतः शश्वद् भक्ष्यते च शुना भृशम् ॥ पञ्च-मूर्द्ध-सहस्राणि भवन्त्य् अस्य + अपवादिनः । जिह्वानां च शताः पञ्च भवन्त्य् एक-एक-मूर्द्धनि ॥ एक-एकस्यां च जिह्वायां शताः पञ्च ज्वलन्-मुखाः । लाङ्गलानां च वहन्त्य् अस्य वाचं bhëitva पापिकाम् ॥ प्रतापने च पच्यन्ते तीव्र-दुष्ख-अनल-आकुले । utpŬÃæ बोधि-सत्वानां ये कुर्वन्ति a-सङ्गताः ॥ तिर्यग्-योनिः स-नरका न तेषां भोति दुर्-लभा । कल्प-कोटि-सहस्राणि शतानि नियुतानि च ॥ ततः च्युता घोर-विषा भोन्ति सर्पाः सु-दारुणाः । क्षुत्-पिपास-अभिभूताश् च कुर्वते कर्म दारुणम् ॥ लब्ध्वा + अपि भोजन-पानं तृप्तिं न + एव + अधिगच्छति । ततश् च्युतो मनुष्येषु स ... यद्य् उपपद्यते ॥ जात्य्-अन्धो भोति दुर्-मेधा दुष्ट-चेता a-संवृतः । आर्यानार-अधिकां \<[doubtful]>\ वाचम् उक्त्वा दुर्-bhëitaæ नरः ॥ मनुष्येभ्यश् च्युतश् च + अपि पुनर् गच्छति दुर्-गतिम् । कल्प-कोटि-सहस्रेषु जात-बुद्धं न पश्यति ॥ पुनर् अत्र + एव + आह । यावन्ति मञ्जुश्रीर् बोधि-सत्वो बोधि-सत्वस्य + अन्तिके प्रतिघ-चित्तान्य् उत्पादयत्य् अवमन्यना-चित्तानि वा । तावतः कल्पान् सन्नाहः सन्नद्धव्यो वस्तव्यं मया महा-नरकेष्व् इति । न मञ्जुश्रीर् बोधि-सत्वो * अन्येन कर्मणा शक्यो विनिपातयितुम् अन्यत्र बोधि-सत्व-अपवादाद् एव । तद् यथा मञ्जुश्रीर् वज्र-मणि-रत्नं न + अन्येन këÂhena लोष्ठेन वा शक्यं भेत्तुम् अन्यत्र वज्राद् । एवम् एव मञ्जुश्रीर् बोधि-सत्वो * अन्येन कर्मणा न शक्यो विनिपातयितुम् अन्यत्र बोधि-सत्व-अपवादाद् एव + इति ॥ ॥ आर्य-श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे * अप्य् आह ॥ यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा दशसु दिक्षु सर्व-लोक-धातुषु सर्व-सत्व-अन्ध-कारेषु बन्धने क्रुद्धः प्रवेशयेत् । यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा बोधि-सत्वे क्रुद्धः पराङ्-मुखं तिष्ठेत् । न + एनं दुर्-आत्मानं पश्यामि + इत्य् अयं ततो * a-संख्येयतरं पापं प्रवसति ॥ अत्र + एव + उक्तं । यः कश्-चिन् मञ्जुश्रीः सर्व-जाम्बू-द्वीपकानां सत्वानां सर्वस्वं हरेद् यश् च + अन्यो यादृशं तादृशं बोधि-सत्वं गर्हेद् ततो * a-संख्येयतरं पापं प्रसवति ॥ अत्र + एव + उक्तं । यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा गङ्गा-नदी-वालिका-समान् स्तूपान् विनिपातयेद् दहेत वा । यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा महा-यान-अधिमुक्तस्य बोधि-सत्वस्य व्यापाद-खिल-क्रोध-चित्तम् उत्पाद्य क्रोशयेत् paribhëayed अयं ततो * a-संख्येयतरं पापं प्रसवति । तत् कस्माद् * धेतोः । बोधि-सत्व-निर्याता हि बुद्धा भगवन्तो बुद्ध-निर्याताश् च स्तूपाः सर्व-सुख-उपधानानि च सर्व-देव-निकायाश् च । बोधि-सत्वम् a-सत्-कृत्य सर्व-बुद्धा a-सत्-कृता भवन्ति । बोधि-सत्वं सत्-कृत्य सर्व-बुद्धाः सत्-कृता भवन्ति । सर्व-बुद्धान् अन्-उत्तरया पूजया पूजयितु-कामेन बोधि-सत्वाः पूजयितव्याः ॥ एतत् पूजा-विपाकश् च प्रशान्त-विनिश्चय-प्रातिहार्य-सूत्रे * अभिहितः ॥ यस् त्व् एषां कुरुते रक्षां धार्मिकीं धर्म-वादिनां । हित्वा सु-दुर्-गतीः सर्वाः शक्रो भवति देव-रा॥ ब्रह्मा + अपि यामस् तुषितो वश-वर्त्ती पुनः पुनः । मनुष्येषु + उपपन्नश् च चक्र-वर्त्ती स जायते ॥ श्रेष्ठी गृह-पतिश् च + अपि भवत्य् ìhyo महा-धनः । प्रज्ञा-स्मृतिभ्यां संयुक्तः सुखितो निर्-उपद्रव । इति ॥ अथ कतमं बोधि-सत्वम् अधिकृत्य + इयं कार-अपकार-चिन्ता । पृथग्-जनम् एव ॥ यथा + उक्तं श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे । यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा सर्व-लोक-धातु-रजो-उपमानां सत्वानां दिवसे दिवसे दिव्यं शत-रसम् आहारं दद्याद् दिव्यानि च वस्त्राण्य् एवं ददङ् गङ्गा-नदी-वालिका-समान् कल्प-समुद्रान् दानं दद्यात् । यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा एकस्य + उपासकस्य + अन्-अन्य-शास्तुर् दश-कुशल-कर्म-पथ-समन्वागतस्य + एक-दिवसम् एकम् आहारं दद्याद् बुद्धस्य + अयं भगवतः शिक्षायां शिक्षित इति समारोपं कृत्वा । अयं ततो * a-संख्येयतरं पुण्यं प्रसवति ॥ यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा सर्व-लोक-धातु-रजो-उपमानां दश-कुशल-कर्म-पथ-समन्वागतानां उपासकानां दिवसे दिवसे दिव्यं शत-रसम् आहारं दद्याद् दिव्यानि च वस्त्राण्य् एवं ददङ् गङ्गा-नदी-वालिका-समान् कल्पान् दद्यात् । यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा एकस्य भिक्षोर् एक-दिवसम् आहारं दद्याद् । अयं ततो * a-संख्येयतरं पुण्यं प्रसवति + इति ॥ नियत-a-नियत-अवतार-मुद्रा-सूत्रे * अप्य् आह । सचेन् मञ्जुश्रीर् दशसु दिक्षु सर्व-लोक-धातुषु सर्व-सत्वा उत्पाटित-अक्षा भवेयुः परिकल्पम् उपादाय । अथ कश्-चिद् एव कुल-पुत्रो वा कुल-दुहिता वा तेषां सर्व-सत्वानां मैत्र-चित्तस् तान्य् अक्षीणि जनयेत् परिकल्पम् उपादाय । यो वा + अन्यो मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा महा-यान-अधिमुक्तं बोधि-सत्वं प्रसन्न-चित्तः पश्येद् । अयं ततो * a-संख्येयतरं पुण्यं प्रसवति ॥ यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा दशसु दिक्षु सर्व-सत्वान् बन्धन-आगार-प्रविविष्टान् बन्धन-आगारान् मोचयित्वा चक्र-वर्ति-सुखे स्थापयेद् ब्रह्मत्व-सुखे वा । यो वा + अन्यो मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा महा-यान-अधिमुक्तस्य प्रसन्न-चित्तो दर्शन-abhilëŠbhaved वर्णं च + अस्य + उदाहरेद् । अयं ततो * a-संख्येयतरं पुण्यं प्रसवति + इति ॥ तथा क्षितिगर्भ-सूत्रे * अप्य् आह । यः पुनर् भदन्त भगवन् क्षत्रिय-कल्याणो वा + अमात्य-कल्याणो वा भट्ट-कल्याणो वा श्रमण-कल्याणो वा ब्राह्मण-कल्याणो वा परं रक्षत्य् आत्मानं रक्षति पर-लोकं रक्षति । भगवच्-छासने पात्र-भूतम् a-पात्र-भूतं वा यावन् मुण्डं këÃya-खण्ड-प्रावृतं परिरक्षति श्रोष्यति पूजयिष्यति श्रावक-कथां एवं प्रत्य्-एक-बुद्ध-कथां श्रोष्यति पूजयिष्यति । महा-यान-कथां च महा-यान-संप्रस्थितान् पुद्गलान् शीलवतो गुण-ìhyÃn युक्त-मुक्त-प्रतिभानान् तैः सार्द्धं रमति krŬati परिपृच्छति परिप्रश्नयति तेषां श्रोतव्यं कर्तव्यं मन्यते ॥ पे ॥ कियन्तं भगवन् पापं क्षपयिष्यति ॥ भगवान् आह ॥ तद् यथा + अपि नाम कुल-पुत्र कश्-चित् पुरुष उत्पद्यते । यः सर्वं जम्बू-द्वीपं सप्त-रत्न-परिपूर्णं कृत्वा तिष्ठतां बुद्धानां भगवतां दानं दद्यात् तथा + एव मध्य-अह्न-समये तथा + एव साय-अह्न-समये दानं दद्याद् अनेन पर्यायेण वर्ष-शत-सहस्रम् एवं-रूपं दानं दद्यात् । तत् किं मन्यसे कुल-पुत्र + अपि नु स पुरुषो बहु पुण्यं प्रसवेत् ॥ आह ॥ बहु भदन्त भगवन् स पुरुषः पुण्य-स्कन्धं प्रसवेद् a-प्रमेयम् a-संख्येयं । न तस्य पुण्य-स्कन्धस्य केन-चिच् * छक्यं प्रमाणम् उद्ग्रहीतुं अन्यत्र तथा-गतेन ॥ भगवान् आह ॥ यस् तु कुल-पुत्र क्षत्रिय-कल्याणो वा यावद् यथा पूर्व + उक्तं । पे । स बहुतरं पुण्यं प्रसवति । यावद् विपुलतरम् a-प्रमाणतरम् a-संख्येयतरं पुण्य-स्कन्धं प्रसवति । यो मम पश्चिमायां पञ्च-शत्यां वर्तमानायां सद्-धर्म-नेत्री रक्षति स रक्षत्य् आत्मानं । रक्षति परांश् च रक्षति पर-लोकं रक्षति मम शासनं श्रावकान् पात्र-भूतान् a-पात्र-भूतान् वा यावन् मुण्डान् këÃya-वस्त्र-प्रावृतान् अपि रक्षति । न विहेठयति । यावत् स्वकं rëÂraæ पर-rëÂraæ च वर्धयति । अपायान् क्षपयति । सुर-आलयं च प्रापयति चिरं च + आयुः पालयति । स्व-क्लेशांश् च पर-क्लेशांश् च jhëayati । संबोधि-मार्गं षट्-पारमिताश् च + उपस्तम्भयति । सर्व-apÃyä जहाति । न चिरं संसारे संसरति । नित्यं कल्याण-मित्रैर् बुद्धैश् च भगवद्भिर् बोधि-सत्वैश् च महा-सत्वैश् च सार्द्धं समवधान-गतो भवति । सततं कल्याण-मित्र-a-विरहितो न चिरेण यथा-अभिप्रायेषु बुद्ध-क्षेत्रेष्व् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंभोत्स्यते ॥ अथ तावद् एव सर्व-देव-इन्द्राः स-परिवारा । यावत् पिशाच-इन्द्राः स-परिवारा उत्थाय + आसनाद् येन भगवान् तेन + अञ्जलिं प्रणम्य + एवम् आहुः । ये ते भदन्त भगवन् एतर्ह्य् अन्-आगते * अध्वनि यावत् पश्चिमायां पञ्च-शत्यां क्षत्रिय-कल्याणा भवन्ति यावद् गह-पति-कल्याणाः । पे । एवं सद्-धर्म-रक्षका एवं त्रि-रत्न-वंश-ज्वालयितारः । पे । वयम् अपि सर्वे स-परिवारास् तं क्षत्रिय-कल्याणं यावद् गह-पति-कल्याणं दशभिर् आकारै रक्षिष्यामः परिपालयिष्यामो वर्धयिष्यामः ॥ कतमैर् दशभिः । आयुश् च + अस्य वर्धयिष्यामः आयुर्-अन्तरायं च धर्मेण निवारयिष्यामः । आरोग्यं च परिवारं च धन-स्कन्धं च उपभोग-परिभोगं च + ऐश्वर्यं च यशः कल्याण-मित्राणि प्रज्ञा-सम्पदं च वर्धापयिष्यामः । एभिर् दशभिर् इति विस्तरः ॥ एवम् a-भूमि-प्रविष्टेष्व् एव + अयं विपाक-विस्तरो द्रष्टव्यः ॥ अवलोकना-सूत्रे * अपि । संबोधौ चित्तम् उत्पाद्य हित-अर्थं सर्व-प्राणिनां । यः स्तूपं लोक-नाथस्य करोति + इह प्रदक्षिणं ॥ इत्य् आद्य् अनुशंस-विस्तरम् उक्त्वा + आह । यस् त्व् एषां बुद्ध-पुत्राणां नरः कुर्वीत a-प्रियं । देवान् मनुष्यान् वर्जित्वा नरकं तस्य गो-चरं ॥ इति विस्तरः पूर्व-वत् ॥ न च + अत्र विशेष-हेतुः कश्-चिद् उपदर्शयितुं शक्यतए इत्य् अलं विकल्पेन ॥ कर्म-आवरण-विशुद्धि-सूत्रे * अप्य् आवरण-शब्देन + अन्-अर्थ उक्तः । आवरणं मञ्जुश्रीर् उच्यते राग आवरणं द्वेष आवरणं मोह आवरणं दानम् आवरणं शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञा आवरणं । पे । तत् कस्य हेतोः बाल-पृथग्-जना मञ्जुश्रीर् दानं ददाना मत्सरिणाम् अन्तिके * a-प्रसादं कुर्वन्ति । ते तेन + a-प्रसादेन प्रतिघ-चित्तम् उत्पादयन्ति । प्रतिघ-खिल-दोषेण महा-नरकेषु + उपपद्यन्ते । शीलं रक्षन्तो दुः-शीलान् कुत्सयन्ति paribhëanti । ते तेषाम् a-वर्णं च bhëanti । ते तेषां दोषं श्रुत्वा बहु-जनस्य + a-प्रसादं कुर्वन्ति । ते तेन + a-प्रसादेन दुर्-गति-गामिनो भवन्ति । ते क्षान्तिं भावयन्तः क्षान्ति-मदेन + आत्मानम् उत्कर्षयन्ति प्रमाद्यन्ति । वयं क्षान्ति-वादिनः । इमे पुनर् अन्ये व्यापन्न-चित्ताः । तेषां क्षान्ति-मदन-मत्तानां प्रमाद-मूलकानि दुःखान्य् उत्पद्यन्ते । ते वीर्यम् आरभमाणा आत्मानम् उत्कर्षयन्ति परान् पंसयन्ति । कुसीदा इमे भिक्षवो विहरन्त्य् अन्-अभियुक्ताः श्रद्धा-देयं परिभुञ्जानाः । न + एते * अर्हन्ति पानीय-स्थालकम् अपि । ते तेन वीर्य-आरम्भेण + आत्मानम् उत्कर्षयन्ति परं च पंसयन्ति । तान् अहं बालान् इति वदामि । ते ध्यानं समापद्यमानास् तत्र ध्यान-समापत्तौ स्पृहाम् उत्पादयन्ति । तेषाम् एवं भवति । वयं समाधि-विहारिण । इमे * अन्ये भिक्षवो विक्षिप्त-चित्ता विहरन्ति । कुतस् ते बुद्धा भविष्यन्ति + इति विस्तरः ॥ सर्व-धर्म-a-प्रवृत्ति-निर्देशे * अप्य् आह । बोधि-सत्व आपत्त्या चोदयति । दूरी-भवति बोधिः । कर्म-आवरणं च परिगृह्णाति । ईर्यया चोदयति । दूरी-भवति बोधिः । ईर्या-पथेन चोदयति दूरी-भवति बोधिः । सचेद् बोधि-सत्वस्य + अन्तिके हीन-संज्ञाम् उत्पादयति आत्मनि च + उदार-संज्ञां क्षिणोत्य् आत्मानं कर्म-आवरणं च गृह्णाति । इह बोधि-सत्वेन बोधि-सत्वम् अववदता + अनुशासता वा शास्तृ-संज्ञाम् उपस्थाप्य + अववदितव्यो * अनुशासितव्यः । बोधि-सत्वेन बोधि-सत्वस्य + अन्तिके न परिभव-चित्तम् उत्पादयितव्यं । सचेद् अस्य + a-परित्यक्ता बोधिः । न देव-पुत्र बोधि-सत्वः क्व-चिद् एव कुशल-मूलानि समुच्छिनत्ति । यथा + a-द्वितीय-बोधि-सत्वम् आगम्य + इति । अन्-उत्पादित-बोधि-चित्ते * अपि तावद् बोधिर् भव्ये सत्वे * अवमन्यना प्रतिषिद्धा । किं पुनर् उदित-बोधि-चित्ते ॥ यथा + उक्तं शूरङ्गम-समाधि-सूत्रे । तत्र दृढमते कतमद् अन्-उत्पादित-बोधि-चित्त-व्याकरणं ॥ इह दृढमते स पुद्गलः päcagatike संसारे उपपन्नो भवति । यदि वा निरयेषु यदि वा तिर्यग्-योनौ यदि वा यम-लोके यदि वा देवेषु यदि वा मनुष्येषु । स च पुद्गलस् तीक्ष्ण-इन्द्रियो भवति । उदार-अधिमुक्तिकः । तम् एनं तथा-गतः प्रजानाति । अयं पुरुष-पुद्गलो यावद् इयद्भिः कल्प-कोटी-नियुत-शत-सहस्रैर् अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयिष्यति ॥ पे ॥ इयद्भिश् च a-संख्येय-कल्प-शत-सहस्रैर् बोधिम् अभिसंभोत्स्यते ॥ पे ॥ इदं दृढमते उच्यते । बोधि-सत्वस्य + अन्-उत्पादित-बोधि-चित्त-व्याकरणं । अथ खल्व् आयुष्मान् महा-काश्यपो भगवन्तम् एतद् अवोचत् । अद्य + अग्रेण + अस्माभिर् भगवन् सर्व-सत्वानाम् अन्तिके शास्तृ-संज्ञा + उत्पादयितव्या । तत् कस्य हेतोः । न ह्य् अस्माकम् एतज् ज्ञानं प्रवर्त्तते । कतमस्य बोधि-सत्वस्य बोधि-परिपाचकानि + इन्द्रियाणि संविद्यन्ते । कतमस्य न संविद्यन्ते । ततो वयं भगवन्न् a-जानानास् तथा-रूपेषु हीन-संज्ञाम् उत्पादयेम । तेन वयं क्षण्येम ॥ भगवान् आह । साधु साधु काश्यप सु-bhëità ते इयं वाक् । इदं च मया काश्यप + अर्थ-वशं सम्पश्यमानेन युष्माकम् एवं धर्मो देशितो । मा भिक्षवः पुद्गलेन पुद्गलं प्रविचेतव्यं । यच् * छीघ्रं क्षण्यति हि भिक्षवः पुद्गलः पुद्गलं प्रविचिन्वन् । अहं वा पुद्गलं प्रमिणुयां यो वा स्यान् मादृशः । एतेन काश्यप निर्देशेन बोधि-सत्वेन वा श्रावकेण वा सर्व-सत्वानाम् अन्तिके शास्तृ-संज्ञा + उत्पादयितव्या । मा + अत्र कश्-चिद् बोधि-सत्व-यानिकः पुद्गलो भवेत् तेन तत्र + आत्मा रक्षितव्य इति । यस्य तु नियतम् एव बोधि-प्राप्ति-चिह्नम् अस्ति तत्र सुतराम् अवमन्यना रक्षितव्या ॥ यथा + उक्तम् आर्य-सद्-धर्म-पुण्डरीक-सूत्रे । इष्टा-मयान् मृत्तिक-संचितान् वा प्रीताश् च कुर्वन्ति जिनस्य स्तूपान् । उद्दिश्य वा पांशु-कर-आशयो * अपि अटवीषु दुर्-गेषु च कारयन्ति ॥ सिक्ता-मया वा पुन कूट कृत्वा ये के-चिद् उद्दिश्य जिनान स्तूपान् । कुमारकाः krŬi«u तत्र तत्र । ते सर्वि बोधाय अभूषि लाभिनः ॥ यावत् ॥ ये चित्र-भित्तीषु करोन्ति विग्रहं । परिपूर्ण-गात्रांश् * छत-पुण्य-लक्षणान् ॥ लिखेत् स्वयं च + अपि लिखापयेद् वा । ते सर्वि बोधाय अभूषि लाभिनः ॥ ये च + अपि के-चित् तर्हि शिक्षमाणाः । krŬÃ-रतिं च + अपि विनोदयन्तः ॥ नखेन këÂhena कृतासि विग्रहान् । भित्तीषु पुरुषा + अथ कुमारका वा ॥ सर्वे च ते बोधि अभूषि लाभिनः ॥ पे ॥ वादापिता झल्लरियो * अपि ये ही । जल-मण्डका वा + अप्य् अथ मण्डका वा । सु-गतानम् उद्दिश्यथ पूजना-अर्थं गीतं च गीतं मधुरं मनो-ज्ञं । सर्वे च ते बुद्ध अभूषि लोके ॥ कृत्वा च यां बहु-विध-धातु-पूजां । किम् अल्प-कम्पी सु-गतान धातुषु । एकं पि वादायिय वाद्य-भाण्डम् । पुष्पेण च + एकेन हि पूजयित्वा । अनुपूर्व द्रक्ष्यन्ति हि बुद्ध-कोट्यः । यैश् च + अञ्जलिस् तत्र कृता + अपि स्तूपे । परिपूर्ण एका-तल-शक्तिका वा । ओनामितं शीर्ष भवेन् मुहूर्त्तं । ओनामितं काय तथा + एक-वारं । नमो * अस्तु बुद्धाय कृत-एक-वारं । ये ही तदा धातु-धारेषु तेषु । विक्षिप्त-चित्तैर् अपि यथा + एक-वारं । ते सर्वि प्राप्ता इमम् अग्र-बोधिम् । सु-गतान तेषां तद तस्मि काले । परिनिर्वृतानाम् अथ तिष्ठतां वा । ये धर्म-नाम + अपि शृणूषु सत्वास् । ते सर्वि बोधाय अभूषि लाभिन । इति ॥ महा-करुणा-सूत्रे * अप्य् उक्तं ॥ तद् यथा vìiÓikena महत्य् उदक-सरसि मत्स्य-आकर्षण-अर्थं स-आमिषं वडिशं प्रक्षिप्तं भवेत् समनन्तर-प्रक्षिप्तं च मत्स्येन निगीर्णं भवेत् । किं च + अपि स मत्स्य उदक-सरसि भ्रमत्य् अथ च पुनर् वद्ध एव स वक्तव्यो दृढेन सूत्रेण स्थल-गत-दण्ड-सु-निबद्धेन । यत् स vìiÓika आगत्य तेन सूत्र-लाघवेन जानाति । गृहीतो मत्स्य इति । तम् एनं सूत्राद् गृहीत्वा स्थल-गतं करोति यथा-काम-करणाय परिभोगाय । एवम् एव ये सत्वा बुद्धेषु भगवत्सु चित्तं प्रसाद्य कुशल-मूलम् अवरोपयन्ति । अन्तश एक-चित्त-प्रसादम् अपि । किं च + अपि ते सत्वा दुष्-कृतेन कर्म-आवरणेन + a-क्षणेषु + उपपन्ना भवन्त्य् अथ च बुद्धा भगवन्तस् तान् सत्वान् बौद्धेन ज्ञानेन संग्रह-वस्तु-सूत्रेण गृहीत्वा संसार-उदक-सरस उद्धृत्य निर्वाण-स्थले स्थापयन्ति + इति ॥ तस्माद् एषु शास्तृ-संज्ञा कार्या । वन्दमानाश् च मनसा वन्दितव्याः । भवति हि नवको * अपि बोधि-चित्त-बलाद् वन्द्यो । यथा मेघेन द्रमिडेन महा-बोधि-सत्वेन + अपि सता नवक आर्य-सुधनः सर्व-शरीरेण प्रणिपत्य वन्दितः । नियत-अर्थं च + इदं । यथा + अध्याशय-संचोदन-आदिषु सर्व-बोधि-सत्व-यानिक-पुद्गल-नमस्-कारो * अनुज्ञातव्यः । सर्व-शब्देन + आत्मनो * अपि ग्रहणात् । कथम् एकत्र वन्द्य वन्दकत्वं न विरुध्यते । परस्-परं वन्द्यत्वेन + एव + आलम्बनात् । अत एव + अन्-आस्वादनाद् a-पुण्य-भावः । किं च बुद्धानाम् अप्य् एवम् इष्यते । मा भूद् अन्-अवस्था । एकस्य च + a-न्यूनता + इति ॥ आर्य-सर्व-धर्म-वैपुल्य-संग्रह-सूत्रे * अप्य् अन्-अर्थ उक्तः । सूक्ष्मं हि मञ्जुश्रीः सद्-धर्म-प्रतिक्षेप-कर्म-आवारणं । यो हि कश्-चिन् मञ्जुश्रीस् तथा-गत-bhëita-धर्मे कस्मिंश्-चिच् * छोभन-संज्ञां करोति । क्व-चिद् a-शोभन-संज्ञां स सद्-धर्मं प्रतिक्षिपति । तेन सद्-धर्मं प्रतिक्षिपता तथा-गतो * अभ्याख्यातो भवति । धर्मः प्रतिक्षिप्तो भवति । संघो * अपवादितो भवति । य एवं वदति + इदं युक्तम् इदम् a-युक्तम् इति स सद्-धर्मं प्रतिक्षिपति । न मया पृथक् कश्-चिद् धर्मः श्रावक-यान-संप्रयुक्तः प्रत्य्-एक-बुद्ध-यान-संप्रयुक्तो महा-यान-संप्रयुक्तो देशितः । तत् ते मोह-पुरुषा इमं मम धर्मं नाना-करिष्यन्ति । इदं श्रावकाणां देशितम् इदं प्रत्य्-एक-बुद्धानाम् इदं बोधि-सत्वानाम् इति । स नानात्व-संज्ञया सद्-धर्मं प्रतिक्षिपति । इयं बोधि-सत्वस्य शिक्षा । इयं बोधि-सत्वस्य + a-शिक्षा + इति सद्-धर्मं प्रतिक्षिपति । धर्म-भाणकस्य + अस्ति प्रतिभानं न + अस्ति प्रतिभानम् इति सद्-धर्मं प्रतिक्षिपति । धर्मं धर्मतया कथयति सद्-धर्मं प्रतिक्षिपति । अपगते बुद्ध-उत्पादे न + अस्ति धारणी-प्रतिलम्भ इति धर्मं प्रतिक्षिपति । न + अस्ति धर्म-भाणकस्य धारणी-प्रतिलम्भ इति धर्मं प्रतिक्षिपति । धर्म-भाणकस्य चर्यां दूषयति धर्मं प्रतिक्षिपति । धर्म-भाणको न प्रतिपत्ति-संपन्न इति धर्मं प्रतिक्षिपति । प्रमादेन + एनं चोदयति सद्-धर्मं प्रतिक्षिपति । ईर्या-पथेन चोदयति सद्-धर्मं प्रतिक्षिपति । अक्षर-चर्यया शील-विपत्त्या चोदयति धर्मं प्रतिक्षिपति । प्रतिभानेन संपादयति + इति धर्मं प्रतिक्षिपति । आलोको * अस्य धर्माणां न सु-विदित इति धर्मं प्रतिक्षिपति । मन्त्रेण मन्त्रम् a-बुध्यमानः प्रतिवदति + इति धर्मं प्रतिक्षिपति । अक्षर-संज्ञ्या तथा-गत-शासनं न + अवगाहत इति धर्मं प्रतिक्षिपति । सूत्रेण सूत्रं विरोधयति + इति धर्मं प्रतिक्षिपति । गाथया गाथां विरोधयति + इति धर्मं प्रतिक्षिपति । अक्षर-संज्ञया कञ्-चिद् अधिमुक्तं करोति कञ्-चिन् न करोति + इति धर्मं प्रतिक्षिपति । धर्म-भणकस्य + अर्थान्य् a-कथाम् अभिनामयति + इति धर्मं प्रतिक्षिपति । वि-चक्षुः कर्म + अस्य करोति धर्मं प्रतिक्षिपति । संलापयन् वदति + इति धर्मं प्रतिक्षिपति । इह + अस्य + अस्ति चर्या इह + अस्य न + अस्ति चर्या + इति धर्मं प्रतिक्षिपति । इदं सु-उक्तम् इदम् a-सु-उक्तम् इति धर्मं प्रतिक्षिपति । अनेन न + अस्ति चर्या + इति धर्मं प्रतिक्षिपति । अनेन बुद्ध-वचन-समय उक्तो न + अनेन बुद्ध-वचन-समय उक्त इति धर्मं प्रतिक्षिपति इति हि मञ्जुश्रीर् यावत् किञ्-चिद् विलोपयति तावद् धर्मं प्रतिक्षिपति । धर्म-भाणकस्य + इदं रूपम् इति चिन्तयति वदति भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा । सर्वः स सद्-धर्मं प्रतिक्षिपति + इत्य् आदि ॥ अत्र + एव च + उक्तं । यस्य कस्य-चित् कुल-पुत्र तथा-गतस्य परिनिर्वृतस्य धर्मः प्रतिभाति यथा + अधिमुक्तानां सत्वानां देशयितुं । तस्यां च पर्षदि यद्य् एक-सत्वस्य + अपि एक-रोम-हर्षो भवेद् एक-अश्रु-पातो वा सर्वः स तथा-गत-अनुभावेन । तत्र मोह-पुरुषा a-बोधि-सत्वा बोधि-सत्व-प्रतिज्ञा बोधि-सत्व-दूषका धर्म-स्तैन्य-कुहका एवं वक्ष्यन्ति धर्म-उपदेशकेभ्यः । किम् एते । न बुध्यन्तए इति ॥ पे ॥ ये बोधि-सत्वेष्व् अवमन्यनां कुर्वन्ति । न + अहं तेषां पर्यन्त-कृतं निरयं संवदामि । तत् कस्य हेतोः । यो बोधि-सत्वो धर्म-भाणकम् अपवादति बुद्धं स विगर्हति धर्मं स प्रतिक्षिपति संघं स जुगुप्सति । बुद्धे सो * a-गौरवो यो धर्म-भाणके * a-गौरवः । बुद्धं स न द्रष्टु-कामो यो धर्म-भाणकम् a-द्रष्टु-कामः । बुद्धस्य सो * a-वर्णं bhëate यो धर्म-भाणकस्य + a-वर्णं bhëate । बुद्धस् तेन परित्यक्तो भवति यः प्रथम-चित्त-उत्पादिके * अपि बोधि-सत्वे प्रतिघ-चित्तं करोति + इति ॥ पे ॥ यो * अप्य् अयं मैत्रेय षट्-पारमिता-समुदागमो बोधि-सत्वानां संबोधाय तं ते मोह-पुरुषा एवं वक्ष्यन्ति । प्रज्ञा-पारमितायाम् एव बोधि-सत्वेन शिक्षितव्यं । किं शेषाभिः पारमिताभिः । ते * अन्यां पारमितां दूषयितव्यां मन्यन्ते । तत् किं मन्यसे * अजित दुष्-प्रज्ञः स काशि-राजा + अभूद् येन कपोत-अर्थं श्येनाय स्व-मांसानि दत्तानि । मैत्रेय आह । न + उ हि + इदं भगवन् । भगवान् आह । यानि मया मैत्रेय बोधि-सत्व-चर्यां चरता षट्-पारमिता-प्रतिसंयुक्तानि कुशल-मूलान्य् उपचितानि अपकृतं नु तैः कुशल-मूलैः ॥ मैत्रेय आह । न + उ हि + इदं भगवन् ॥ भगवान् आह । त्वं तावद् अजित षष्टिं कल्पान् दान-पारमितायां षष्टिं कल्पान् शील-पारमितायां षष्टिं कल्पान् क्षान्ति-पारमितायां षष्टिं कल्पान् वीर्य-पारमितायां षष्टिं कल्पान् ध्यान-पारमितायां षष्टिं कल्पान् प्रज्ञा-पारमितायां समुदागतः । तत् ते मोह-पुरुषा एवं वक्ष्यन्ति । एक-नयेन + एव बोधिर् यद् उत शून्यता-नयेन + इति । ते चर्यासु परिशुद्धा भविष्यन्ति + इत्य् आदि ॥ इति शिक्षा-समुच्चये चतुर्थः परिच्छेदः ॥ @<[V. अनर्थविवर्जन]>@ शील-पारमितायाम् अन्-अर्थ-वर्जनं पञ्चमः परिच्छेदः ॥ उक्तः संक्षेपतो * अन्-अर्थः । तस्य विवर्जनं यथा + अध्यशय-संचोदन-सूत्रे । एवं-विध-अन्-अर्थ-श्रवण-भय-भीरुकैः आदि-कर्मिक-बोधि-सत्वैः समादानानि यथा गृहीतानि तथा कार्यं । एवं हि तैर् उक्तं । एते वयं भगवन्न् अद्य + अग्रेण तथा-गतस्य पुरतः । एवं समादानं कुर्मः । सचेद् वयं भगवन्न् अद्य + अग्रेण बोधि-सत्व-यानिकं पुद्गलं गृहिणं वा प्रव्रजितं वा + आपत्त्या चोदयिष्यामो भूतेन वा + a-भूतेन वा विसंवादितो * अस्माभिस् तथा-गतो * अर्हन् सम्यक्-संबुद्धो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण बोधि-सत्व-यानिकं पुद्गलम् अवमन्येम + a-वर्णं च + अस्य bhëema विसंवादितो * अस्माभिस् तथा-गतो भवेद् अर्हन् सम्यक्-संबुद्धः । सचेद् वयं भगवन्न् अद्य + अग्रेण बोधि-सत्व-यानिकं पुद्गलं गृहिणं वा प्रव्रजितं वा पञ्चभिः काम-गुणैः krŬantaæ परिचारयन्तं दष्ट्वा + a-प्रसादं कुर्याम विलेखं वा चित्तस्य + उत्पादयेम + a-गौरवं वा + उत्पादयेम न च तत्र शास्तृ-संज्ञाम् उत्पादयेम । विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण मित्र-कुल-भिक्षाद् a-कुल-निदानं बोधि-सत्व-यानिकानां पुद्गलानां काय-pŬÃæ चित्त-pŬÃæ वा कुर्याम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण बोधि-सत्व-यानिकं पुद्गलं दृष्ट्वा एकेन + अप्य् a-मनो-ज्ञ-वचनेन + Ãbhëema विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण त्रिस्-कृत्वो रात्रेः त्रिस्-कृत्वो दिवस्य बोधि-सत्व-यानिकं पुद्गलं न नमस्येम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण + अस्य व्रत-समादानस्य कृतशो राज्य-प्रतिलम्भं वा धन-प्रतिलम्भं वा काय-जीवितं वा न परित्यजेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण श्रावक-यानिकं वा प्रत्य्-एक-बुद्ध-यानिकं वा पुद्गलम् अवमन्येम । वयं विशिष्टतरा न + एते इति विसंवादितो * अस्माभिस् तथा-गतो भवेत् |सचेद् वयं भगवन् नीच-चित्ताश् चण्डाल-सदृश-चित्ता न विहरेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण + आत्मानम् उत्कर्षयेम परं वा पंसयेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण व्यापाद-विग्रह-भयाद् योजनं वा योजन-शतं वा न पलायेम ईरिताः समाना विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण शीलवन्तम् आत्मानं प्रतिजानीम बहु-श्रुतं वा धुत-गुणिनं वा + अन्यतर-अन्यतरेण वा गुणेन + आत्मानम् उद्भावयेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् । सचेद् वयं भगवन्न् अद्य + अग्रेण प्रतिच्छन्न-कल्याणा विवृत-पापा न विहरेम विसंवादितो * अस्माभिस् तथा-गतो भवेद् अर्हन् सम्यक्-संबुद्धः ॥ पे ॥ तत्र भगवान् मैत्रेयं बोधि-सत्वं महा-सत्वम् आमन्त्रयते स्म । कर्म-आवरणं मैत्रेय क्षपयितु-कामेन कुल-पुत्रेण वा कुल-दुहित्रा वा एवं समादानं कर्तव्यं यथा एभिः कुल-पुत्रैः कृतम् इति ॥ सर्व-धर्म-a-प्रवृत्ति-निर्देशे * अप्य् आह ॥ तृष्-कृत्व रात्रिं दिवसं तथा + एव । स बोधि-सत्वान् प्रणमेत मूर्ध्ना । तेषां न किञ्-चित् स्खलितं गवेषेत् । चरेत चर्यां हि सदा यथा-इष्टम् ॥ पश्येद् यदा काम-गुणै रमन्तं । न तस्य किञ्-चित् स्खलितं गवेषेत् । गुणैर् अन्-अन्तां वर बोधि-चर्यां । एषो * अपि कालेन हितां स्पृशेत ॥ युक्त्या + अनुपूर्व्या क्रियया + अनुपूर्व्या । भवेज् जिनो न + एव हि एक-वाचा । बहु-कल्प-कोट्यो नियुतानि च + एष । सन्नाह-संप्रस्थितनान्य् a-भावी ॥ अत्र + एव + आह । ये कुल-पुत्र + एवं-रूपेण कर्म-आवरणेन + अन्-अर्थिकाः । तैर् न द्वितीयस्य बोधि-सत्वस्य सर्व-चर्यासु विप्रतिपत्तव्यं । सर्वाः क्रियास् तस्य विमोक्तव्याः । एवं चित्तम् उत्पादयितव्यं । न + अहं पर-चित्तं जाने दुर्-विज्ञेया सत्व-चर्या । इदं च खलु कुल-पुत्र + अर्थ-वशं संपश्यंस् तथा-गत एवं धर्मं देशयति । न पुद्गलेन पुद्गलः प्रमातव्यः ॥ अहं वा पुद्गलं प्रमिणुयां यो वा स्यान् मादृशः ॥ यः कुल-पुत्र + आत्मानं रक्षितु-कामस् तेन न कस्य-चिच् चर्या विवेचयितव्या । न परेषां विकुट्टना कर्तव्या । अयम् ईदृशो * अयम् ईदृश इति । बुद्ध-धर्म-अभियुक्तेन भवितव्यं रात्रिं दिवं धर्म-पलिगुद्ध-मानसेन + इति ॥ तथा क्षितिगर्भ-सूत्रे * अपि कथितं । अथ तावद् एव बहूनि शत-सहस्राणि विद्वांसः सत्वा उत्थाय + आसनाद् येन भगवांस् तेन + अञ्जलिं प्रणम्य + एवम् आहुः । वयं भदन्त भगवतः पुरत एवं प्रणिधानं कुर्मः यावच् चिरं वयं भदन्त भगवन् संसारे संसरेम तावन् मात्र प्रतिलब्ध-क्षान्ति-कामा राज-स्थानं प्रतिलभेम । मा + अमात्य-स्थानं । मा नगर-ज्येष्ठ-स्थानं । मा ग्राम-ज्येष्ठ-स्थानं । मा निगम-ज्येष्ठ-स्थानं । मा पुरोहित-ज्येष्ठ-स्थानं मा भट्ट-ज्येष्ठ-स्थानं । यावन् मा स-अर्थ-वाह-ज्येष्ठ-स्थानं । मा + उपाध्याय-ज्येष्ठ-स्थानं । मा श्रमण-ज्येष्ठ-स्थानं । मा गृह-पति-ज्येष्ठ-स्थानं । मा कुटुम्बि-ज्येष्ठ-स्थानं यावत् सर्वशो वयं मा सत्वानाम् अधिपति-स्थानं प्रतिलभेम यावन् न क्षान्ति-प्रतिलब्धाः स्याम । यतो निदानं वयम् एवं-रूपम् अति-gìhaæ कर्म बुद्धानां शासनम् आक्षिपेम । इति विस्तरः ॥ चन्द्र-प्रदीप-सूत्रे * अप्य् अन्-अर्थ-विवर्जनम् उक्तम् । न + अस्ति पापम् a-कर्तव्यं कुमारा तेषु भेष्यति । मा तेहि संस्तवं सार्द्धं कुर्याः त्वं कालि पश्चिमे ॥ आलपे संलपेय्यासि कुर्यासी तेष्व् a-गौरवं । आनालीनः सत्-करेय्यास्य् अग्र-बोधयि कारणात् ॥ वर्ष-अग्रं परिपृच्छित्वा यस् ते वृद्धतरो भवेत् । कुर्यासि गौरवं तत्र शिरसा पाद-वन्दनैः ॥ न तेषां स्खलितं पश्येद् बोधि-मण्डं विपश्यतां । प्रतिघातं न जनयेत् मैत्र-चित्तः सदा भवेत् ॥ यद्य् एषां स्खलितं पश्येद् दोषांस् तेषां न कीर्तयेत् । यादृशं काहिति कर्म तादृशं लप्स्यते फलं ॥ स्मितेन मुख-चन्द्रेण वृद्धेषु नवकेषु च । पूर्व-ÃbhëŠbhaven नित्यं हत-मानश् च सर्वतः ॥ चीवरैः पिण्ड-पातैश् च कुर्यात् तेषाम् अनुग्रहं । एवं चित्तं प्रदध्यास् त्वं सर्वे भेष्यन्ति नायका । इति ॥ यस्य च बोधि-चित्त-उत्पादिके गौरवं प्रसादश् च न + उत्पद्येते । तेन स्व-दुर्-गति-प्रपात-भय-रक्षा-अर्थं दृष्ट-a-दृष्ट-प्रामोद्य-अनुभवन-अर्थं स्व-चित्त-कलुष-प्रसादन-अर्थं चित्त-कल्यता-चित्त-कर्मण्यता-प्रतिलाभ-अर्थं च यथा + आर्य-गण्ड-व्यूहे बोधि-चित्त-उत्पादिक-गुणा भगवद्-आर्य-मैत्रेयेण + आचार्य-सुधनम् अधिकृत्य + उद्भावितास् तथा भावयितव्याः ॥ एष दृष्ट्व जर-व्याधि-pŬitÃn प्राणिनो दुष्ख-शतैर् उपद्रुतान् । जन्म-मृत्यु-भय-शोक-तापितान् तेष अर्थि चरते क्र्पा-आशयः ॥ दुष्ख-यन्त्र-paripŬitaæ जगत् दृष्ट्व पञ्च-गति-चक्र-मण्डले । ज्ञान-वज्र-मयम् एष ते दृढं दुष्ख-यन्त्र-गति-चक्र-भेदनं ॥ राग-दोष-तृण-खाणु-कण्टकं दृष्टि-संग-बहु-कक्ष-संकुलम् । सत्व-क्षेत्र-परिशोधन-अर्थिकः प्रज्ञ-लाङ्गल-दृढं गवेषते ॥ मोह-विद्य-गहन-आशयं जगत् प्रज्ञ-चक्षु-हत-नष्ट-दैशिकं । तस्य क्षेम दिश-दैशिकः प्रभुः स-अर्थ-वाह जगतो भविष्यति ॥ क्षान्ति-धर्म-त्रि-विमोक्ष-वाहनो ज्ञान-खड्ग-रिपु-क्लेश-धर्षकः । शूर-सूत a-भयस्य दायको दैशको हि जगतो भविष्यति ॥ धर्म-नाव समुदानयत्य् अयं ज्ञान-सागर-पथे सु-शिक्षितः । शान्ति-रत्न-वर-द्वीप-नायकः कर्ण-धार त्रि-भव-अर्णवे अयम् ॥ ज्ञान-रश्मि-प्रणिधान-मण्डलः सर्व-सत्व-भवन-अवभासकः । धर्म-धातु-गगने समुद्गतो बुद्ध-सूर्य समुदेश्यते अयम् ॥ मैत्रि-चन्दन-समाधि-शीतलः सर्व-सत्व-सम-चित्त-सु-प्रभः । शुक्ल-धर्म-परिपूर्ण-मण्डलो बुद्ध-चन्द्र समुदेश्यते अयम् ॥ आशये दृढ-तले प्रतिष्ठितो बोधि-चर्य अनुपूर्व उद्गतः । सर्व-धर्म-रतन-आकरो ह्य् अयं ज्ञान-सार-वरो भविष्यति ॥ बोधि-चित्त-भुज-ग-इन्द्र-संभवो धर्म-धातु-गगने समुद्गतः । धर्म-मेघ-युगपत्-प्रवर्षणः सर्व-शुक्ल-फल-शस्य-वर्धनः ॥ शुद्धि वर्त्ति त्रि-मल-त्तमो * अप्य् अहं मैत्रि-स्नेह-स्मृति-भाजनं दृढम् । बोधि-चित्त-वि-मल-अग्नि-सु-प्रभम् धर्म-दीप समुज्ज्वालयिष्यति ॥ बोधि-चित्त-कललः कृपा-अर्बुदो मैत्र-पेशिर् a-चल-आशयो घनः । बोधि अङ्गम् अनुपूर्व-संभवो बुद्ध-गर्भ अयु संप्रवर्धते ॥ पुण्य-गर्भम् अभिवर्द्धयिष्यति प्रज्ञ-गर्भम् अभिशोधयिष्यति । ज्ञान-गर्भ समुदेश्यते अयं यादृशः प्रणिधि-गर्भ-संभवः ॥ ईदृशाः करुण-मैत्र-धर्मिताः सत्व-मोचन मती हित-आशयां । दुर्-लभा जगि s-देव-मानुषे यादृशो * अयु विशुद्ध-मानसः ॥ ईदृश-आशय-सु-मूल-संस्थितो ईदृशो दृढ-प्रयोग-वर्द्धितः । ईदृशस् त्रि-भव-छादन-प्रभो ज्ञान-वृक्ष-फल-दः सु-दुर्-लभः ॥ एष सर्व-गुण-संभव-अर्थिकः सर्व-धर्म-परिपृच्छन-अर्थिकः । सर्व-संशय-विदारण-अर्थिकः सर्व-मित्र भजते a-तन्द्रितः ॥ एष मार-कलि-क्लेश-सूदनो एष दृष्टि-मल-क्लेश-शोधनः । एष सर्व-जग-मोक्षण-उद्यतो एष ते सद विशेष पण्डितः ॥ एष दुर्-गति विशोधयिष्यति स्वर्ग-मार्गम् उपदर्शयिष्यति । मोक्ष-मार्गम् उपनेष्यते जगद् यादृशे गुण-पथे प्रतिष्ठितः ॥ एष सर्वत-दुष्ख-मोचको । एष सर्व-गति-सौख्य-दायकः । एष सर्व-भय-पाश-छेदको । भेष्यते भगवती-निसूदन । इति ॥ एवम् अनया भावनया + अन्-अर्थ-विवर्जनं सु-करं भवति । तथा + अध्याशय-सञ्चोदन-सूत्रे * अप्य् अन्-अर्थ-विवर्जनम् उक्तं । चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधि-सत्व-यानिकः पुद्गलः पश्चिमायां पञ्चशत्यां सद्-धर्म-विप्रलोपे वर्तमाने * a-क्षतो * अन्-उपहतः स्वस्तिना परिमोक्ष्यते ॥ कतमैश् चतुर्भिः । आत्म-स्खलित-प्रत्यवेक्षणतया । परेषां बोधि-सत्व-यानिकानां पुद्गलानाम् आपत्त्य-चोदनतया । मित्र-कुल-भिक्षाद् a-कुल-अन्-अवलोकनतया । a-मनस्क-वचन-प्रतिविरमणतया । एभिर् मैत्रेय चतुर्भिर् इति पूर्व-वत् ॥ a-परैश् चतुर्भिः । कतमैः । अल्प-श्रुत-सत्व-परिवर्जनतया । पर्षद्-अन्-उपादानतया । प्रान्त-शय्या-आसन-निषेवणतया च । आत्म-दम-शमथ-योगम् अनुयुक्ततया च । एभिश् चतुर्भिर् इति विस्तरः ॥ पुनर् अत्र + एव + आह । आदि-कर्मिकेण मैत्रेय बोधि-सत्वेन प्रज्ञा-बल-आधान-प्राप्तेन लाभ-सत्-कार-परिवर्जितेन लाभ-सत्-कार-दोष-दर्शिना भवितव्यं ॥ पे ॥ संगणिका-आराम-परिवर्जितेन संगणिका-आराम-दोष-दर्शिना भवितव्यं । bhëya-आराम-परिवर्जितेन bhëya-आराम-दोष-दर्शिना भवितव्यं । निद्रा-आराम-वर्जितेन निद्रा-आराम-दोष-दर्शिना भवितव्यं । कर्म-आराम-वर्जितेन कर्म-आराम-दोष-दर्शिना भवितव्यं । प्रपञ्च-आराम-वर्जितेन प्रपञ्च-आराम-दोष-दर्शिना भवितव्यं ॥ पे ॥ इह मैत्रेय बोधि-सत्वेन महा-सत्वेन राग-संजननो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । स्मृति-विध्वंसन-करो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । लाभ-a-लाभतया उन्नाम-अवनाम-करो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । मोह-उत्पादनो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । कुल-मात्सर्य-अध्यवसानो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । आत्म-अर्थ-निष्पादनतया शाठ्य-उत्पादनो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । चतुर्-आर्य-वंश-परिवर्जनतया आह्रीक्य-अन्-अपत्राप्य-संजननो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । एवं सर्व-बुद्ध-अन्-अनुज्ञानो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । मान-मद-उत्पादनो लाभ-सत्-कारः प्रत्यवेक्षितव्यः । गुरूणाम् अवमाननो लाभ-सत्-कारः । मार-पक्षो लाभ-सत्-कारः । एक-अन्त-प्रमाद-मूलः कुशल-मूल-अपहरणो लाभ-सत्-कारः । विद्युच्-चक्र-अशनि-सदृशो लाभ-सत्-कारः । बहु-पलिगोध-पलिगुद्धो मित्र-कुल-भिक्षाद् a-कुल-अवलोकनो दौर्मनस्य-संजननः । बुद्धि-विभ्रामणो लाभ-सत्-कारः प्रिय-वस्तु-परिणामनतया शोक-भाजनो लाभ-सत्-कारः |चतुः-स्मृत्य्-उपस्थान-संमोषणः शुक्ल-धर्म-दुर्-बली-करणः चतुः-सम्यक्-प्रहाण-परिहाण-करणो लाभ-सत्-कारः । ऋद्ध्य्-अभिज्ञा-परिहाण-करणः । पूर्वं सत्-कार-पश्चाद् a-सत्-कार-करणः । a-मित्र-सत्-करण-मित्र-प्रहाणो लाभ-सत्-कारः । पर-अभिसंधानतया गणिका-सदृशः । ध्यन-a-प्रमाण-परिवर्जनः । नरक-तिर्यग्-योनि-यम-लोक-प्रपातनो लाभ-सत्-कारः । देवदत्त-उद्रक-समाचारो लाभ-सत्-कारः प्रत्यवेक्षितव्यः ॥ इमे एवं-रूपा मैत्रेय लाभ-सत्-कारे आदीनवा ये बोधि-सत्वेन प्रत्यवेक्षितव्याः । प्रत्यवेक्ष्य च + अल्प-इच्छतायां रन्तव्यं न परितप्तव्यं । तत् कस्य हेतोः । अल्प-इच्छस्य हि मैत्रेय इमए एवं-रूपा दोषा न भवन्ति न च + अस्य + अन्तराया भवन्ति बुद्ध-धर्माणां । a-निर्विण्णश् च भवति गृहि-प्रव्रजितेभ्यः । अनुरक्षणीयश् च भवति देव-मनुष्याणां परिशुद्ध-आशय-स्थितः । a-संत्रस्तश् च भवति सर्व-दुर्-गति-निपातेभ्यः । अन्-अभिभूतश् च भवति तर्जना-विगतः । a-संहार्यश् च भवति मार-विषय-विमुक्तः । a-धर्षणीयश् च भवति सर्व-व्यसनैः । अभिलषणीयश् च भवति देव-मनुष्याणां ध्यान-अभ्यास-अवस्थितः \<[doubtful]>\ | स्पष्टश् च भवति माया-शाठ्य-प्रहीणो * a-प्रमत्तश् च भवति पञ्च-काम-गुण-दोष-दर्शी यथा-वादी तथा-कारी भवत्य् आर्य-वंशे स्थितः । अभिलषितश् च भवति विद्वद्भिः स-ब्रह्म-चारिभिः । इमां मैत्रेय एवं-रूपाम् अनुशंसां विदित्वा पण्डितेन बोधि-सत्वेन + अध्याशयेन + अल्प-इच्छतायां रन्तव्यं । अल्प-इच्छता आसेवितव्या सर्व-लाभ-सत्-कर-प्रहाणाय + इति ॥ संगणिकाम् अधिकृत्य + आह । विजह्य रागं विजह्य दोषं न तिष्ठते संगणिकासु योगी । भवत्य् असौ तत्-प्रवणस् तन्-निम्नः । एतेन दोषेण रतिं न कुर्यात् । औद्धत्य हास्यं च तथा वितर्का । भवन्त्य् अमी संगणिकासु सर्वे ॥ संकीर्ण-चारी हि भवत्य् a-संवृतः । करोति यः संगणिकाम् a-साराम् ॥ लोकस्य मन्त्रेषु रमन्ति बाला । हीयन्ति च + इह + अग्र-कथासु बालाः । प्रदोष वर्धेन्ति वितर्क उत्सदा । एतेन दोषेण न तत्र राजते ॥ न वर्धते च + अपि श्रुतेन भिक्षुः । a-युक्त-मन्त्रेषु रतिं जनित्वा । तस्मात् परित्यज्य a-युक्त-मन्त्रान् । धर्मे रतिं विन्दथ नित्य-कालम् ॥ सहस्रशो * अष्ठानि मया स्वकानि । त्यक्तानि बोधिं प्रतिकाङ्क्ष तर्हि । न च + अस्मि तृप्तः शृणुमान धर्मं । ते खेदम् एष्यन्ति शृणोन्त धर्मम् ॥ सर्वेण सर्वं परिवर्जनीया । a-युक्त-मन्त्राश् च a-शिष्ट-मन्त्राः । धर्मे वरे तत्र रतिं जनेथ । यो दुर्-लभः कल्प-शतैर् अन्-एकैः ॥ वने वसन्तेन गुण-अर्थिकेन । परस्य दोषा न हि वीक्षितव्याः । अहं विशिष्टो * अहम् एव श्रेष्ठो । न एव चित्तं समुपादनीयम् ॥ मदो * अयं सर्व-प्रमाद-मूलो । न हीन-भिक्षू अवमन्यितव्याः । अनुपूर्व एषो इह शासनस्य । न + एकेन जन्मेन लभते बोधिम् ॥ अत्र + इव bhëya-आरामम् अधिकृत्य + आह । a-गौरवो भोति श्रुतेन मत्तो । विवाद-मन्त्रेषु निविष्ट भोति । मुषित-श्रुतिश् च + अपि a-संप्रजन्यो । bhëye रमन्तस्य इमे हि दोषाः ॥ अध्यात्म-चिन्ता + अत्त \<[doubtful]>\ सु-दूर भोती । चित्तं न कायश् च प्रसन्न भोति । उन्नाम-नामानि बहूनि गच्छती । bhëye रमन्तस्य इमे हि दोषाः ॥ सद्-धर्म-चित्तात् तु प्रणष्टु बालाः । सु-कर्कशो भोति a-स्निग्ध-चित्तः । विपश्यनायाः शमथाच् च दूरे । bhëye रमन्तस्य इमे हि दोषाः ॥ a-गौरवो भोति सदा गुरूणां । पलिगोध-मन्त्रेषु रतिं जनित्वा । a-सार-स्थायी परिहीण-प्रज्ञो । bhëye रमन्तस्य इमे हि दोषाः ॥ a-मानितो देव-गुणैः स भोति । न + अप्य् अस्य तस्मिन् स्पृह संजनन्ति । प्रतिसंविदातो भवती विहीनो । bhëye रमन्तस्य इमे हि दोषाः ॥ paribhëyate च + अपि स पण्डितेभिः । ये क-चिद् अस्ती पृथकाय-साक्षी \<[doubtful]>\ | निर्-अर्थकं जीवितु तस्य भोती । bhëye रमन्तस्य इमे हि दोषाः ॥ स शोचते कालु करोतु बालः । प्रतिपत्ति हीनो * अस्मि किम् अद्य कुर्यां । सु-दुष्खितो भोति a-लब्ध-गाधो । bhëye रमन्तस्य इमे हि दोषाः ॥ चल-a-चलो भोति तृणं यथा + ईरितं । विचिकित्सते एवम् असौ न संशयः । न तस्य जातू दृढ बुद्धि भोती । bhëye रमन्तस्य इमे हि दोषाः ॥ नटा यथा तिष्ठति रङ्ग-मध्ये । अन्यान शूराण गुणान् prabhëate । स्वयं च भोती प्रतिपत्ति-हीनो । bhëye रमन्तस्य इमे हि दोषाः ॥ शठश् च सो भोति लघु-निर्-आशः । पुनः पुनश् च + आरभते विवादम् । सो दूरतो आर्य-धर्मस्य भोती । bhëye रमन्तस्य इमे हि दोषाः ॥ संहृष्यते सत्-क्र्ट अल्प-स्थामः । प्रकम्पते विप्रकृतो * अजानी । कपिर् यथा चञ्चल-चित्त भोती । bhëye रमन्तस्य इमे हि दोषाः ॥ पे ॥ रमित्व bhëyasmi चिरं पि कालं । न विन्दते प्रीतिम् इह + आत्म-सौख्यं । वरं हि एकस्य पदस्य चिन्तना । प्रीतिं पदे यत्र लभेद् अन्-अन्तम् ॥ न + इक्षु-त्वचे सारम् इह + अस्ति किञ्-चिन् । मध्ये * अस्ति तत्-सार सु-प्रेमणीयः । भुक्त्वा त्वचं न + इह पुनः सशक्यं । लब्धुं नरेण + इक्षु-रसं प्रधानम् ॥ यथा त्वचं तद्-वद् अवैहि bhëyaæ । यथा रसस् तद्-वद् इह + अर्थ-चिन्ता \<[doubtful]>\ | तस्माद् * धि bhëye तु रतिं विहाय । चिन्तेथ अर्थं सद a-प्रमत्ताः ॥ निद्रा-आरामम् अधिकृत्य + आह । महच् च सो वर्धति मोह-जालं । विचिकित्सको भोति स दृष्टि-प्राप्तः ॥ दृष्टी-कृतान्य् अस्य बहूनि भोन्ती । यस्मान मिद्धे * अभिरतिं प्रयाति ॥ प्रज्ञा च तेषां भवती सु-दुर्-बला । परिहीयते बुद्धि न तस्य भोति । ज्ञानाच् च सो हीयति नित्य-कालं । यस्मान मिद्धे * अभिरतिं प्रयाति ॥ कुसीद a-ज्ञो * a-लसो * a-प्रज्ञो * a-मनुष्य अवतार लभेन्ति तस्य । विहेठयन्ते च वने वसन्तं यस्मान मिद्धे * अभिरतिं प्रयाति ॥ कुशलेन चित्तेन सदा अन्-अर्थिको । धर्मे च छन्दो न हि भोति तस्य । a-धर्म-कायश् च स भोति भूयो यस्मान मिद्धे * अभिरतिं प्रयाति ॥ सद्-धर्म-छन्देन विहीन-mƬha÷ परिहोयते सर्व-गुणेहि बालः । शुक्लं च घातेति तमो * अधिगच्छती । यस्मान मिद्धे * अभिरतिं प्रयाति ॥ a-विशारदो भोति प्रलीन-चित्तः । प्रामोद्य तस्य + उ भवती न नित्यं । निद्रया + अपग्रस्तः शिथिल-अङ्ग भोती । यस्मान मिद्धे * अभिरतिं प्रयाति ॥ आत्मा तु ज्ञात्वा च कुसीद-प्राप्तः ईर्ष्यायते वीर्य-बलैर् उपेतान् । वीर्य-अन्वितानां च a-वर्ण bhëate यस्मान मिद्धे * अभिरतिं प्रयाति ॥ पे ॥ यत् सर्व-दुष्खस्य तमस्य नाशनं । अपाय-परिवर्जनतया मूलं । सर्वेहि बुद्धैर् हि सदा प्रशस्तं । तं वीर्यम् आर्यं सततं भजस्व ॥ कर्म-आरामम् अधिकृत्य + आह ॥ सु-दुर्-वचो भोति गुरूभि चोदितः । प्रदक्षिणं गृह्णति न + अनुशासनं । विपन्न-शीलश् च स भोति क्षिप्रं । दोषा अमी कर्म-रते भवन्ति ॥ उत्कण्ठितो भोति स नित्य-कालं । गृह-स्थ-कर्माणि सदा विचिन्तयन् । ध्यान-प्रहाणैश् च न तस्य कृत्यं । दोषा अमी कर्म-रते भवति ॥ तीव्रश् च संजायति तस्य रागो । रस-a-रसेषु ग्रसितः स मूर्च्छितः । न तुष्यते * असाव् इतर-इतरेण । दोषा अमी कर्म-रते भवन्ति ॥ महत्या च भोती परिषाय तुष्ठो । स दुष्खितो भोति तया विहीनः । संकीर्ण भोती सयथा + इह गर्दभो । दोषा अमी कर्म-रते भवन्ति ॥ पे ॥ दिवा च रात्रौ च अन्-अन्य-चित्तो । भक्ते च चोडे च भवत्य् अभीक्ष्णं । स्व्-अन्-अर्थिको भोति गुणैः स सर्वदा । दोषा अमी कर्म-रते भवन्ति ॥ कृत्यान्य् असौ पृच्छति लौकिकानि । a-युक्त-मन्त्रैश् च रतिं प्रयाति । युक्तैश् च मन्त्रैः स न विन्दते रतिं । दोषा अमी कर्म-रते भवन्ति ॥ पे ॥ अथ खलु मैत्रेयो बोधि-सत्वो महा-सत्वो भगवन्तम् एतद् अवोचत् । सु-परीत्त-प्रज्ञास् ते भगवन् बोधि-सत्वा भविष्यन्ति विहीन-प्रज्ञा ये * अग्र-धर्मान् वर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते ॥ एवम् उक्ते भगवान् मैत्रेयं बोधि-सत्वं महा-सत्वम् एतद् अवोचत् । एवम् एतन् मैत्रेय । एवम् एतद् यथा वदसि सु-परीत्त-प्रज्ञास् ते बोधि-सत्वा भविष्यन्ति ये * अग्र-धर्मान् परिवर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते । अपि त्व् आरोचयामि ते मैत्रेय प्रतिवेदयामि ते । न ते बोधि-सत्वास् तथागत-शासने प्रव्रजिता येषां न + अस्ति योगो न + अस्ति ध्यानं न + अस्ति प्रहाणं न + अस्त्य् अध्ययनं न + अस्ति बाहुश्रुत्य-पर्येष्टिः । अपि तु मैत्रेय ध्यान-प्रहाण-प्रभावितं तथा-गत-शासनं ज्ञान-संस्कृतं ज्ञान-समाहितं अभियोग-प्रभावितं । न गृहि-कर्म-अन्त-वैयापृत्य-प्रभावितं । a-युक्त-योगानाम् एतत् कर्म संसार-अभिरतानां यद् उत वैयापृत्यं लौकिक-कृत्य-पलिगोधः । न तत्र बोधि-सत्वेन स्पृहा + उत्पादयितव्या । सचेन् मैत्रेय वैयापृत्य-अभिरतो बोधि-सत्वः सप्त-रत्न-मयैः स्तूपैर् इमं त्रि-साहस्र-महा-साहस्रं लोक-धातुं पूरयेत् । न + अहं तेन + आराधितो भवेयं न मानितो न + अपि सत्-कृतः ॥ पे । तत्र जम्बू-द्वीपः पूरितः स्याद् वैयापृत्य-करैर् बोधि-सत्वैः । सर्वैस् तैर् एकस्य + उद्देश-स्व-अध्याय-अभियुक्तस्य बोधि-सत्वस्य + उपस्थान-परिचर्या करणीया । जम्बू-द्वीप-प्रमाणैश् च + उद्देश-स्व-अध्याय-अभियुक्तैर् बोधि-सत्वैर् एकस्य प्रतिसंलयन-अभियुक्तस्य बोधि-सत्वस्य + उपस्थान-परिचर्या कर्तव्या ॥ पे ॥ तत् कस्य हेतोः । दुष्-करम् एतत् कर्म यद् उत प्रज्ञा-कर्म । उत्तरं निर्-उत्तरं सर्व-त्रैलोक्य-प्रतिविशिष्टम् अभ्युद्गतं तस्मात् तर्हि मैत्रेय बोधि-सत्वेन योग-अर्थिकेन वीर्यम् आरब्धु-कामेन प्रज्ञायाम् अभियोक्तव्यम् इति ॥ प्रपञ्च-आरामम् अधिकृत्य + आह । अष्ट-a-क्षणा तस्य न भोन्ति दूरे । क्षण-संपदा तस्य न भोति श्रेष्ठा । एते अन्-अर्था स्य भवन्ति नित्यं । दोषा अमी तस्य प्रपञ्च-चारिणः ॥ पे ॥ दोषान् इमान् सम्यग् अवेत्य पण्डितः सर्वान् प्रपञ्चान् परिवर्जीत । सु-लभा अन्-अर्था हि प्रपञ्च-चारिणः । तस्मात् प्रपञ्चेन न संवसेत ॥ यायाच् * छतं योजनकं परं वरं । यत्र प्रपञ्चो स्तिय विग्रहो वा । न तत्र वासं न निकेतु कुर्यान् मुहूर्त्त-मात्रं स्तिय यत्र क्लेशः ॥ न + अर्थ-अर्थिकाः प्रव्रजिता गुण-अर्थिका । मा विग्रह कुर्वथ दुस्त-चित्ताः । न वो * अस्ति क्षेत्रं न कृषिर् वणिज्या । स्युर् यस्य अर्थाय प्रपञ्च एते ॥ न पुत्र धीता न च वो * अस्ति भार्या । न च + अस्य मित्रं न च बन्धु-वर्गः । दास्यो न दासा न च ईश्वरत्वं । मा विग्रहं कुर्वथ प्रव्रजित्वा ॥ këÃya-वस्त्राणि गृहीत्व श्रद्धया । शान्त-प्रशान्तैर् हि निषेवितानि । शान्त-प्रशान्ता उपशान्त भोथ । प्रपञ्च वर्जित्व जनेथ क्षान्तिम् ॥ आशी-विषान् रक्षथ रौद्र-चित्तान् । नरकाश् च तिर्यग् विषयो यमस्य । प्रपञ्च-चारस्य न भोन्ति दूरे । तस्माद् * धि क्षान्तौ जनयेत वीर्यम् ॥ पे ॥ इमेन योगेन लभेत शुद्धिं । क्षपयित्व कर्म-आवरणं a-शेषं । धर्षेति मारं स-चलं स-वाहनं यो धीरु तस्य + एव जनेति क्षान्तिम् । इति ॥ संक्षेपतस् तत्र + अन्-अर्थ-विवर्जनम् उक्तं । तस्मात् तर्हि मैत्रेय बोधि-सत्व-यानिकेन कुल-पुत्रेण वा कुल-दुहित्रा वा पश्चिमायां पञ्च-शत्यां सद्-धर्म-प्रलोपे वर्तमाने * a-क्षतन-अन्-उपहतेन स्वस्तिना परिमोक्तु-कामेन सर्व-कर्म-आवरणानि क्षपयितु-कामेन + a-संसर्ग-अभिरतेन भवितव्यम् अरण्य-वन-प्रान्त-वासिना + अन्-अभियुक्त-सत्व-परिवर्जितेन + आत्म-स्खलित-गवेषिणा पर-स्खलित-a-गवेषिणा तुष्णी-भाव-अभिरतेन प्रज्ञा-पारमिता-विहार-अभिरतेन + इति ॥ आर्य-रत्न-मेघे * अप्य् अन्-अर्थ-वर्जनम् उक्तं । तावत् पिण्डाय चरति यावद् अस्य कार्यस्य प्राप्तिर् भवति । अन्यत्र येषु स्थानेषु चण्डा वा कुक्कुरास् तरुण-वत्सा वा गावः प्रकृति-दुः-शीला वा तिर्यग्-योनि-गता । विहेठन-अभिप्राया वा स्त्री-पुरुष-दारक-दारिका जुगुप्सितानि वा स्थानानि । तानि सर्वेण सर्वं वर्जयति + इति ॥ अनेन + एतद् दर्शितं भवति यद् दृष्टे * अपि बाधा-कर एवं-विधे । तद् a-वर्जयत आपत्तिर् भवति + इति ॥ अथ यद् एवम्-आद्य् अन्-अर्थ-वर्जनम् उक्तं केन + एतल् लभ्यते सर्व-निष्-फल-स्यन्द-वर्जनात् । फलम् अत्र पर-अर्थं । तद्-अर्थं यः स्यन्दो न संवर्तते । स निष्-फलत्वाद् वर्जयितव्यः ॥ यथा चन्द्र-प्रदीप-सूत्रे काय-संवर-मध्ये पठ्यते । न हस्त-लोलुपो भवति न पाद-लोलुपः हस्त-पाद-संयत इति ॥ तथा दश-धर्मक-सूत्रे * अपि देशितं हस्त-विक्षेपः पाद-विक्षेपो * a-धावनं परिधावनं लङ्घनं प्लवनम् इदम् उच्यते काय-दौष्ठुल्यम् इति ॥ आर्य-धर्म-संगीति-सूत्रे तु यथा बोधि-सत्वानां पर-अर्थाद् अन्यत् कर्म न कल्पते । तथा स्पष्टम् एव परिदीपितं यत् किञ्-चिद् भगवन् बोधि-सत्वानां काय-कर्म यत् किञ्-चिद् वाक्-कर्म यत् किञ्-चिन् मनस्-कर्म तत् सर्वं सत्व-अवेक्षितं प्रवर्तते महा-करुणा-अधिपतेयं सत्व-हित-अधिष्ठान-निमित्तं सर्व-सत्व-हित-सुख-अध्याशय-प्रवृत्तं । स एवं हित-आशयः एवं संज्ञी-भवति । स मया प्रतिपत्तिः प्रतिपत्तव्यया सर्व-सत्वानां हित-आवहा सुख-आवहा च ॥ पे ॥ आयतनेषु शून्य-ग्राम-वत् प्रत्यवेक्षणा प्रतिपत्तिः । न च + आयतन-परित्यागं स्पृहयति + इति ॥ आर्य-गगन-गञ्ज-सूत्रे * अप्य् उक्तं । तद् यथा + अपि नाम छिद्रान् मारुतः प्रविशति । एवम् एव यतो यत एव चित्तस्य छिद्रं भवति ततस् तत एव मारो * अवतारं लभते । तस्मात् सदा + a-छिद्र-चित्तेन बोधि-सत्वेन भवितव्यं |तत्र + इयम् a-छिद्र-चित्तता यद् इदं सर्व-आकार-ज्ञतायाः शून्यतायाः परिपूरिर् इति ॥ का पुनर् इयं सर्व-आकार-वर-उपेता शून्यता । या + इयं बोधि-सत्व-चर्याया a-परित्यागेन + अभ्यस्यमाना । अभ्यस्ता वा । सर्व-भाव-शून्यता । एषा च रत्न-cƬa-सूत्रे विस्तरेण + आख्याता ॥ तथा + अक्षयमति-सूत्रे * अपि दर्शितं । पापकानाम् a-कुशलानां धर्माणां प्रहाणाय छन्दं जनयति + इत्य् अत्र प्रस्तावे यानि च + अन्यानि पुनः कानि-चिद् अन्यान्य् अपि चित्त-विक्षेप-कराणि यानि समाधि-स्कन्धस्य विपक्षाय संवर्तन्ते । अयम् उच्यते समाधि-विपक्षः । यावद् इमे उच्यन्ते पापका a-कुशला धर्मा इति ॥ शिक्षा-समुच्चये शील-पारमितायाम् अन्-अर्थ-विवर्जनं पञ्चमः परिच्छेदः ॥ @<[VI. आत्मभावरक्षा]>@ आत्म-भाव-रक्षा षष्ठः परिच्छेदः । उक्तं निष्-फल-स्यन्द-वर्जनं । कथम् एतत् सिध्येद् इत्य् आह । एतत् सिध्येत् सदा स्मृत्या + इति ॥ द्वादश + इमाः स्मृतयो निष्-फल-स्यन्द-वर्जनया संवर्तन्ते । यद् उत । तथा-गत-आज्ञा-अन्-अतिक्रम-अनुपालन-विपाक-गौरव-स्मृतिः । सर्व-कायस्य निश्-चल-स्व-भावता-प्रतिष्ठितता-अनुस्मृतिः । सति सत्व-अर्थे यद् अङ्गम् अन्-उपयोगि तद् दृढतर-स्मृत्य्-अपेक्षा-निश्-चल-माध्य-छन्द-पर-आपत्ती-कृतं सर्व-धीर-चेष्टा-स्मृतिः । न च + अस्य भय-उत्सव-आदि-संबन्ध-संभ्रमे * अङ्ग-मुक्त-स्मृतिः । ईर्या-पथ-चतुष्क-आक्षेप-निरूपण-स्मृतिः । अन्तर-अन्तरा च + ईर्या-पथ-विकोप-आरक्षण-अर्थम् ईर्या-पथ-संपद्-अवलोकन-स्मृतिः । bhëaïa-काले च + अति-प्रसाद-औद्धत्य-संरम्भ-पक्ष-पात-आदि-वशाद् अति-मात्र-a-प्रासादिक-हस्त-पाद-शिरो-मुख-विकार-नियमन-स्मृतिः । यः श्रोता वक्तव्यः स यावन्-मात्रेण ध्वनिना + अर्थं जानाति । तद्-अन्-अतिरेकेण स्वरेण bhëaïa-स्मृतिर् अन्यत्र पर-आशङ्का-दोष-संभवात् । a-शिक्षित-जन-समागम-सङ्कटे स्व-चित्त-तच्-चित्त-प्रसादन-आदि-तात्पर्य-स्मृतिः । चित्त-मत्त-द्वि-पस्य शमथ-स्तम्भे नित्य-बद्ध-स्मृतिः । मुहुर् मुहुश् च चित्त-अवस्था-प्रत्यवेक्षणा-स्मृतिः । महा-जन-संपातं प्रायो * अन्य-कार्य-त्यागेन + अपि यथा-उक्त-स्मृति-रक्षा-तात्पर्य-स्मृतिर् इति ॥ एवम् एताभिः स्मृतिभिर् निष्-फल-स्यन्दन-वर्जनं सिध्यति । सा च स्मृतिस् तीव्र-आदराद् भवेत् । तत्र + आदरः कार्येषु सर्व-भावेन + अभिमुख्यम् । अवज्ञा-प्रति-पक्षः । अयं च + आदरः शमथ-माहात्म्यं ज्ञात्वा तात्पर्येण जायते । कस् तावद् अयं शमो नाम । य आर्य-अक्षयमति-सूत्रे शमथ उक्तः ॥ तत्र कतमा शमथ-a-क्षयता । या चित्तस्य शान्तिर् उपशान्तिर् a-विक्षेप-केन्द्रिय-संयमः । अन्-उद्धतता । अन्-उन्नहनता a-चपलता a-चञ्चलता सौम्यता गुप्तता कर्मण्यता आजानेयता एक-अग्रता एक-आरामता संगणिका-वर्जनता विवेक-रतिः काय-विवेकश् चित्त-a-विभ्रमो * अरण्य-मुख-मनसि-कारता + अल्प-इच्छता । यावद् ईर्या-पथ-गुप्तिः काल-ज्ञता समय-ज्ञता मात्र-ज्ञता मुक्ति-ज्ञता । सु-भरता सु-पोषता + इत्य्-आदि ॥ किं पुनर् अस्य शमस्य माहात्म्यं यथा-भूत-ज्ञान-जनन-शक्तिः । यस्मात् समाहितो यथा-भूतं प्रजानाति + इत्य् अवदन् मुनिः ॥ यथा + उक्तं धर्म-संगीतौ । समाहित-मनसो यथा-भूत-दर्शनं भवति । यथा-भूत-दर्शिनो बोधि-सत्वस्य सत्वेषु महा-करुणा प्रवर्तते । एवं च + अस्य भवति । इदं मया समाधि-मुखं सर्व-धर्म-यथा-भूत-दर्शनं च सर्व-सत्वानां निष्पादयितव्यं । स तया महा-करुणया संचोद्यमानो * अधि-शीलम् अधि-चित्तम् अधि-प्रज्ञं च शिक्षां परिपूर्यां चतुरां सम्यक्-संबोधिम् अभिसंबुध्यते । तस्मान् मया शील-सु-स्थितन-a-प्रकम्पेन + a-शिथिलेन भवितव्यम् इति । इदं शमथ-माहात्म्यम् आत्मनः परेषां च + अन्-अन्त-अपाय-आदि-दुःख-समतिक्रम-अन्-अन्त-लौकिक-लोक-उत्तर-सुख-संपत्-प्रकर्ष-पार-प्राप्त्य्-आत्मकम् अवगम्य तद्-abhilëeïa + आतापो भावयितव्यः । आदीप्त-गृह-अन्त-गतेन + इव शीतल-जल-abhilëiïà । तेन तीव्र आदरो भवति शिक्षासु । तेन + अपि स्मृतिर् उपतिष्ठति । उपस्थित-स्मृतिर् निष्-फलं वर्जयति । यश् च निष्-फलं वर्जयति तस्य + अन्-अर्था न संभवन्ति । तस्माद् आत्म-भावं रक्षितु-कामेन स्मृति-मूलम् अन्विष्य नित्यम् उपस्थित-स्मृतिना भवितव्यं ॥ अत एव + उग्र-परिपृच्छायां गृहिणं बोधि-सत्वम् अधिकृत्य + उक्तं । सुरा-मैरेय-मद्य-प्रमाद-स्थानात् प्रतिविरतेन भवितव्यम् a-मत्तेन + अन्-उन्मत्तेन + a-चपलेन + a-चञ्चलेन + a-संभ्रान्तेन + a-मुखरेण + अन्-उन्नडेन + अन्-उद्धतेन + उपस्थिति-स्मृति-संप्रजन्येन + इति ॥ अत्र + एव च प्रव्रजित-बोधि-सत्वम् अधिकृत्य + उक्तं स्मृति-संप्रजन्यस्य + a-विक्षेप इति ॥ तत्र स्मृतिः आर्य-रत्न-cƬa-सूत्रे * अभिहिता । यया स्मृत्या सर्व-क्लेशानां प्रादुर्-भावो न भवति । यया स्मृत्या सर्व-मार-कर्मणाम् अवतारं न ददाति । यया स्मृत्या उत्पथे वा कु-मार्गे वा न पतति । यया स्मृत्या दौवारिक-भूतया सर्वेषाम् a-कुशलानां चित्त-चैतसिकानां धर्माणाम् अवकाशं ददाति + इयम् उच्यते सम्यक्-स्मृतिर् इति ॥ संप्रजन्यं तु प्रज्ञा-पारमितायाम् उक्तं । चरंश् चरामि + इति प्रजान्-ति । स्थितः स्थितो * अस्मि + इति प्रजानाति । शयनः शयित इति प्रजानाति । निषण्णो निषण्णो * अस्मि + इति प्रजानाति । यथा यथा च + अस्यः \<[doubtful]>\ कायः स्थितो भवति तथा तथा + एव प्रजानाति ॥ पे॥ सो * अतिक्रामन् वा प्रतिक्रामन् वा संप्रजानंश् चारी भवति । आलोकिते विलोकिते संमिञ्जिते प्रसारिते संघाटी-पट्ट-पात्र-चीवर-धारणे । अशिते पीते खादिते निद्रा-क्लम-प्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते bhëite तुष्णी-भावे प्रतिसंलयने संप्रजानंश् चारी भवति + इति ॥ शीलं हि समाधि-संवर्तनीयं ॥ यथा + उक्तं चन्द्र-प्रदीप-सूत्रे । क्षिप्रं समाधिं लभते निर्-अङ्गणं । विशुद्ध-शीले * अस्मिन्न् आनुशंस इति ॥ अतो * अवगम्यते ये के-चित् समाधि-हेतवः प्रयोगास् ते शील-अन्तर्-गता इति । तस्मात् समाध्य्-अर्थिना स्मृति-संप्रजन्य-शीलेन भवितव्यं । तथा शील-अर्थिना + अपि समाधौ यत्नः कार्यः तत्र + एव सूत्रे वचनात् । ध्यान-अनुशंसेषु हि पठ्यते । न + असौ भोति अन्-आचारो आचारो सु-प्रतिष्ठितः । गो-चरे चरते योगी विवर्जेति a-गोचरं ॥ निष्-परिदाह-विहारी गुप्त इन्द्रिय-संवृत । इति ॥ एताभ्यां च शील-समाधिभ्याम् अन्यो-न्य-संवर्धन-कराभ्यां चित्त-कर्म-परिनिष्पत्तिः एतावती च + इयं बोधि-सत्व-शिक्षा यद् उत चित्त-परिकर्म । एतन्-मूलत्वात् सर्व-सत्व-अर्थानां ॥ उक्तं ह्य् आर्य-रत्न-मेघे । चित्त-पूर्वङ्-गमाश् च सर्व-धर्माः । चित्ते परिज्ञाते सर्व-धर्माः परिज्ञाता भवन्ति । अपि तु चित्तेन नीयते लोकः चित्तं चित्तं न पश्यति । चित्तेन चीयते कर्म शुभं वा यदि वा + a-शुभम् ॥ चित्तं भ्रमते * अलात-वत् । चित्तं भ्रमते तुरङ्-ग-वत् । चित्तं दहते देव-अग्नि-वत् । चित्तं हरते महा-अम्बु-वत् ॥ स एवं व्युपपरीक्षमाणश् चित्ते सु-उपस्थित-स्मृतिर् विहरति न चित्तस्य वशं गच्छति । अप् तु चित्तम् एव + अस्य वशं गच्छति । चित्तेन + अस्य वशी-भूतेन सर्व-धर्मा वशी-भवन्ति + इति ॥ तथा + आर्य-धर्म-सङ्गीति-सूत्रे * अप्य् उक्तं । मति-विक्रमो बोधि-सत्व आह । यो * अयं धर्मो धर्म इत्य् उच्यते न + अयं धर्मो देश-स्थो न प्रदेश-स्थो * अन्यत्र स्व-चित्त-अधीनो धर्मः तस्मान् मया स्व-चित्तं स्व्-आराधितं स्व्-अधिष्ठितं सु-समारब्धं सु-निगृहीतं कर्तव्यं । तत् कस्य हेतोः । यत्र चित्तं तत्र गुण-दोषाः । न + अस्ति निश्-चित्ततायां गुण-दोषः । तत्र बोधि-सत्वो दोषेभ्यश् चित्तं निवार्य गुणेषु प्रवर्तयति ॥ तद् उच्यते । चित्त-अधीनो धर्मो धर्म-अधीना बोधिर् इति ॥ अयं भगवन् धर्मं समादानः सुख-अभिसंबोधाय संवर्ततए इति ॥ आर्य-गण्ड-व्यूह-सूत्रे * अपि वर्णितं । स्व-चित्त-अधिष्ठानं सर्व-बोधि-सत्व-चर्या स्व-चित्त-अधिष्ठानं सर्व-सत्व-परिपाक-विनयः ॥ पे ॥ तस्य मम कुल-पुत्र + एवं भवति । स्व-चित्तम् एव + उपस्तम्भयितव्यं सर्व-कुशल-मूलैः । स्व-चित्तम् एव + अभिष्यन्दयितव्यं धर्म-मेघैः । स्व-चित्तम् एव परिशोधयितव्यम् आवरणाय धर्मेभ्यः । स्व-चित्तम् एव दृढी-कर्तव्यं वीर्येण + इत्य् आदि ॥ तथा + अत्र + एव माया-देव्य्--a-दर्शन-आकुली-भूते आर्य-सुधने रत्न-नेत्राया नगर-देवतायास् तद्-दर्शन-अर्थम् इयम् अनुशासनी । चित्त-नगर-परिपालन-कुशलेन ते कुल-पुत्र भवितव्यं सर्व-संसार-विषय-रत्य्-a-संवसनतया । चित्त-नगर-अलं-कार-प्रयुक्तेन ते कुल-पुत्र भवितव्यं दश-तथा-गत-बल-अध्यालम्बनतया । चित्त-नगर-परिशोधन-प्रयुक्तेन ते कुल-पुत्र भवितव्यम् ईर्ष्या-मात्सर्य-शाठ्य-अपनयनतया । चित्त-नगर-विवर्धन-अभियुक्तेन ते कुल-पुत्र भवितव्यं सर्व-ज्ञता-संभार-महा-वीर्य-वेग-विवर्धनतया । चित्त-नगर-दुर्-योधन-दुर्-आसदता-अभिनिर्हार-प्रयुक्तेन ते कुल-पुत्र भवितव्यं सर्व-क्लेश-मार-कायिक-पाप-मित्र-मार-चक्र-अन्-अवमर्दनतया । चित्त-नगर-प्रविस्तरण-प्रयुक्तेन ते कुल-पुत्र भवितव्यं महा-मैत्री-सर्व-जगत्-स्फुरणतया । चित्त-नगर-प्रतिच्छादन-प्रयुक्तेन ते कुल-पुत्र भवितव्यं विपुल-धर्म-च्छत्र-सर्व-a-कुशल-धर्म-प्रतिपक्ष-अभिनिर्हरणतया । चित्त-नगर-विवरण-प्रयुक्तेन ते कुल-पुत्र भवितव्यं आध्यात्मिक-बाह्य-वस्तु सर्व-जगत्-संप्रापणतया । चित्त-नगर-दृढ-स्थाम-अभिनिर्हर-प्रयुक्तेन ते कुल-पुत्र भवितव्यं सर्व-a-कुशल-धर्म-स्व-सन्तत्य्-a-वसनतया । यावद् एवं चित्त-नगर-विशुद्ध्य्-अभियुक्तेन कुल-पुत्र बोधि-सत्वेन शक्यं सर्व-कुशल-मूल-समार्जनम् अनुप्राप्तुं । तत् कस्य हेतोः । तथा हि तस्य बोधि-सत्वस्य + एवं चित्त-नगर-परिशुद्धय्स सर्व-आवरणानि पुरतो न संतिष्ठन्ते । बुद्ध-दर्शन-आवरणं वा धर्म-श्रवण-आवरणं वा + इत्य् आदि । तस्माद् व्यवस्थितम् एवं । चित्त-परिकर्म + एव बोधि-सत्व-शिक्षा + इति । तच् च + a-चपल-चेतसः ॥ शमाच् च न चलेच् चित्तं बाह्य-चेष्टा-निवर्तनात् ॥ a-संप्रजन्य-पर-तन्त्रस्य मुषित-स्मृतेश् च चित्तं चलति समीहिताद् आलम्बनाद् अन्यत्र नीयमानत्वात् । यदा तु स्मृति-संप्रजन्येन बाह्याश् चेष्टा निवर्तिता भवन्ति तदा तद्-वशत्वाद् एकस्मिन्न् आलम्बने निबद्धं यावद् इष्यते तावत् तिष्ठति । ततश् च पूर्व-वद् अनुशंस-विस्तरः । अद्यत्वे * अपि च सत्व-अर्थ-क्षमो भवत्य् एव प्रसाद-करत्वात् । कथं ॥ सर्वत्र + a-चपल-मन्द-मित-स्निग्ध-abhibhëaïÃt । आवर्जयेज् जनं भव्यम् आदेयश् च + अपि जायते ॥ एतद् एव च बोधि-सत्वस्य कृत्यम् यद् उत सत्व-a-वर्जनं । यथा + आर्य-धर्म-संगीति-सूत्रे । आर्य-प्रियदर्शेन बोधि-सत्वेन परिदीपितं । तथा तथा भगवन् बोधि-सत्वेन प्रतिपत्तव्यं यत् सह-दर्शनेन + एव सत्वाः प्रसीदेयुः । तत् कस्माद् * धेतोः । न भगवन् बोधि-सत्वस्य + अन्यत् करणीयम् अस्त्य् अन्यत्र सत्व-a-वर्जनात् । सत्व-परिपाक एव + इयं भगवन् बोधि-सत्वस्य धर्म-संगीतिर् इति ॥ एवं पुनर् a-क्रियमाणे को दोष इत्य् आह । अन्-आदेयं तु तं लोकः परिभूय जिन-अङ्कुरं । भस्म-छन्नो यथा वह्निः पच्येत नरक-आदिषु ॥ यथा प्राग् उपदर्शितं ॥ येन च + अस्य परिभव एवम् अन्-अर्थो रत्न-मेघे जिनेन + उक्तस् तेन संक्षेप-संवरः |येन + a-प्रसादः सत्वानां तद् यत्नेन विवर्जयेद् इति ॥ यथा + आह । कतमे च ते बोधि-सत्व-समुदाचाराः । यावद् इह बोधि-सत्वो न + a-स्थाने विहरति न + a-काले । न + a-काल-भाणी भवति न + a-काल-ज्ञो भवति न + a-देश-ज्ञो भवति । यतो निदानम् अस्य + अन्तिके सत्वा a-प्रसादं प्रतिवेदयेयुः । स सर्व-सत्व-अनुरक्षया । आत्मनश् च बोधि-संभार-परिपूरण-अर्थं संपन्न-ईर्या-पथो भवति मृदु-भाणी मन्द-भाणी । a-संसर्ग-बहुलः । प्रविवेक-अभिमुखः । सु-प्रसन्न-मुख इति ॥ अत एव धर्म-संगीति-सूत्रे देशितं । यः सत्वान् रक्षति स शीलं रक्षति + इति । अनया कनीयेन मातृ-ग्रामेण सह रहो-अवस्था-आदिषु लोक-रक्षा च कृता स्यात् । एवं भोग्येषु जल-स्थलेषु मूत्र-पुरीष-श्लेष्म-पूय-आदीनां कुत्सितानां रहस्य् a-रहसि च + उत्सर्गं न कुर्याद् देव-मनुष्य-चित्त-रक्षा-अर्थं ॥ सद्-धर्म-स्मृत्य्-उपस्थाने च रह उत्सिष्टं कृत्वा + अन्-उत्सिष्ट-आहारेष्व् a-ददतः प्रेत-गतिः पठ्यते ॥ तथा बोधि-सत्व-प्रातिमोक्षे * अप्य् a-प्रसाद-परिहार उक्तः । न पुरतो दन्त-këÂhaæ खादितव्यं न पुरतः खेटे निक्षिप्तव्य इति । एष च गौरव-लज्जा-विधिः सर्व-द्रष्टव्यो न ब्रह्म-चारिष्व् एव । अत्र तु सूत्रे ब्रह्म-चार्य्--अधिकारः तेषु गुरुतर-आपत्ति-भय-संदर्शन-अर्थं ॥ यथा + अत्र + एव + आह । न + उच्चैर्-bhëiïà भवितव्यम् इति ॥ न च + अयं विधिः प्रादेशिकः । तथा ब्रह्म-परिपृच्छायाम् अप्य् उक्तं न च वध-सदृशेन बोधि-सत्वेन भवितव्यम् इति । तथा प्रातिमोक्षाद् अपि लोक-a-प्रसाद-करम् अन्वेष्य वर्जनीयं । तन् न तावद् ॥ मुख-पूरं न भुञ्जीत स-शब्दं प्रसृत-आननः । प्रलम्ब-पादं न + आसीत न बाहुं मर्दयेत् समम् ॥ एवं स्वयम् अप्य् उत्प्रेक्ष्य दृष्ट्वा श्रुत्वा च लोक-a-प्रसादं रक्षेत । a-प्रसाद-कर-वचन-वर्जनं तु न सु-करम् इति स्मरण-बोधन-अर्थम् उपदर्श्यते । आर्य-सागरमति-सूत्रे देशितं । न + अवलीन-वचनो भवति । न व्यवकीर्ण-वचनः । न + अवस्यन्दन-वचनः । न + उज्ज्वालन-वचनः । न राग-अनुनीत-वचनः । न प्राकृत-वचनः । न + a-संरक्षित-वचनः । न व्यापाद-संधुक्षण-वचनः । न चञ्चल-वचनः । न चपल-वचनः । न रट-रङ्ग-वचनः । न मुख-साक्ष्य्--अवरोपण-वचनो भवति + इति ॥ आर्य-तथा-गत-गुह्य-सूत्रे * अप्य् आह । न खलु पुनः कुल-पुत्र बोधि-सत्वस्य वाग् रक्ता वा दुष्टा वा mƬhà वा क्लिष्टा वा । क्षुण्ण-व्याकरणा वा स्व-पक्ष-उत्कर्षण-वचना वा । पर-पक्ष-निग्रह-वचना वा । आत्म-वर्ण-अनुनय-वचना वा । पर-वर्ण-प्रतिघ-वचना वा । प्रतिज्ञा-उत्तारण-वचना वा । आभिमानिक-व्याकरण-वचना वा + इति ॥ आर्य-दश-भूमक-सूत्रे * अप्य् उक्तं । या + इयं वाग-मनो-ज्ञा स्व-सन्तान-पर-सन्तान-विनाशनी तथा-रूपां वाचं प्रहाय । या + इयं वाक् स्निग्धा मृद्वी मनो-ज्ञा मधुरा प्रिय-करणी मन-अपकरणी \<[doubtful]>\ हित-करणी कर्ण-सुखा हृदयं-गमा प्रेमणी वर्ण-विष्पष्टा विज्ञेया श्रवणीया a-निश्रिता बहु-जन-कान्ता बहु-जन-प्रिया बहु-जन-मन-आपा \<[doubtful]>\ विज्ञ-प्रशस्ता सर्व-सत्व-हित-सुख-आवहा मन-उत्प्लाव-करी मनः-प्रह्लादन-करी स्व-पर-सन्तान-प्रमोदन-करी राग-द्वेष-मोह-सर्व-क्लेश-आप्रशामनी तथा-रूपां वाचं निश्चारयति । यावद् इतिहास-पूर्वकम् अपि वचनं परिहार्य परिहरति + इति ॥ आर्य-गगन-गञ्ज-सूत्रे तु + उक्तं । गुरु-वचन-अन्-अवमर्दनतया । पर-वचन-अन्-आच्छिन्दनतया च + आदेय-ग्राह्य-वचनो भवति + इति ॥ धर्म-संगीति-सूत्रे * अप्य् उक्तं । गगनगञ्जो बोधि-सत्व आह । न बोधि-सत्वेन + एषा वाग् bhëitavyà यया + a-परो व्यापद्येत । न सा वाग् bhëitavyà यया + a-परं तापयेत् । न बोधि-सत्वेन सा वाग् bhëitavyà यत् परो जानीयात् । न सा वाग् bhëitavyà यया + अर्था निर्-अर्था । न बोधि-सत्वेन सा वाग् bhëitavyà यया न विद्याम् उत्पादयेत् । न सा वाग् bhëitavyà या सत्वानां न हृदयं-गमा न पौरी न कर्ण-सुखा न सा वाग् bhëitavyà + इति ॥ संक्षेपतस् तु पर-a-प्रसाद-रक्षा आर्य-सागरमति-सूत्रे देशिता । a-पर एक धर्मो महा-यान-संग्रहाय संवर्तते स्व-स्खलित-प्रत्यवेक्षणतया सर्व-सत्व-अनुरक्षा + इति ॥ एषा रक्षा + आत्म-भावस्य । यथा + a-परैर् न नाश्येत । यथा न परान् न नाशयेत् । अस्य तु ग्रन्थ-विस्तरस्य + अयं पिण्ड-अर्थो बोधि-सत्वेन मनसा नित्यं धारयितव्यः ॥ सु-निश्-चलं सु-प्रसन्नं धीरं स-आदर-गौरवं । स-लज्जं स-भयं शान्तं पर-आराधन-तत्-परम् ॥ आत्म-सत्व-वशं नित्यम् अन्-अवद्येषु वस्तुषु । निर्माणम् इव निर्-मानं धारयाम्य् एष मानसम् । इति ॥ किम् एतावती आत्म-भाव-रक्षा । न हि । किं तर्हि भैषज्य-वसन-आदिभिः सह । तत्र द्वि-विधं भैषज्यं । सतत-भैषज्यं ग्लान-प्रत्यय-भैषज्यं च । तत्र सतत-भैषज्यम् अधिकृत्य + आर्य-रत्न-मेघे * अभिहितं । तस्मात् पिण्ड-पात्राद् एकं प्रत्य्-अंशं स-ब्रह्म-चारिणां स्थापयति । द्वितीयं दुष्खितानां तृतीयं विनिपतितानां चतुर्थम् आत्मना परिभुङ्क्ते । परिभुञ्जानो न रक्तः परिभुङ्क्ते a-सक्तो * a-गृद्धो * अन्-अध्यवसितः । अन्यत्र यावद् एव कायस्य स्थितये । यापनायै । तथा परिभुङ्क्ते यथा न + अति-संलिखितो भवति । न + अति-गुरु-कायः । तत् कस्य हेतोः । अति-संलिखितो हि कुशल-पक्ष-पराङ्-मुखो भवति । अति-गुरु-कायो मिद्ध-अवष्टब्धो भवति । तेन तं पिण्ड-पातं परिभुज्य कुशल-पक्ष-अभिमुखेन भवितव्यम् इत्य् आदि ॥ आर्य-रत्न-राशाव् अप्य् उक्तं । तेन ग्रामं वा नगरं वा निगमं वा पिण्डाय चरता धर्म-संनाहं संनह्य पिण्डाय चर्तव्यं । तत्र कतमो धर्म-संनाहः । a-मन-आपानि \<[doubtful]>\ रूपाणि दृष्ट्वा न प्रतिहन्तव्यं । मन-आपानि \<[doubtful]>\ दृष्ट्वा न + अनुनेतव्यं । एवं मन-आप-a-मन-आपेषु \<[doubtful]>\ शब्द-गन्ध-रस-स्प्रष्टव्येषु विज्ञप्तेषु न + अनुनेतव्यं न प्रतिहन्तव्यं । इन्द्रिय-सु-संवृतेन + अन्-उत्क्षिप्त-चक्षुषा युग-मात्र-प्रेक्षिणा । दान्त-आजानेय-चित्तेन पूर्व-धर्म-मनसि-कारम् अन्-उत्सृजता न + आमिष-प्रक्षिप्तया सन्तत्या पिण्डाय चर्तव्यं स-अवदान-चारिणा च भवितव्यं । यतश् च पिण्ड-पातो लभ्यते तत्र + अनुनयो न कर्तव्यः यतश् च न लभ्यते तत्र प्रतिघातो न + उत्पादयितव्यः । दश-कुल-प्रवेशे न च + एकादशात् कुलाद् भिक्षा न लभ्यते । तथा + अपि न परितप्तव्यं एवं च चित्तम् उत्पादयितव्यम् । एवं बहु-कृत्या ह्य् एते श्रमण-ब्राह्मण-गृह-पतयो न तैर् a-वश्यं मम दातव्यं । इदं तावद् आश्चर्यं यन् माम् एते समन्वाहरन्ति । कः पुनर् वादो यद् भिक्षां दास्यन्ति । तेन + एवम् a-परितपता पिण्डाय चर्तव्यं ॥ ये च + अस्य सत्वाश् चक्षुषु आभासम् आगच्छन्ति स्त्री-पुरुष-दारक-दारिकाः । अन्तशस् तिर्यग्-योनि-गतास् तत्र मैत्री-करुणा-चित्तम् उत्पादयितव्यं । तथा + अहं करिष्यामि यथा ये मे सत्वाश् चक्षुषा आभासम् आगच्छन्ति पिण्ड-पातं वा दास्यन्ति तान् सु-गति-गामिनः करिष्यामि । तादृशं योगम् आपत्स्ये । तेन लूहं वा प्रणीतं वा पिण्ड-पात संगृह्य समन्ताच् चतुर्-दिशं व्यवलोकयितव्यं । क इह ग्राम-नगर-निगमे दरिद्रः सत्वः । यस्य + अस्मात् पिण्ड-पातात् संविभागं करिष्यामि । यदि दरिद्रं सत्वं पश्यति तेन तत्-पिण्ड-पातात् संविभागः कर्तव्यः । अथ न कञ्-चित् सत्वं दरिद्रं पश्यति । तेन + एवं चित्तम् उत्पादयितव्यं । सन्त्य् अन्-आभास-गताः सत्वा ये मम चक्षुषु आभासं न + आगच्छन्ति । तेषाम् इतः पिण्ड-पाताद् अग्रं प्रत्य्-अंशं निर्यातयामि । दत्त-आदानाः परिभुञ्जतां । तेन तत् पिण्ड-पातं गृहीत्वा तद् अरण्य-आयतनम् अभिरुह्य धौत-पाणिना शोभन-समाचारेण श्रमण-चारित्र-कल्प-समत्व-आगतेन + अधिष्ठान-अधिष्ठितेन पर्यङ्कं बद्ध्वा स-पिण्ड-पातः परिभोक्तव्यः ॥ पे ॥ परिभुञ्जता च + एवं मनसि-कार उत्पादयितव्यः । सन्त्य् अस्मिन् काये * अशीतिः क्रिमि-कुल-सहस्राणि । तान्य् अनेन + एव + ओजसा सुखं फासुं विहरन्तु । इदानीं च + एषाम् आमिषेण संग्रहं करिष्यामि । बोधि-प्राप्तश् च पुनर् धर्मेण संग्रहं करिष्यामि । यदि पुनर् अस्य लूहं पिण्ड-पातं भवति तेन + एवं चित्तम् उत्पादयितव्यं । लूह-आहारतया मे लघुः कायो भविष्यति प्रहाण-क्षम उच्चार-प्रस्राव-निष्यन्दनश् च मे परीत्तो भविष्यति । श्रद्धा-देयं च परीत्तं भविष्यति । काय-लघुता चित्त-लघुता च मे भविष्यति । अल्प-म्लान-मिद्धश् च मे भविष्यति । यदा पुनर् अस्य प्रभूतः पिण्ड-पातो भवति तत्र + अपि मात्र-आभोजिना भवितव्यं उत्सर्जन-धर्मिणा च । ततः पिण्ड-पाताद् अन्यतरायां शिलायाम् अवतीर्य + एवं चित्तम् उत्पादयितव्यं । ये के-चिन् मृग-पक्षि-संगा आमिष-भोजनेन + अर्थिकास् ते दत्त-आदानाः परिभुञ्जताम् इति ॥ पुनर् आह । तेन सर्वेण रस-संज्ञा न + उत्पादयितव्या ॥ पे ॥ चण्डाल-कुमार-सदृशेन मया भवितव्यं । चित्त-काय-चौक्षेण । न भोजन-चौक्षेण । तत् कस्माद् * धेतोः । कियत्-प्रणीतम् अपि भोजनं भुक्तं । सर्वं तत् पूति-निष्यन्द-पर्यवसानं दुर्-गन्ध-पर्यवसानं प्रतिकूल-पर्यवसानं । तस्मान् मया न प्रणीत-भोजन-आकाङ्क्षिणा भवितव्यं । तेन न + एवं चित्तम् उत्पादयितव्यं |पुरुषो मे पिण्ड-पातं दद्-ति न स्त्रीः । स्त्री मे पिण्ड-पातं ददाति न पुरुषः । दारको मे पिण्ड-पातं ददाति न दारिका । दारिका मे पिण्ड-पातं ददाति न दारकः । प्रणीतं लभे * अहं न लूहं । सत्-कृत्य लभे * अहं न + a-सत्-कृत्य । चपलं लभे * अहं न कृच्छ्रेण प्रविष्ट-मात्रं च मां समन्वाहरेयुः । न मे कश्-चिद् विक्षेपो भवेत् । सु-निहितांल् लभे * अहं प्रणीतान् नाना-रसांल् लभे * अहम् । न हीन-दरिद्र-भोजनं लभे * अहं प्रत्युद्गच्छेयुर् मां स्त्री-पुरुष-दारक-दारिकाः । इमे ते सर्वे * a-कुशला मनसि-कारा न + उत्पादयितव्यः ॥ पे ॥ प्रायेण हि सत्वा रस-गृद्धा भोजन-हेतोः पापानि कर्माणि कृत्वा नरकेषु + उपपद्यन्ते । ये ये पुनः संतुष्टा a-गृद्धा a-लुलोपा रस-प्रतिप्रस्रब्धा जिह्व-इन्द्रिय-संतुष्टाः कियल्-लूहेन + अपि भोजनेन ज्ञापयन्ति । तेषां च्युतानां काल-गतानां स्वर्ग-उपपत्तिर् भवति । सु-गति-गमनं भवति देव-मनुष्येषु । ते देव-उपपन्नाः सुधां परिभुञ्जते । एवं काश्यप पिण्ड-चारिकेण भिक्षुणा रस-तृष्णां विनिवर्तयित्वा निध्यप्त-चित्तेन सु-परिपक्वान् kulmëÃn परिभुञ्जता न परितप्तव्यम् । तत् कस्माद् * धेतोः । काय-संधारण-अर्थं मार्ग-संधारण-अर्थं मया भोजनं परिभोक्तव्यं ॥ पे ॥ यदि पुनः काश्यप पिण्ड-चारिको भिक्षुर् मेघ-आकुल-वृष्टि-काल-समये वर्तमाने न शक्नुयात् पिण्डाय + अवतर्तुं । तेन मैत्र्या + आहार-संनद्धेन धर्म-चिन्ता-मनसि-कार-प्रतिष्ठितेन द्वि-रात्रं त्रि-रात्रं वा भक्त-च्छद-च्छिन्नेन एवं संज्ञा + उत्पादयितव्या । सन्ति याम-लौकिकाः प्रेता दुष्-कर-कर्म-कारिणो ये वर्ष-शतेन खेट-पिण्डम् अप्य् आहारं न प्रतिलभन्ते । तन् मया धर्म-योनिशश् चिन्ता-प्रतिष्ठितेन काय-दौर्बल्यं वा चित्त-दौर्बल्यं वा न + उत्पादयितव्यं । अधिवासयिष्यामि क्षुत्-पिपासां । न पुनर् आर्य-मार्ग-भावनायां वीर्यं स्रंसयिष्यामि ॥ पे ॥ यत्र कुले पिण्ड-पातं शुचिं कारयेत् तत्र कुले आसने निषद्य धार्मी कथा कर्तव्या । यावन् न स पिण्ड-पातः शुची-क्र्टो भवेत् तेन पिण्ड-पातं गृहीत्वा उत्थाय + आसनात् प्रक्रमितव्यं । पिण्ड-चारिकेण काश्यप भिक्षुणा न + अवभास-करेण भवितव्यं न लपना न कुहना कर्तव्या ॥ तत्र कतमो * अवभासः । यत् परेषाम् एवं वाचं bhëate । लूहो मे पिण्ड-पातो रुक्षो मे पिण्ड-पात आसीन् न च मे यावद्-अर्थं भुक्तं । बहु-जन-साधारणश् च मे पिण्ड-पातः कृतः । अल्पं मे भुक्तं जिघत्सितो * अस्मि + इति । यत् किञ्-चिद् एवं-रूपम् अवभास-निमित्तं । इयम् उच्यते चित्त-कुहना । सर्वम् एतत् पिण्ड-चारिकेण भिक्षुणा न कर्तव्यं । उपेक्षक-भूतेन । यत् पात्रे पतितं लूहं वा प्रणीतं वा शुभं वा + a-शुभं वा तत् परिभोक्तव्यम् a-परितप्यमानेन + आशय-शुद्धेन धर्म-निध्यप्ति-बहुलेन । काय-जापन-अर्थम् आर्य-मार्गस्य + उपस्तम्भ-अर्थं स पिण्ड-पातः परिभोक्तव्य इति ॥ तथा + आर्य-उग्र-परिपृच्छायाम् अप्य् उक्तं । यस्याश् च + अन्तिके पिण्ड-पातं परिभुज्य न शक्नोत्य् आत्मनः परस्य च + अर्थं परिपूरयितुम् अनुजानाम्य् अहं तस्य पिण्ड-चारिकस्य बोधि-सत्वस्य निमन्त्रणम् इति ॥ एवं तावत् सतत-भैषज्येन + आत्म-भाव-रक्षा कार्या । तत्र + अपि न मत्स्य-मांसेन लङ्का-अवतार-सूत्रे प्रतिषिद्धत्वात् ॥ तथा ह्य् उक्तं । मांसं सर्वम् a-भक्ष्यं कृप-आत्मानो बोधि-सत्वस्य + इति वदामि ॥ पे ॥ स्वाजन्याद् व्यभिचाराच् च शुक्र-शोणित-संभवात् । उद्वेजनीयं भूतानां योगी मांसं विवर्जयेत् ॥ मांसानि च पलाण्डूंश् च मद्यानि विविधानि च । गृञ्जनं लशुनं च + एव योगी नित्यं विवर्जयेत् ॥ म्रक्षणं वर्जयेत् तैलं शल्य-विद्धेषु न स्वपेत् । छिद्र-a-छिद्रेषु सत्वानां यच् च स्थानं महा-भयम् ॥ पे ॥ लाभ-अर्थं हन्यते प्राणी मांस-अर्थं दीयते धनं । उभौ तौ पाप-कर्माणौ पच्येते रौरव-आदिषु ॥ यावत् ॥ यो * अतिक्रम्य मुनेर् वाक्यं मांसं भक्षेत दुर्-मतिः । लोक-द्वय-विनाश-अर्थं दीक्षितः शाक्य-शासने ॥ ते यान्ति परमं घोरं नरकं पाप-kaÌiïa÷ | रौरव-आदिषु रौद्रेषु पच्यन्ते मांस-खादकाः ॥ त्रि-कोटि-क्षुद्धं मांसं वै a-कल्पितम् a-याचितं । a-चोदितं च न + एव + अस्ति तस्मान् मांसं न भक्ष्ययेत् ॥ मांसं न भक्ष्ययेद् योगी मया बुद्धैश् च गर्हितं । अन्यो-न्य-भक्षणाः सत्वाः क्रव्य-अद-कुल-संभवाः ॥ यावत् ॥ दुर्-गन्धः कुत्सनीयश् च उत्मत्तश् च + अपि जायते । चण्डाल-पुक्कस-कुले डोम्बेषु च पुनः पुनः ॥ डाकिनी-जाति-योनौ च मांस-अदे जायते कुले । ऋक्ष-मार्जर-योनौ च जायते * असौ नर-अधमः ॥ हस्ति-कक्ष्ये महा-मेघे निर्वाण-अङ्गुलिमालिके । लङ्का-अवतार-सूत्रे च मया मांसं विगर्हितं ॥ बुद्धैश् च बोधि-सत्वैश् च श्रावकैश् च विगर्हितं । खादते यदि निर्-लज्ज उन्मत्तो जायते सदा ॥ ब्राह्मणेषु च जायन्ते अथ वा योगिनां कुले । प्रज्ञावान् धनवांश् च + एव मांस-अद्यानां विवर्जनात् ॥ दृष्ट-श्रुत-विशङ्काभिः सर्वं मांसं विवर्जयेत् । तार्किका न + अवबुध्यन्ते क्रव्य-अद-कुल-संभवाः ॥ यथा + एष रागो मोक्षस्य अन्तराय-करो भवेत् । तथा + एव मांस-मद्य-आदि अन्तराय-करं भवेत् ॥ वक्षन्त्य् अन्-आगते काले मांस-अदा मोह-वादिनः । कल्पिकं निर्-अवद्यं च मांसं बुद्ध-अनुवर्णितं ॥ भेषज्यम् इव आहारं पुत्र-मांस-उपमं पुनः । मात्रया प्रतिकूलं च योगी पिण्डं समाचरेत् ॥ मैत्री-विहारिणा नित्यं सर्वथा गर्हितं मया । सिंह-व्याघ्र-मृग-आद्यैश् च सह एकत्र संभवेत् ॥ तस्मान् न भक्षयेन् मांसम् उद्वेज-जनकं नृणां । मोक्ष-धर्म-निरुद्धत्वाद् आर्याणाम् एष वै ध्वजः ॥ यत् तु ज्ञानवती-परिवर्ते मांस-भक्षणं पठ्यते तन् महा-अर्थ-साधकत्वान् निर्-दोषम् ॥ एवं हि तथा + उक्तं । एषो * अकरिष्यद् यदि भिक्षु कालं । समाधि-शब्दो * अपि हि जम्बु-द्वीपे । निरुद्धु सत्वान सदा + अभविष्यद् । चिकित्सिते अस्मि समाधि लब्धः ॥ न च महा-करुणा-अभियुक्तम् । तेन अस्मिन् न मैत्री शङ्का + अपि न + अस्ति + इत्य् a-दोषः ॥ यद्य् अप्य् आर्य-रत्न-मेघे * अभिहितं । श्माशानिकेन निर्-आमिषेण भवितव्यम् इति ॥ तद् अन्यत्र + एवं जातीय-सत्व-अर्थ-संदर्शन-अर्थं । विनये * अपि यद् अनुज्ञातं तत् तु त्रि-कोटि-परिशुद्ध-भक्षणे न प्रहाण-अन्तराय इति । तत् परित्यागेन शुद्ध-दृष्टीनाम् अभिमान-निरास-अर्थं । तद् वृद्धतया च भव्यानां शासन-अन्-अवतार-परिहार-अर्थं ॥ तथा ह्य् उक्तं लङ्का-अवतार-सूत्रे । तत्र तत्र देशना पाठे शिक्षा-पदानाम् आनुपूर्वीं बन्धन् निश्रेणी-पद-विन्यास-योगेन । त्रि-कोटिं बद्ध्वा । तत्र उद्दिष्य क्र्टानि प्रतिषिद्धानि ततो * अन्तशः प्रकृति-मृतान्य् अपि प्रतिषिद्धानि + इति ॥ उक्तं सतत-भैषज्यं । ग्लान-प्रत्यय-भैषज्यं तत् सेव्यम् एव ॥ श्रावक-विनये * अपि तावद् आत्म-अर्थं ब्रह्म-चर्य-वास-अर्थं पात्र-चीवरम् अपि विक्रीय । काय-संधारणम् उक्तं । किं पुनर् a-परिमित-जन-परित्राण-हेतोर् बोधि-सत्व-शरीरस्य दुर्-लभा च + ईदृशी क्षण-प्रतिलाभ-उत्सव-सम्पद् । इति तत्-प्रदर्शन-अर्थं च भगवता तत्र स्वयं भैषज्य-उपयोगः प्रदर्शितः ॥ उक्तं च + आर्य-रत्न-मेघ-सूत्रे । तैर् यदा प्रचारितं भवति तदा सत्यां वेलायाम् a-सत्यां वा तेषाम् इमान्य् एवं-रूपाणि काय-उपस्तम्भनान्य् उपकरणानि न लभ्यन्ते * अभ्यवहर्तुं । यद् उत सर्पिर् वा तैलं वा मूल-रसो वा गण्ड-रसो वा फल-रसो वा । न च + अन्यान् अभ्यवहरतो दृष्ट्वा प्रतिघ-चित्तम् उत्पादयति । यदि पुनः खलु पश्चाद्-भक्तिको बोधि-सत्वो वा ग्लानो भवति । यथा-रूपेण + अस्य ग्लान्येन जीवित-अन्तरायो भवति कुशल-पक्ष-अन्तरायो वा तेन निष्-कौकृत्येन भूत्वा निर्-विचिकित्सकेन भैषज्य-चित्तम् उपस्थाप्य प्रतिनिसेव्यानि + इति ॥ वसन-उपभोग-प्रयोजनम् उग्र-परिपृच्छा-सूत्रे * अभिहितं । ह्रीर्-अपत्राप्य-कापैर् निः-... \<[doubtful]>\ प्रच्छादन-अर्थं तु श्रमण-लिङ्ग-संदर्शन-अर्थम् इमानि च këÃyÃïi देव-मानुष-असुरस्य लोकस्य चैत्यम् इति । चैत्य-अर्थं सम्यग्-धारितव्यानि । निर्वृति-विराग-रक्तानि \<[doubtful]>\ एतानि । न राग-रक्तानि । उपशम-अनुकूलान्य् एतानि । न संक्लेश-संधुक्षण-अनुकूलानि । एभिश् च këÃyair विवृत-पापा भविष्यामः । सु-कृत-कर्म-कारिणो न चीवर-मण्डन-अनुयोगम् अनुयुक्ताः । एतानि च këÃyÃïy आर्य-मार्ग-संभार-अनुकूलानि + इति कृत्वा तथा करिष्यामो यथा न + एक-क्षणम् अपि स-कषायाः काये këÃyÃïi धारयिष्याम इति ॥ अत्र च कारणं रत्न-राशि-सूत्रे * अभिहितं । ये पुनस् ते काश्यप वैदर्या a-संयता इतः श्रमण-गुण-धर्माद् उद्धुराः काये këÃyÃïi वस्त्राणि धारयन्ति । न च + एतेषु गौरवम् उत्पादयन्ति । तत्र काश्यप श्रमण-वर्ण-प्रति-रूपकं नाम प्रत्य्-एक-नरकं । तत्र काश्यप प्रत्य्-एक-नरके श्रमण-रूप-प्रति-रूपेण ताः कारणाः कार्यन्ते आदीप्त-चैला आदीप्त-शीर्षा आदीप्त-पात्रा आदीप्त-आसना आदीप्त-शयनाः । यः कश्-चित् तत्र तेषाम् उपभोग-परिभोगः स सर्व आदीप्तः संप्रज्वलित एक-ज्वाली-भूतः । तत्र तैः श्रमण-वर्ण-रूपेण दुष्खां वेदनाम् अनुभवन्ति + इति ॥ आर्य-रत्न-मेघे * अप्य् उक्तं । यदि भवेद् अभ्यवकाशिको बोधि-सत्वो ग्लान-कायो * a-प्रति-बल-कायस् तेन विहार-क्षितेन + एवं चित्तम् उत्पादयितव्यं । क्लेश-प्रति-पक्ष-अर्थं तथा-गतेन धुत-गुणाः प्रज्ञप्ताः । तथा + अहं करिष्यामि यथा विहारस्य एव क्लेशानां प्रहाणाय घटिष्यामि । तत्र च विहारे न गृद्धिम् उत्पादयामि न + अध्यवसानं । एवं च + अस्य भवति । कर्तव्यो दान-पतीनाम् अनुग्रहो न + अस्माभिर् आत्मम्भरिभिर् भवितव्यम् इति ॥ पुनर् अत्र + एव + आह । ते शय्यां कल्पयन्तो दक्षिणेन पार्श्वेन शय्यां कल्पयन्ति । पादस्य + उपरि पादम् आधाय चीवरैः a-संवृत-कायाः स्मृताः । संप्रजानाना उत्थान-संज्ञिन आलोक-संज्ञिनः शय्यां कल्पयन्ति । न च निद्रा-सुखम् आस्वादयन्ति । न पार्श्व-सुखम् अन्य्त्र यावद् एव + एषां महा-भूतानां स्थितये जापनायै । इत्य् अनया दिशा सर्व-परिभोगाः सत्व-अर्थम् अधिष्ठातव्याः । आत्म-तृष्णा-उपभोगात् तु क्लिष्ट-आपत्तिः प्रजायते ॥ यथा + उक्तं चन्द्र-प्रदीप-सूत्रे । ते भोजनं स्वादु-रसं प्रणीतं । लब्ध्वा च भुञ्जन्ति a-युक्त-योगाः । तेषां स आहारु बधाय भोती । यथ हस्ति-पोतान विषा a-धौता ॥ इति ॥ आर्य-रत्न-राशि-सूत्रे * अपि भगवता श्रद्धा-देय-परिभोगे परिकीर्तिते । अथ तस्याम् एव पर्षदि योग-आचाराणां भिक्षूणां द्वे शते इमं धर्म-पर्यायं श्रुत्वा प्ररुदिते । एवं च वाचम् abhëanta । कालं वयं भगवन् करिष्यामो । न पुनर् a-प्राप्त-फला एक-पिण्ड-पातम् अपि श्रद्धा-देयस्य परिभोक्ष्यामः ॥ भगवान् आह । साधु साधु कुल-पुत्रा एवं-रूपैर् लज्जाभिः कौकृत्य-संपन्नैः पर-लोक-a-वद्य-भय-दर्शिभिर् इदं प्रवचनं शोभते ॥ अपि तु ॥ द्वयोर् अहं काश्यप श्रद्धा-देयम् अनुजानामि । कतमयोर् द्वयोः । युक्तस्य मुक्तस्य च । यदि भिक्षवो भिक्षुर् युक्तो योग-आचारो मम शिक्षायां प्रतिपन्नः सर्व-संस्कारेष्व् a-नित्य-दर्शी । सर्व-संस्कार-दुःख-विदितः सर्व-धर्मेष्व् अन्-आत्म-अधिमुक्तिः शान्त-निर्वाण-अभिकाङ्क्षी सुमेरु-मात्रैर् आलोपैः श्रद्धा-देयं भुञ्जीत । अत्यन्त-परिशुद्धा + एव तस्य सा दक्षिणा भवति । येषां च दायकानां दान-पतीनां सकाशाच् * छ्रद्धा-देयं परिभुक्तं ततस् तेषां दायक-दान-पतीनां मह-र्द्धिकः पुण्य-विपाको भवति । महा-द्युतिकः । तत् कस्माद् * धेतोः । अग्रम् इदम् औपधिकानां पुण्य-क्रिया-वस्तूनां या + इयं मैत्र-चित्त-समापत्तिः । तत्र काश्यप यो भिक्षुर् दायकस्य दान-पतेर् अन्तिकाच् चीवर-पिण्ड-पातं परिभुज्य-a-प्रमाणं चेतः-समाधिं समापद्यते * a-प्रमाणस् तस्य दायकस्य दान-पतेः पुण्य-क्रिया-विपाकः प्रतिकाङ्क्षितव्यः । स्यात् काश्यप त्रि-साहस्र-महा-साहस्रायां लोक-धातौ महा-समुद्राणां क्षयो न त्व् एव तस्य पुण्य-निष्यन्दनस्य कश्-चित् क्षय इति ॥ तद् एवं पिण्ड-पात-गमनआरम्भे भोजन-आरम्भे वा त्रिषु स्थानेषु स्मृतिर् उपस्थाप्या दायक-अनुग्रहे । काय-क्रिमि-संग्रहे । सर्व-सत्व-अर्थ-साधके च सद्-धर्म-परिग्रहे ॥ तथा-गत-आज्ञा-संपादने तु सर्व-कार्येषु स्मृतिः कार्या । आदि-शब्दान् मन्त्रैर् अपि रक्षा कार्या ॥ तत्र + अपि तावद् इमां त्रि-समय-राज-उक्तां विद्यां मण्डल-समय-अर्थम् उच्चारयेत् । नमः सर्व-बुद्ध-बोधि-सत्वानां ओं विरजि महा-चक्र-विरजि । सत सारत त्रपि विधमनि । सभजनि । संभजनि । तरमति । सिद्ध अग्रे त्वं स्वाहा ॥ अनेन सर्व-मण्डल-प्रविष्टो भवति ॥ अथ-वा तथा-गत-हृदयम् अष्ट-सहस्त्रं जपेत् स-लौकिक-लोक-उत्तर-मण्डल-प्रविष्टो भवति । कतमच् च तत् ॥ नमस् त्रैयब्धिकानां तथा-गतानां । सर्वत्र-a-प्रतिहत-अवाप्ति-धर्मता-बलिनां । आं a-सम-सम समन्ततो * अन्-अन्तन-अवाप्ति-शासनि । हर स्मर स्मरण विगत-राग-बुद्ध-धर्मते । सर सम-बला । हस । त्रय । गगन महा-a-चल-रक्षण । ज्वल ज्वलन सागरे स्वाहा ॥ अयं सर्व-तथा-गतानाम् आत्म-भावः । अत्र + अन्-उत्तरं गौरवं भावयितव्यं । अनेन + आदि-कर्मिका अपि सत्वेष्व् अनन्तं बुद्ध-कृत्यं कुर्वन्ति । अयम् एव परमां रक्षां मार-आदिभ्यः सर्व-दुष्टेभ्यः करोति । हस्त-tìena भस्मना सर्षपैर् उदकेन दृष्ट्या मनसा वा सीमा-बन्धं करोति ॥ व्याधिषु भैषज्यम् उदकं च + अभिमन्त्र्य + उपयोज्यं ॥ वन-कुसुमानि वा चैत्ये प्रतिमायां सद्-धर्म-पुस्तके वा समाहितो निवेदयेत् ॥ पक्ष-प्रयोगान् महा व्याधिभिर् अभिमुच्यते । बुद्ध-बोधि-सत्व-आलम्बनेन सर्व-सत्व-अर्थ-abhilëiïà च चित्तेन भद्र-चरि-विधि-पूर्वकं च जप्तव्यः । अयं विधिर् अस्य कल्पस्य + अवसाने द्रष्टव्यः । त्रि-समय-जापिनश् च + आम्नायतो न दोषः । उत्सिष्टस्य + अप्य् a-शुचेर् न दोषः । मुद्रा-आकारा न भक्षणीया न लङ्घनीया । न मञ्च-आरोहः कर्तव्यः । न मद्यं पातव्यं । अधिमुक्ति-चर्या शिक्षा-पदेष्व् a-चलस्य निर्-विचिकित्सस्य दुः-शील-पूर्वस्य + अपि सिध्यति । पण्डितस्य + a-पण्डितस्य वा नियतं सिध्यति ॥ तथा च + अत्र + एव + उक्तं । बोधि-चित्तं दृढं यस्य निः-संगा च मतिर् भवेत् । विचिकित्सा न + एव कर्तव्या तस्य + इदं सिध्यति ध्रुवम् । इति ॥ बोधि-चित्त-दृढता च + अत्र पृथग्-जन-चल-चित्तताया नियम-अर्थम् उक्ता न तु भूमि-प्रविष्टम् अधिकृत्य ॥ यस्माद् अत्र + उक्तं । प्रत्युद्धारताम् अवभासतां च प्रतिलब्धु-कामेन |महा-अन्ध-काराद् आलोकं प्रवेष्टु-कामेन । यद् भूयसा विनिपतितेन साध्यं । तथा कुतो मम + अल्प-पुण्यस्य सिद्धिर् इति नीच-चित्त-प्रतिषेधः । न च + अतिक्रान्त-दुर्-गतेर् उत्साह-ऊर्मि-बहुलस्य + उपचित-a-प्रमेय-पुण्य-स्कन्धस्य भूमि-प्रविष्टस्य + अयं पूर्व-उक्तो दोषः संभवति । अत्र च मन्त्राणाम् a-ज्ञानान् न + अधिक-अक्षर-पाठे दोषो * अस्ति । न + अपि न्यूनता-दोषः । न + अपि विधि-भ्रंस-दोषः । किं-तु श्रद्धा-वेगं बोधि-चित्त-वेगं सर्व-उत्सर्ग-वेगं च प्रमाणी-कृत्य + a-विचारतः प्रवर्तितव्यम् a-वश्यं बुद्ध-बोधि-सत्वम् इह + एव यथा-इष्ट-सिद्धिश् च भवति ॥ अथ-वा + अनेन सर्व-वज्र-धर-मन्त्रेण रक्षां कुर्यात् । नमस् त्रैयब्धिकानां तथा-गतानां सर्व-वज्र-धराणां चण्डाल । चल । वज्र । शान्तन । फलन । चर । मारण । वज्र-डाल-फट । ललित-शिखर समन्त-वज्रिणि । ज्वल । नमो * अस्तु ते अग्र-उग्र-शासानानां रण हं फुल स्फाट वज्र-उत्तमे स्वाहा ॥ अनेन पठित-मात्रेण सर्व-विघ्न-विनायका न + उपसंक्रामन्ति । देव-नाग-आदयो न प्रसहन्ते । भोजन-पान-शयन-आसन-वसन-पूजा-उपकरणानि च + अभिमन्त्रितेन जलेन दृष्ट्या मनसा वा रक्षेत । a-चल-हृदयेन वा सर्वम् एतत् कुर्यात् ॥ इदं च तत् ॥ नमः समन्त-वज्राणां त्राट । a-मोघ चण्ड-महा-रोषण स्फाटय हूं । भ्रामय हूं । त्राट हूं । मां । ओं बलं ददे तेजो-मालिनि स्वाहा ॥ अनेन प्रथमं पिण्डम् अष्ट-अभिमन्त्रितं भुञ्जीत भैषज्य-राजतां बुद्ध-बोधि-सत्वानाम् अनुस्मृत्य ॥ विष-प्रतीकारस् तु ॥ तद् यथा । इलिमित्ते । तिलिमित्ते । इलितिलिमित्ते । दुम्बे । दुःसे । दुःसालीये । दुम्बालीये । तक्के । तर्क्करणे । मर्म्मे । मर्मरणे । कश्मीरे । कश्मीर-मुक्ते । अघने । अघनघने । इलिमिलीये । अखाप्ये । अपाप्ये श्वेते । श्वेत-तुण्डे । अनानुरक्षे स्वाहा ॥ य इमां विद्यां सकृच् * छृणोति स सप्त वर्षाण्य् अहिना न दश्यते । न च + अस्य काये विषं क्रामति । यश् च + एनं अहिर् दशति सप्तधा + अस्य स्फुटेन् मूर्द्धा अर्जकस्य + इव मञ्जरी ॥ य इमां विद्यां धारयति स यावज्-जीवम् अहिना न दश्यते । न च + अस्य काये विषं क्रामति । इमानि च मन्त्र-पदानि सर्पस्य पुरतो न वक्तव्यानि यत्-कारणं सर्पो म्रियते ॥ तद् यथा । इल्ला । चिल्ला । चक्को । बक्को । कोडा कोडेति । निकुरुडा निकुरुडेति । पोडा पोडेति । मोडा । मोडेति । पुरुडा पुरुडेति । फट रहे । फुट्टण्ड रहे । नाग रहे । नागट्टण्डरहे । सर्प रहे । सर्पट्टण्डरहे । अच्छे । छल विषशाते । शीतवत्ताले । हलले । हलले । तण्डि । तड । tìi । मल । स्फुट । फुटु । स्वाहा ॥ इति हि भिक्षवो जाङ्गुल्यां विद्यायां उदाहृतायां सर्व-भूत-समागते सर्वं तथा-a-वितथा-अन्-अन्यथा-भूतं सत्यम् a-विपरीतम् a-विपर्यस्तं । इदं विषम् a-विषं भवतु । दातारं गच्छतु । दंष्ट्रारं गच्छतु । अग्निं गच्छतु । जलं गच्छतु । स्थलं गच्छतु । स्तम्भं गच्छतु । कुड्यं गच्छतु । भूमिं संक्रामतु । शान्तिं गच्छतु स्वाहा ॥ चोर-आदि-प्रतीकारे मारीचीं जपेत् ॥ तद् यथा । पराक्रमसि । उदयम् असि । वैरम् असि अर्कम् असि । मर्कम् असि । वनम् असि । अन्तर्-द्धानम् असि । पथे मे रक्ष । उत्पथे मे रक्ष । जनतो मे रक्ष । चौरतो मे रक्ष । राजतो मे रक्ष । सिंहतो मे रक्ष । व्याघ्रतो मे रक्ष । नागतो मे रक्ष । सर्पतो मे रक्ष । सर्वतो मे रक्ष । रक्ष मां सर्व-सत्वांश् च सर्व-भयेभ्यः सर्व-उपाये स-उपसर्गेभ्यः स्वाहा ॥ उंवडिलि सर्व-दुष्टानां ग्रन्थिं वन्दामि स्वाहा ॥ नमो रत्न-त्रयाय । नमो मारीच्यै देवतायै । मारीच्या देवताया हृदयम् आवर्तयिष्यामि ॥ त यथा । बत्तालि । बदालि । बदालि । बरालि । वराह-मुखि । सर्व-दुष्टानां निवारय । बन्ध मुखं स्वाहा ॥ इमाम् अपि विद्याम् अन्-अन्त-जाति-स्मर-हेतुं महा-प्रभावां सप्त-पञ्चाशद्-अक्षरां विद्या-धर-पिटक-उपनिबद्धां सर्व-भय-रक्षा-अर्थं प्रयुञ्जीत ॥ तद् यथा । अट्टे । बट्टे । नट्टे । कुनट्टे । टके । ठके । ठरके । उरुमति । रुरुमति । तुरु । हिलि मिलि । सर्व-ज्ञ-उदुपदग्ग \<[doubtful]>\ | नमो सब्ब-सम्म-संबुद्धाणं सिज्झन्तु मे मन्त-पदाः स्वाहा ॥ एषा रक्षा + आत्म-भावस्य भैषज्य-वसन-आदिभिः । सत्व-अर्थ-स्मृति-पूर्वकम् एव वक्तव्या ॥ आत्म-तृष्णा-उपभोगात् तु क्लिष्ट-आपत्तिः प्रजायते ॥ सर्वं हि बोधि-सत्वेन + उत्सृष्टं सर्व-सत्वेभ्यः ॥ तत्र यदि विस्मृत्य पर-द्रव्यम् आत्म-भरण-तृष्णया परिभुङ्क्ते क्लिष्ट-आपत्तिम् आपद्यते । अथ वि-तृष्णो * a-न्यासक्तो वा सत्व-कार्यम् अनुस्मृत्य भुङ्क्ते न क्लिष्टाम् आपत्तिम् आपद्यते । पर-द्रव्य-संज्ञी स्व-अर्थेन भुङ्क्ते स्तेय-आपत्तिम् आपद्यते । पूर-अर्घेण प्रातिमोक्षे पाराजिको भवति । सत्व-स्वामिकैस् तु भोगैः सत्व-स्वामिक एव + आत्म-भावः संरक्षत इत्य् a-दोषः । न हि दासस्य नित्यं स्वामि-कर्म-व्यापृतस्य स्व-द्रव्यम् अस्ति येन वर्तेत ॥ उक्तं च धर्म-सङ्गीति-सूत्रे । दास-उपमेन बोधि-सत्वेन भवितव्यं सर्व-सत्व-किङ्-करणीय-प्रापणतया + इति ॥ न च + एक-अन्त-स्वाम्य्-अर्थ-परस्य दासस्य व्याध्य्-आदि-विक्लव-मतेः स्वामिनम् अन्-अनुज्ञाप्य + अपि भुञ्जानस्य कश्-चिद् दोषः । न + अप्य् एवं कुर्वाणस्य बोधि-सत्वस्य + अन्तिके कस्य-चिद् विदित-वृत्ता-अन्तस्य + अप्य् a-प्रसादो युज्यते मात्सर्य-त्याग-चित्त-a-परिज्ञानात् ॥ न च + अत्र न्याये कश्-चित् संदेहो युक्तः । सर्व-उत्सर्गो हि पूर्वम् एव भगवत्-कण्ठ-उक्त्या प्रतिपादितः । तथा च + आत्म-भाव-रक्षा सत्व-अर्थम् एव + उक्ता । तस्य स्पष्ट-अवबोध-अर्थम् अयं न्यायो * अभियुक्तो न तु स्व-अर्थ-अपेक्षया + इति ॥ इति शिक्षा-समुच्चये आत्म-भाव-रक्षा षष्ठः परिच्छेदः ॥ @<[VII. भोग-पुण्य-रक्षा]>@ भोग-पुण्य-रक्षा सप्तमः परिच्छेदः एवं तावद् आत्म-भाव-रक्षा वेदितव्या । भोग-रक्षा तु वक्तव्या । तत्र सु-कृत-आरम्भिणा भाव्यं मात्र-ज्ञेन च सर्वत इति शिक्षा-पदाद् अस्य भोग-रक्षा न दुष्-करा ॥ उग्र-परिपृच्छायां हि शिक्षा-पदम् उक्तं । सु-समीक्षित-कर्म-कारिता सु-कृत-कर्म-कारिता च । तेन भोगानां दुर्-न्यासा प्रेत्यवेक्षा । अवज्ञा-प्रतिषेधः सिद्धो भवति । शमथ-प्रस्तावेन च मात्र-ज्ञता युक्ति-ज्ञता च + उक्ता ॥ तेन + इदं सिद्धं भवति । यद् इदं । अल्प-अधम-भोगेन + अपि कार्य-सिद्धौ सत्यां स्वयम् अन्यैर् वा बहूत्तम-भोग-नाशन-उपेक्षा न कार्या + इति ॥ अत एव + उग्र-परिपृच्छायाम् उक्तं । पुत्र-भार्या-दासी-दास-कर्म-कर-पौरुषेयाणां सम्यक्-परिभोगेन + इति । तथा स्व-पर-बोधि-पक्ष-श्रुत-आद्य्-अन्तराय-करौ त्याग-a-त्यागौ न कार्यौ । अधिक-सत्व-अर्थ-शक्तेस् तुल्य-शक्तेर् वा बोधि-सत्वस्य + अधिक-तुल्य-कुशल-अन्तराय-करौ त्याग-a-त्यागौ न कार्याव् इति सिद्धं भवति + इति ॥ इदं च संधाय बोधि-सत्व-प्रातिमोक्षे * अभिहितं । यस् तु खलु पुनः शारिपुत्र + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वो बोध्य्-अङ्गैर् अभियुक्तस् तेन कथं दानं दातव्यं । कतरं दानं दातव्यं । कियद्-रूपं दानं दातव्यं ॥ पे ॥ धर्म-दायकेन भवितव्यं धर्म-दान-पतिना । यश् च शारिपुत्र गृही बोधि-सत्वो गङ्गा-नदी-वालिका-समानि बुद्ध-क्षेत्राणि सप्त-रत्न-प्रतिपूर्णानि कृत्वा तथा-गतेभ्यो * अर्हद्भ्यः सम्यक्-संबुद्धेभ्यो दानं दद्याद् । यश् च शारिपुत्र प्रव्रज्या-पर्यापन्नो बोधि-सत्व एकां चतुष्-पदिकां गाथां प्रकाशयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति । न शारिपुत्र तथा-गतेन प्रव्रजितस्य + आमिष-दानम् अनुज्ञातं ॥ पे ॥ यस्य खलु पुनः शारिपुत्र पात्र-आगतः पात्र-पर्यापन्नो लाभो भवेद् धार्मिको धर्म-लब्धः । तेन साधारण-भोजिना भवितव्यं सार्द्धं स-ब्रह्म-चारिभिः । सचेत् पुनः कश्-चिद् एव + आगत्य पात्रं वा चीवरं वा याचेत । तस्य + अतिरिक्तं भवेद् बुद्ध-अनुज्ञातात् त्रि-चीवराद् । यथा परित्यक्तं दातव्यं । सचेत् पुनस् तस्य + ऊनं चीवरं भवेद् यन् निश्रित्य ब्रह्म-चर्य-वासः । तन् न परित्यक्तव्यं । तत् कस्य हेतोः । a-विसर्जनीयं त्रि-चीवरम् उक्तं तथा-गतेन । सचेत् पुनः शारिपुत्र बोधि-सत्वः त्रि-चीवरं परित्यज्य याचनक-गुरुको भवेन् न तेन + अल्प-इच्छता आसेविता भवेत् । यस् तु खलु पुनः शारिपुत्र + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वस् तेन धर्म आसेवितव्यः । तन् न तेन + अभियुक्तेन भवितव्यम् इति ॥ अन्यथा ह्य् एक-संग्रह-अर्थं महतः सत्व-राशेस् तस्य च सत्वस्य बोधि-सत्व-आशय-परिकर्म-अन्तरायान् महतो * अर्थस्य हानिः कृता स्याद् । अत एव + उदार-कुशल-पक्ष-विवर्जनता + अपक्षाल इत्य् उच्यते । एवं तावत् त्याग-प्रतिषेधः । a-त्याग-प्रतिषेधो * अपि ॥ यथा + आर्य-सागरमति-सूत्रे महा-यान-अन्तरायेषु बहु-लाभता पठ्यते । यो * अयं विधिर् आत्मन्य् उक्तः सो * अन्यस्मिन्न् अपि बोधि-सत्वे प्रतिपाद्य इति कुतो गम्यते । आर्य-उग्र-परिपृच्छायां देशितत्वात् । पर-कृत्य-कारितः स्व-कार्य-परित्याग इति ॥ तथा + आर्य-विमलकीर्ति-निर्देशे * अप्य् उक्तं । संसार-भय-भीतेन किं प्रतिसर्तव्यम् । आह । संसार-भय-भीतेन मञ्जुश्रीर् बोधि-सत्वेन बुद्ध-माहात्म्यं प्रतिसर्तव्यं । आह । बुद्ध-माहात्म्य-स्थातु-कामेन कुत्र स्थातव्यं । आह । बुद्ध-माहात्म्ये स्थातु-कामेन सर्व-सत्व-समतायां स्थातव्यं । आह । सर्व-सत्व-समतायां स्थातु-कामेन कुत्र स्थातव्यं । आह |सर्व-सत्व-समतायां स्थातु-कामेन सर्व-सत्व-प्रमोक्षाय स्थातव्यम् इति ॥ तथा च धर्म-सङ्गीतौ सार्थवाहो बोधि-सत्व आह । यो भगवन् बोधि-सत्वः सर्व-सत्वानां प्रथमतरं बोधिम् इच्छति न + आत्मनः । यावद् इयं भगवन् धर्म-सङ्गीतिर् इति ॥ उत्सर्गाद् एव च + अस्य स्व-अर्थ-a-भावः सिद्धः । किं तु सत्व-अर्थ-हानि-भयाद् a-योग्ये सत्वे सु-भरं न + आरोपयति । यत्र तु सत्व-अर्थ-हानिं न पश्यति तत्र स्वयं कृतम् अन्येन वा जगद् * धितम् आचरितम् इति को विशेषो । यद् अयम् a-पर-बोधि-सत्व-कुशल-सिद्धये न स्व-कुशलम् उत्सृजति । अथ स्व-दुर्-गति-दुष्ख-d बिभेति । द्वितीयस्य + अपि तद् एव दुष्खं । अथ तद्-दुष्खेन मे बाधा न + अस्ति + इत्य् उपेक्षते । यथा + उक्तैः सूत्रैः स-आपत्तिको भवति ॥ यथा च रत्न-कूट-सूत्रे । चत्वार इमे काश्यप बोधि-सत्व-प्रति-रूपका इत्य् आरभ्य + उक्तं । आत्म-सुख-अर्थिको भवति न सर्व-सत्व-दुष्ख-अपनयन-अर्थिक इति ॥ तस्माद् उग्र-परिपृच्छा-विधिना पूर्व-वद् आत्मा गर्हणीयः एषा तु बोधि-सत्व-शिक्षा यथा + आर्य-निर्-आरम्भेण धर्म-सङ्गीति-सूत्रे निर्दिष्टा । कथं कुल-पुत्राः प्रतिपत्ति-स्थीत वेदितव्याः । आह । यदा सत्वेषु न विप्रतिपद्यन्ते । आह । कथं सत्वेषु न विप्रतिपद्यन्ते । आह । यन् मैत्रीं च महा-करुणां च न त्यजन्ति । सुभूतिर् आह । कतमा बोधि-सत्वानां महा-मैत्री । आह । यत् काय-जीवितं च सर्व-कुशल-मूलं च सर्व-सत्वानां निर्यातयन्ति न च प्रतिकारं काङ्क्षन्ति । आह । कतमा बोधि-सत्वानां महा-करुणा । यत् पूर्वतरं सत्वानां बोधिम् इच्छन्ति न + आत्मन इति ॥ अत्र + एव च + आह । महा-करुणा-मूलाः सर्व-बोधि-सत्व-शिक्षा इति । a-वश्यं च भगवता + इदं न निवारणीयं । अन्यतर-बोधि-सत्व-अर्थे न + अर्थित्वाद् a-वश्यं तु + उपदिशति + इति निश्चीयते । येन दातुर् महा-दक्षिणीये महा-अर्थ-दानान् महा-पुण्य-सागर-विस्तरो दृश्यते । अन्यथा तु केवलम् एव विघातिनो मरणं स्यात् ॥ यत् तु प्रशान्त-विनिश्चय-प्रातिहार्य-सूत्रे देशितम् । य एष ते महा-राज वर्ष-शत-सहस्रेण परिव्ययो * अत्र प्रविष्टः स सर्वः पिण्डी-कृत्य + एकस्य भिक्षोर् यात्रा भवेद् एवं प्रत्य्-एकं सर्व-भिक्षूणां । यश् च + उद्देश-स्व-अध्याय-अभियुक्तो बोधि-सत्वः स-गौरवो धर्म-क-मः श्रद्धा-देयम् आहारं परिगृह्य + एवं चित्तम् उत्पादयेत् । अनेन + अहं धर्म-पर्येष्टिम् आपत्स्यए इति । अस्य कुशलस्य + एष देय-धर्म-परित्यागः शततमीम् अपि कलां न + उपैति + इति ॥ तद् गृह-सुख-पलिशुद्धम् अधिकृत्य + उक्तं । न तु पूर्व-उक्त-विधिना कश्-चिद् दोषः ॥ उक्तो समासता भोग-रक्षा । पुण्य-रक्षा वाच्या । तत्र स्व-अर्थ-विपाक-वैतृष्ण्याच् * छुभं संरक्षितं भवेत् ॥ यथा + उक्तं नारायण-परिपृच्छायां । स न + आत्म-हेतोः शीलं रक्षति । न स्वर्ग-हेतोः । न शक्रत्व-हेतोः । न भोग-हेतोः । न + ऐश्वर्य-हेतोः । न रूप-हेतोर् न वर्ण-हेतोर् न यशो-हेतोः । पे ॥ न निरय-भय-भि-तः शीलं रक्षति । पे ॥ एवं न तिर्यग्-योनि-भय-भीतः शीलं रक्षति । अन्यत्र बुद्ध-नेत्री-प्रतिष्ठापनाय शीलं रक्षति । यावत् सर्व-सत्व-हित-सुख-योग-क्षेम-अर्थिकः शीलं रक्षति ॥ स एवं-रूपेण शील-स्कन्धेन समन्वागतो बोधि-सत्वो दशभिर् धर्मैर् न हीयते । कतमैर् दशभिः । यद् उत न चक्र-वर्ति-राज्यात् परिहीयते । तत्र च भवत्य् a-प्रमत्तो बोधि-प्रतिकाङ्क्षी बुद्ध-दर्शनम् अभिकाङ्क्षते । एवं ब्रह्मत्वाद् बुद्ध-दर्शन-a-भेद्य-प्रतिलम्भाद् धर्म-श्रवणान् न परिहीयते । यावद् यथा-श्रुत-प्रतिपत्ति-संपादनाय बोधि-सत्व-संवर-समादानान् न परिहीयते । अन्-आछेद्य-प्रतिभानात् सर्व-कुशल-धर्म-प्रार्थन-ध्यानान् न परिहीयते ॥ एवं शील-स्कन्ध-प्रतिष्ठितो बोधि-सत्वो महा-सत्वः सदा नमस्-कृतो भवति देवैः । सदा प्रशंसितो भवति नागैः । सदा नमस्-कृतो भवति यक्षैः । सदा पूजितो भवति गन्धर्वैः सदा + अपचायितश् च भवति नाग-इन्द्र-असुर-इन्द्रैः । सदा सु-मानितश् च भवति ब्राह्मण-क्षत्रिय-श्रेष्ठि-गृह-पतिभिः । सदा + अभिगमनीयश् च भवति पण्डितैः । सदा समन्वाहृतश् च भवति बुद्धैः । शास्तृ-संमतश् च भवति स-देवकस्य लोकस्य + अनुकम्पकश् च भवति सर्व-सत्वानां ॥ पे ॥ चतस्रो गतीर् न गच्छति । कतमाश् चतस्रो । यद् उत + a-क्षण-गतिं न गच्छत्य् अन्यत्र सत्व-परिपाकात् । बुद्ध-शून्य-बुद्ध-क्षेत्रं न गच्छति । मिथ्या-दृष्टि-कुल-उपपत्तिं न गच्छति । सर्व-दुर्-गति-गतिं न गच्छति ॥ एवं पूर्व-उत्सृष्टस्य + अपि पुण्यस्य क्लेश-वशात् पुनर् उपादीयमानस्य रक्षा कार्या । पुण्य-दानाद् अपि यत् पुण्यं ततो * अपि न विपाकः प्रार्थनीयो * अन्यत्र पर-अर्थात् । किं च पुण्यं रक्षितु-कामः । पश्चात् तापं न कुर्वीत ॥ यथा + उक्तम् उग्र-परिपृच्छायां । दत्त्वा च न विप्रतिसार-चित्तम् उत्पादयितव्यम् इति ॥ पृष्ठ-दौर्बल्याद् दौर्बल्यं । विप्रतिसारात् पाप-वत् पुण्यस्य + अपि क्षयः स्याद् इत्य् अभिप्रायः । न च कृत्वा प्रकाशयेद् । अन्-एक-पर्यायेण हि भगवता प्रछन्न-कल्याणता । विवृत-पापता वर्णिता । तत्र विवृतसय् क्षयो गम्यते । पापस्य दौर्मनस्येन + एव पुण्यस्य सौमनस्येन + आपत्तिः सत्व-अर्थं निर्-आमिष-चित्तस्य प्रकाशयतः ॥ यथा रत्न-मेघे वैद्य-दृष्ट-अन्तेन आत्म-उत्कर्षो निर्-दोष उक्तः । पुनः पुण्य-रक्षा कामो लाभ-सत्-कार-भीतः स्याद् उन्नतिं वर्जयेत् सदा । बोधि-सत्वो प्रसन्नः स्याद् धर्मे विमतिम् उत्सृजेत् ॥ इदं च रत्न-कूटे * अभिहितं । चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधि-सत्वस्य + उत्पन्न-उत्पन्नाः कुशला धर्माः परिहीयन्ते । यैः चतुर्भिर् मुक्ताः न वर्धन्ते कुशल-धर्मैः । कतमैश् चतुर्भिः । यद् उत + अभिमानिकस्य लोक-आयत-मन्त्र-पर्येष्ट्या । लाभ-सत्-कार-अध्यवसितस्य कुल-प्रत्यवलोकनेन । बोधि-सत्व-विद्वेष-अभ्याख्यानेन । a-श्रुतानाम् a-निर्दिष्टानां च सूत्र-अन्तानां प्रतिक्षेपेण + इति ॥ आर्य-सर्व-अस्ति-वादानां च पठ्यते । पश्यध्वं भिक्षव एतं भिक्षुं केश-नख-स्तूपे सर्व-अङ्गेन प्रणिपत्य चित्तम् अभिप्रसादयन्तम् |एवं भदन्त । अनेन भिक्षवो भिक्षुणा यावती भूमिर् आक्रान्ता + अधर-शीति-योजन-सहस्राणि यावत् käcana-चक्रं । अत्र + अन्तरे यावन्त्या वालिकास् तावन्त्य् अनेन भिक्षुणा चक्र-वर्ति-राज्य-सहस्राणि परिभोक्तव्यानि । यावद् अथ + आयुष्मान् उपालिर् येन भगवान् तेन + अञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् । यद् उक्तं भगवता + अस्य भिक्षोर् एवं महान्ति कुशल-मूलानि । कुत्र + इमानि भगवन् कुशल-मूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति । न + अहम् उपाले एवं क्षतिं च + उपहतिं च समनुपश्यामि । यथा स-ब्रह्म-चारी स-ब्रह्म-चारिणो * अन्तिके दुष्ट-चित्तम् उत्पादयति । अत्र + उपाले इमानि महान्ति कुशल-मूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति । तस्मात् तर्ह्य् उपाले एवं शिक्षितव्यं यद् दग्ध-स्थूणायाम् अपि चित्तं न प्रदूषयिष्यामः । प्राग् एव स-विज्ञानके काय इति ॥ आर्य-मञ्जुश्री-vikrŬita-सूत्रे * अप्य् आह । प्रतिघः प्रतिघ इति कल्प-शत-उपचितं कुशल-मूलं प्रतिहन्ति तेन + उच्यते प्रतिघ इति ॥ आर्य-गण्ड-व्यूह-सूत्रे च समन्त-सत्व-परित्राण्य् ओजसः स्त्रिया रात्रि-देवतया पूर्व-अवदानं कथयन्त्या + अभिहितं । ते तेन + अन्यो-न्य-अवमन्यन-a-समुदितेन + a-कुशल-मूलेन + आयुः-प्रमाणाद् अपि परिहीयन्ते स्म । वर्णाद् अपि बलाद् अपि परिहीयन्ते स्म + इति । अत्र च न कदा-चिद् उन्नतिः कार्या + इति प्रदर्शन-अर्थं सदा + इत्य् उच्यते ॥ लाभ-सत्-कारस् तु कदा-चिद् अभ्युपगम्यते * अपि । यथा + उक्तं आर्य-रत्न-मेघे । इह कुल-पुत्र बोधि-सत्वः सुमेरु-मात्रम् अपि रत्न-राशिं लभमानः प्रतिगृह्णाति । प्रत्यवरम् अपि वस्तु प्रतिलभमानः । तत् कस्य हेतोः । तस्य + एवं भवति । एते सत्वा मत्सरिणो लुब्धा लोभ-अभिभूताः । तद्-धेतोः तत्-प्रत्ययं तन्-निदानं महा-वारि-स्कन्ध-अवष्टब्दा इव संसार-सागरे उन्मज्ज-निमज्जनं कुर्वन्ति । तद् एषां भविष्यति दीर्घ-रात्रम् अर्थाय हिताय सुखाय । सर्वं प्रतिगृह्य न स्वी-करोति । न लोभ-चित्तम् उत्पादयति । अन्यत्र सर्व-सत्व-साधारणां बुद्ध-धर्म-संघेषु कारां करोति । यथा दुष्खितानां च सर्व-सत्वानाम् उपजीव्यं करोति |तं च दान-पतिं समुत्तेजयति संप्रहर्षयति + इति ॥ तथा + अत्र + एव + उक्तं । तेन च दानेन न + उन्नतो भवति + इति ॥ पुनर् अत्र + एव + आह । यदि पुनर् अस्य तद्-धेतोस् तत्-प्रत्ययं तन्-निदानं कीर्ति-शब्द-श्लोको भवति तत्र न + उन्नाम-जातो भवति न मान-जातो न मद-जातः । एवं च + अस्य भवति । न चिरेण कालेन यस्य च + अयं कीर्ति-श्लोक-शब्दः समुत्थितो यैश् च समुत्थापितो यश् च कीर्ति-शब्द-श्लोकस् त्रयम् अप्य् एतत् सर्वेण सर्वं न भविष्यति । तत्र कः पण्डित-जातीयो * a-नित्येषु न च स्थितेषु धर्मेष्व् a-ध्रुवेष्व् अन्-आश्वासिकेष्व् अनुनय-चित्तम् उत्पादयेद् उन्नतो भवेन् मान-दर्पितो वा । एवं हि बोधि-सत्वो लाभ-सत्-कार-कीर्ति-शब्द-श्लोकेषु सु-उपस्थित-स्मृतिर् विहरति + इति ॥ पुनर् आह । चण्डाल-कुमार-उपमाश् च लोके विहरन्ति नीच-नीचेन मनसा । मान-मद-दर्प-अधिगताश् च भवन्ति पैशुन्य-संज्ञायाः सतत-समितं प्रत्युपस्थितत्वाद् इति ॥ पुनर् अप्य् उक्तं । इह कुल-पुत्र + अभिनिष्क्रान्त-गृह-वासः प्रव्रजितो बोधि-सत्वो मृतक-सदृशो * अहं मित्र-अमात्य-ज्ञाति-सालोहितानाम् इति निहतमानो भवति । वैरूप्यं मे * अभ्युद्गतं वि-वर्णानि च मे वासांसि प्रावृतान्य् अन्यश् च मे आकल्पः संवृत्त इति निहतमानो भवति । मुण्डः पात्र-पाणिः कुलात् कुलम् उपसंक्रमामि भिक्षा-हेतोर् भिक्षा-निदानम् इति निहतमानो भवति । नीच-नीचेन चित्तेन चण्डाल-कुमार-सदृशेन पिण्डाय चरामि + इति निहतमानो भवति । पैण्डिलिको * अस्मि संवृतः । पर-प्रतिबद्धा च मे जीविका + इति निहतमानो भवति । अवधूतम् अवज्ञातं प्रतिगृह्णामि + इति निहतमानो भवति । आराधनीया मे आचार्य-गुरु-दक्षिणीया इति निहतमानो भवति । संतोषणीया मे स-ब्रह्म-चारिणो । यद् उत तेन तेन + आचार-गो-चर-समुदाचारेण + इति निहतमानो भवति । a-प्रतिलब्ध-अनुबद्ध-धर्मान् प्रतिपत्स्यए इति निहतमानो भवति । क्रुद्धानां व्यापन्न-चित्तानां सत्वानां मध्ये क्षान्ति-बहुलो विहरिष्यामि + इति निहतमानो भवति + इति ॥ आर्य-सागरमति-सूत्रे * अप्य् उक्तं । सत्-काय-परिशुद्धश् च भवति । लक्षण-समलं-कृत-गात्र-मृदु-तरुण-हस्त-पादः स्व-विभक्त-पुण्य-निष्यन्द-गात्रो * a-हीन-इन्द्रियः सर्व-अङ्ग-प्रत्य्-अङ्ग-परिपूर्णः । न च रूप-मद-मत्तो भवति । न काय-मण्डन-योग-अनुयुक्तः । स कियद् * धीनानाम् अपि सत्वानां रूप-विकलानाम् अप्य् अवनमति प्रणमति धर्म-ग्राह्यताम् उपादाय + इति ॥ पुनर् अत्र + एव + उक्तं । स्याद् यथा + अपि नाम भगवन् यदा महा-सागरः प्रतिसंतिष्ठते तदा निम्ने पृथिवी-प्रदेशे संतिष्ठते । तस्य निम्नत्वाद् अल्प-कृच्छ्रेण सर्व-नद्यश् च सर्व-प्रश्रवणानि च प्रपतन्ति । एवम् एव भगवन् निर्-मानस्य गुरु-दक्षिणीय-गौरवस्य बोधि-सत्वस्य + अल्प-कृच्छ्रेण तानि गम्भीराणि धर्म-सुखानि श्रोत-इन्द्रियस्य + आभासम् आगच्छन्ति । स्मृतौ च + अवतिष्ठन्ते । तस्मात् तर्हि भगवन् यो बोधि-सत्वो मान-उन्नतो भवति मान-स्तब्धः न च गुरु-दक्षिणीयेभ्यो * अवनमति न प्रणमति वेदितव्यं भगवन् मार-अङ्कुश-आविद्धो वत + अयं बोधि-सत्व इति ॥ आर्य-लोक-उत्तर-परिवर्ते च + उक्तं । दश + इमानि भो जिन-पुत्र बोधि-सत्वानां मार-कर्माणि । कतमानि दश । यद् इदं गुरु-दक्षिणीय-आचार्य-माता-पितृ-श्रमण-ब्राह्मण-सम्यग्-गत-सम्यक्-प्रतिपन्नेष्व् a-गौरवता मार-कर्म । धर्म-भाणकानां विशिष्ट-धर्म-अधिगतानाम् उदार-धर्म-देशकानां महा-यान-samÃrƬhÃnÃæ निर्वाण-पथ-विधि-ज्ञानां धारणी-सूत्र-अन्त-राज-प्रतिलब्धानां न + अवनमति । गर्वित-स्तब्धश् च भवति । धर्म-भाणके न गौरवम् उत्पादयति । न शुश्रूषां न चित्री-कारं करोति । मार-कर्म धर्म-श्रवण-सांकथ्ये च निषण्णए उदार-धर्म-वेगे समुत्पन्ने धर्म-भाणकस्य साधु-कारं न प्रयच्छति मा कश्-चिद् अस्मिन् प्रशंसति + इति मार-कर्म ॥ अभिमानं च + उत्पाद्य + आत्मानं प्रतिगृह्णाति । परांश् च न गृह्णाति । आत्म-ज्ञतां च न + अवतरति । चित्त-निध्यप्तिं न + उत्पादयति । मार-कर्म ॥ अधिमानं च + उत्पाद्य + a-जानन्न् a-बुध्यमानो वर्ण-अर्हाणां पुद्गलानां वर्णं प्रतिच्छादयति । a-वर्णं bhëate । न च परस्य गुण-वर्णेन + आत्त-मना भवति । मार-कर्म ॥ जानाति च । अयं धर्मो * अयं विनयो भूतम् इदं बुद्ध-वचनम् इति । पुद्गल-विद्वेषेण धर्म-विद्वेषं करोति । सद्-धर्मं प्रतिक्षिपति । अन्यांश् च विग्राहयति । मार-कर्म ॥ उच्च-मानसं प्रार्थयते परिहार-धर्मं न मार्गयति । पर-उपस्थानं सो * अभियाति । अभिनन्दति । वृद्ध-स्थविराणां चिर-चरित-ब्रह्म-चर्याणां न प्रत्युपतिष्ठते न च प्रत्युद्गच्छति । मार-कर्म ॥ भृकुटी-मुखः खलु पुनर् भवति । न स्मित-मुखः । न खिल मधुर-वचनः । सदा कठिन-चित्तश् छिद्र-अन्वेषी ॥ अवतार-प्रेक्षी । मार-कर्म ॥ अभिमानं च पतित्वा पण्डितान् न + उपसंक्रामति । न सेवते । न भजते । न पर्युपास्ते । न परिप्रश्नयति । न परिपृच्छति । किं कुशलं किम् a-कुशलं किं करणीयं किं कृतं दीर्घ-रात्रम् अर्थाय हिताय सुखाय भवति । किं वा + a-कृतं दीर्घ-रात्रम् अन्-अर्थाय + a-हिताय + a-सुखाय भवति + इति । सजडः सजडतरो भवति । मोह-व्यूहो मान-ग्राही । a-निःसरण-दर्शी । मार-कर्म ॥ saa मान-अभिभूतो बुद्ध-उत्पादं विरागयति । पूर्व-कुशल-मूलं क्षपयति । नवं न + उत्थापयति । a-निर्देशं निर्दिशति । विग्रहम् आरभते विवाद-बहुलश् च भवति । स एवं धर्म-विहारी स्थानम् एतद् विद्यते यस्मिन् मिथ्या महा-प्रपातं पतेत् । अथ च पुनर् बोधि-चित्त-बल-अधीनाद् ऐश्वर्यं प्रतिलभते । स कल्प-शत-सहस्रेषु बुद्ध-उत्पादं न + आसादयति । कुतः पुनर् धर्म-श्रवणम् । इदं दशमं मार-कर्म ॥ इमानि भो जिन-पुत्र दश मार-कर्माणि । यानि परिवर्ज्य बोधि-सत्वा दश ज्ञान-कर्माणि प्रतिलभन्ते । अत्र + एव च ज्ञान-कर्मसु पच्यते । निर्-मानता सर्व-सत्वेष्व् इति ॥ आर्य-rëÂrapÃla-सूत्रे * अप्य् उक्तं । अपाय-भूमिं । गतिम् a-क्षणेषु । दरिद्रतां । नीच-कुल-उपपत्तिम् । जात्य्-अन्ध्य-दौर्बल्यम् अथ + अल्प-स्थामतां । गृह्णन्ति ते मान-वशेन mƬhÃ÷ ॥ इति ॥ धर्म-संगीति-सूत्रे * अप्य् उक्तं । सत्व-क्षेत्रं बोधि-सत्वस्य बुद्ध-क्षेत्रं यतश् च बुद्ध-क्षेत्राद् बुद्ध-धर्माणां लाभ-आगमो भवति । न + अर्हामि तस्मिन् विप्रतिपत्तुम् । एवं च + अस्य भवति । सर्वं सु-चरितं दुश्-चरितं च सत्वान् निश्रित्य प्रवर्तते । दुश्-चरित-आश्रमाच् च + अपायाः प्रवर्तन्ते । सु-चरित-आश्रयाद् देव-मनुष्या इति ॥ अत एव रत्न-उल्का-धारण्याम् अप्य् उक्तं । इह भो जिन-पुत्राः प्रथम-चित्त-उत्पादिको बोधि-सत्वः आदित एव सर्व-सत्वानाम् अन्तिके दश-प्रकारं चित्तम् उत्पादयति । कतमद् दश-प्रकारं । तद् यथा । हित-चित्ततां सुख-चित्ततां दाया-चित्ततां स्निग्ध-चित्ततां प्रिय-चित्ततां अनुग्रह-चित्ततां आरक्षा-चित्ततां सम-चित्ततां आचार्य-चित्ततां शास्तृ-चित्ततां । इदं दश-प्रकारं चित्तम् उत्पादयति + इति ॥ श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे * अप्य् उक्तं । सर्व-सत्वानां शिष्यत्व-अभ्युपगमे स्थितो * अस्मि । परांश् च सर्व-सत्व-शिष्यत्व-अभ्युपगमे प्रतिष्ठापयिष्यामि + इत्य् आश्वासं प्रतिलभते ॥ पेयालं ॥ सर्व-सत्वेष्व् अवनम-प्रणमनतायां प्रतिष्ठितो * अस्मि + इति पूर्व-वत् ॥ तत्र + अवनमन-प्रणमनतायां सर्व-सत्वेषु निर्-मानता ॥ तथा + आर्य-विमलकीर्ति-निर्देशे । परिशुद्ध-बुद्ध-क्षेत्र-उपपत्तये सर्व-सत्वेषु शास्तृ-प्रेम + उक्तं । लोक-प्रसाद-अनुरक्षा-अर्थं त्व् आसन-पाद-प्रख्यालन-कर्म कुर्वता + अपि चेतसा स्त्रीषु वा + a-क्षण-प्राप्तेषु वा विनिपतितेषु बोधि-सत्वेन प्रेम-गौरव-अभ्यासः कार्यः ॥ उक्तं हि गण्ड-व्यूहे तस्य समनन्तर-निषण्णस्य तस्मिन् महा-सिंह-आसने सर्वः स जन-कायो * अभिमुखः präjali-स्थितो * अभूत् । तम् एव राजानं नमस्यमानः ॥ पे ॥ स खलु सर्व-धर्म-निर्नाद-च्छत्र-मण्डल-निर्घोषो राजा तेषां याचनकानां सह दर्शनेन + आत्त-मनस्कतरो राज्ञा + अनेन च त्रि-साहस्र-चक्र-वर्ति-राज्य-प्रतिलाभेन + a-सीम-आप्राप्त-कल्प-पर्यवसानेन । यावत् शुद्ध-आवास-देव-शान्ति-विमोक्ष-मुख-विहारेण + a-पर्यन्त-कल्प-आवसानेन । तद् यथा कुल-पुत्र पुरुषस्य + एक-अन्त-तृष्णा-चरितस्य माता-पितृ-भ्रातृ-भगिनी-मित्र-अमात्य-ज्ञाति-सालोहित-पुत्र-दुहितृ-भार्या-चिर-काल-वियुक्तस्य + अटवी-कान्तार-विप्रणष्टस्य तद्-दर्शन-कामस्य । तेषां समवधानेन महती प्रीतिर् अध्यवसानम् उत्पतेत् तद्-दर्शन-a-वितृप्ततया । एवम् एव कुल-पुत्र राज्ञः सर्व-धर्म-निर्नाद-च्छत्र-मण्डल-निर्घोषस्य तेषां याचनकानां सह दर्शनेन महा-प्रीति-वेगाः संजाताः । चित्त-तुष्टि-सुखम् अवक्रान्तं महांश् चित्त-उदग्रता-वेगः प्रादुर्-भूतो यावत् तेषु सर्व-याचनकेषु एक-पुत्रक-संज्ञा माता-पितृ-संज्ञा दक्षिणीय-संज्ञा कल्याण-मित्र-संज्ञा वर्ण-संज्ञा दुर्-लभ-संज्ञा दुष्-कर-कारक-संज्ञा बहु-कर-संज्ञा परम-उपकारि-संज्ञा बोधि-मार्ग-उपस्तम्भ-संज्ञा आचार्य-शास्तृ-संज्ञा + उत्पद्येत + इति ॥ एवम् अन्य-गत-भावे सत्वानाम् अग्रतो-गमन-उपस्थान-आदि-प्रसङ्गे सर्व-उत्सर्गं स्मरेत् । एषाम् एव + अयम् आत्मीयः कायः । यथा-इष्टम् अत्र वर्तन्ताम् । पृथिवी-शोधन-उपलेपन-आदिष्व् इव स्व-सुख-अर्थम् इति । अथ-वा स्वाम्य्--a-प्रसाद-भीतेन + इव तत्-प्रसाद-अर्थिना + इव तद्-आज्ञा-संपादना मनसि कर्तव्या । भगवतो * अप्य् उपस्थानं कुर्वतो * अन्य-गत्य्-a-भावात् । भिक्षुणा ग्लानेन + अङ्गी-कृतं ॥ यथा + उक्तं भिक्षु-प्रकीर्णके । भगवान् आह । मा भाय भिक्षु मा भाय भिक्षु । अहं ते भिक्षु + उपस्थास्यं । आहर भिक्षु चीवराणि यावत् ते धोपामि । एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । मा भगवान् एतस्य ग्लानस्य + a-शुचि-म्रक्स्.इतानि चीवराणि धोवतु । अहं भगवन् धोविष्यं । भगवान् आह । तेन ह्य् आनन्द त्वम् एतस्य भिक्षुस्य चीवराणि धोव । तथा-गतो उदकम् आसिञ्चिष्यति । अथ खल्व् आयुष्मान् आनन्दो तस्य ग्लानस्य भिक्षुस्य चीवराणि धोवति । भगवान् उदकम् आसिञ्चति ॥ पे ॥ अथ खल्व् आयुष्मान् आनन्दस् तं ग्लानं भिक्षुं साधु च सुष्ठु च + अनुपरिगृह्य बहिर्-धा हरित्वा स्नापयेत् । भगवान् उदकम् आसिञ्चति + इति । आह च। यान् आराध्य महत् त्वं विराध्य कष्टां विपत्तिम् आप्नोति । प्राण-परित्यागैर् अपि तेषां ननु तोषणं न्याय्यं ॥ एते ते वै सत्वाः प्रसाद्य यान् सिद्धम् आगता बहवः । सिद्धि-क्षेत्रं न + अन्यत् सत्वेभ्यो विद्यते जगति ॥ एते चिन्ता-मणयो भद्र-घटा धेनवश् च काम-दुघाः । गुरु-वच् च देवता + इव च तस्माद् आराधनीयास् ते ॥ किं च निश्-छद्म-बन्धूनाम् a-प्रमेय-उपकारिणाम् । सत्व-आराधनम् उत्सृज्य निष्-कृतिः का परा भवेत् ॥ शिरसा धारयाम् आस पुरा नाथो यथा-ईप्सितम् । जटा-स्व्-अध्युषितान् सत्वान् भूत्वा यत्नेन निश्-चलः ॥ भिन्दन्ति देहं प्रविशन्त्य् अवीचीम् येषां कृते तत्र कृते कृतं स्यात् ॥ महा-अपकारिष्व् अपि तेन सर्वं कल्याणम् एव + आचरणीयम् एषु ॥ स्वयं मम स्वामिन एव तावद् यद् अर्थम् आत्मन्य् अपि निर्-व्यपेक्षाः । अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दास-भावम् ॥ येषां सुखे यान्ति मुदं मुनि-इन्द्राः येषां व्यथायां प्रविशन्ति मन्युम् । तत्-तोषणात् सर्व-मुनि-इन्द्र-तुष्टिस् तत्र + अपकारे * अपकृतं मुनीनां ॥ आदीप्त-कायस्य यथा समन्तान् । न सर्व-कामैर् अपि सौमनस्यम् । सत्व-व्यथायाम् अपि तद्-वद् एव न प्रीत्य्-उपायो * अस्ति महा-कृपाणाम् ॥ तस्मान् मया यज्-जन-दुष्खनेन । दुष्खं कृतं सर्व-महा-दयानां । तद् अद्य पापं प्रतिदेशयामि यत्-खेदितास् ते मुनयः क्षमन्ताम् ॥ आराधनाय + अद्य तथा-गतानां सर्व-आत्मना दास्यम् उपैमि लोके । कुर्वन्तु मे मूर्ध्नि पदं जन-ओघाः निघ्नन्तु वा तुष्यतु लोक-नाथाः ॥ आत्मी-कृतं सर्वम् इदं जगत् तैः कृपा-आत्मभिर् न + एव हि संशयो * अत्र । दृश्यन्तए एते ननु सत्व-रूपास् । तए एव नाथाः किम् अन्-आदरो * अत्र ॥ तथा-गत-आराधनम् एतद् एव स्व-अर्थस्य संसाधनम् एतद् एव । लोकस्य दुष्ख-अपहम् एतद् एव तस्मान् मम + अस्तु व्रतम् एतद् एव ॥ यथा + एको राज-पुरुषः प्रमथ्नाति महा-जनं । विकरोति न शक्नोति दीर्घ-दर्शी महा-जनः ॥ यस्मान् न + एव स एकाकी तस्य राज-बलं बलं । तथा न दुर्-बलं कं-चिद् अपराद्धं विमानयेत् ॥ यस्मान् नरक-पालाश् च कृपावन्तश् च तद्-बलं । तस्माद् आराधयेत् सत्वान् भृत्यश् चण्ड-नृ-पं यथा ॥ कुपितः किं नृ-पः कुर्याद् येन स्यान् नरक-व्यथा । यत्-सत्व-दौर्मनस्येन कृतेन ह्य् अनुभूयते ॥ तुष्टः किं नृ-पतिर् दद्याद् यद् बुद्धत्व-समं भवेत् । यत् सत्व-सौमनस्येन कृतेन ह्य् अनुभूयते ॥ आस्तां भविष्यद्-बुद्धत्वं सत्व-आराधन-संभवं । इह + एव सौभाग्य-यशः सौस्थित्यं किं न पश्यसि ॥ प्रासादिकत्वम् आरोग्यम् प्रामोद्यं चिर-जीवितं । चक्र-वर्ति-सुखं स्फीतं क्षमी प्राप्नोति संसरन् ॥ मैत्रा-आशयश् च यत् पूज्यः सत्व-माहात्म्यम् एव तत् । बुद्ध-प्रसादाद् यत् पुण्यं बुद्ध-माहात्म्यम् एव तत् ॥ अत एव हि चन्द्र-प्रदीप-सूत्रे मैत्री-भाव-फलम् उद्भावितम् । यावन्ति पूजां बहु-विध a-प्रमेयाः । क्षेत्रं शतेषु नियुत च बिम्बरेषू । तां पूज कृत्वा a-तुलिय-नायकानां । संख्या-कलापी \<[doubtful]>\ न भवति मैत्र-चित्ते ॥ तस्माद् एवं-विधेषु महा-दक्षिणीयेषु + उन्नतिं वर्जयेत् सदा । एषा च + उन्नतिर् a-योनिशो-मनस्-कारात् संभवति + इति ॥ तस्य + अन्-अवतारे यत्नः कार्यः । यथा + उक्तं रत्न-मेघे । कथं च कुल-पुत्र बोधि-सत्वो * a-योनिशो-मनस्-कार-अपगतो भवति । इह बोधि-सत्व एकाकी रहो-गतः प्रविवेक-स्थितो न + एवं चित्तम् उत्पादयति । अहं a-संकीर्ण-विहारी । अहं प्रविवेक-स्थितः । अहं प्रतिपन्नस् ताथागते धर्म-विनये । ये त्व् अन्ये श्रमणा वा ब्राह्मणा वा सर्वे ते संकीर्ण-विहारिणः । संसर्ग-बहुला उद्धुरास् ताथागताद् धर्म-विनयात् ॥ एवं हि बोधि-सत्वो * a-योनिशो-मनस्-कार-अपगतो भवति ॥ पुनर् अत्र + एव + उक्तम् । इह बोधि-सत्वो वीर्यम् आरभमाणो न तन् महद् वीर्यम् आस्वादयति । न च तेन वीर्येण + आत्मानम् उत्कर्षयति । न परान् पंसयति । तस्य + एवं भवति । को हि नाम स-प्रज्ञ-जातीयः स्व-कर्म-अभियुक्तः परांश् चोदयेत् ॥ एवं हि बोधि-सत्वो * अन्-उन्नत-वीर्यो भवति ॥ एष तु पुण्य-रक्षायाः संक्षेपो यद् बोधि-परिणामना ॥ तथा ह्य् उक्तम् आर्य-अक्षयमति-सूत्रे । न हि बोधि-परिणामितस्य कुशल-मूलस्य + अन्तरा कश्-चित् परिक्षयो यावद् बोधि-मण्ड-निषदनात् । तद् यथा + अपि नाम भदन्त शारद्वतीपुत्र महा-समुद्र-पतितस्य + उदक-बिन्दोर् न + अन्तरा + अस्ति क्षयो यावन् न कल्प-पर्यवसान । इति ॥ इति शिक्षा-समुच्चये भोग-पुण्य-रक्षा सप्तमः परिच्छेदः ॥ @<[VIII. पापशोधन]>@ पाप-शोधनं अष्टमः परिच्छेदः । उक्ता त्रयाणाम् अप्य् आत्म-भाव-आदीनां रक्षा । शुद्धिर् अधुना वक्तव्या । किम् अर्थम् । शोधितस्य + आत्म-भावस्य भोगः पथ्यो भविष्यति । सम्यक्-सिद्धस्य भक्तस्य निष्-कणस्य + इव देहिनाम् ॥ यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे । यानि च तानि महा-नगरेषु महा-श्मशानानि भवन्त्य् अन्-एक-प्राणि-शत-सहस्र-आकीर्णानि । तत्र + अपि स बोधि-सत्वो महा-सत्वो महान्तम् आत्म-भावं मृतं काल-गतम् उपदर्शयति । तत्र ते तिर्यग्-योनि-गताः सत्वा यावद् अर्थं मांसं परिभुज्य + आयुः-पर्यन्ते मृताः काल-गताः सु-गतौ स्वर्ग-लोके देवेषु + उपपद्यन्ते । स च + एव तेषां हेतुर् भवति यावत् परिनिर्वाणाय । यद् इदं । तस्य + एव बोधि-सत्वस्य पूर्व-प्रणिधान-परिशुद्ध्या । येन दीर्घ-रात्रम् एवं प्रणिधानं कृतं । ये मे मृतस्य काल-गतस्य मांसं परिभुञ्जीरन् । स एव तेषां हेतुर् भवेत् स्वर्ग-उत्पत्तये यावत् परिनिर्वाणाय तस्य शीलवतः । ऋध्यति चेतना । ऋध्यति प्रार्थना । ऋध्यति प्रणिधानम् इति ॥ पुनर् अत्र + एव + उक्तं । स धर्म-काय-प्रभावितो दर्शनेन + अपि सत्वानाम् अर्थं करोति । श्रवणेन + अपि स्पर्शनेन + अपि सत्वानाम् अर्थं करोति । तद् यथा + अपि नाम शान्तमते जीवकेन वैद्य-राजेन सर्व-भैषज्यानि समुदानीय भैषज्य-तरु-संहातम् अयं दारिका-रूपं कृतं प्रासादिकं दर्शनीयं सु-कृतं सु-निष्ठितं सु-परिकर्म-कृतं । सा + आगच्छति गच्छति तिष्ठति निषीदति शय्यां च कल्पयति । तत्र ये आगच्छन्त्य् आतुरा महा-आत्मानो राजानो वा राज-मात्रा वा श्रेष्ठि-गृह-पत्य्-अमात्य-कोट्ट-राजानो वा । तान् स जीवको वैद्य-राजस् तया भैषज्य-दारिकया सार्द्धं संयोजयति । तेषां समनन्तर-संयोगम् आपन्नानां सर्व-व्याधयः प्रस्रभ्यन्ते * a-रागाश् च भवन्ति सुखिनो निर्-विकाराः । पश्य शान्तमते जीवकस्य वैद्य-राजस्य लौकिक-व्याधि-चिकित्सा-ज्ञानं यद्य् अन्येषां वैद्यानां संविद्यते । एवम् एव शान्तमते तस्य धर्म-काय-प्रभावितस्य बोधि-सत्वस्य यावन्तः सत्वाः स्त्री-पुरुष-दारक-दारिका राग-दोष-मोह-संतप्ताः कायं स्पृशन्ति । तेषां संस्पृष्ट-मात्राणां सर्व-क्लेशाः प्रस्रभ्यन्ते विगत-संतापं च कायं संजानन्ति ॥ यद् इदं तस्य + एव बोधि-सत्वस्य पूर्व-प्रणिधान-सु-परिशुद्धत्वात् । एतद्-अर्थम् आत्म-भावः शोध्यः ॥ किं च a-शोधने दोषम् आह |तृण-छन्नं यथा शस्यं रोगैः सीदति न + एधते । बुद्ध-अङ्कुरस् तथा वृद्धिं क्लेश-छन्नो न गच्छति ॥ प्रति-पक्ष-निरासेन वृद्ध्य्-अर्थं च + इत्य् अभिप्रायः ॥ आत्म-भावस्य का शुद्धिः । पाप-क्लेश-विशोधनं । संबुद्ध-उक्त्य्-अर्थ-सारेण । यत्न-a-भावे त्व् अपाय-गः ॥ तत्र पाप-शोधनं चतुर्-धर्मक-सूत्रे देशितं । चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधि-सत्वो महा-सत्वः कृत-उपचितं पापम् अभिभवति । कतमैश् चतुर्भिः । यद् उत । विदूषण-a-समुदाचारेण प्रति-पक्ष-समुदाचारेण । प्रत्य्-आपत्ति-बलेन । आश्रय-बलेन च ॥ तत्र विदूषण-a-समुदाचारो * a-कुशलं कर्म + अध्यचारति तत्र तत्र + एव च विप्रतिसार-बहुली भवति ॥ तत्र प्रति-पक्ष-समुदाचारः कृत्वा + अप्य् a-कुशलं कर्म कुशले कर्मण्य् अत्य्-अर्थ-अभियोगं गतः ॥ प्रत्य्-आपत्ति-बलं संवर-समादानाद् a-करण-संवर-लाभः ॥ तत्र + आश्रय-बलं बुद्ध-धर्म-संघ-शरण-गमनम् अन्-उत्सृष्ट-बोधि-चित्तता च । सु-बलवत्-संनिश्रयेण न शक्यते पापेन + अभिभवितुं । एभिर् मैत्रेय चतुर्भिर् धर्मैः समन्वागतो बोधि-सत्वो महा-सत्वः कृत-उपचितं पापम् अभिभवति + इति ॥ तत्र कथं विदूषण-a-समुदाचारो भावयितव्यः । यथा सुवर्ण-प्रभास-उत्तम-सूत्रे * अभिहितं ॥ समन्वाहरन्तु मां बुद्धाः कृपा-कारुण्य-चेतसः । ये च दश-दिशि लोके तिष्ठन्ति द्वि-पद-उत्तमाः ॥ यच् च मे पापकं कर्म कृतं पूर्वं सु-दारुणं । तत् सर्वं देशयिष्यामि स्थितो दश-बल-अग्रतः ॥ माता-पितॄन् a-जानता बुद्धानाम् a-प्रजानता । कुशलं च + a-प्रजानता यत् तु पापं कृतं मया ॥ ऐश्वर्य-मद-मत्तेन कुल-भोग-मदेन च । तारुण्य-मद-मत्तेन यत् तु पापं कृतं मया ॥ दुश्-चिन्तितं दुर्-उक्तं च दुष्-कृतेन + अपि कर्मणा । अन्-आदीनव-दर्शिना यत् तु पापं कृतं मया ॥ बाल-बुद्धि-प्रचारेण a-ज्ञान-आवृत-चेतसा । पाप-मित्र-वशाच् च + एव क्लेश-व्याकुल-चेतसा ॥ krŬÃ-रति-वशाच् च + एव शोक-रोग-वशेन वा । a-तृप्त-धन-दोषेण यत् तु पापं कृतं मया ॥ अन्-आर्य-जन-संसर्गैर् ईर्ष्या-मात्सर्य-हेतुना । शाठ्य-दारिद्र्य-दोषेण यत् तु पापं कृतं मया ॥ व्यसन-आगम-काले * अस्मिन् कामानां भय-हेतुना । अन्-ऐश्वर्य-गतेन + अपि यत् तु पापं कृतं मया ॥ चल-चित्त-वशेन + एव काम-क्रोध-वशेन वा । क्षुत्-पिपास-आर्दितेन + अपि यत् तु पापं कृतं मया ॥ पान-अर्थं भोजन-अर्थं च वस्त्र-अर्थं स्त्रीषु हेतुना । विचित्रैः क्लेश-संतापैर् यत् तु पापं कृतं मया ॥ काय-वाङ्-मनसां पापं त्रिधा दुश्-चरितं चित्तं । यत् कृतम् ईदृशै रूपैस् तत् सर्वं देशयाम्य् अहम् ॥ यत् तु बुद्धेषु धर्मेषु श्रावकेषु तथा + एव च । a-गौरवं कृतं स्याद् * धि तत् सर्वं देशयाम्य् अहम् ॥ यत् तु प्रत्य्-एक-बुद्धेषु बोधि-सत्वेषु वा पुनः |a-गौरवं कृतं स्याद् * धि तत् स्र्वं देशयाम्य् अहम् ॥ सद्-धर्म-भाणकेष्व् एव अन्येषु गुणवत्सु वा । a-गौरवं कृतं स्याद् * धि तत् सर्वं देशयाम्य् अहम् ॥ सद्-धर्मः प्रतिक्षिप्तः स्याद् a-ज्ञानं तेन मे सदा । माता-पितृष्व् a-गौरवं तत् सर्वं देशयाम्य् अहम् ॥ मूर्खत्वेन बालत्वेन मान-दर्प-आवृतेन च । राग-द्वेषेण मोहेन तत् सर्वं देशयाम्य् अहम् ॥ व्यवलोकयन्तु मां बुद्धाः समन्वाहृत-चेतसः । अत्ययं प्रतिगृह्णन्तु कारुण्य-अर्पित-चेतसः ॥ यत् तु पापं कृतं पूर्वं मया कल्प-शतेषु च । तस्य + अर्थं शोक-चित्तो * अहं क्र्पणीयो भय-आर्दितः ॥ भवामि पाप-कर्माणां सततं दीन-मानसः । यत्र यत्र चरिष्यामि न च + अस्ति मे बलं क्व-चित् ॥ सर्वे कारुणिका बुद्धाः सर्वे भय-हरा जगे । अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात् ॥ क्लेश-कर्म-फलं मह्यं प्रवाहयन्तु तथा-गताः । स्नापयन्तु च मां बुद्धाः कारुण्य-सरित-उदकैः ॥ सर्वं पापं देशयामि यत् तु पूर्वं कृतं मया । यच् च एतर्हि मे पापं तत् सर्वं देशयाम्य् अहम् ॥ आयत्यां संवरम् आपद्ये सर्व-दुष्-कृत-कर्मणाम् । न छादयामि तत् पापं यद् भवेन् मम दुष्-कृतम् ॥ त्रि-विधं कायिकं कर्म वचसा च चतुर्-विधम् । मनसा त्रि-प्रकारेण तत् सर्वं देशयाम्य् अहम् ॥ काय-कृतं वाच-कृतं मनसा च विचिन्तितं । कृतं दश-विधं कर्म तत् सर्वं देशयाम्य् अहम् ॥ यच् च मे पापकं कर्म अन्-इष्ट-फल-दायकं । तत् सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः ॥ भव-गति-संकटे बाल-बुद्धिना पापं यन् मे कृतं सु-दारुणम् । दश-बलम् अग्रतः स्थितः तत् सर्वं पापं प्रतिदेशयामि । देशयामि च तत् पापं यन् मया संचितं जन्म-संकटे विविधैः काय-प्रचार-संकटैर् भव-संकट-लोक-संकटे चापल-चल-चित्त-संकटे मूर्ख-बाल-कृत-क्लेश-संकटे । पाप-मित्र-आगम-संकटे च । भय-संकट-राग-संकटे दोष-मोह-तम-संकटैर् अपि क्षण-संकटे काल-संकटे पुण्य-उपार्जन-संकटैर् अपि । जिन-संकट-संमुख-स्थितः । तत् सर्व-पापं प्रतिदेशयामि ॥ विशेषतस् तु बोधि-सत्व-आपत्तीनां गुर्वीणां लघ्वीनां देशना + आर्य-उपालि-परिपृच्छायाम् उक्ता । का पुनर् गुर्वी मूल-आपत्तिः ॥ सामान्यतस् तु तत्र + उक्तं । सचेद् उपाले महा-यान-संप्रस्थितो बोधि-सत्वो महा-सत्वो गङ्गा-नदी-वालिक-उपमा राग-प्रतिसंयुक्ता आपत्तीर् आपद्येत । यां च + एकतो द्वेष-संप्रयुक्ताम् आपत्तिम् आपद्येत बोधि-सत्व-यानं प्रमाणी-कृत्य ॥ पे ॥ इयं ताभ्यो गुरुतरा आपत्तिर् या + इयं द्वेष-संयुक्ता । तत् कस्य हेतोः । यो * अयं द्वेष उपाले सत्व-परित्यागाय संवर्तते । रागः सत्व-संग्रहाय संवर्तते । तत्र + उपाले यः क्लेशः सत्व-संग्रहाय संवर्तते । न तत्र बोधि-सत्वस्य छलं न भयं ॥ पे ॥ तस्मात् तर्हि त्वाम् उपाले याः काश्-चन राग-प्रतिसंयुक्ता आपत्तयः सर्व-s ता अन्-आपत्तय इति वदामि । को * अत्र + अभिप्रायः । सत्व-संग्रहस्य + एव पूर्वम् एव विशेषितत्वाद् । अध्याशय-कृपावतो ह्य् अयम् उपदेशः ॥ यस्माद् अन्-अन्तरम् आह । तत्र + उपाले ये * अन्-उपाय-कुशला बोधि-सत्वास् ते राग-प्रतिसंयुक्ताभ्य आपत्तिभ्यो बिभ्यति । ये पुनर् उपाय-कुशला बोधि-सत्वास् ते द्वेष-संप्रयुक्ताभ्य आपत्तिभ्यो बिभ्यति न राग-प्रतिसंयुक्ताभ्य इति ॥ के पुनर् उपाय-कुशलाः । ये प्रज्ञा-कृपाभ्यां सत्व-त्यागान् निवार्यन्ते । उभयथा हि सत्व-त्यागो भवति । केवल-प्रज्ञया दुष्ख-शून्यता-अवबोधात् । केवलया च कृपया क्लेश-बलाद् a-चिरेण कृपा-हानिः ॥ यद् उक्तम् उपाय-कौशल्य-सूत्रे । तद् यथा कुल-पुत्र मंत्र-विद्या-धरः पुरुषो राज्ञा पञ्च-पाशकेन बन्धनेन बद्धः स्यात् । स यदा काङ्क्षेत प्रक्रमणाय तदा + एक-मन्त्र-विद्या-बलेन सर्व-बन्धनानि छित्त्वा प्रक्रमेत् । एवम् एव कुल-पुत्र + उपाय-कुशलो बोधि-सत्वः पञ्चभिः काम-गुणै रतिं विन्दति तैश् च + आकीर्णो विहरति । यदा च पुनर् आकाङ्क्षते तदा प्रज्ञा-बल-अधीनेन एकेन च सर्व-ज्ञता-चित्तेन सर्व-काम-गुणान् प्रभुज्य च्युतो ब्रह्म-लोकए उपपद्यतए इति ॥ द्वेषे * अपि किं न + एवम् इष्यते । प्रकृति-महा-स-अवद्यत्वात् । कृपा-वैकल्ये च + उपायस्य + एव + a-संभवात् ॥ पर-अर्थ-सिद्धिं वा स्व-अर्थाद् गुरुतराम् अधिमुच्यमानः कोप-परवत्तया + अपि परम् अनुशास्य-अनुताप-पूर्वकम् आयत्यां संवरम् उत्पद्यते । a-हित-निवारके क्रोधे को दोषः । अवकाश-दानेन तद्-वासना-दोषात् कृपा-हानि-दोषः । तच्-छेदेन मूल-च्छेद-दोष इति पश्चाद् दर्शयिष्यामः । यद्य् अपि तस्य सत्वस्य तद्-धितं तथा + अपि बोधि-सत्व-कृपा-हान्या महतः सत्व-अर्थ-अनुबन्धस्य हानिः स्यात् ॥ आर्य-सत्यके परिवर्त्ते * अपि पुत्र-दृष्ट-अन्तः करुणा-अधिष्ठित एव वेदितव्यः । यश् च तत्र + अपि कृपा-प्रतिषेधः स लोक-अर्थ-पाण्डित्येन लोक-आवर्जन-अर्थं । निवार्यमाणश् च यदि हित-कामे बोधि-सत्वे प्रतिघं लभेत स बोधि-सत्वः स्याद् उभयोर् अन्-अर्थः ॥ रागे * अपि तर्हि दोषः पठ्यते । काम-अनुषेवणि भोति अन्ध मनु-जो । माता-पितृ-घातयी । कामान् सेवतु शीलवन्तु वधयी । तस्माद् विवर्जेत् सदा इति ॥ स्व-सौख्य-संगेन च पर-दुष्ख-उपेक्षा दृष्टा ॥ सत्यं दृष्टा । येन पर-दुष्खं स्व-दुष्खतया न + अभ्यस्तं । येन त्व् अभ्यस्तं । तस्य + उभय-दोष-a-संभवः ॥ यथा + उक्तं चन्द्र-प्रदीप-सूत्रे । तद् यथा + अपि नाम + आनन्द कश्-चिद् एव पुरुषो * अधस्तात् पाद-तलम् आदाय यावन् मुर्द्धन्य् आदीप्तो भवेत् । संप्रज्वलित एक-ज्वली-भु-तस् तं कश्-चिद् एव पुरुष उपसंक्रम्य एवं वदेद् । एहि त्वां भोः पुरुष निर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः समर्पितः समन्वङ्गी-भूतः krŬasva रमस्व परिचारयस्व + इति । तत् किं मन्यसे आनन्द । अपि तु स पुरुषो * a-निर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः krŬeta रमेत् परिचरेत् ॥ आनन्द आह ॥ न + उ हि + इदं भगवन् ॥ g भगवान् आह । krŬeta + आनन्द स पुरुषो रमेत् परिचरेत् परिकल्पम् उपादाय + a-परिनिर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः समर्पितः समन्वङ्गी-भूतो । न त्व् एवं तथा-गतस्य पूर्वं बोधि-सत्व-चर्यां चरमाणस्य सत्वान् त्रिभिर् अपायैर् दुष्खितान् दृष्ट्वा दरिद्रान् अभूत् सौमनस्यं वा चित्त-प्रसादो वा + इति विस्तरः ॥ लोके * अपि पुत्रे शूलम् आरोप्यमाणे । पश्यतोर् माता-पित्रोर् न स्व-सौख्य-संगो दृष्टः स्व-अनुरूप-कृपा-वशात् । प्रच्छन्नस् तर्हि स-स्वामिकासु नि-स्वामिकासु बाहुल-धर्म-ध्वज-रक्षितासु काम-मिथ्या-आचारो न स्यात् । सति सत्व-अर्थे सत्व-अन्-उपघाते च + अनुबन्धं निरूप्य + a-दोषः ॥ सम्यग्-ब्रह्म-चारिणीषु कृत-अर्थत्वाद् दूरात् परिहारः । पूज्या च मातृ-भगिन्य्--आदि-वत् । एवं तर्हि भिक्षोर् अप्य् एवम् आपन्नं । न तस्य + a-परेण ब्रह्म-चर्य-प्रकारेण सत्व-अर्थ-साधनात् ॥ तथा ह्य् उक्तम् आर्य-अक्षयमति-सूत्रे । काल-a-काले पुनर् अनेन + उपेक्षा करणीया + इति ॥ अथ ततो * अप्य् अधिकं सत्व-अर्थं पश्येत् । शिक्षां निक्षिपेत् ॥ उपाय-कौशल्य-सूत्रे ज्योतिर्-माणवकं द्वाचत्वारिंशद्-वर्ष-सहस्र-ब्रह्म-चारिणम् अधिकृत्य सप्तमे पदे स्थितस्य कारुण्यम् उत्पद्येत । किं च + अप्य् अहम् इदं व्रतं खण्डयित्वा निरय-परायणः स्यां । तथा + अप्य् उत्सहे * अहं नैरयिकं दुष्खं प्रतिवेदयितुम् अथ च + इयं स्त्री सुखिता भवतु । मा कालं करोतु । इति हि कुल-पुत्र ज्योतिर्-माणवकः पश्चान्-मुखो निवर्त्य तां स्त्रियं दक्षिणेन पाणिना गृहीत्वा + एवम् आह । उत्तिष्ठ भगिनि यथा-काम-करणीयस् ते भवामि + इति ॥ पे ॥ सो * अहं कुल-पुत्र महा-कारुण्य-चित्त-उत्पादेन + इत्वरेण काम-उपसंहितेन दश-कल्प-सहस्राणि पश्चान्-मुखम् अकार्षम् । पश्य कुल-पुत्र यद् अन्येषां निरय-संवर्तनीयं कर्म । तद् उपाय-कुशलस्य बोधि-सत्वस्य ब्रह्म-लोक-उपपत्ति-संवर्तनीयम् इति ॥ पुनर् अत्र + एव + आह । यदि बोधि-सत्व एकस्य सत्वस्य कुशल-मूलं संजनयेत् तथा-रूपां च + आपत्तिम् आपद्येत यथा-रूपया + आपत्त्या + आपन्नया कल्प-शत-सहस्रं निरये पच्येत । उत्सोढव्यम् एव भगवन् बोधि-सत्वेन + आपत्तिम् आपत्तुं तच् च नैरयिकं दुष्खं । न त्व् एव तस्य + एकसय् सत्वस्य कुशलं परित्यक्तुम् इति ॥ पुनर् अत्र + एव + आह । इह कुल-पुत्र + उपाय-कुशलो बोधि-सत्वो यदा कदा-चित् कस्मिंश्-चित् पाप-मित्र-वशेन + आपत्तिम् आपद्येत । स इतः प्रतिसंशिक्षते । न मया + एभिः स्कन्धैः परिनिर्वापयितव्यं । मया पुनर् एवं संनाहः संनद्धव्यः । a-पर-अन्त-कोटिः संसरितव्या सत्वानां परिपाचन-हेतोर् इति । न मया चित्त-दाहः करणीयो । यथा यथा संसरिष्यामि तथा तथा सत्वान् परिपाचयिष्यामि । अपि त्व् एतां च + आपत्तिं यथा-धर्मं प्रतिकरिष्यामि । आयत्यां संवरम् आपत्स्ये । सचेत् कुल-पुत्र प्रव्रजितो बोधि-सत्वः परिकल्पम् आदाय सर्वाश् चतस्रो मूल-आपत्तीर् अतिक्रमेद् अनेन च + उपाय-कौशल्येन विनोदयेद् । अन्-आपत्तिं बोधि-सत्वस्य वदामि + इति ॥ स्फुटं च + आर्य-रत्न-मेघे आनन्तर्य-चिकीर्षु-पुरुष-मारण-अनुज्ञानात् ॥ श्रावक-विनये * अपि मूल-आपत्ति-स्थानए एव कारुण्यान् मृग-आदि-मोक्षणे * अन्-आपत्तिर् उक्ता + एव ॥ अयं च रागे गुणो यद् बोधि-सत्वे रागम् उत्पाद्य सु-गतिर् लभ्यते । न तु क्रोधेन ॥ यथा + उक्तम् उपाय-कौशल्य-सूत्रे । प्रियंकरे बोधि-सत्वे रक्ता ... धव्योत्तरां दारिकाम् अधिकृत्य । प्रियंकरस्य प्रणिधेः पुनः पुनर् या इस्त्रि प्रेक्षेत स-राग-चित्ता । सा इस्त्रि-भावं परिवर्जयित्वा पुरुषो भवेत् यादृग् उदार-सत्वः ॥ पश्यस्व आनन्द गुणा + अस्य ईदृशाः । येन + अन्य-सत्वा निरयम् व्रजन्ति । तेन + एव शूरेषु जनित्व रागं गच्छन्ति स्वर्गं पुरुषत्वम् एव च ॥ पे ॥ भैषज्य-राजेषु महा-यशेषु । को बोधि-सत्वेषु जनयेत द्वेषम् । येसां किलेशो * अपि सुखस्य दायकः । किं वा पुनर् यः तान् सत्-करेया । इति ॥ एवम् अन्यस्मिन् सत्व-अर्थ-उपाये सति राग-ज-आपत्तिर् अन्-आपत्तिर् उक्ता ॥ उपाय-कौशल्य-सूत्रे च गणिका-वत् कृत-अर्थो बोधि-सत्वो निर्-अपेक्षस् तं सत्वं त्यजति + इति विस्तरेण + उक्तम् ॥ a-लब्ध-भूमेश् च षट्-पारमितासु चरितवत इयं चिन्ता । न + इतरस्य + इत्य् आस्तां प्रासङ्गिकम् ॥ तस्माद् द्वेषस्य + अवकाशो न देय । उक्तं ह्य् उपालि-परिपृच्छायां । बोधि-सत्वानां शारिपुत्र द्वे महा-स-अवद्ये आपत्ती । कतमे द्वे । द्वेष-सह-गता मोह-सह-गता च + इति । तत्र शारिपुत्र प्रथमा आपत्तिर् दश-वर्गे ऋजुकेन देशयितव्या । हस्त-आपत्तिः पञ्च वर्गे गुर्वी देशयितव्या । स्त्रिया हस्त-ग्रहणं चक्षुर्-दर्शनं । दुष्ट-चित्त-आपत्तिर् एक-पुद्गलस्य द्वयोर् वा शारिपुत्र तां गुर्वीं दशयेत् । पञ्च + आनन्तर्य-समन्वागता + आपत्तिर् bodhi-satvena stry--आपत्तिर् दारिका-आपत्तिर् हस्त-आपत्तिः स्तूप-आपत्तिः संघ-आपत्तिस् तथा + अन्याश् च + आपत्तयो बोधि-सत्वेन न पञ्चत्रिंशतां बुद्धानां भगवताम् अन्तिके रात्रिं-दिवं एकाकिना गुर्व्यो देशयितव्याः ॥ तत्र + इयं देशना । अहम् एवं-नामा बुद्धं शरणं गच्छामि । धर्मं शरणं गच्छामि । संघं शरणं गच्छामि ॥ नमः शाक्य-मुनये तथा-गताय + अर्हते सम्यक्-संबुद्धाय । नमो वज्र-प्रमर्दिने । नमो रत्न-अर्चिषे । नमो नाग-ईश्वर-राजाय । नमो वीर-सेनाय । नमो वीर-नन्दिने । नमो रत्न-श्रिये । नमो रत्न-चन्द्र-प्रभाय । नमो * a-मोघ-दर्शिने । नमो रत्न-चन्द्राय । नमो निर्-मलाय । नमो वि-मलाय । नमः शूर-दत्ताय । नमो ब्रह्मणे । नमो ब्रह्म-दत्ताय । नमो वरुणाय । नमो वरुण-देवाय । नमो भद्र-श्रिये । नमश् छन्दन-श्रिये । नमो * अन्-अन्त-ओजसे । नमः प्रभास-श्रिये । नमो * a-शोक-श्रिये । नमो नारायणाय । नमः कुसुम-श्रिये । नमो ब्रह्म-ज्योतिर्-vikrŬita-अभिज्ञाय तथा-गताय । नमो धन-श्रिये । नमः स्मृति-श्रिये । नमः सु-परिकीर्तित-नाम-धेय-श्रिये । नम इन्द्र-केतु-ध्वज-राजाय । नमः सु-विक्रान्त-श्रिये । नमो विचित्र-संक्रमाय । नमो विक्रान्त-गामिने । नमः समन्त-अवभास-व्यूह-श्रिये । नमो रत्न-पद्म-विक्रामिणे । नमो रत्न-पद्म-सु-प्रतिष्ठित-शैल-इन्द्र-राजाय तथा-गताय + अर्हते सम्यक्-संबुद्धाय ॥ एवं-प्रमुखा यावन्तः सर्व-लोक-धातुषु तथा-गत-अर्हन्तः सम्यक्-संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति । ते मां समन्वाहरन्तु बुद्धा भगवन्तो यन् मया + अस्यां जातौ अन्यासु वा जातिष्व् अन्-अवर-अग्रे जाति-संसारे संसरता \<[doubtful]>\ पापकं कर्म कृतं स्यात् कारितं वा क्रियमाणं वा + अनुमोदितं भवेत् । स्तौपिकं वा साङ्घिकं वा द्रव्यम् अपहृतं स्यात् हारितं वा ह्रियमाणं वा + अनुमोदितं भवेत् । पञ्च-अन्-अन्तर्याणि कृतानि स्युः कारितानि वा क्रियमाणानि वा + अनुमोदितानि भवेयुः । दश-a-कुशलान् कर्म-पथान् समादाय वर्तितं स्यात् परे वा समादापिताः स्युर् वर्तमाना वा + अनुमोदिता भवेयुर् येन कर्म-आवरणेन + आवृतो * अहं निरयं वा गच्छेयं तिर्यग्-योनिं वा यम-विषयं वा गच्छेयं प्रत्य्-अन्त-जन-पदेषु म्लेच्छेषु वा प्रत्याजायेयं दीर्घ-आयुष्केषु देवेषु + उपपद्येयम् इन्द्रिय-विकलतां वा + अधिगच्छेयं मिथ्या-दृष्टिं वा + उपगृह्णीयां बुद्ध-उत्पादं वा विरागयेयं । तत् सर्वं कर्म-आवरणं तेषां बुद्धानां भगवतां ज्ञान-भूतानां चक्षुर्-भूतानां स-अक्षि-भूतानां प्रमाण-भूतानां जानतां पश्यताम् अग्रतः प्रतिदेशयामि आविष्-करोमि न प्रतिच्छादयाम्य् आयत्यां संवरम् आपद्ये । समन्वाहरन्तु मां ते बुद्धा भगवन्तो यन् मया + अस्यां जाताव् अन्यासु वा जातिष्व् अन्-अवर-अग्रे वा जाति-संसारे संसरता दानं दत्तं भवेद् अन्तशस् तिर्यग्-योनि-गताय + अप्य् आलोपः शीलं वा रक्षितं भवेद् यच् च मे ब्रह्म-चर्य-वास-कुशल-मूलं यच् च मे सत्व-परिपाक-कुशल-मूलं यच् च मे बोधि-चित्त-कुशल-मूलं यच् च मे * अन्-उत्तर-ज्ञान-कुशल-मूलं तत् सर्वम् ऐकध्यं पिण्डयित्वा तुलयित्वा + अभिसंक्षिप्य + अन्-उत्त् अरायां सम्यक्-संबोधौ उत्तर-उत्तरया परिणामनया यथा परिणामितम् अतीतैर् बुद्धैर् भगवद्भिर् यथा परिणामयिष्यन्त्य् अन्-आगता बुद्धा भगवन्तो यथा परिणमन्त्य् एतर्हि दशसु दिक्षु प्रत्य्-उत्पन्ना बुद्धा भगवन्तः । तथा + अहम् अपि परिणामयामि । सर्वं पुण्यम् अनुमोदयामि । सर्वान् बुद्धान् अध्येषयामि । भवतु मे ज्ञानम् अन्-उत्तरम् । ये च + अभ्यतीतास् तथा + अपि च ये अन्-आगता ये च + अपि तिष्ठन्ति नर-उत्तमा जिनाः । अन्-अन्त-वर्णान् गुण-सागर-उपमान् उपैमि सर्वान् शरणं कृत-अञ्जलिः । ये बोधि-सत्वाः करुण-बलैर् उपेता विचरति लोके सत्व-हिताय शूराः त्रायन्तु ते मां सद-पाप-कारिणं \<[doubtful]>\ | शरणं यामि तान् बुद्ध-बोधि-सत्वान् ॥ इति हि शारिपुत्र बोधि-सत्वेन + इमान् पञ्चत्रिंशतो बुद्धान् प्रमुखान् कृत्वा सर्व-तथा-गत-अनुगतैर् मनसि-कारैः पाप-शुद्धिः कार्या । तस्य + एवं सर्व-पाप-विशुद्धस्य तत्र च बुद्धा भगवन्तो मुखान्य् उपदर्शयन्ति सत्व-विमोक्ष-अर्थम् एव । नाना-व्यञ्जन-आकारम् उपदर्शयन्ति विभ्रान्त-बाल-पृथग्-जनानां परिपाचना-हेतोः ॥ पे ॥ न शक्यं सर्व-श्रावक-प्रत्य्-एक-बुद्ध-निकायैर् आपत्ति-कौकृत्य-स्थानं विशोधयितुं यद् बोधि-सत्वस् तेषां बुद्धानां भगवतां नाम-धेय-धारण-परिकीर्तनेन रात्रिं-दिवं त्रि-स्कन्धक-धर्म-पर्याय-प्रवर्तनेन + आपत्ति-कौकृत्यान् निःसरति समाधिं च प्रतिलभते ॥ उक्तो विदूषण-a-समुदाचारः । प्रति-पक्ष-समुदाचार उच्यते । तत्र गम्भीर-सूत्र-अन्त-परिचयात् पाप-क्षयो भवति ॥ यथा वज्र-च्छेदिकायाम् उक्तं । ये ते सुभूते कुल-पुत्रा वा कुल-दुहितरो वा इमान् एवं-रूपान् सूत्र-अन्तान् उद्ग्रहीष्यन्ति यावत् पर्यवाप्स्यन्ति । ते परिभूता भविष्यन्ति सु-परिभूताः । तत् कस्य हेतोः । यानि तेषां सत्वानां पौर्व-जन्मिकानि कर्माणि कृतान्य् अपाय-संवर्तनीयानि । तानि तया परिभूततया दृष्टए एव धर्मे क्षपयिष्यन्ति बुद्ध-बोधिं च प्राप्स्यन्ति + इति ॥ शून्यता-अधिमुक्त्या + अपि पाप-शुद्धिर् भवति तथा-गत-कोष-सूत्रे वचनात् । यः काश्यप पिता च स्यात् प्रत्य्-एक-बुद्धश् च तं जीविताद् व्यपरोपयेद् इदम् अग्रं प्राण-अतिपातानां । इदम् अग्रम् a-दत्त-आदानानां यद् उत त्रि-रत्न-द्रव्य-अपहरणता । इदम् अग्रं काम-मिथ्या-आचाराणां यद् उत माता स्याद् अर्हन्ती च । इदम् अग्रं मृषा-वादानां यद् उत तथा-गतस्य + अभ्याख्यानं । इदम् अग्रं पैशुन्यानां यद् उत + आर्य-संघस्य + a-वर्णः । इदम् अग्रं पारुष्याणां यद् उत + आर्याणाम् अवस्फण्डनं । इदम् अग्रं संभिन्न-प्रलापानां यद् उत धर्म-कामानां विक्षेपः । इदम् अग्रं व्यापादानां यद् उत + आनन्तर्य-परिकर्षणम् । इदम् अग्रम् अभिध्यानां यद् उत सम्यग्-गतानां लाभ-हरण-चित्तता । इदम् अग्रं मिथ्या-दृष्टीनां यद् उत गहनता-दृष्टिः । इमे काश्यप दश + a-कुशलाः कर्म-पथा महा-स-आवद्याः । सचेत् काश्यप एक-सत्व एभिर् एवं महा-स-आवद्यैर् दशभिर् a-कुशलैः कर्म-पथैः समन्वागतो भवेत् । स च तथा-गतस्य हेतु-प्रत्यय-संयुक्तां धर्म-देशनाम् अवतरेन् । न + अत्र कश्-चिद् आत्मा वा सत्वो वा जीवो वा पुद्गलो वा यः करोति प्रतिसंवेदयते इति ह्य् a-कृताम् अन्-अभिसंस्कारां माया-धर्मताम् a-संक्लेश-धर्मतां प्रकृति-प्रभास्वरतां सर्व-धर्माणाम् अवतरत्य् आदि-शुद्धान् सर्व-धर्मान् अभिश्रद्दधात्य् अधिमुच्यते । न + अहं तस्य सत्वस्य + अपाय-गमनं वदामि + इति ॥ कर्म-आवरण-विशुद्धि-सूत्रे * अप्य् उक्तं । पुनर् a-परं मञ्जुश्रीर् यो बोधि-सत्व आपत्तिम् अन्-आपत्तिं पश्यति । a-विनयं विनयं पश्यति । संक्लेशं व्यवदानं पश्यति । संसार-धातुं निर्वाण-धातुं पश्यति । स कर्म-आवरण-विशुद्धिं प्रतिलभतए इति ॥ त्रि-समय-राजे * अपि पाप-प्रति-पक्ष-समुदाचार उक्तः ॥ अक्षिणी निमील्य बुद्ध-बोधि-सत्व-आलम्बन-चित्तः शत-अक्षरम् अष्ट-सहस्रं जपेत् । निमीलित-अक्ष एव बुद्ध-बोधि-सत्वान् पश्यति विगत-पापो भवति । अथ-वा चैत्यं प्रदक्षिणी-कुर्वन्न् अष्ट-सहस्रं जपेच् चैत्य-प्रतिमायाः सद्-धर्म-पुस्तकानां च + एकतमं पुरस्-कृत्य + अयम् एव विधिर् इति ॥ चुन्दा-धारणीं वा तावज् जपेद् यावत् पाप-क्षय-निमित्तानि पश्यति स्वप्ने । तद् यथा क्रन्दन-आदि-छर्दन-दधि-क्षीर-आदि-भोजनात् तु विगत-पापो भवति । वमनाद् वा चन्द्र-सूर्य-दर्शनाद् आकाश-गमनाज् ज्वलित-अनल-महिष-कृष्ण-पुरुष-पराजयाद् भिक्षु-भिक्षुणी-संघ-दर्शनात् क्षीर-वृक्ष-गज-वृष-गिरि-सिंह-आसन-प्रासादन-अवरोहणाद् धर्म-श्रवणाच् च पाप-क्षयः संलक्षयितव्यः ॥ तथा-गत-बिम्ब-परिवर्ते * अपि प्रति-पक्ष-समुदाचार उक्तः । तद् यथा पुरुषो mŬha-अवलिप्तः सु-धौतु-स्नानं कृत्वा गन्धैर् विलिप्यते । तस्य तद् दौर्गन्ध्यं वान्तं विगतं स्याद् एवं पञ्च-आनन्तर्य-कारिणस् तत् पापं विगच्छति । यो * अपि दश-a-कुशल-कर्म-पथ-समन्वागतस् तथा-गते श्रद्धां प्रतिलभ्य तथा-गत-बिम्बं कारयेत् तस्य + अपि तत् पापं न प्रज्ञायते विशेषतो बोधि-चित्त-समन्वागतस्य । विशेषतो * अभिनिष्क्रान्त-गृह-आवासस्य शीलवत इति ॥ पुष्प-कूट-धारण्याम् अप्य् उक्तं । यश् च खलु पुनः सिंह-vikrŬita-तथा-गतं संमुखं वर्षं वा वर्ष-सहस्रं वा वर्ष-शत-सहस्रं वा सर्व-सुख-उपधानैर् उपतिष्ठेद् । यश् च परिनिर्वृतस्य तथा-गतस्य चैत्ये बोधि-चित्त-संगृहीत एक-पुष्पम् आरोपयेत् तथा-गत-पूजायै जन-अञ्जलिं च + उपनामयेज् जलेन वा सिञ्चयेद् इषिका-पदं वा दद्यान् निर्-माल्यं च + अपनयेद् उपलेपन-प्रदानं वा पुष्प-प्रदानं वा दीप-प्रदानं वा कुर्याद् आत्त-मनाः एक-क्रम-व्यतिहारं वा + अतिक्रम्य वाचं bhëate । नमस् तस्मै बुद्धाय भगवत इति-मात्रे * अत्र सिंह-vikrŬita-काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा यद् असौ कल्पं वा कल्प-शतं वा कल्प-सहस्रं वा दुर्-गति-विनिपातं गच्छेन् न + इदं स्थानं विद्यतए इति ॥ भैषज्य-गुरु-वैदूर्य-प्रभ-राज-सूत्रे * अप्य् उक्तं । ये पञ्च शिक्षा-पदानि धारयन्ति । ये दश शिक्षा-पदानि धारयन्ति । ये च बोधि-सत्व-संवरं चतुर्थं शतं शिक्षा-पदानां धारयन्ति । ये पुनर् अभिनिष्क्रान्त-गृह-आवासा भिक्षवः पञ्चाश-अधिके द्वे शिक्षा-पद-शते धारयन्ति । याश् च भिक्षुण्यः पञ्च-शिक्षा-पद-शतानि धारयन्ति । ये च यथा-परिगृहीताच् * छिक्षा-संवराद् अन्यतराच् * छिक्षा-पदाद् भ्रष्टा भवन्ति । सचेत् ते दुर्-गति-भय-भीतास् तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य नाम-धेयं धारयेयुर् यथा-विभवतश् च पूजां कुर्युः । न भूयस् तेषाम् अपाय-गतिः प्रतिकाङ्क्षितव्या ॥ अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । श्रद्दधासि त्वम् आनन्द । पत्तीयसि । यद् अहं तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य गुणान् वर्णयामि । अथ ते काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा + अत्र गम्भीरे बुद्ध-गो-चरे ॥ अथ + आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । न मे भदन्त भगवन् काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा तथा-गत-bhëite«u सूत्र-अन्तेषु । तत् कस्य हेतोः । न + अस्ति तथा-गतानाम् a-परिशुद्ध-काय-वाङ्-मनः-समुदाचारता । इमौ भगवन् चन्द्र-सूर्याव् एवं मह-र्द्धिकाव् एवं महा-अनुभावौ पृथिव्यां पतेतां । सुमेरुः पर्वत-राजा स्थानाच् चलेत् । न तु बुद्धानां वचनम् अन्यथा भवेत् ॥ किं-तु भदन्त भगवन् सन्ति सत्वाः श्रद्धा-इन्द्रिय-विकला ये बुद्ध-गो-चरं श्रुत्वा न श्रद्दधति । तेषाम् एवं भवति । कथम् इदं नाम-धेयं स्मरण-मात्रेण तस्य तथा-गतस्य एत्तका गुण-अनुशंसा भवति । ते न श्रद्दधति । न पत्तीयन्ति । प्रतिक्षिपन्ति । तेषां दीर्घ-रात्रम् अन्-अर्थाय + a-हिताय + a-सुखाय विनिपाताय भविष्यति ॥ भगवान् आह । a-स्थानम् आनन्द + अन्-अवकाशो येषां तस्य नाम-धेयं निपतेत् कर्णे तेषां दुर्-गत्य्-अपाय-गमनं भवेद् इति । दुः-श्रद्धानीयश् च + आनन्द बुद्धानां बुद्ध-गो-चरः |यच् च त्वम् आनन्द श्रद्दधासि पत्तीयसि । तथा-गतस्य + एषो * अनुभावो द्रष्टव्यः । a-भूमिश् च + अत्र श्रावक-प्रत्य्-एक-बुद्धानां स्थापयित्वा एक-जाति-प्रतिबद्धान् बोधि-सत्वान् महा-सत्वान् इति ॥ अत्र + एव च + उक्तं । ये च + अन्ये श्राद्धाः कुल-पुत्रा वा कुल-दुहितरो वा + अष्ट-अङ्ग-समन्वागतम् उपवासम् उपवसन्ति । एक-वार्षिकं वा त्रैवार्षिकं वा शिक्षा-पदं धारयन्ति । येषाम् एवम् अभिप्रायः एवं प्रणिधानं । अनेन वयं कुशल-मूलेन पश्चिमायां दिशायां सुखावत्यां लोक-धातौ उपपद्येम यत्र + अमिताभस् तथागतः । यैः श्रुतं भविष्यति तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभव-राजस्य तथा-गतस्य नाम-धेयं । तेषां मरण-काल-समये * अष्टौ बोधि-सत्वा ऋद्ध्या + आगत्य मार्गम् उपदर्शयन्ति । ते तत्र नाना-रङ्गेषु पद्मेषु + उपपादुकाः प्रादुर्-भवन्ति । के-चित् पुनर् देव-लोकए उपपद्यन्ते । तेषां तत्र + उपपन्नानां तत् पूर्वकं कुशल-मूलं न क्षीयते । दुर्-गति-विनिपात-भयं च न भविष्यति । ते ततश् च्युता इह मनुष्य-लोके राजानो भवन्ति । चतुर्-द्वीप-ईश्वराश् चक्र-वर्तिनः । अन्-एकानि सत्व-कोटी-नियुत-शत-सहस्राणि दश कुशलेषु कर्म-पथेषु प्रतिष्ठापयन्ति । a-परे पुनः क्षत्रिय-महा-शाल-कुलेषु + उपपद्यन्ते । ब्राह्मण-महा-शाल-कुलेषु + उपपद्यन्ते । गृह-पति-महा-शाल-कुलेषु प्रभूत-धन-धान्य-कोष-कोष्ठ-आगार-कुलेषु + उपपद्यन्ते । ते रूप-संपन्ना भवन्ति । परिवार-सम्पन्ना भवन्ति ॥ तत्र + एव + उक्तं । येन च पुनर् मातृ-ग्रामेण तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य नाम-धेयं श्रुतं भविष्यति । उद्गृहीतं वा । स तस्य पश्चिमो मातृ-ग्राम-भावः प्रतिकाङ्क्षितव्य इति ॥ मञ्जुश्री-बुद्ध-क्षेत्र-गुण-व्यूह-अलं-कार-सूत्रे * अप्य् उक्तं । ज्ञान-उत्तर-प्रभा-केतुं प्रणिधान-मतिं तथा । शान्त-इन्द्रियं मञ्जु-घोषं भक्तितः प्रणमाम्य् अहम् ॥ य एषां बोधि-सत्वानां नाम-धेयं तु धारयेत् । एतस्य मातृ-ग्रामस्य स्त्री-भावो न भविष्यति ॥ उक्तः संक्षेपात् प्रति-पक्ष-समुदाचारः ॥ प्रत्य्-आपत्ति-बलम् अधुना + उच्यते ॥ यथा + उक्तम् आर्य-क्षितिगर्भ-सूत्रे । प्राण-अतिपातात् प्रतिविरतो भवति बोधि-सत्वो महा-सत्वः सर्व-सत्वानाम् a-भयं-ददः । अन्-उत्त्रासो * अन्-उपायासो * a-लोम-हर्षः स तेन कुशल-मूलेन कर्म-विपाकेन । यत् पूर्व-अन्त-कोटि-पञ्च-गति-चक्र-आरुढेन संसार-नद्य्--उद्यातेन प्राण-अतिपात-हेतुना काय-वाङ्-मनसा कर्म-आवरणं क्लेश-आवरणं धर्म-आवरणं कृतं वा स्यात् कारितं वा + अनुमोदितं स्यात् । तत् सर्वं तेन प्राण-अतिपात-वैरमण-चक्रेण सर्व-अन्-अर्थं मर्दयति । यावद् a-शेषम् a-विपाकं कुरुते । स-निकाय-स-भागे देव-मनुष्याणां प्रियो भवति निर्-आतङ्को दीर्घ-आयुष्क इति ॥ यावत् पुनर् a-परं कुल-पुत्र यो बोधि-सत्वो यावज्-जीवम् a-दत्त-आदानात् प्रतिविरतो भवति स सर्व-सत्वानाम् a-भयम् ददाति अन्यत्र + a-स-यत्नेन + a-संक्षोभेण स्व-लाभेन संतुष्टो विहरति । a-धार्मिक-भोग-अन्-abhilëŠsa तेन कुशल-मूलेन यावद् a-दत्त-आदान-हेतुकं कर्म-आवरणं मर्दयति प्रमर्दयति यावद् a-शेषम् a-विपाकं कुरुतए इति ॥ पे ॥ एवं दश + अपि कुशलाः कर्म-पथाः स्व-विपक्ष-a-कुशल-घातकास् तत्र पठ्यन्ते ॥ तथा चन्द्र-प्रदीप-सूत्रे * अपि व्यापाद-विरत्या सर्व-पाप-क्षयः श्रूयते । यथा + आह । सहिष्याम्य् अत्र बालानाम् a-भूतां paribhëaïÃæ । आक्रोशनं तर्जनां च अधिवासिष्य नायकः ॥ क्षपयिष्ये पापकं कर्म यन् मया पुरिमे कृतम् । अन्येषु बोधि-सत्वेषु व्यापादो जनितो मया + इति ॥ उक्तं प्रत्य्-आपत्ति-बलम् ॥ आश्रय-बलं तु वक्तव्यम् ॥ अत्र सूकरिक-अवदानम् उदाहार्यम् । ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्-गतिं । प्रहाय मानुषान् कायान् दिव्यान् कायांल् लभन्ति ते ॥ इत्य् एवं धर्मं संघं च + अधिकृत्य पाप-क्षयः ॥ आर्य-मैत्रेय-विमोक्षे तु बोधि-चित्तेन पाप-विशुद्धिर् उक्ता । कल्प-उद्दाहा-अग्नि-भूतं सर्व-दुष्-कृत-निर्दहनतया । पाताल-भूतं सर्व-a-कुशल-धर्म-पर्यादान-करणतया ॥ पे ॥ तद् यथा कुल-पुत्र हाटक-प्रभासं नाम रस-जातं । तस्य + एकं पलं लोह-पल-सहस्रं सुवर्णी-करोति । न च तत्र तत् पलं शक्यते तेन लोह-पल-सहस्रेण पर्यादातुं । न लोही-कर्तुं । एवम् एव + एकः सर्व-ज्ञता-चित्त-उत्पाद-रस-धातुः कुशल-मूल-परिणामना-ज्ञान-संगृहीतः सर्व-कर्म-क्लेश-आवरण-लोहानि पर्यादाय सर्व-धर्मान् सर्व-ज्ञता-वर्णान् करोति । न च सर्व-ज्ञता-चित्त-उत्पाद-रस-धातुः शक्यः सर्व-कर्म-क्लेश-लोहैः संक्लेशयितुं पर्यादातुं वा । तद् यथा कुल-पुत्र + एकः प्रदीपो यादृशे गृहे वा लयने वा प्रवेश्यते स सह प्रवेशितो वर्ष-सहस्र-संचितम् अपि तमो-न्ध-कारं विधमयति । अवभासं च करोति । एवम् एव + एकः सर्व-ज्ञता-चित्त-उत्पाद-प्रदीपो यादृशे सत्व-आशये गहने * a-विद्या-तमो-न्ध-कार-अनुगते प्रवेश्यते स सह प्रवेशितो * अन्-अभिलाप्य-कल्प-शत-सहस्र-संचितम् अपि कर्म-क्लेश-आवरण-तमो-न्ध-कारं विधमति । ज्ञान-आलोकं च करोति ॥ तद् यथा कुल-पुत्र चिन्ता-मणि-राज-मुकुटानां महा-नाग-राज्ञां न + अस्ति पर-उपक्रम-भयं । एवम् एव बोधि-चित्त-महा-करुणा-चिन्ता-मणि-राज-मुकुट-अवबद्धानां बोधि-सत्वानां न + अस्ति दुर्-गत्य्-अपाय-पर-उपक्रम-भयम् इति ॥ आर्य-उपालि-परिपृच्छायाम् अप्य् उक्तं । इह + उपाले महा-यानं संप्रस्थितो बोधि-सत्वः सचेत् पूर्व-अह्ण-काल-समये आपत्तिम् आपद्येत । मध्य-अह्न-काल-समये सर्व-ज्ञता-चित्तेन + a-विरहितो विहरेद् a-पर्यन्त एव बोधि-सत्वस्य शील-स्कन्धः । सचेन् मध्य-अह्न-काल-समये आपत्तिम् आपद्यते साय-अह्न-काल-समये सर्व-ज्ञता-चित्तेन + a-विरहितो भवेद् a-पर्यन्त एव बोधि-सत्वस्य शील-स्कन्धः । एवं यामे यामे विधिर् उक्तः । एवं ह्य् उपाले स-परिहारा शिक्षा महा-यान-संप्रस्थितानां बोधि-सत्वानां । तत्र बोधि-सत्वेन न + अति-कौकृत्य-पर्युत्थानम् उत्पाद्यं न + अति-विप्रतिसारिणा भवितव्यं । सचेत् पुनः श्रावक-यानीयः पुद्गलः पुनः पुनर् आपत्तिम् आपद्येत । नष्टः श्रावकस्य पुद्गलस्य शील-स्कन्धो वेदितव्यः । इति ॥ इति शिक्षा-समुच्चये पाप-शोधनम् अष्टमः परिच्छेदः ॥ @<[IX. क्षान्तिपारमिता]>@ क्षान्ति-पारमिता नवमः परिच्छेदः ॥ तद् एवम् a-विरत-प्रवृत्तां बहु-सुखां दौःश्-ल्य-उत्पत्तिं रक्षन्न् एवं च कर्म-आवरण-विबन्धम् अपनयन् क्लेश-विशोधने प्रयतेत ॥ तत्र + अदौ तावत् क्षमेत । a-क्षमस्य हि श्रुत-आदौ वीर्यं प्रतिहन्यते * a-खेद-सहत्वात् । a-श्रुतवांश् च न समाध्य्-उपायं जानाति । न + अपि क्लेश-शोधन-उपायम् । तस्माद् a-खिन्नः श्रुतम् एषेत । ज्ञानतो * अपि संकीर्ण-चारिणः समाधानं दुष्-करम् इति । संश्रयेत वनं ततः । तत्र + अपि विक्षेप-प्रशमन-अन्-अभियुक्तस्य चित्तं न समाधीयतए इति । समाधानाय युज्येत । समाहितस्य च न किञ्-चित् फलम् अन्यत्र क्लेश-शोधनाद् इति । भावयेद् a-शुभ-आदिकं ॥ इत्य् एतानि तावत् क्लेश-शुद्धेर् उद्देश-पदानि ॥ इदानीं निर्देश उच्यते । तत्र क्षान्तिस् त्रि-विधा धर्म-संगीति-सूत्रे * अभिहिता । दुष्ख-अधिवासन-क्षान्तिः । धर्म-निध्यान-क्षान्तिः । पर-अपकार-मर्षण-क्षान्तिश् च + इति । तत्र दुष्ख-अधिवासन-क्षान्ति-विपक्षो * अन्-इष्ट-आगम-प्राप्त-दुष्ख-भीरुता । इष्ट-विघात-प्राप्तश् च सुख-अभिष्वङ्गस् ताभ्यां दौर्मनस्यं । ततो द्वेषो लीनता च ॥ अत एव + आह चन्द्र-प्रदीप-सूत्रे । सुखे * अन्-अभिष्वङ्गः । दुष्खे * a-वैमुख्यम् इति ॥ रत्न-मेघ-सूत्रे * अप्य् उक्तं । यए इमे आध्यात्मिकाः शोक-परिदेव-दुष्ख-दौर्मनस्य-उपायासास् तान् क्षमते * अधिवासयति + इति ॥ आर्य-उग्रदत्त-परिपृच्छायाम् अप्य् उक्तं । पुनर् a-परं गृह-पते गृहिणा बोधि-सत्वेन + अनुनय-प्रतिघा-अपगतेन भवितव्यम् अष्ट-लोक-धर्म-अन्-अनुलिप्तेन । तेन भोग-लाभेन वा भार्या-पुत्र-लाभेन वा धन-धान्य-वित्त-लाभेन वा न + उन्नमितव्यं न प्रहर्षितव्यं । सर्व-विपत्तिषु च + अनेन न + अवनमितव्यं । न दुर्-मनसा भवितव्यं एवं च + अनेन प्रत्यवेक्षितव्यं । माया-कृतं सर्व-संस्कृतं विठपन-प्रत्युपस्थान-लक्षणं । कर्म-विपाक-निर्वृत्ता ह्य् एते । यद् इदं माता-पितृ-पुत्र-भार्या-दासी-दास-कर्म-कर-पौरुषेय-मित्र-अमात्य-ज्ञाति-सालोहिता । न + एते मम स्वकाः । न + अहम् एतेषाम् इति ॥ अपि च । यद्य् अस्त्य् एव प्रतीकारो दौर्मनस्येन तत्र किम् । प्रतीकारे * अपि मुह्येत दुर्-मनाः क्रोध-मूर्च्छितः ॥ लीनत्वाद् वा हत-उत्साहो गृह्यते परया + आपदा । तच्-चिन्तया मुधा यान्ति ह्रस्वम् आयुर् मुहुर् मुहुः ॥ तेन + अभ्यासात् त्यजेद् एतं निर्-अर्थकम् अन्-अर्थ-वत् ॥ कथं च दौर्मनस्य-त्यागो * अभ्यस्यते । लघु-सु-कुमार-चित्त-उत्सर्गात् ॥ यथा + उक्तम् उग्रदत्त-परिपृच्छायां । अपगत-तूल-पिचु-उपमता-चित्तस्य + इति ॥ आर्य-गण्ड-व्यूहे * अप्य् उक्तं । दुर्-योधनं चित्तं ते दारिके उत्पादयितव्यं सर्व-क्लेश-निर्घाताय । a-पराजित-चित्तं सर्व-अभिनिवेश-विनिर्भेदाय । a-क्षोभ्य-चित्तं विषम-आशयत्व-सागर-आवर्त-प्रयातेष्व् इति ॥ न च + अभ्यासस्य दुष्-करं नाम किञ्-चिद् अस्ति । तथा हि mƬhatarÃïÃm अपि तावद् भार-हारक-कैवर्तक-र्षक-आदीनां दुष्ख-अभ्यासात् क्षुद्रतर-फले * अपि वस्तुनि saærƬha-किण-अङ्कितं चित्तम् अवसादेन न परिभूयते । किं पुनः सर्व-संसार-सुख-सर्व-बोधि-सत्व-सुख-अन्-उत्तर-पद-समधिगम-फले कर्मणि । तथा प्राकृता अपि किञ्-चिद् अपकारिष्व् आत्म-दुष्कृतेन + एव हतेषु स्वयं मृत्युषु प्रहर्तुं gìha-प्रहार-वेदना अपि संग्रामयन्त्य् एव । ki.æ पुनर् द्राघिष्ठ-काल-अपकारिषु दुष्ख-उपात्त-कुशल-धन-लव-स्तैन्येषु नरकेषु न + अवध्य-घातकेषु भव-चारक-पालकेषु निः-सरण-द्वार-दिग्-नाशकेष्व् आनुकूल्ये * अपि दृढतर-वाधा-करेष्व् अन्-अपकृत-वैरिष्व् अन्-अवधि-कल्प-आबद्ध-दृढ-वैरेषु क्लेश-शत्रुषु प्रहर्तुम् उत्साहो दुष्ख-सहनं वा न भवेत् । विशेषतस् त्रि-भुवन-विजयया बद्ध-परिकरस्य मार-शवर-प्रतिगृहीत-जगद्-बन्दि-मोक्षाय संग्रामयतः । तत्र + आत्म-दुष्ख-अभ्यास-पूर्वकं कष्टं कष्टतर-अभ्यासः सिध्यति । यथा च + अभ्यास-वशात् सत्वानां दुष्ख-सुख-स/म्ज्ञा । तथा सर्व-दुष्ख-उत्पादेषु सुख-संज्ञा प्रत्युपस्थान-अभ्यासात् सुख-संज्ञा + एव प्रत्युपतिष्ठते । एतन् निष्यन्द-फलं च सर्व-धर्म-सुख-आक्रान्तं नाम समाधिं प्रतिलभते ॥ उक्तं हि पिता-पुत्र-समागमे । अस्ति भगवन् सर्व-धर्म-सुख-क्रान्तो नाम समाधिः । यस्य समाधेः प्रतिलम्भाद् बोधि-सत्वः सर्व-आरम्बण-वस्तुषु सुखाम् एव वेदनां वेदयते । न + a-दुष्ख-a-सुखां । तस्य नैरयिकाम् अपि कारणां कार्यमाणस्य सुख-संज्ञा + एव प्रत्युपस्थिता भवति । मानुषीम् अपि कारणां कार्यमाणस्य हस्तेष्व् अपि छिद्यमानेषु पादेष्व् अपि कर्णेष्व् अपि नासास्व् अपि सुख-संज्ञा + एव प्रत्युपस्थिता भवति । वेत्रैर् अपि tìyamÃnasya + अर्द्ध-वेत्रैर् अपि कशाभिर् अपि tìyamÃnasya सुख-संज्ञा + एव प्रवर्तते बन्धन-आगारेष्व् अपि प्रक्स्.इप्तस्य ॥ पे ॥ तैल-पाचिकं वा क्रियमाणस्य । इक्षु-कुट्टितवद् वा कुट्ठ्यमानस्य । नड-चिप्पितिकं वा चिप्यमानस्य तैल-प्रद्योतिकं वा + आदीप्यमानस्य सर्पिः-प्रद्योतिकं वा दधि-प्रद्योतिकं वा + आदीप्यमानस्य सुख-संज्ञा + एव प्रत्युपस्थिता भवति । उल्का-मुखं वा ह्रियमाणस्य सिंह-मुखं वा ह्रियमाणस्य शुष्क-वर्त्तिकां वा वर्त्यमानस्य ॥ पे ॥ कार्षापण-च्छेदिकं वा छिद्यमानस्य पिष्ट-पाचनिकं वा पाच्यमानस्य हस्तिभिर् वा मर्द्यमानस्य सुख-संज्ञा + एव प्रवर्तते । अक्षिण्य्--उत्पाठ्यमाने जीव-शूलिकम् अपि क्रियमाणस्य सर्वशो वा + a-घातं निर्णीय शिरसि वा प्रपात्यमाने सुख-संज्ञा + एव प्रवर्तते । न दुष्ख-संज्ञा । न + a-दुष्ख-a-सुख-संज्ञा ॥ तत् कस्य हेतोः । तथा हि बोधि-सत्वस्य महा-सत्वस्य दीर्घ-रात्रं चर्यां चरत एतत् प्रणिधानम् अभूत् । ये मां भोजयेरन् । ते उपशम-शम-सुखस्य लाभिनो भवेयुः । ये मां पालयेयुः सत्-कुर्युर् गुरु-कुर्युर् मानयेयुः पूजयेयुः सर्वे ते उपशम-सुखस्य लाभिनो भवेयुः । ये * अपि माम् आक्रोशेयुर् विस्पर्शेयुस् tìayeyu÷ शस्त्रेण + आछिन्द्युर् यावत् सर्वशो जीविताद् व्यपरोपयेयुः सर्वे ते संबोधि-सुखस्य लाभिनो भवेयुः । अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुध्येरन्न् इति ॥ स एभिर् मनस्-कारैः समन्वागत एतेन कर्मणा । एभिः प्रणिधिभिः समन्वागतः सर्व-सत्व-अनुगतां सुख-संज्ञाम् आसेवते निसेवते भावयति बहुली-करोति । स तस्य कर्मणो विपाकेन सर्व-धर्म-सुख-आक्रान्तं नाम समाधिं प्रतिलभते । यस्मिन् समये बोधि-सत्वेन सर्व-धर्म-सुख-आक्रान्तो नाम समाधिः प्रतिलब्धो भवति तस्मिन् समये a-क्षोभ्यो भवत्य् a-संहार्यः सर्व-मार-कर्मभिर् इति विस्तरः ॥ अयं हि प्रयोगः सर्व-परित्याग-पूरणः । सर्व-चर्या-दुष्-कर-चर्या-साधनः सर्व-क्षान्ति-दृढी-करणः सर्व-वीर्य-आसंसादनः । सर्व-ध्यान-प्रज्ञा-अङ्ग-संभारः । तस्मान् नित्य-मुदितः स्यात् ॥ यथा + आह चन्द्र-प्रदीप-सूत्रे । स-गौरवः प्रीत-मनाः सदा भवेत् । सौम्याय दृष्टीय सदा स्थितो भवेद् । इति ॥ उक्तं च + अक्षयमति-सूत्रे । तत्र कतमा मुदिता । यावद् धर्म-अनुस्मरणात् प्रीतिः प्रसादः प्रामोद्यं चित्तस्य + अन्-अवलीनता + अन्-अवमृद्यता + a-परितर्षणा । सर्व-काम-रतीनाम् अपकर्षणा सर्व-धर्म-रतीनां प्रतिष्ठानं । चित्तस्य प्रामोद्यं कायस्य + औद्बिल्यं बुद्धेः संप्रहर्षणं मनस उत्प्लवः । तथा-गत-काय-अभिनन्दन-रतिर् लक्षण-अनुव्यञ्जन-विभूषण-पर्येष्टि-कौशल्यं । कुशल-धर्म-श्रवण-a-परिखेदता । तत्व-धर्म-प्रतिशरण-प्रतिपत्ति-प्रीति-प्रसाद-प्रमोद्यं मुदितस्य धर्म-उत्प्लवः । सततं सत्वेष्व् a-प्रतिहत-बुद्धिता । तीव्र-च्छन्दता । बुद्ध-धर्म-पर्येष्टिषु तस्य च धर्म-च्छन्दस्य + अन्-उत्सृजनता । उदारेषु बुद्ध-धर्मेष्व् अधिमुक्तिः । विमुक्तिः प्रादेशिक-यान-अपकृष्ट-चित्त-उत्पादः । मात्सर्य-a-संकुचितश् चित्त-उत्पादः । याचितस्य दातु-कामता । ददतो दत्त्वा च त्रि-मण्डल-परिशोधितं दान-प्रामोद्यं । शीलवत्सु सदा प्रसादः । दुः-शीलेष्व् अनुग्रह-प्रीतिः । स्व-शील-परिशुद्ध्या सर्व-दुर्-गन्धम् अतिक्रम-आश्वासनं । तथा-गत-शील-परिणामनता । दृढ-a-भेद्यता । पर-दुर्-उक्त-दुर्-आगतेषु वचन-पथेष्व् a-प्रतिहत-चित्तता । क्षान्ति-सौरत्यं । निर्-मानता । गुरुषु गौरव-अवनामश् चित्री-कारः । सदा स्मित-मुखता भृकुटि-विगतता । पूर्व-अभिलापिता + a-कुहनता + अन्-एष्यैषिकता शुद्ध-आशयता चित्त-a-कर्कशता + a-कुटिलता । सर्वत्र + अनुशंस-दर्शिता आत्म-स्खलित-प्रत्यवेक्षिता । आपत्तिष्व् a-चोदनता संरञ्जनीय-धर्मेष्व् अनुवर्तनता । शास्तृ-प्रेम बोधि-सत्वेषु । आत्म-प्रेम धर्मेषु । जीवित-प्रेम तथा-गतेषु । माता-पितृ-प्रेम गुरुषु । पुत्र-प्रेम सत्वेषु । बुद्ध-प्रेम आचार्य-उपाध्यायेषु । उत्तम-अङ्ग-शिरः-प्रेम प्रतिपत्तिषु । हस्त-पाद-प्रेम पारमितासु । सर्व-रत्न-प्रेम धर्म-भाणकेषु । सर्व-रति-krŬÃ-प्रेम + अनुशासनीषु । आरोग्य-प्रेम संतुष्टौ । भैषज्य-प्रेम धर्म-पर्येष्टिषु । वैद्य-प्रेम चोदक-स्मारकेषु । इति हि या सर्व-इन्द्रियेष्व् अन्-अवलीन-इन्द्रियता इयम् उच्यते मुदिता + इत्य् आदि ॥ अत्र च शिक्षितान् बोधि-सत्वान् इदं वचनम् अलं-करोति यद् उक्तम् आर्य-महा-मेघे । निरय-गति-चित्त-नित्य-समाधान-शीलाश् च निरय-गति-प्रियाश् च निरय-गति-पत्तन-वणिजश् च भवन्ति । निरय-लोलाश् च भवन्ति निरय-लोभ-मत्सरिणश् च निरय-अग्नि-चित्त-प्रगुण्णाः भवन्ति + इति ॥ उक्ता दुष्ख-अधिवासना क्षान्तिः ॥ आर्य-सागरमति-सूत्रे तु त्रि-विधा + अपि क्षान्तिर् उक्ता । इह सागरमते बोधि-सत्वो महा-सत्वः सर्व-ज्ञता-चित्त-उत्पाद-रत्ने । अन्-आर्यैर् दुः-शीलैः सत्वैर् मारैर् मार-कायिकाभिर् वा देवताभिर् मार-अधिष्ठितैर् वा मार-दूतैर् वा विहेठ्यमानः समीर्यमाणः क्षोभ्यमानस् तर्ज्यमानस् tìyamÃno न भिद्यते ततो । अध्याशय-चित्त-उत्पादो न भिद्यते सर्व-सत्व-प्रमोक्ष-महा-करुणा-वीर्य-आरम्भात् । न भिद्यते त्रि-रत्न-वंश-अन्-उपच्छेद-पराक्रमात् । न भिद्यते सर्व-धर्म-समुदानयन-कुशल-प्रयोगात् । न भिद्यते लक्षण-अनुव्यञ्जन-परिनिष्पत्ति-गतात् पुण्य-संभार-उपचयात् । न भिद्यते बुद्ध-क्षेत्र-परिशुद्ध्य्-अभिनिर्हार-आहृताद् औत्सुक्यात् । न भिद्यते सर्व-धर्म-a-परिग्रह-अभियुक्तात् काय-जीवित-उत्सर्गात् । न भिद्यते सर्व-सत्व-परिपाचन-अभियुक्ताद् आत्म-सौख्य-अन्-अध्यवसानात् । स एवम् अध्याशय-संपन्न एव समानः सर्व-सत्वानाम् अन्तिकाद् उच्च-घनां सहते । उन्मननां कुत्सनां सहते सर्व-सत्वानाम् आक्रोश-paribhëÃæ दुर्-उक्त-दुर्-आगतान् वचन-पथान् सहते । सर्व-सत्व-pŬÃæ सहते । सर्व-सत्व-भारांश् च सहते उत्तारयति वा न च खिद्यते । न च लीयते । न संलीयते । न विषीदति । बलम् उपदर्शयति । स्थाम संजनयति । वीर्यम् आरभते । पराक्रमं पराक्रमते । उत्साहं जनयति । unmƬha-चित्तं निगृह्णाति । स आक्रुष्टो न प्रत्याक्रोशति । tìito न pratitìayati । रोषितो न प्रतिरोषयति । क्रुद्धाय न प्रतिक्रुध्यति । एवं चित्त-गणना-संनाहं संनह्यति । ... सचेत् पुनर् एते सत्वा यावन्तो दशसु दिक्षु प्रभाव्यमानाः प्रभाव्यन्ते ते सर्वे * असि-शक्ति-तोमर-पालि-योगेन मां पृष्ठतः पृष्ठतो * अनुबध्नीयुः । यत्र + एष पृथिवी-प्रदेशे स्थितो वा निषण्णो वा चङ्क्रम्यमाणो वा शयानो वा बोधि-चित्तम् उत्पादयिष्यति दान-चित्तं वा यावत् प्रज्ञा-चित्तं वा श्रुत-कुशल-मूल-चित्तं वा + उत्पादयिष्यति तत्र + अस्य पृथिवी-प्रदेशे शत-धा-बदरी-पत्त्र-प्रमाणं कायं छेत्स्यामो विकरिष्यामो विध्वंसयिष्यामस् । ते चेत् सर्व-सत्वा माम् आक्रोशयेयुः paribhëeran कुत्सयेयुः पंसयेयुर् a-सत्याभिर् वाग्भिः परुषाभिर् वाग्भिः समुच्चरेयुर् अधिष्ठिता अन्-अर्थ-कर्माणः शत-धा-बदरी-पत्त्र-प्रमाणं मम कायं छिन्ध्युर् भिन्द्युर् विकरेयुर् विध्वंसयेयुः । एवं मया न कस्य-चित् सत्वस्य + अन्तिके क्षोभ-चित्तम् उत्पादयितव्यं । तत् कस्य हेतोः । पूर्वा कोटिः संसारस्य + a-प्रमाणी-कृता यत्र मे * अयम् आत्म-भावो नरक-गतस्य + अपि तिर्यग्-योनि-गतस्य + अपि यम-लोक-गतस्य + अपि मनुष्य-गतस्य + अपि काम-आहार-पलिगुद्धस्य धर्मान् a-श्रुतवतो विषम-आजीव-गो-चरस्य निर्-अर्थक-जीविनः अङ्ग-प्रत्य्-अङ्गस्य शत-धा छिन्नो भिन्नो निकृत्तो विविधाभिश् च कारणाभिः कारितो न च मया ततो निदानम् आत्म-अर्थं कृतो न पर-अर्थः । सचेत् पुनर् पुनर् मम + एते सर्व-सत्वा a-पर-अन्त-कोटिं छिन्द्युर् भिन्द्युर् विकिरेयुर् विध्वंसयेयुस् तथा + अपि मया + a-परित्यक्ता + एव सर्व-ज्ञता । a-परित्यक्ता एव सर्व-सत्वाः । a-परित्यक्तः कुशलो छर्म-छन्दः । तत् कस्य हेतोः । सर्वा ह्य् एषा काय-pŬà काय-विवर्तना । नैरयिकस्य दुष्खस्य शततमीम् अपि कलां न + उपैति यावद् उपनिषदम् अपि न क्षमते । नरक-आवासम् अप्य् अहम् उत्सहे । न पुनर् मया बुद्ध-धर्माः परित्यक्तव्या न सर्व-सत्व-आरम्बणा महा-करुणा ॥ पे ॥ यन् निदानं पुनर् व्यापाद उत्पद्येत । तं वयं धर्मं प्रहास्यामः । कतमश् च स धर्मो । यद् उत काय-प्रेम काय-निकेतः काय-अध्यवसानं । उत्सृष्टश् च काय उत्सृष्टो व्यापादः । एवं धर्म-गणना-आविष्टः सागरमते बोधि-सत्वः सर्व-सत्व-pŬÃæ सहते ॥ पे ॥ यः कायस्य + उत्सर्गः काय-परित्यागः काय-अन्-अवेक्षा । इयम् अस्य दान-पारमिता ॥ यत् काये छिद्यमाने सर्व-सत्वान् मैत्र्या स्फरति । वेदनाभिश् च न संह्रियते । इयम् अस्य शील-पारमिता ॥ यत् काये छिद्यमाने य एव + अस्य कायं छिन्दति तेषाम् एव प्रमोक्ष-अर्थं क्षमते । न च चित्तेन क्षण्यते क्षान्ति-बलं च + उपदर्शयति + इयम् अस्य क्षान्ति-पारमिता ॥ येन वीर्येण तं सर्व-ज्ञता-छन्दं न + उत्सृजति चित्त-बल-आधीनं च प्रतिगृह्णाति । संसारम् एव च + अनुबध्नाति । कुशल-मूल-आरम्भम् एव च + आरभते । इयम् अस्य वीर्य-पारमिता ॥ यत् काये विकीर्यमाणे तत् सर्व-ज्ञता-चित्त-उत्पाद-रत्नं कर्तुं न संमुह्यति बोधिम् एव + अपेक्षते शान्त-प्रशान्तम् एव प्रत्यवेक्षते । इयम् अस्य ध्यान-पारमिता ॥ यत् काये छिद्यमाने कायस्य तृण-këÂha-कुड्यवत्-प्रतिभास-उपमतां प्रत्यवेक्षते माया-धर्मतां च कायस्य + अवतरति । भूत-a-नित्यतां च भूत-दुष्खतां च भूत-अन्-आत्मतां च भूत-शान्ततां च कायस्य + उपनिध्यायति । इयम् अस्य प्रज्ञा-पारमिता + इति विस्तरः ॥ पे ॥ पुनर् a-परम् अस्य + एवं भवति । एष सत्वः कुसीदः शुक्ल-धर्म-रहितः । स माम् आक्रोशयति paribhëate । हन्त वयम् आरब्ध-वीर्या भविष्यामः । a-तृप्ताः कुशल-मूल-पर्येषण-अभियुक्ता । एष एव तावन् मया सत्वः पूर्वतरं बोधि-मण्डे निषादयितव्यः । पश्चान् मया + अन्-उत्तरा सम्यक्-संबोधिर् अभिसंबोद्धव्या + इति ॥ पे ॥ ईदृशानाम् अस्माभिः सत्वानाम् a-दान्तानाम् a-गुप्तानाम् अन्-उपशान्तानाम् अर्थाय संनाहाः संनद्धव्याः ॥ पे ॥ हन्त वयं धर्मतां प्रतिसरिष्यामः । को * अत्र + आक्रोशति वा आक्रुश्यते वा । स परिगवेषमाणो न तं धर्मम् उपलभते । य आक्रोशति वा आक्रुश्यते वा । स आत्म-पर-अन्-उपलब्ध-उपलम्भ-दृष्टि-विगतः क्षमतए इति ॥ भगवत्याम् अप्य् उक्तं । एवं चित्तम् उत्पादयति । येन मया सर्व-सत्वानां विवाद उत्सारयितव्यः । सो * अहं स्वयम् एव विवदामि । लाभा मे दुर्-लब्धा यो * अहं जल्पिते प्रतिजल्पामि । येन मया सर्व-सत्वानां संक्रम-भूतेन भवितव्यं सो * अहं परस्य त्वम् इत्य् अपि वाचं bhëe । परुषं वा प्रति-वाचो ददामि । इदं मया न + एव वक्तव्यं जड-समेन । एडक-मूक-समेन मया कलह-विवादेषु भवितव्यं । परतो दुर्-उक्तान् दुर्-आगतान् दुर्-bhëitÃn bhëyamÃïÃn वचन-पथान् शृण्वता चित्तं न + आघातयितव्यं । परेषाम् अन्तिके न मम + एतत् साधु न प्रति-रूपं यो * अहं परस्य दोष-अन्तरं संजनयेयम् । एतन् न मम प्रति-रूपं यद् अहं परेषां दोष-अन्तरम् अपि संश्रोतव्यं मन्ये । तत् कस्य हेतोः । न मया + आशयो विकोपयितव्यो येन मया सर्व-सत्वाः सर्व-सुख-उपधानेन सुखयितव्याः परिनिर्वापयितव्याश् च + अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुध्य तत्र नाम + अहं व्यापद्ये । न च मया परेषां स्व्-अपराद्धानाम् अपि व्यापत्तव्यं । स नाम + अहं मोहं क्षोभं गच्छामि । इदं तु मया करणीयं । दृढ-पराक्रमतया पराक्रान्तव्यं । न मया जीवित-अन्तराये * अपि क्रियमाणे क्षोभः करणीयः । न मया भृकुटी मुखे \<[doubtful]>\ उत्पादयितव्या + इति ॥ बोधि-सत्व-प्रातिमोक्षे * अप्य् उक्तम् । ये क्रुद्धाः सत्वास् तान् आश्वासयति क्षमापयति । अनुलोमयति धर्मेण तोषयति + इति ॥ इति शिक्षा-समुच्चये क्षान्ति-पारमिता परिच्छेदो नवमः ॥ @<[X. वीर्यपारमिता]>@ वीर्य-पारमिता दशमः परिच्छेदः ॥ एवं क्षान्ति-प्रतिस्थितः श्रुते वीर्यम् आरभेत । अन्यथा श्रुतम् एव + अस्य विनाशाय संपद्यते ॥ यथा + उक्तं चन्द्र-प्रदीप-सूत्रे । कियद्-बहू धर्म-पर्यायुणेया \<[doubtful]>\ शीलं न रक्षेत श्रुते नमन्त । न बाहुश्रुत्येन स शक्यु त्रायितुं दुः-शीलयेन व्रजमान दुर्-गतिम् ॥ श्रुत-अनुशंसास् तु नारायण-परिपृच्छायाम् उक्ताः । तथा हि कुल-पुत्राः श्रुतवतः प्रज्ञा-आगमो भवति । प्रज्ञावतः क्लेश-प्रशमो भवति । निः-क्लेशस्य मारो * अवतारं न लभते ॥ अत्र च मह-र्षेर् उत्तरस्य जातकं विस्तरेण कृत्वा + आह । धर्म-कामानां हि । वि-मल-तेजः । बोधि-सत्वानां महा-सत्वानां स-गौरवाणां स-प्रतीशानां अन्य-लोक-धातु-स्थिता अपि बुद्धा भगवन्तो मुखम् उपदर्शयन्ति धर्मं च + अनुश्रावयन्ति । धर्म-कामानां । वि-मल-तेजः । बोधि-सत्वानां महा-सत्वानां पर्वत-कन्दर-वृक्ष-मध्येषु धर्म-निधानानि निक्षिप्तानि । धर्म-मुखान्य् अन्-अन्तानि पुस्तक-गतानि कर-तल-गतानि भवन्ति । धर्म-कामानां वि-मल-तेजः बोधि-सत्वानां पूर्व-बुद्ध-दर्शिन्यो देवता बुद्ध-प्रतिभानम् उपसंहरन्ति ॥ पे ॥ परिक्षीण-आयुष्काणां बुद्धा भगवन्तो देवताश् च + आयुर्-बलं च + उपसंहरन्ति । बुद्ध-अधिष्ठानेन देवता-अधिष्ठानेन च काङ्क्षामाणा वर्ष-सहस्रम् अवतिष्ठन्ते ॥ पे ॥ यावत् कल्पं वा कल्प-अवशेषं वा यावद् वा आकाङ्क्षन्ति धर्म-गौरव-जातानां बोधि-सत्वानां बुद्धा भगवन्तो जराम् अप्य् अपनयन्ति । व्याधीन् अपनयन्ति । स्मृतिम् उपसंहरति । गतिं मतिं प्रतिभानं च + उपसंहरन्ति ॥ पे ॥ दृष्टि-कृतानि विनोदयन्ति । सम्यग्-दृष्टिं च + उपसंहरन्ति । धर्म-गौरवेण । वि-मल-तेजः । बोधि-सत्वानां महा-सत्वानां सर्व-उपक्रम-भयानि न भवन्ति । तस्मात् तर्हि वि-मल-तेजः श्रुत-संभार-कौशल्य-अभियुक्तेन बोधि-सत्वेन भवितव्यम् इति ॥ किम् आकारं श्रुतं बोधि-सत्व-विनये प्रशस्तं । यथा आर्य-अक्षयमति-सूत्रे * अभिहितं । अशीत्य्-आकार-प्रवेशं श्रुतं । तद् यथा । छन्द-आकारम् आशय-आकारम् अध्याशय-आकारं प्रयोग-आकारं निर्माण-आकारम् a-प्रमाण-आकारं कल्याण-मित्र-आकारं गौरव-आकारं प्रदक्षिण-आकारं सु-वचन-आकारं पर्युपासन-आकारम् अवहित-श्रोत्र-आकारं मनस्-कार-आकारम् a-विक्षेप-आकारम् अवस्थान-आकारं रत्न-संज्ञा-आकारं भैषज्य-संज्ञा-आकारं सर्व-व्याधि-शमन-आकारं स्मृति-भजन-आकारं गति-बोधन-आकारं मति-रोचन-आकारं बुद्धि-प्रवेश-आक् आरम् a-तृप्त-बुद्ध-धर्म-श्रवण-आकारं त्याग-वृंहण-आकारं दान्त-आजानेय-आकारं बहु-श्रुत-सेवना-आकारं सत्य-कृत्य-प्रीत्य्-अनुभवन-आकारं काय-औद्बिल्य-आकारं चित्त-प्रह्लादन-आकारम् a-परिखेद-श्रवण-आकारं धर्म-श्रवण-आकारं प्रतिपत्ति-श्रवण-आकारं पर-देशना-श्रवण-आकारं a-श्रुत-श्रवण-आकारं अभिज्ञा-श्रवण-आकारम् अन्य-यान-a-स्पृहणा-श्रवण-आकारं प्रज्ञा-पारमिता-श्रवण-आकारं बोधि-सत्व-पिटक-श्रवण-आकारं संग्रह-वस्तु-श्रवण-आकारम् उपाय-कौशल्य-श्रवण-आकारं ब्रह्म-विहार-श्रवण-आकारं स्मृति-संप्रजन्य-श्रवण-आकारं गौरव-आकारं उत्पाद-कौशल्य-श्रवण-आकारम् अन्-उत्पाद-कौशल्य-श्रवण-आकारम् a-शुभ-आकारं मैत्र्याः श्रवण-आकारं प्रतीत्य-समुत्पाद-आकारं a-नित्य-आकारं दुष्ख-आकारम् अन्-आत्मा-आकारं शान्त-आकारं शून्यता-निमित्त-a-प्रणिहित-आकारं अन्-अभिसंस् कार-आकारं कुशल-अभिसंस्कार-आकारं सत्व-अधिष्ठान-आकारं a-विप्रणाश-आकारं स्व-अधीन-आकारं स्व-चित्त-आरक्षण-आकारं वीर्यस्य + आश्रंसन-आकारं धर्म-निध्यप्त्य्-आकारं क्लेश-विपक्ष-आकारं स्व-पक्ष-परिकर्षण-आकारं पर-पक्ष-क्लेश-निग्रह-आकारं सप्त-धन-समवशरण-आकारं सर्व-दारिद्र्य-उपछेद-आकारं सर्व-विद्वत्-प्रशस्त-आकारं पण्डित-अभिनन्दन-आकारं आर्य-संमत-आकारं अन्-आर्य-प्रसादन-आकारं सत्य-दर्शन-आकारं स्कन्ध-दोष-विवर्जन-आकारं संस्कृत-दोष-परितुलन-आकारम् अर्थ-प्रतिशरण-आकारं धर्म-प्रतिशरण-आकारं सर्व-पाप-a-करण-आकारं आत्म-पर-हित-आकारं सु-कृत-कर्म-अन्-अनुतप्यन-आकारं विशेष-गमन-आकारं सर्व-बुद्ध-धर्म-प्रतिलाभ-आकारम् इति ॥ पुनर् अत्र + एव + आह । यश् च धर्म-संभार-योगः स एव + अस्य ज्ञान-संभारो भवति । तत्र कतमो धर्म-संभार-योगो या + इयम् अल्प-अर्थता + अल्प-कृत्यता + अल्प-bhëatà + अल्प-परिष्कारता पूर्व-रात्र-a-पर-रात्रं जागरिका-योगम् अनुयुक्तस्य श्रुत-अर्थ-परितुलनता । भूयो भूयः पर्येषणता । चित्तस्य + अन्-आविलता । नीवरणानां विष्कम्भनता । आपत्तिषु निः-शरण-ज्ञानं । a-कौकृत्यता । a-पर्युत्थानता । प्रतिपत्ति-सारता । धर्म-निम्नता धर्म-प्रवणता धर्म-प्राग्-भारता । पराक्रम-संपन्नता आदीप्त-शिरश्-चैल-उपमता ज्ञान-पर्येष्ट्या । तन्-मय-विहारिता । a-शिथिल-शीलता + a-निक्षिप्त-धुरता विशेष-गामिता संगणिका-विवर्जनम् एक-आरामता + अरण्य-अभिमुख-मनस्-कारता आर्य-वंश-सन्तुष्टिः धुत-गुणेष्व् a-चलनता धर्म-आराम-रति-रतता लौकिक-मन्त्र-a-स्मरणता लोक-उत्तर-धर्म-पर्येष्टिता स्मृत्य्-a-प्रमोषता । अर्थ-गत्य्-अनुगमता । मत्या मार्ग-अनुलोमता । धृत्या संवर-प्रत्ययैर् ज्ञान-अनुगमः । ह्रीर्-अपत्राप्य-अलं-कारता । ज्ञान-अनुगमन-सारता । a-ज्ञान-विधमनता । a-विद्या-मोह-तमस्-तिमिर-पटल-पर्यवनद्धस्य प्रज्ञा-चक्षुर्-विशुद्धिः । सु-विशुद्ध-बुद्धिता । बुद्धि-विस्तीर्णता । a-संकुचित-बुद्धिता प्रभिन्न-बुद्धिता । प्रत्य्-अक्ष-बुद्धिता । a-पर-अधीन-गुणता । स्व-गुणैर् a-मन्यनता । पर-गुण-परिकीर्तनता । सु-कृत-कर्म-कारिता । कर्म-विपाक-अन्-उद्धुरता । कर्म-परिशुद्धि-ज्ञानम् इति ॥ किं श्रोतव्यं । उक्तं भगवता ज्ञान-वैपुल्य-सूत्रे । स-अर्थकानि शास्त्राणि शिक्षितव्यानि । अप-अर्थकानि परिवर्जयितव्यानि । तद् यथा । लोक-आयत-शास्त्राणि दण्ड-नीति-शास्त्राणि कार्खेद-शास्त्राणि वाद-विद्या-शास्त्राणि कुमार-krŬÃ-शास्त्राणि जम्भक-विद्या-शास्त्राणि ॥ पे ॥ यान्य् अपि तद् अन्यानि कानि-चिन् मोक्ष-प्रति-कूलानि शास्त्राणि संमोहाय संवर्तन्ते तानि सर्वाणि बोधि-सत्व-यान-संप्रस्थितेन परिवर्जयितव्यानि + इति ॥ एवं श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयं । कथं पुनर् आशय-संपन्नस्य + अप्य् उग्रदत्त-परिपृच्छायां गृहम् अनुज्ञातं । यत्नवतो * अप्य् a-सामर्थ्यात् । पर-दार-आदिष्व् अपि तर्हि न + आपत्तिः स्यात् । न तेषाम् a-सामर्थ्ये * अपि प्रकृति-दुष्टत्वाद् गृह-आवासस्य च प्रज्ञप्ति-स-अवद्यत्वाद् इति ॥ इति शिक्षा-समुच्चये वीर्य-पारमिता परिच्छेदो दशमः ॥ @<[XI. अरण्यसंवर्णनः]>@ अरण्य-संवर्णनं नाम + एकादशः परिच्छेदः ॥ तद् एवम् उग्रदत्त-परिपृच्छा-विधिना गृह-दोषान् भावयित्वा श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयम् इति स्थितं ॥ तथा च + उक्तं चन्द्र-प्रदीप-सूत्रे । न जातु कामान् प्रतिषेवमाणः पुत्रेषु दारेषु जनित्व तृष्णां । गृहं च सेवित्व जुगुप्सनीयम् अन्-उत्तरां प्राप्स्यति सो * अग्र-बोधिम् ॥ ये काम वर्जेन्ति यथा + अग्नि-कर्षूं पुत्रेषु दारेषु जनित्व तृष्णां । उत्तस्त गेहाद् अभिनिष्क्रमन्ति न दुर्-लभा तेष्व् इयम् अग्र-बोधिः ॥ न कश्-चि बुद्धः पुरिमेण आसीद् अन्-आगतो भेष्यति यो * अवतिष्ठते । येहि स्थितैर् एव अगार-मध्ये प्राप्ता इयं उत्तम अग्र-बोधिः ॥ प्रहाय राज्यं यथ खेट-पिण्डं वसेद् अरण्येषु विवेक-कामः । क्लेशान् प्रहाय विनिहत्य मानं बुध्यन्ति बोधिं वि-रजाम् a-संस्कृताम् ॥ पे ॥ अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि । न + उपस्थिता भोन्ति नर-उत्तमा जिना यथ प्रव्रजित्वा चरमाण-धर्मान् ॥ यश् च + एव बोधिं प्रतिकाङ्क्षमाणः सत्व-अर्थ निर्विण्ण कु-संस्कृतातः । अरण्य-अभिमुख सप्त पदानि गच्छेद् अयं ततः पुण्य-विशिष्ट भोति ॥ यदि पुनर् विसभाग-सत्व-अनुनयात् परिषत्-कामतया वा लाभ-आदि-कामतया वा विवेक-प्रवेशे विलम्बेत । तद्-अर्थम् अत्र + एव + उक्तं । न विज्ञ बालेहि करोन्ति विग्रहं सत्-कृत्य बालान् परिवर्जयन्ति । मम + अन्तिके च + इति प्रदुष्ट-चित्ता न बाल-धर्मेहि करोन्ति संस्तवम् ॥ न विज्ञ बालान करोति सेवनां विदित्व बालान स्व-भाव-संततिम् । कियच्-चिरं बाल-सु-सेविता पि पुनो * अपि ते भोन्ति a-मित्र-सन्निभाः ॥ न विज्ञ बालेष्व् इह विश्वसन्ति विज्ञाय बालान स्व-भाव-संततिम् । स्व-भाव-भिन्ना प्रकृतीय बालाः कुतो * अस्ति मित्रं हि पृथग्-जनानां ॥ सह-धार्मिकेनो वचनेन उक्ताः क्रोधं च दोषं च a-प्रत्ययं च । प्राविष्करोन्ति इमि बाल-धर्मा इमम् अर्थ विज्ञाय न विश्वसन्ति ॥ बाला हि बालेहि समं समेन्ति यथा a-मेध्येन a-मेध्य सार्द्धम् । विज्ञः पुनर् विज्ञ-जनेन सार्द्धं समेन्ति सर्पिर् यथ सर्पि-मण्डे ॥ तथा च पुनर् अत्र + एवम् आह । सू-सुखिताः सद ते नर-लोके येषु प्रिय-a-प्रिय न + अस्ति कहिं-चित् । ये च न कन्दरके * अभिरमन्ते श्रामणकं सु-सुखं अनुभोन्ति ॥ येषु मम + अपि तु न + अस्ति कहिं-चित् । येषु परिग्रहु सर्वशु न + अस्ति । खड्ग-समा विचरन्ति मु लोकं गगने पवन यथा + इव व्रजन्ति ॥ स्युः सुखिता वत ते नर-लोके येषु न सज्जति मानस लोके । वायु-समं सद तेष्व् इह चित्तं न + उ च प्रिय-a-प्रिय विद्यति संगो ॥ a-प्रिय ये दुखितेहि निवासो ये * अपि प्रिया दुखितेहि वियोगो । अन्त उभे अपि तेहि जहित्वा ते सुखिता नरये रत धर्मे ॥ पुनर् अत्र + एव + उक्तम् । भवति सततम् अल्प-कृत्य-योगी पृथु गुण दोषत सर्वि वर्जयित्वा । न विवदति कदा-चि युक्त-योगी इमि गुण तस्य भवन्त्य् अरण्य-वासे ॥ सद भवति निविण्ण संस्कृते * असौ न भवति तस्य पृहा कहिं-चि लोके । न च भवति विवृद्धिर् आस्रवाणां वन-वसतो * अस्य भवन्ति आनुशंसाः ॥ अधिकरण न तस्य जातु भोती सद उपशान्त-रतो विवेक-चारी । वचचि मनसि काय संवृत-स्यो बहु-गुण तस्य भवन्त्य् अरण्य-वासे ॥ भवति अनुकूल तस्य मोक्षो लघु प्रतिविध्यति सो * अधिमुक्ति शान्ताम् । वनि-चरि धिमुक्ति सेवते * अस्य इमि गुण भोन्त्य् अरण्य-वासि सर्वे ॥ पुनर् आह । वन-षण्ड सेवथ विविक्त सदा विजहित्व ग्राम-नगरेषु रतिम् । a-द्वितीय-खड्ग-सम भोथ सदा न चिरेण लप्स्यथ समाधि-वरम् । इति ॥ आर्य-rëÂrapÃla-सूत्रे * अप्य् आह । त्यक्त्वा गेहम् अन्-अन्त-दोष-गहनं चिन्ता-अन्-अपेक्षाः सदा । ते * अरण्ये रतिम् आप्नुवन्ति गुणिनः शान्त-इन्द्रियाः सूरताः ॥ न स्त्री-संभव न + एव च + अपि पुरुषैस् तेषां क्व-चिद् विद्यते । एकाकी विहरन्ति खड्ग-सदृशाः शुद्ध-आशया निर्-मलाः ॥ लाभैर् न + अपि च तेषु हर्ष स्व-मनो लीयन्त्य् a-लाभैर् न च । अल्प-इच्छा इतर-इतरैर् अभिरता माया-कुहा-वर्जिताः । ति ॥ उग्रदत्त-परिपृच्छायाम् अप्य् आह । सत्व-संसर्गो मे न कर्तव्यो न हि मया + एक-सत्वस्य कुशल-मूलानि संजनयितव्यानि + इत्य् आदि ॥ यदि पुनः श्रुतवान् इमां क्षण-संपदम् आसाद्य लाभ-आदौ सक्तः चित्तं न शोधयेत् स एव + एकः । स-देवके लोके वञ्चितः स्याद् ॥ उक्तं ह्य् आर्य-रत्न-कूटे । तद् यथा काश्यप कश्-चिद् एव पुरुषो महता उदक-अर्णवेन + उह्यमान उदक-तृष्णया कालं कुर्याद् । एवम् एव काश्यप इह + एके श्रमण-ब्राह्मणा बहून् धर्मान् उद्गृह्य पर्यवाप्य न राग-तृष्णां विनोदयन्ति । न द्वेष-तृष्णां । न मोह-तृष्णां विनोदयन्ति । ते महता धर्म-अर्णवेन + उह्यमानाः क्लेश-तृष्णया काल-गता । दुर्-गति-विनिपात-गामिनो भवन्ति + इति ॥ तस्माद् a-वश्यम् अरण्यम् आश्रयेत् ॥ तादृशानि च स्थानानि आश्रयेत् । येषु च स्थानेषु न + अति-दूरे पिण्ड-पात-गो-चरो भवति न + अति-संनिकृष्टे । येषु पानीयानि भवन्त्य् अच्छानि शुचीनि निर्-मलान्य् अल्प-आयासानि मुख-परिभोगानि यानि च स्थानानि वृक्ष-संपन्नानि भवन्ति पुष्प-संपन्नानि फल-संपन्नानि पत्त्र-संपन्नान्य् अपगत-दुष्ट-श्वा-पदानि गुहा-संपन्नानि प्राग्-भार-संपन्नानि सुख-परिसर्प्यकाणि शान्तान्य् a-द्वितीयानि तादृशानि स्थानान्य् आश्रयेत् । स तेषु स्थानेष्व् आश्रितो यद् अनेन पूर्व-पठितं भवति तत् त्रिभी रात्रैस् त्रिर्-दिवसस्य स्व-अध्यायति न + अत्य्-उच्चेन स्वरेण न + अति-नीचेन न + उद्धतैर् इन्द्रियैर् न बहिर्-गतेन चित्तेन प्रसादम् उपजीवन् ग्रन्थम् उपधारयन् निमित्तान्य् उद्गृह्णन् मिद्धम् अपक्रामन् । सचेद् आरण्यकस्य भिक्षो राजा वा + उपसंक्रामति राज-मात्रो वा + अन्ये वा ब्राह्मण-क्षत्रिय-नैगम-जानपदाः । तेन तेषाम् आदरेण स्व्-आगत-क्रिया कर्तव्या । एवं च + अनेन वक्तव्यं । निषीद महा-राज यथा प्रज्ञप्तए आसने । सचेद् उपविशति द्वाभ्याम् अप्य् उपवेष्टव्यं । सचेन् न + उपविशति उभाभ्याम् अपि न + उपवेष्टव्यं । सचेच् चञ्चल-इन्द्रियो भवति उत्कर्षयितव्यं । तस्य ते महा-राज लाभाः सु-लब्धा यस्य ते भू-प्रदेशे शीलवन्तो गुणवन्तो बहु-श्रुताः श्रमण-ब्राह्मणाः प्रतिवसन्ति । अन्-उपद्रुताश् चौर-भट-आदिभिः ॥ सचेत् स्थिरो भवति विनीतः प्रशान्त-इन्द्रियः भव्यश् च भवति धर्म-देशनायाः ततो * अस्य विचित्रा धर्म-देशना उपसंहर्तव्या । सचेद् विचित्रां न प्रियायते । संवेग-अनुकूला धर्म-देशना उपसंहर्तव्या । सचेत् संवेग-अनुकूलां न प्रियायते उदार-उदाराणि तथा-गत-माहात्म्यानि उपदेष्टव्यानि । ब्राह्मण-क्षत्रिय-नैगम-जानपदानाम् अप्य् उपसंक्रामतां यथा-अनुरूपाः क्रिया उपसंहर्तव्या । स एवं बहु-श्रुतः सन् प्रति-बलो भवति धार्म-श्रवणिकानां चित्तम् आराधयितुं । ते च सत्वास् तस्य + अन्तिके प्रीतिं च प्रसादं च प्रामोद्यं च प्रतिलभन्तए इति ॥ उग्रदत्त-परिपृच्छायाम् अप्य् आह । पुनर् a-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये प्रतिवसता एवम् उपपरीक्षितव्यं । किम् अर्थम् अहम् अरण्ये प्रतिवसामि । न केवलम् अरण्य-वासेन श्रमणो भवति । बहवो * अप्य् अत्र + a-दान्ता a-विनीता a-युक्ता अन्-अभियुक्ताः प्रतिवसन्ति । तद् यथा । मृग-वानर-पक्षि-संघ-चौर-चण्डालाः प्रतिवसन्ति । न च ते श्रमण-गुण-समन्वागता भवन्ति । अपि तु खलु पुनर् अहं यस्य + अर्थाय + अरण्ये प्रतिवसामि स मया + अर्थः परिपूरयितव्यो यद् उत श्रामण्य-अर्थः ॥ पे ॥ पुनर् a-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये विहरता एवम् उपपरीक्षितव्यं । किम् अर्थम् अहम् अरण्य्म् आगतः । तेन + एवं मीमांसयितव्यं । भय-भीतो * अस्म्य् अहम् अरण्यम् आगतः । कुतो भय-भीतः । संगणिका-भय-भीतः । संसर्ग-भय-भीतो राग-द्वेष-मोह-भय-भीतो मान-मद-म्रक्ष-परिदाह-भय-भीतो लोभ-ईर्ष्या-मात्सर्य-भय-भीतः रूप-शब्द-गन्ध-रस-स्पर्ष्टव्य-भय-भीतः । सो * अहं-कार-मम-कार-भय-भीतः । औद्धत्य-विचिकित्सा-भय-भीतः । स्कन्ध-मार-भय-भीतः । क्लेश-मार-भय-भीतो । मृत्यु-मार-भय-भीतो । देव-पुत्र-मार-भय-भीतः । a-नित्ये नित्य इति विपर्यास-भय-भीतो * अन्-आत्मन्य् आत्मा + इति विपर्यास-भय-भीतो * a-शुचौ शुचिर् इति विपर्यास-भय-भीतो । दुष्खे सुखम् इति विपर्यास-भय-भीतः । चित्त-मनो-विज्ञान-भय-भीतो । निवरण-आवरण-पर्युत्थान-भय-भीतः । सत्-काय-दृष्टि-भय-भीतः पाप-मित्र-भय-भीतो । लाभ-सत्-कार-भय-भीतो * a-काल-मन्त्र-भय-भीतो * a-दृष्टे दृष्टम् इति भय-भीतो * a-श्रुते श्रुतम् इति भय-भीतो * a-मते मतम् इति भय-भीतो * a-विज्ञाते विज्ञातम् इति भय-भीतो * a-श्रमणे श्रमण-मद-भय-भीतो * अन्यो-न्य-विद्वेषण-भय-भीतः काम-धातु-रूप-धात्व्-a-रूप्य-धातु-भय-भीतः सर्व-भव-गत्य्-उपपत्ति-भय-भीतो निरय-तिर्यग्-योनि-पितृ-विषय-भय-भीतः संक्षेपेण सर्वेभ्यो * a-कुशलेभ्यो मनसि-कारेभ्यो भय-भी त एभ्यो ह्य् अहम् एवं-रूपेभ्यो भय-भैरवेभ्यो भीतो * अरण्य-आवासम् उपगतः ॥ पे ॥ पुनर् a-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्य-वास-स्थितेन भीतेन वा त्रस्तेन वा एवं शिक्षितव्यं । यानि कानि-चिद् भयान्य् उत्पद्यन्ते सर्वाणि तान्य् आत्म-ग्राहत उत्पद्यन्ते ॥ पे ॥ सचेत् पुनर् अहम् अरण्ये प्रतिवसन् न + आत्म-ग्राहं परित्यजेयं न + आत्म-अभिनिवेशं न + आत्म-परिग्रहं न + आत्म-निदानं न + आत्म-तृष्णां न + आत्म-संज्ञां न + आत्म-वाद-उपादानं न + आत्म-दृष्टिं न + आत्म-अधिष्ठानं न + आत्म-परिकल्पनां न + आत्म-रक्षां परित्यजेयं । निर्-अर्थको मे * अरण्य-वासः स्याद् । अपि तु खलु पुनर् गृह-पते न + अस्त्य् आत्म-संज्ञिनो * अरण्य-वासो । न + अस्ति पर-संज्ञिनः ॥ पे ॥ अरण्य-वासो नाम गृह-पते उच्यते सर्व-धर्मेष्व् a-संभव-वासः सर्व-धर्मेष्व् a-संग-वासः ॥ पे ॥ तद् यथा गृह-पते * अरण्ये तृण-गुल्म-औषधि-वनस्-पतयः प्रतिवसन्तो न बिभ्यति न + उत्त्रस्यन्ति न संत्रस्यन्ति न संत्रासम् आपद्यन्ते । एवम् एव गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये विहरता तृण-गुल्म-औषधि-वनस्-पति-këÂha-कुड्य-वद् आत्म-प्रतिभास-वत् संज्ञा काये उत्पादयितव्या । माया-समता चित्तस्य + उत्पादयितव्या । को * अत्र बिभेति । को * अस्मिन्न् उत्त्रस्यति |तेन भय-भीतेन वा त्रस्तेन वा एवं योनिशः काय उपपरीक्षितव्यः । न + अस्त्य् अत्र काये आत्मा वा सत्वो वा जीवो वा पोषो वा पुद्गलो वा मनु-जो वा मानवो वा । a-भूत-परिकल्प एष यद् उत भयं नाम । स मया + a-भूत-परिकल्पो न परिकल्पयितव्यः । तेन यथा + अरण्ये तृण-गुल्म-औषधि-वनस्-पतयः प्रतिवसन्ति a-ममा a-परिग्रहाः । एवम् एव + a-ममेन + a-परिग्रहेण + अरण्यम् एव सर्व-धर्मा इति ज्ञात्वा उपसम्पद्य विहर्तव्यं । तत् कस्य हेतोः । रण-छेदो * अरण्य-वासो * a-ममो * a-परिग्रहः ॥ पे ॥ पुनर् a-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन बुद्ध-अनुज्ञातो * अरण्य-वास इति ज्ञात्वा + अरण्ये वस्तव्यं । अत्र हि शुक्ल-धर्म-परिपूरिर् भवति । उपस्तब्ध-कुशल-मूलः पश्चाद्-ग्राम-नगर-निगम-rëÂra-राज-धानीष्व् अवतीर्य धर्मं देशयिष्यामि ॥ पे ॥ सचेत् पुनर् गृह-पते प्रव्रजितो बोधि-सत्व उद्देश-स्व-अध्याय-अर्थं गणम् अवतरति । तेन तत्र स-गौरवेण भवितव्यं स-प्रतीसेन + आचार्य-उपाध्यायेषु स्थविर-मध्य-नवकेषु भिक्षुषु प्रदक्षिण-भवितव्यम् अन्-अलसेन स्वयं-कारिणा + a-पर-उपतापिना न च तेन + उपस्थान-गुरुकेण भवितव्यं । एवं च + अनेन + उपपरीक्षितव्यं । तथा-गतो * अप्य् अर्हन् सम्यक्-संबुद्धः स-देवस्य लोकस्य स-मारकस्य स-ब्रह्मकस्य स-श्रमण-ब्राह्मणिकायाः प्रजायाः पूजितो दक्षिणीयः सर्व-सत्वानां । सो * अपि तावन् न कस्य-चित् सकाशाद् उपस्थानं स्वी-करोति । किं पुनर् अस्माभिर् a-शिक्षितैः शिक्षितु-कामैः । अपि तु वयम् एव सर्व-सत्वानाम् उपस्थायका भविष्यामः । वयम् एव परेषाम् उपस्थान-परिचर्यां करिष्यामो न च पुनः कस्य-चित् सकाशाद् उपस्थान-परिचर्यां स्वी-करिष्यामः । तत् कस्य हेतोः । उपस्थान-गुरुकस्य हि गृह-पते भिक्षोर् गुण-धर्म-अनुग्रहो नश्यति । येषां च संग्रहं करोति तेषाम् एवं भवति । उपस्थान-हेतोर् एषो * अस्माकं संग्रहं करोति ॥ पुनर् अत्र + एव + आह । सचेत् पुनर् गृह-पते आरण्यको बोधि-सत्वो धर्म-श्रवण-अर्थिक आचार्य-उपाध्याय-दर्शन-अर्थिको वा ग्लान-परिपृच्छको वा ग्राम-अन्तिकं शयन-आसनम् आगच्छेत् तेन सा + अयम् आगमनाय प्रक्रमणाय च चित्तम् उत्पादयितव्यं । सचेत् पुनर् अस्य पर-प्रतिबद्ध उद्देशः स्व-अध्यायो वा तेन विहारे प्रतिवसता + अरण्य-प्रवण-चित्तेन भवितव्यं । एष एव तस्य + अरण्य-वासो यत् सर्व-वस्तुष्व् अरण्य-संज्ञा धर्म-पर्येष्ट्या च + आतृप्ता + इति ॥ आर्य-रत्न-राशि-सूत्रे * अप्य् उक्तं । यदि पुनर् अस्य तत्र + अरण्य-आयतने विहरतो * a-प्राप्त-फल-पृथग्-जनस्य vyìa-मृगा आगच्छेयुः । तेन तत्र न भयं न त्रास उत्पादयितव्यः । एवं च चित्तम् उत्पादयितव्यं । पूर्वम् एव + अहम् उत्सृष्ट-काय-जीवितो * अरण्य-वासम् उपगतो । न मया + अत्र भेतव्यं । न + उत्त्रसितव्यं । अपि तु मैत्रीम् उत्पादयित्वा दोषं विवर्जयिष्यामि भयम् अपनयिष्यामि । यद्य् एवम् अपि कृत्वा ते vyìa-मृगा मां जीविताद् व्यपरोप्य भुञ्जीरन् । तेन मया + एवं चित्तम् उत्पादयितव्यं । लाभा मे सु-लब्धा यस्य मे * a-सारात् कायात् सारम् आदत्तं भविष्यति । न पुनर् इमे vyìa-मृगाः शक्या मया + आमिषेण तोषयितुं मम मांसं भक्षयित्वा सुख-स्पर्शं विहरिष्यन्ति ॥ पे ॥ यदि पुनस् तत्र + अरण्य-आयतने विहरतो * a-मनुष्या उपसंक्रमिष्यन्ति सु-वर्णा वा दुर्-वर्णा वा । तेन न तत्र + अनुनेतव्यं न प्रतिहन्तव्यं । यदि पूर्व-बुद्ध-दर्शिन्यो देवता आरण्यकं भिक्षुम् उपसंक्रम्य प्रश्नं परिपृच्छेयुः । तत्र तेन + आरण्यकेन भिक्षुणा यथा-शक्ति यथा-बलं यथा-धर्म + अधिगमाय तासां देवतानां धर्मो देशयितव्यः । यदि पुनस् तावङ् गम्भीरान् प्रश्नान् परिपृच्छेयुर् यान् स आरण्यको भिक्षुर् न शक्नुयाद् विसर्जयितुं । तेन निर्-मानेन भूत्वा वाग् bhëitavyà + a-शिक्षितो न परिभवितव्यः । युञ्जिष्यामि घटिष्ये बुद्ध-शासने । भविष्यति स कालः स समयो यदा + अधिगतान् धर्मान् श्रुत्वा सर्व-कथां विसर्जयिष्यामि । अपि तु प्रतिभातु ते । वयं धार्म-श्रवणिका इति ॥ पे ॥ तेन तत्र + अरण्य-आयतने प्रतिवसता तृण-गुल्म-औषधि-वनस्-पतीनां निमित्तं ग्रहीतव्यं । कथम् एते भवन्ति । यथा + एषां भावनाम् a-स्वामिकानाम् a-ममानाम् a-परिग्रहाणाम् एवं निश्-चेष्टानां निर्-व्यापाराणां भवत्य् उत्पादो भङ्गश् च । न च + एषां कश्-चिद् उत्पादयिता । न निरोधयिता । एवम् एव + अयं कायस् तृण-këÂha-कुड्य-प्रतिभास-उपमो * a-स्वामिको * a-ममो * a-परिग्रहो निश्-चेष्टो निर्-व्यापारो हेतु-प्रत्यय-युक्त्या उत्पद्यते । हेतु-प्रत्यय-वैकल्यान् निरुध्यते । न पुनर् अत्र कश्-चिद् धर्मः परम-अर्थत उत्पद्यते वा निरुध्यते वा + इति ॥ पुनश् च + उक्तं । तेन तत्र + अरण्य-आयतने विहरता एवं चित्तम् उत्पादयितव्यं । यद्य् अप्य् अहम् अरण्यम् आगत एको * a-द्वितीयो । न मे कश्-चित् सहायो यो मां सु-कृतं दुष्-कृतं वा चोदयेत् । अपि तु खलु पुनः सन्ति + इमे देव-नाग-यक्षा बुद्धाश् च भगवन्तो ये मम चित्त-आशयं जानन्ति । ते मम साक्षिणः । सो * अहम् इह + अरण्य-आयतने प्रतिवसन्न् a-कुशल-चित्तस्य वशं गच्छामि । यदि पुनर् अहम् इयद्-दूरम् आगत एको * a-द्वितीयो * a-संस्तब्धो * a-ममो * a-परिग्रहः काम-वितर्कं वा वितर्कयेयं । व्यापआदं विहिन्सा-वितर्कं वा वितर्कयेयम् अन्यं वा + a-कुशल-वितर्कं वितर्कयेयं । निर्-विशेषो भवेयं संसर्ग-संगणिकाभिर् एतैः सत्वैः । ते च मे देव-नाग-यक्षा विसंवादिताः बुद्धाश् च भगवन्तो * अन्-अभिराद्धा भविष्यन्ति + इति ॥ इति शिक्षा-समुच्चये अरण्य-संवर्णनो नाम + एकादशः परिच्छेदः ॥ @<[XII. चित्तपरिकर्म]>@ चित्त-परिकर्म द्वादशः परिच्छेदः ॥ तद् एवम् अरण्ये वसन् समाधानाय युज्यते ॥ उक्तं हि भगवत्यां । स तेषाम् एव सत्वानाम् अर्थाय ध्यान-पारमितायां चरन्न् a-विक्षिप्त-चित्तो भवति । तत् कस्य हेतोः । तथा ह्य् अस्य + एवं भवति । लौकिकी ध्यान-उपपत्तिर् अपि तावद् विक्षिप्त-चित्तस्य दुर्-लभा । कः पुनर् वादो * अन्-उत्तरा सम्यक्-संबोधिः । तस्मान् मया + a-विक्षिप्त-चित्तेन भवितव्यम् । यावन्न् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धेयम् इति ॥ पुनर् अस्याम् उक्तं । पुनर् a-परं सुभूते बोधि-सत्वो महा-सत्वः प्रथम-चित्त-उत्पादम् उपादाय ध्यान-पारमितायां चरन् सर्व-आकार-ज्ञता-प्रतिसंयुक्तैर् मनसि-कारैर् ध्यानं समापद्यते । स चक्षुषा रूपाणि दृष्ट्वा न निमित्त-ग्राही भवति न + अनुव्यञ्जन-ग्राही । यतो * अधिकरणम् अस्य चक्षुर्-इन्द्रियेण + a-संवर-संवृतस्य विहरतो * अभिध्या-दौर्मनस्ये अन्ये वा पापका a-कुशला धर्माश् चित्तम् अनुप्राप्नुयुः । तेषां संवराय प्रतिपद्यते । रक्षति चक्षुर्-इन्द्रियम् । एवं श्रोत्रेण शब्दान् श्रुत्वा । घ्राणेन गन्धान् घ्रात्वा । जिह्वया रसान् आस्वाद्य । कायेन स्प्रष्टव्यानि स्पृष्ट्वा । मनसा धर्मान् विज्ञाय न निमित्त-ग्राही भवति । न + अनुव्यञ्जन-ग्राही । यतो * अधिकरणम् अस्य मन इन्द्रियेण + a-संवर-संवृतस्य पापकाश् चित्तम् अनुप्राप्नुयुः । तेषां संवराय प्रतिपद्यते । रक्षति मन इन्द्रियं । स गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो * अपि शयानो * अपि bhëamÃïo * अपि समाहित-अवस्थाम् a-समाहित-अवस्थां न विजहाति । स भवत्य् a-हस्त-लोलः । a-पाद-लोलो * a-मुख-लोलो * a-प्रकीर्ण-वाक् । a-विक्षिप्त-इन्द्रियो * अन्-उद्धतो * अन्-उन्नतो * a-चपलो * अन्-अलसो * a-संभ्रान्त-कायो * a-संभ्रान्त-चित्तः । शान्त-कायः शान्त-वाक् शान्त-चित्तः । रहस्य् a-रहसि वा कल्पित-ईर्या-पथः संतुष्टः ॥ पे ॥ सु-भरः सु-पोषः । सु-उपास्यः कल्याण-आचार-गो-चरः । संगणिकया + अपि विवेक-गो-चरः । लाभे * a-लाभे च समो निर्-विकारः । अन्-उन्नतो * अन्-अवनतः । एवं सुखे दुष्खे । स्तुतौ निन्दायां । यशस्य् a-यशसि । जीविते मरणे च समो निर्-विकारो * अन्-उन्नतो * अन्-अवनतः । एवं शत्रौ मित्रे च । मन-अपवर्तिनि ... | आर्येष्व् अन्-आर्येषु । शब्देषु संकीर्णेष्व् a-संकीर्णेषु । प्रिय-a-प्रियेषु च रूपेषु समो निर्-विकारः । अन्-उन्नतो * अन्-अवनतः । अनुरोध-विरोध-अपगतः । तत् कस्य हेतोः । तथा हि स स्व-लक्षण-शून्यान् a-संभूतान् a-निष्पन्नान् अन्-अभिनिर्वृत्तान् सर्व-धर्मान् पश्यति + इति विस्तरः ॥ तत्र लीने मनसि मुदिता भावनया + उत्तेजनं कुर्यात् । उद्धते त्व् a-नित्यता-मनसि-कारैः प्रशमः ॥ उभय-प्रति-पक्ष-अर्थं च + आर्य-rëÂrapÃla-उक्तां गाथां स्मरेत् । बहु कल्प-कोटीभि कदा-चि बुद्धो उत्पद्यते लोक-हितो मह-र्षि । लब्धो * अधुना स प्रवरः क्षणो * अद्य त्यजति प्रमादं यदि मोक्तु-काम । इति ॥ तथा । मया + उपमं वितथम् एतत् स्वप्न-उपमं च संस्कृतम् अवेक्ष्य न चिराद् भविष्यति वियोगः सर्व-प्रियैः । न नित्यम् इह कश्-चित् । उद्युज्य यथा घटत नित्यं पारमितासु भूमिषु बलेषु । मा जातु स्रंसय वीर्यं यावन् न बुध्यथा प्रवर-बोधिम् । इति ॥ आर्य-ललित-विस्तरे * अप्य् उक्तं । ज्वलितं त्रि-भुवं जर-व्याधि-दुखैर् मरण-अग्नि-प्रदीप्तम् a-नाथम् इदम् । भव-निः-शरणे सद mƬha जगद् भ्रमति भ्रमरो यथा कुम्भ-गतः ॥ a-ध्रुवं त्रि-भुवं शरद्-अभ्र-निभं नट-रङ्ग-समा जगि जन्म-च्युतिः । गिरि-नद्य-समं लघु-शीघ्र-जवं व्रजतायु जगे यथ विद्यु नभे ॥ भुवि देव-पुरे त्रि-अपाय-पथे भव-तृष्ण-a-विद्य-वशा जनता । परिवर्त्तिषु पञ्च-गतिष्व् a-बुधा यथ कुम्भ-करस्य हि चक्र भ्रमी ॥ प्रिय-रूप-वरैः सद स्निग्ध-रुतैः शुभ-गन्ध-रसैर् वर-स्पर्श-सुखैः । परिषिक्तम् इदं कलि-पाश जगत् मृग-लुब्धक-पाशि यथा + एव कपि ॥ स-भयाः स-रणाः सद वैर-कराः बहु-शोक-उपद्रव काम-गुणाः । असि-धार-समा विष-पत्त्र-निभाः जहित-आर्य-जनैर् यथ mŬha-घटः ॥ स्मृति-मोष-करास् तमसी-करणा भय-हेतु-करा दुख-मूल सदा । भव-तृष्ण-लताय विवृद्धि-कराः स-भयाः स-रणा सद काम-गुणाः ॥ यथ अग्नि-खदाः ज्वलिताः स-भयाः तथ काम इमे विदिता + आर्य-जनैः । मह-पङ्क-समा अशि-शूल-समा मधु-दिग्ध इव क्षुर-धार-समा ॥ यथ सर्प-शिरो यथ mŬha-घटः तथ काम इमे विदिता विदुषाम् । तथ शूल-सामा द्वि-ज-पेशि-समा यथ श्वान-करं किश-वैर तथा + उदक-चन्द्र-निभा इमि काम-गुणाः प्रतिबिम्ब इवा गिरि-घोष यथा । प्रतिभास-समा नट-रङ्ग-निभा तथ स्वप्न-समा विदिता + आर्य-जनैः ॥ क्षणिका-वसिका इमि काम-गुणाः तथ माय-मरीचि-समा अलिक-उदक-बुद्बुद-फेन-समा वितथाः परिकल्प-समुत्थित बुद्ध बुधैः ॥ प्रथमे वयसे वर-रूप-धरः प्रिय इष्ट-मतो इय बाल-चारी । जर-व्याधि-दुखैर् हत-तेज-वपुं विजहन्ति मृगा इव शुष्क-नदीम् ॥ धन-धान्य-वरो बहु-द्रव्य-बली प्रिय इष्ट-मतो इय बाल-चारी । परिहीण-धनं पुन कृच्छ्र-गतं विजहन्ति नरा इव शून्य-टवीम् ॥ यथ पुष्प-द्रुमो स-फलो व द्रुमो नरु-दान-रतः तथ प्रीति-करः । धन-हीनु जरा-अर्दितु याचनको भवते तद a-प्रिय-गृध्र-समः ॥ प्रभु-द्रव्य-बली वर-रूप-धरः प्रिय-सङ्ग-मन-इन्द्रिय-प्रीति-करः । जरा-व्याधि-दुख-अर्दितु क्षीण-धनो भवते तद a-प्रिय-मृत्यु-समः ॥ जरया जरितः समतीत-वयो द्रुम विद्यु-हतो व यथा भवति । जर-जीर्ण अगार यथा स-भयो जर-निः-शरणं लघु ब्रूहि मुने ॥ जर शोषयते नर-नारि-गणं यथ मालु-लता घन शाल-वनम् । जर वीर्य-पराक्रम-वेग-हरी जर पङ्क-निमग्न यथा पुरुषो ॥ जर रूप सु-रूप-वि-रूप-करी जर तेज-हरी बल-स्थाम-हरी । सद सौख्य-हरी परिभाव-करी जर मृत्यु-करी जर ओज-हरी ॥ बहु-रोग-शतैर् घन-व्याधि-दुखैः उपसृष्टु जगज् ज्वलना + इव मृगाः । जर व्याधि-गतं प्रसमीक्ष्य जगत् दुख-निः-शरणं लघु देशय ही ॥ शिशिरेहि यथा हिम-धातु महं तृण-गुल्म-वन-औषधि ओज-हरो । तथ ओज-हरो * अयु व्याधि जगे परिहीयति इन्द्रिय-रूप-बलम् ॥ धन-धान्य-महा-अर्थ-क्षय-अन्त-करः परिभाव-करः सद् व्याधि जगे । प्रतिघात-करः प्रिय-द्वेष-करः परिदाह-करो यथ सूर्यु नभे ॥ मरणं च्यवनं च्युति काल-क्रिया प्रिय-द्रव्य-जनेन वियोगु सदा । a-पुन-आगमनं च a-संगमनं द्रुम-पत्त्र-फला नदि-श्रोतु यथा ॥ मरणं वशितान् a-वशी-कुरुते मरणं हरते नदि दारु यथा । a-सहाय-नरो व्रजते * a-द्वितीयः स्वक-कर्म-फल-अनुगतो वि-वशः ॥ मरणं ग्रसते बहु प्राणि-शतान् मकरो व जल-आकरि भूत-गणान् । गरुडो उर-गं मृग-राज गज ज्वलनो व तृण-औषधि-भूत-गणम् । इति ॥ राज-अववादक-सूत्रे * अप्य् आह । तद् यथा महा-राज चतसृभ्यो दिग्भ्यश् चत्वारः पर्वता आगच्छेयुर् दृढाः । सारवन्तो * a-खण्डा a-च्छिद्रा a-सुषिराः सु-संवृता एक-घना नभः स्पृशन्तः पृथिवीं च + उल्लिखन्तः सर्व-तृण-këÂha-शाखा-पर्ण-पलाश-आदि सर्व-सत्व-प्राणि-भूतानि निर्मथ्नन्तस् तेभ्यो न सु-करं जवेन वा पलायितुं बलेन वा द्रव्य-मन्त्र-औषधिभिर् वा निवर्तयितुम् । एवम् एव महा-राज चत्वारि + इमानि महा-भयान्य् आगच्छन्ति येषां न सु-करं जवेन वा पलायितुं बलेन द्रव्य-मन्त्र-औषधैर् वा निवर्तनं कर्तुम् । कतमानि चत्वारि । जरा व्याधिर् मरणं विपत्तिश् च ॥ जरा महा-राज आगच्छति यौवनं प्रमथमाना । व्याधिर् महा-राज आगच्छत्य् आरोग्यं प्रमथमानः । मरणम् आगच्छति जीवितं प्रमथमानं । विपत्तिर् महा-राज + आगच्छति सर्वाः संपत्तीः प्रमथमाना । तत् कस्य हेतोः । तद् यथा महा-राज सिंहो मृग-राजो रूप-संपन्नो जव-संपन्नः सु-जात-नख-दंष्ट्रा-करालो मृग-गणम् अनुप्रविश्य मृगं गृहीत्वा यथा-काम-करणीयं करोति । स च मृगो * अति-बलं vyìa-मुखम् आसाद्य वि-वशो भवति । एवम् एव महा-राज विद्धस्य मृत्यु-शल्येन + अपगत-मदस्य + a-परायणस्य मर्मसु छिद्यमानेषु मुच्यमानेषु सन्धिषु मांस-शोणिते परिशुष्यमाणे परितप्त-तृषित-विह्वल-वदनस्य कर-चरण-विक्षेप-अभियुक्तस्य + a-कर्मण्यस्य + a-समर्थस्य लाला-सिङ्घाणक-पूय-मूत्र-पुरीष-उपलिप्तस्य ईषज्-जीवित-अवशेषस्य कर्म-भवात् पुनर् भवम् आलम्बानस्य यम-पुरुष-भय-भीतस्य काल-रात्रि-वश-गतस्य चरम-आश्वास-प्रश्वासेषु + उपरुध्यमानेषु ए काकिनो * a-द्वितीयस्य + a-सहायस्य + इमं लोकं जहतः पर-लोकम् आक्रामतो महा-पथं व्रजतो महा-कान्तारं प्रविशतो महा-गहनं समवगाहमानस्य महा-अन्ध-कारं प्रतिपद्यमानस्य महा-अर्णवेन + उर्ज्यमानस्य कर्म-वायुना + आह्रियमाणस्य + a-निमित्ती-कृतां दिशं गच्छतो न + अन्यत् त्राणं न + अन्यच् * छरणं न + अन्यत् परायणम् ऋते धर्मात् । धर्मो हि महा-राज तस्मिन् समये त्राणं लयनं शरणं परायणं भवति । तद् यथा शीत-आर्त्तस्य + अग्नि-प्रतापः । अग्निम् अपगतस्य + a-निर्वापणं । उष्ण-आर्त्तस्य शैत्यं । अध्वानं प्रतिपन्नस्य शीतलं छाया-उपवनं । पिपासितस्य शीतल-जलं । बुभुक्षितस्य वा प्रणीतम् अन्नं । व्याधितस्य वैद्य-ओषधि-परिचारकाः । भय-भीतस्य बलवन्तः सहायाः । साधवः प्रति-शरणा भवन्ति । एवम् एव महा-राज विद्धस्य मृत्यु-शल्येन + अपगत-मदस्य + a-त्राणस्य + a-शरणस्य + a-परायणस्य न + अन्यत् त्राणं न + अन्यत् परायणम् अन्यत्र धर्मात् । तस्मात् तर्हि ते महा-राज + a-नित्यता-अनुदर्शिना भवितव्यं क्षय-व्यय-अनुदर्शिना भवितव्यं मरण-भय-भीतेन । धर्मेण + एव ते महा-राज राज्यं कारयितव्यं न + a-धर्मेण । तत् कस्य हेतोः । अस्य + अपि ते महा-राज + आत्म-भावस्य + एवं सु-चिरम् अपि परिरक्षितस्य सु-चिरम् अपि शुचिना प्रणीतेन खादनीय-भोजनीय-आस्वादनीयेन संतर्पितस्य संप्रवारितस्य । क्षुत-पिपासा-परिगतस्य काल-क्रिया भविष्यति । एवं काशि-कौशेय-दूकूल-पत्त्र-ऊर्णा-क्षौम-आदिभिर् वस्त्र-विशेषैर् आच्छादितस्य चरम-शयन-अवस्थितस्य विविध-स्वेद-अम्बु-क्लिन्न-मलिन-वसन-आवृतस्य काल-क्रिया भविष्यति । एवम् अपि ते महा-राज स्नान-अनुलेपन-वास-धूप-पुष्प-सुरभि-गन्धस्य + आत्म-भावस्य न चिरेण दुर्-गन्धता भविष्यति । एवं stry--आगार-मध्य-गतस्य + अपि ते स्त्री-गण-परिवृतस्य नाना-वाद्य-गीत-तूर्य-नाद्यैर् उपगीयमानस्य सु-मनसः krŬato रममाणस्य परिचारयतो मरण-भय-भीतस्य + अतीव दुष्ख-दौर्मनस्याभ्यां काल-क्रिया भविष्यति । एवम् अपि ते महा-राज गृहेषु + उपलेपन-उपलिप्तेषु सु-स्थापित-अर्गलेषु सु-पिहित-वात-आयनेषु बहु-गन्ध-धूप-पुष्प-तैल-वर्ति-प्रज्वालितेष्व् आसक्त-पट्ट-दाम-कलापेषु मुक्त-कुसुम-अवकीर्णेषु गन्ध-घटिका-निर्धूपितेषु a-न्यस्त-पाद-पीठ-पटिका-आस्तरण-गोणिका-आस्तरण-काच-लिन्दिक-प्रावरण-स-अन्तर-उछद-पटिका-उभय-कृत-उपधानेषु पर्यङ्केषु शयित्वा । पुनश् च शृगाल-काक-गृध्र-मृतक-डेवर-मांस-अस्थि-केश-रुधिर-वश-आकुले परम-बीभत्से श्मशाने गत-चेष्टस्य + आत्म-भावः पृथिव्याम् a-वशः शेष्यते । एवम् अपि ते महा-राज गज-स्कन्ध-अश्व-पृष्ठ-रथ-abhirƬhasya शङ्ख-पटहेष्व् आहन्यमानेषु छत्रेण धार्यमाणेन बाल-व्यजनेन वीजयमानस्य + अन्-एक-हस्त्य्-अश्व-रथ-पदातिभिर् अनुयातस्य + अञ्जलि-शत-सहस्रैर् नमस्-क्रियमाणस्य । निर्गमनम् अनुभूय न चिरान् निश्-चेष्टस्य मृत-शयन-abhirƬhasya चतुर्भिः पुरुषैर् उत्क्षिप्तस्य दक्षिणेन नगर-द्वारेण निर्णीतस्य माता-पितृ-भ्रातृ-भगिनी-भार्या-पुत्र-दुहितृ-वयस्य-दासी-दास-कर्म-कर-पौरुषेयैः शोक-गत-हृदयैर् विक्षिप्त-केशैर् उत्क्षिप्त-भुजैः स-उरस्-tìaæ परम-करुणं । हा पुत्र हा नाथ हा तात हा स्वामिन्न् इत्य् आक्रन्दमानैः पौर-जानपदैः स-परिभाव-दृश्यमानस्य श्मशानं नीतस्य पुनः काक-गृध्र-श्व-शृगाल-आदिभिर् भक्षितस्य तान्य् अस्थीन्य् अग्निना वा दग्धानि पृथिव्यां वा निखानितानि अद्भिर् वा क्लिन्नानि वात-आताप-वर्षैर् वा चूर्णी-कृतानि दिग्-वि-दिक्षु प्रक्षिप्तानि तत्र + एव पूत-भवम् आयास्यन्ति । एवम् a-नित्याः सर्व-संस्कारा एवम् a-ध्रुवा इति विस्तरः ॥ तत्र क्लेशाः प्राधान्येन राग-द्वेष-मोहा यस्य + एषाम् एकतरस्य तावत् प्रति-पक्षम् आदौ भावयेत् तन्-निदानं च वर्जयेत् ॥ तत्र + आर्य-रत्न-मेघे तावद् आह । स रागस्य प्रति-पक्षं भजते । राग-उत्पत्ति-प्रत्ययांश् च वर्जयति । कतमश् च स रागस्य प्रति-पक्षः । कतमे च ते राग-उत्पत्ति-प्रत्ययाः । a-शुभा-भावना + a-रागस्य प्रति-पक्षः । जन-पद-कल्याणी-राग-उत्पत्ति-प्रत्ययः । कतमा च सा + a-शुभा-भावना । यद् उत सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्ता रजो मलं त्वक् मांस-अस्थि स्नायुः शिरा वृक्का हृदयं प्लीहकः क्लोमकः । अन्त्राण्य् अन्त्र-गुण आम-आशयः पक्व-आशयः । औदर्यकं यकृत् पुरीषम् अश्रु स्वेदः खेटः सिङ्घाणकं वसा लसिका मज्जा मेदः पित्तं श्लेश्मा पूयं शोणितं मस्तकं मस्तक-लुङ्गं प्रस्रावः । एषु च वस्तुषु बोधि-सत्व उपपरीक्षण-जातीयो भवति । तस्य + एवम् उपपरीक्षमाणस्य + एवं भवति । यो * अपि तावत् स्याद् बालो mƬha÷ a-भव्यो * a-कुशलः सो * अपि तावद् एतानि वस्तूनि ज्ञात्वा राग-चित्तं न + उत्पादयेत् । प्राग् एव स-प्रज्ञ-जातीयः । एवं हि बोधि-सत्वो * a-शुभा-भावना-बहुलो भवति + इति ॥ भगवत्याम् अप्य् उक्तं । पुनर् a-परं सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एवं कायं यथा-भूतं प्रजानाति । तद् यथा + अपि नाम सुभूते गो-घातको वा गो-घातक-अन्ते-वासी वा गां हत्वा तीक्ष्णेन शस्त्रेण चत्वारि फलकानि कृत्वा प्रत्यवेक्षते स्थितो * अथ-वा निषण्णः । एवम् एव सुभूते बोधि-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एव कायं धातुशो यथा-भूतं प्रजानाति । अस्त्य् अस्मिन् काये पृथिवी-धातुर् अब्-धातुर् अपि तेजो-धातुर् अपि वायु-धातुर् अपि + इति । पे ॥ पुनर् अप्य् आह । तद् यथा + अपि सुभूते कर्षकस्य मूतोडी पूर्णा नाना-धान्यानां शालीनां व्रीहीणां तिलानां तण्डुलानां मुद्रानां mëÃïÃæ यवानां गो-धूमानां मशूराणां सर्षपाणां |तान् एतान् चक्षुष्मान् पुरुषः प्रत्यवेक्षमाणः । एवं-जातीयाद् अयं शालिर् अयं व्रीहिर् अमी तिला अमी तण्डुला अमी मुद्रा अमी mëà यवा अमी गो-धूमा अमी मशूरा अमी सर्षपा इति ॥ एवम् एव बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एव कायम् ऊर्द्ध्वं पाद-तलाद् अधः केश-मस्तक-नख-रोम-त्वक् रोम-पर्यन्तं पूर्णं नाना-प्रकारस्य + a-शुचेर् यथा-भूतं प्रत्यवेक्षते । सन्त्य् अस्मिन् काये केशा रोमाणि नखा यावन् मस्तकं मस्तक-लुङ्गम् अक्षि-गूथं कर्ण-गूथम् इति ॥ पे ॥ पुनर् a-परं सुभूते बोधि-सत्वः श्मशान-गतः पश्यति नाना-रूपाणि मृत-शरीराणि श्मशाने * अपविद्धानि शव-शयने उज्झितानि एक-अह-मृतानि वा द्व्य्-अह-मृतानि वा त्र्य्-अह-मृतानि वा चतुर्-अह-मृतानि वा पञ्च-अह-मृतानि वा व्याध्मातकानि विनीलकानि विपूयकानि विपठ्यकानि । स इमम् एव कायं तत्र + उपसंहरति । अयम् अपि काय एवं-धर्मा एवं-स्व-भावः । एतां धर्मताम् a-व्यतिवृत्तए इति ॥ एवं हि सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन् बहिर्-धा काये काय-अनुदर्शी विहरति ॥ पे ॥ पुनर् a-परं यदा मृत-शरीराणि श्मशाने उत्सृष्टानि पश्यति । षड्-रात्र-मृतानि काकैर् वा खाद्यमानानि कुररैर् वा गृध्रैर् वा श्वभिर् वा ӭगालैर् वा ततो * अन्यैर् वा नाना-विधैः प्राणक-जातैः खाद्यमानानि स इमम् एव कायं तत्र + उपसंहरति । अयम् अपि काय एवं-धर्मा एवं-स्व-भावः । एतां धर्मतां न व्यतिवृत्तए इति ॥ पुनर् a-परं यदा मृत-शरीराणि पश्यति श्मशाने उत्सृष्टानि विखादितान्य् a-शुचीनि दुर्-गन्धानि । स इमम् एव कायं तत्र + उपसंहरति + इति पूर्व-वत् ॥ पे ॥ पुनर् a-परं यदा पश्यति मृत-शरीराणि शिव-पथिकायाम् अस्थि-संकलिकां मांस-शोणित-म्रक्षितां स्नायु-विनिबद्धां |स तत्र + इमम् एव कायम् इति पूर्व-वत् ॥ पुनर् a-परं यदा मृत-शरीराणि पश्यति शिव-पथिकायाम् अस्थि-संकली-भूतानि अपगत-मांस-शोणित-स्नायु-बन्धनानि । स इमम् एव कायम् इति पूर्व-वत् ॥ पुनर् a-परं यदा पश्यति शिव-पथिकायाम् अस्थीनि दिग्-वि-दिक्षु क्षिप्तानि । यद् उत + अन्येन पाद-अस्थीनि । अन्येन जङ्घ-अस्थीनि । अन्येन च + ऊर्व्-अस्थीनि । अन्येन श्रोणि-कटाहकं । अन्येन पृष्ठ-वंशम् अन्येन पार्श्वक-अस्थीनि । अन्येन ग्रीव-अस्थीनि । अन्येन बाह्व्-अस्थीनि । स इमम् एव कायम् उपसंहरति + इति पूर्व-वत् ॥ पे ॥ पुनर् a-परं यदा पश्यति शिव-पथिकायाम् अस्थीन्य् अन्-एक-वार्षिकाणि वात-अनुपरिशोषितानि शङ्ख-सन्निभानि । इमम् एव कायं तत्र + उपसंहरति + इति पूर्व-वत् । अयम् अपि काय एवं-धर्मा एवं-स्व-भाव एतां धर्मतां न व्यतिवृत्तए इति ॥ पुनर् a-परं सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन् यदा पश्यति शिव-पथिकायाम् अस्थीन्य् अन्-एक-वार्षिकाणि तिरो-भूतानि नीलानि कपोत-वर्णानि पूतीनि चूर्णक-जातानि पृथिव्यां पांसुना a-सम-समी-भूतानि स इमम् एव कायं तत्र + उपसंहरति अयम् अपि काय एवं-धर्मा एवं-स्व-भावः । एतां धर्मतां न व्यतिवृत्तए इति ॥ एष तावत् समासतो रागस्य समुदाचार-प्रति-पक्षः । द्वेषस्य मैत्री प्रति-पक्षः । a-प्रिय-सत्व-a-दर्शनं च । तेन वा सह भोजन-आद्य्-एक-अर्थतया + a-प्रीत्य्-उत्पादनं तत्र पर-सुखस्य + आशंसा प्रार्थना तृष्णा + अभिनन्दनं मैत्री । काम-राग-प्रत्य्-उपकार-हेतुभ्याम् a-क्लिष्टः स्नेह इत्य् अर्थः ॥ सा त्रि-विधा + आर्य-अक्षयमति-सूत्रे * अभिहिता । सत्व-आरम्बणा मैत्री प्रथम-चित्त-उत्पादिकानां बोधि-सत्वानां । धर्म-आरम्बणा चर्या-प्रतिपन्नानां बोधि-सत्वानां । अन्-आरम्बणा मैत्री अन्-उत्पत्तिक-धर्म-क्षान्ति-प्रतिलब्धानां बोधि-सत्वानाम् इति ॥ पुनर् बुद्ध-आरम्बणा बोधि-सत्व-आरम्बणा श्रावक-प्रत्य्-एक-बुद्ध-आरम्बणा सत्व-आरम्बणा च । तत्र सत्व-आरम्बणायाः पूर्वं प्रिये सत्वे हित-सुख-उपसंहारान् न ध्यानम् अभ्यस्य । तत्-समे मैत्रीम् उपसंहरेत् । ततः परिचितेषु । तत उदासीनेषु । ततः समीप-वासिषु । ततः स्व-ग्राम-वासिषु । एवं पर-ग्रामे च । एवं यावद् एकां दिशम् अधिमुच्य स्फरित्वा + उपसंपद्य विहरति । एवं दशसु दिक्षु । बुद्ध-आद्य्-आरम्बणायास् त्व् अयं प्रयासो न + अस्ति ॥ सा च वज्र-ध्वज-परिणामनायाम् उक्ता । स बोधि-सत्व-चर्यायां चरन् यावन्ति कानि-चिद् दृश्यन्ते रूपाणि मनो-ज्ञानि वा प्रति-कूलानि वा । एवं शब्दा गन्धा रसा स्प्रष्टव्या धर्मा मनो-ज्ञा वा प्रति-कूला वा । अन्-अवद्या विशुद्धाः कल्याण-उदार-प्रभास्वरा वा येन सौमनस्यं जायते । सुखम् अवक्रामति । प्रसादो जायते । प्रीतिः संभवति । प्रामोद्यं संतिष्ठते । हर्षः प्रादुर्-भवति । दौर्मनस्यं निवर्तते । चित्त-कल्यता प्रादुर्-भवति । चित्तं कर्मण्यं भवति । आशयो मृदु-भवति । इन्द्रियाणि प्रह्लादं गच्छन्ति । सतत-सुखं संवेदयमान एवं परिणामयति । सर्व-बुद्धानाम् एतया परिणामनया भूयस्या मात्रया ते बुद्धा भगवन्तो * a-चिन्त्येन बुद्ध-विहार-सुखेन समन्वागता भवन्त्व् a-तुल्येन बुद्ध-समाधि-सुखेन सु-संगृहीता भवन्त्व् अन्-अन्त-सुखेन भूयस्या मात्रया + उपस्तब्धा भवन्तु । a-प्रमाणेन बुद्ध-विमोक्ष-सुखेन समन्वागता भवन्तु । a-प्रमेयेण बुद्ध-प्रातिहार्य-सुखेन सु-संगृहीता भवन्तु । a-चिन्त्येन बुद्ध-a-संग-विहार-सुखेन सु-परिगृहीता भवन्तु । दुर्-आसदेन बुद्ध-वृषभित-सुखेन + अभिछन्ना भवन्तु । a-प्रमेयेण बुद्ध-बल-सुखेन + आत्यन्त-सुखिता भवन्तु । सर्व-वेदित-शान्तेन + अन्-उत्पत्ति-सुखेन + अधिकार-सुखा भवन्तु । a-संग-विहार-सतत-समाहितेन तथा-गत-सुखेन + a-द्वय-समुदाचारेण + a-विकोपित-सुखा भवन्तु ॥ एवं बोधि-सत्वस् तत्-कुशल-मूलं तथा-गतेषु परिणमय्य बोधि-सत्वेषु परिणमयति । यद् इदम् a-परिपूर्णानाम् अभिप्रायाणां परिपूर्णाय परिणमयति । a-परिशुद्धानां सर्व-ज्ञता-अध्याशयानां परिशुद्धये । a-परिनिष्पन्नानां सर्व-पारमितानां परिनिष्पत्तये । वज्र-उपमस्य बोधि-चित्त-उत्पादस्य + अधिष्ठानाय । a-निवर्त्यस्य सर्व-ज्ञता-संनाहस्य + a-प्रतिप्रस्रब्धये । बोधि-सत्वानां कुशल-मूलानां मार्गणतायै । सर्व-जगत्-समता-स्थितस्य महा-प्रणिधानस्य परिपूरये । सर्व-बोधि-सत्व-विहाराणाम् अधिगमाय । सर्व-बोधि-सत्व-इन्द्रियाणां तीक्ष्ण-अभिज्ञतायै । सर्व-बोधि-सत्व-कुशल-मूलानां सर्व-ज्ञता-स्पर्शनतायै ॥ स एवं तत्-कुशल-मूलं बोधि-सत्वानाम् अर्थाय परिणमय्य बुद्ध-शासन-अवचरेषु सर्व-श्रावक-प्रत्य्-एक-बुद्धेषु तत्-कुशल-मूलम् एवं परिणामयति । ते के-चित् सत्वा एक-अच्छट-a-संहात-मात्रम् अपि बुद्ध-शब्दं सृण्वति । धर्म-शब्दं वा + आर्य-संघ-पर्युपासनं वा कुर्वन्ति तेषां तत्-कुशल-मूलम् अन्-उत्तरायै सम्यक्-संबोधये परिणामयति बुद्ध-अनुस्मृति-परिपूर्यै परिणामयति । धर्म-अनुस्मृति-प्रयोगतायै परिणामयति । आर्य-संघ-गौरवाय परिणामयति । a-चिर-हित-बुद्ध-दर्शनतायै परिणामयति । चित्त-परिशुद्धये परिणामयति । बुद्ध-धर्म-प्रतिवेधाय परिणामयति । a-प्रमेय-गुण-प्रतिपत्तये परिणामयति । सर्व-अभिज्ञा-कुशल-परिशुद्धये परिणामयति । धर्म-वि-मति-विनिवर्तनाय परिणामयति । यथा बुद्ध-शासन-अवचरेषु परिणामयति । श्रावक-प्रत्य्-एक-बुद्धेषु च तथा बोधि-सत्वः सर्व-सत्वेषु तत्-कुशल-मूलं परिणामयति ॥ यद् इदं नैरयिक-मार्ग-विनिवर्तनाय परिणामयति । तिर्यग्-योनि-व्यवच्छेदाय परिणामयति । यम-लोक-उपच्छेद-सुखाय परिणामयति । निर्-अवशेष-सर्व-अपाय-गत्य्-उपपत्ति-व्यवच्छेदाय परिणामयति ॥ तेषां च सर्व-सत्वानाम् अन्-उत्तर-बोधि-छन्द-विवर्धनतायै परिणामयति । अध्याशय-सर्व-ज्ञता-चित्त-लाभाय परिणामयति । सर्व-बुद्ध-धर्म-a-प्रतिक्षेपाय परिणामयति । अत्य्-अन्त-सुख-सर्व-ज्ञता-भूमि-संवर्तनाय परिणामयति । अत्य्-अन्त-सर्व-सत्व-विशुद्धये परिणामयति । सर्व-सत्वानाम् अन्-अन्त-ज्ञान-अधिगमाय परिणामयति । पे ॥ तस्य यत् किञ्-चिच् चीवर-पिण्ड-पात-शयन-आसन-ग्लान-प्रत्यय-भैषज्य-गमन-आगमन-शरीर-उपस्थान-निषद्य-आदि-निषेवण-आयतनानां प्रवर्तन-कर्म ईर्या-पथ-अधिष्ठानम् ईर्या-पथस्य + a-विकोपनं काय-कर्म वाक्-कर्म मनस्-कर्म स-चुरितं षण्णाम् इन्द्रियाणां संवरः स्व-शरीर-आछादन-मर्दन-स्नान-कर्म । अशित-पीत-खादितं संमिञ्जित-प्रसारित-अवलोकित-विलोकित-सुप्त-जागरित-स्व-शरीर-गत-उपस्थानं सर्वम् एतद् बोधि-सत्वस्य सर्व-ज्ञता-आलम्बन-प्रयुक्तस्य न किञ्-चिद् a-परिणामितं सर्व-ज्ञतायां सर्व-सत्व-हित-सुख-चित्तस्य ॥ पे ॥ सर्व-जगत्-परित्राण-मनसो नित्य-उद्युक्त-कुशल-मूलस्य मद-प्रमाद-व्यतिवृत्तस्य ॥ पे ॥ सर्व-क्लेश-पराङ्-मुखस्य सर्व-बोधि-सत्व-अनुशिक्षण-चेतसः सर्व-ज्ञता-मार्ग-a-प्रतिहतस्य ज्ञान-भूमि-निषेवणस्य पण्डित-संवास-अभिरतस्य । पे ॥ मधु-कर इव कुशल-मूल-संभरणस्य सर्व-जगद्-उच्चलित-सन्तानस्य + अन्-अभिनिविष्ट-सर्व-संस्कारस्य । पे ॥ अन्तशः श्वस्व् अपि तद् अन्येष्व् अपि तिर्यग्-योनि-गतेष्व् एक-ओदन-उन्मिञ्जितम् एक-आलोपं वा परित्यजति । सु-गताव् उपपत्तिषु तत् सर्वं तेषाम् एव हिताय तेषाम् एव परिमोचनाय परिणामयति । तस्यास् तिर्यग्-योनेस् तस्माद् दुष्ख-आर्णवात् तस्माद् दुष्ख-उपादानात् तस्माद् दुष्ख-स्कन्धात् तस्माद् दुष्खा-वेदनायाः । तस्माद् दुष्ख-उपचयात् तस्माद् दुष्ख-अभिसंस्कारात् तस्माद् दुष्ख-निदानात् ततो दुष्ख-मूलात् तस्माद् दुष्ख-आयतनात् तेषां सत्वानां विनिवर्तनाय परिणामयति तद्-आरम्बणेन च सर्व-सत्व-आरम्बणी-करोति मनसि-करोति । तत्र कुशल-मूले पूर्वङ्-गमी-करोति । यद् इदं सर्व-ज्ञतायां परिणामयति । बोधि-चित्त-उत्पादेन प्रतिगृह्णाति । तत्र कुशल-मूलम् उपनयति । संसार-कान्ताराद् विनिवर्तयति । अन्-आवरणेन बुद्ध-सुखेन + अभिमुखी-करोति । संसार-सागराद् उन्मज्जयति । बुद्ध-धर्म-प्रयुक्ताय मैत्र्या स्फरति + इत्य् आदि ॥ इमाश् च सुवर्ण-भास-उक्ता मैत्री-करुणा-गर्भा गाथाः सर्वा आदरतः समन्वाहृत्य भावयितव्या अन्तशो वचसा + अपि ॥ सुवर्ण-भास-उत्तम-दुन्दुभेन शाम्यन्तु दुष्खास् त्रि-सहस्र-लोके । अपाय-दुष्खा यम-लोक-दुष्खा दारिद्र्य-दुष्खाश् च इह त्रि-लोके ॥ अनेन च + उ दुन्दुभि-घोष-नादिना शाम्यन्तु सर्व-व्यसनानि लोके । भवन्तु सत्वा ह्य् a-भय-आहता तथा यथा + a-भयाः शान्त-भयाः मुनि-इन्द्राः ॥ यथा + एव सर्व-आर्य-गुण-उपपन्नाः संसार-सर्व-ज्ञ-महा-समुद्राः । तथा + एव भोन्तू गुण-सागराः प्रजाः समाधि-बोध्य्-अङ्ग-गुणैर् उपेताः ॥ अनेन च + उ दुन्दुभि-घोष-नादिना भवन्तु ब्रह्म-स्वर सर्व-सत्वाः । स्पृशन्तु बुद्धत्व-वर-अग्र-बोधिं प्रवर्तयन्तू शुभ-धर्म-चक्रम् ॥ तिष्ठन्तु कल्पानि a-चिन्तियानि देशेन्तु धर्मं जगतो हिताय । हनन्तु क्लेशान् विधमन्तु दुष्खान् समेन्तु रागं तथ दोष मोहम् ॥ ये सत्व तिष्ठन्ति अपाय-भूमौ आदीप्त-संप्रज्वलित-अस्थि-गात्राः । शृण्वन्तु ते दुन्दुभि-संप्रवादितं नमो * अस्तु बुद्धाय भणन्तु वाचम् ॥ जाति-स्मराः सत्वा भवन्तु सर्वे जाती-शतं जाति-सहस्र-कोट्यः । अनुस्मरन्तू सततं मुनि-इन्द्रान् शृण्वन्तु तेषां वचनं ह्य् उदारं ॥ अनेन च + उ दुन्दुभि-घोष-नादिना लभन्तु बुद्धेहि समागमं सदा । विवर्जयन्तू खलु पाप-कर्म चरन्तु कुशलानि शुभ-क्रियाणि ॥ सर्वत्र क्षेत्रेषु च सर्व-प्राणिनां सर्वे च दुष्खाः प्रशमन्तु लोके । ये सत्व वि-कल-इन्द्रिय अङ्ग-हीनाः ते सर्वि स-कल-इन्द्रिय भोन्तु सांप्रतम् ॥ ये व्याधिता दुर्-बल-क्षीण-गात्रा निस्-त्राण-भूताः शयिता दिशासु । ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु च + आरोग्य बल-इन्द्रियाणि ॥ ये राज-चौर-भट तर्जित वध्य-प्राप्ता नाना-विधैर् भय-शतैर् व्यसन-उपपन्नाः । ते सर्वि सत्व व्यसन-आगत-दुष्खिता हि मुच्यन्तु तैर् भय-शतैः परमैः सु-घोरैः ॥ ये tìità बन्धन-बद्ध-pŬità विविधेषु व्यसनेषु च संस्थिताहि । अन्-एक आयास-सहस्र आकुला विचित्र-भय-दारुण-शोक-प्राप्ताः ॥ ते सर्वि मुच्यन्त्व् इह बन्धनेभ्यः saætìità मुच्यिषु tìanebhya÷ | वध्याश् च संयुज्यिषु जीवितेन व्यसन-आगता निर्-भय भोन्तु सर्वे ॥ ये सत्व क्षुत्-तर्ष-पिपास-pŬità लभन्तु ते भोजन-पान-चित्रम् । अन्धाश् च पश्यन्तु विचित्र-रूपां बधिराश् च शृण्वन्तु मनो-ज्ञ-घोषान् ॥ नग्नाश् च वस्त्राणि लभन्तु चित्रां दरिद्र-सत्वाश् च निधिं लभन्तु । प्रभूत-धन-धान्य-विचित्र-रत्नैः सर्वे च सत्वाः सुखिनो भवन्तु ॥ मा कस्य-चिद् भावतु दुष्ख-वेदनाः सौख्य-अन्विताः सत्व भवन्तु सर्वे । अभिरूप-प्रासादिक-सौम्य-रूपा अन्-एक सुख संचित नित्य भोन्तु ॥ मनस-अन्न-पानाः सु-समृद्ध-पुण्याः सह चित्त-मात्रेण भवन्तु तेषां । वीणा मृदङ्गाः पणवाः सु-घोषकाः उत्सा सराः पुष्करिणी तडागाः ॥ सुवर्ण-पद्म-उत्पल-पद्मिनीश् च सह चित्त-मात्रेण भवन्तु तेषाम् । गन्धं च माल्यं च विलेपनं च वासश् च चूर्णं कुसुमं विचित्रम् ॥ त्रिष्-काल-वृक्षेभि प्रवर्षयन्तु गृह्णन्तु ते सत्व भवन्तु हृष्टाः । कुर्वन्तु पूजां दशसू दिशासु a-चिन्तियां सर्व-तथा-गतानाम् ॥ स बोधि-सत्वान् अथ श्रावकाणां धर्मस्य बोधि प्रतिसृष्टि तस्य । नीचां गतिं सत्व विवर्जयन्तु भवन्तु अष्ट-अक्षण-वीति-वृत्ताः ॥ आसादयन्तू जिन-राजम् उत्तमं लभन्तु बुद्धेहि समागमं सदा । सर्वा स्त्रियो नित्य नरा भवन्तु शूराश् च वीरा विदु-पण्डिताश् च ॥ ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारमितासु षट्सु । पश्यन्तु बुद्धान् दशसू दिशासु रत्न-द्रुम-इन्द्रेषु सुख-उपविष्टान् । वैडूर्य-रत्न-आसन-संनिषण्णान् धर्मांश् च शृण्वन्तु प्रकाश्यमानान् । इति ॥ एषा संक्षेपतो मैत्री ॥ द्वेष-समुदाचार-प्रति-पक्षः ॥ मोह-अनुशयस्य प्रतीत्य-समुत्पाद-दर्शनं प्रति-पक्षः ॥ तत्र प्रतीत्य-समुत्पादः शालि-स्तम्ब-सूत्रे * अभिहितः । तत्र + आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य हेतु-उपनिबन्धः कतमः । यद् इदम् a-विद्या-प्रत्ययाः संस्कारा यावज् जाति-प्रत्ययं जरा-मरणम् इति । a-विद्या चेन् न + अभविष्यन् न + एव संस्काराः प्राज्ञास्यन्त । एवं यावद् यदि जातिर् न + अभविष्यन् न जरा-मरणं प्राज्ञास्यत । अथ सत्याम् a-विद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति । एवं यावज् जात्यां सत्यां जरा-मरणस्य + अभिनिर्वृत्तिर् भवति । तत्र + a-विद्याया न + एवं भवति । अहं संस्कारान् अभिनिर्वर्तयामि + इति । संस्काराणाम् अप्य् एवं न भवति । वयम् a-विद्यया + अभिनिर्वृत्ता इति । एवं यावज् जात्या न + एवं भवति । अहं जरा-मरणम् अभिनिर्वर्तयामि + इति । जरा-मरणस्य + अपि न + एवं भवति । अहं जात्या निर्वृत्त इति |अथ च सत्याम् a-विद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति प्रादुर्-भावः । एवं यावज् जात्यां सत्यां जरा-मरणस्य + अभिनिर्वृत्तिर् भवति प्रादुर्-भावः ॥ एवम् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य हेतु-उपनिबन्धो द्रष्टव्यः ॥ कथम् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य प्रत्यय-उपनिबन्धो द्रष्टव्य इति । षण्णां धातूनां समवायात् । कतम् एषां षण्णां धातूनां समवायात् । यद् इदं पृथिव्य्--अप्-तेजो-वाय्व्-आकाश-विज्ञान-धातूनां समवायाद् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य प्रत्यय-उपनिबन्धो द्रष्टव्यः ॥ तत्र + आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य पृथिवी-धातुः कतम इति । यो * अयं कायस्य संश्लेषतः कठिन-भावम् अभिनिर्वर्तयत्य् अयम् उच्यते पृथिवी-धातुः । यः कायस्य + अनुपरिग्रहं कृत्यं करोति अयम् उच्यते * अब्-धातुः । यः कायस्य + अशित-पीत-भक्षितं परिपाचयति अयम् उच्यते तेजो-धातुः । यः कायस्य + आश्वास-प्रश्वास-कृत्यं करोत्य् अयम् उच्यते वायु-धातुः । यः कायस्य + अन्तः-सौषिर्य-भावम् अभिनिर्वर्तयत्य् अयम् उच्यते आकाश-धातुः । यो नाम-रूपम् अभिनिर्वर्तयति नड-कलाप-योगेन पञ्च-विज्ञान-काय-संप्रयुक्तं स-आस्रवं च मनो-विज्ञानम् अयम् उच्यते विज्ञान-धातुः ॥ a-सत्सु प्रत्ययेषु कायस्य + उत्पत्तिर् न भवति । यदा + आध्यात्मिकः पृथिवी-धातुर् a-विकलो भवत्य् एवम् अप्-तेजो-वाय्व्-आकाश-विज्ञान-धातवश् च + a-विकला भवन्ति । ततः सर्वेषां समवायात् कायस्य + उत्पत्तिर् भवति ॥ तत्र पृथिवी-धातोर् न + एवं भवति । अहं कायस्य कठिन-भावम् अभिनिर्वर्तयामि + इति । अब्-धातोर् न + एवं भवति । अहं कायस्य + अनुपरिग्रह-कृत्यं करोमि + इति । तेजो-धातोर् न + एवं भवति । अहं कायस्य + अशित-पीत-खादितं परिपाचयामि + इति । वायु-धातोर् न + एवं भवति । अहं कायस्य + आश्वास-प्रश्वास-कृत्यं करोमि + इति । आकाश-धातोर् न + एवं भवति । अहं कायस्य + अन्तः सौर्षिर्यं करोमि + इति । विज्ञान-धातोर् न + एवं भवति । अहम् एभिः प्रत्ययैर् जनित इति । अथ च सत्स्व् एषु प्रत्ययेषु कायस्य + उत्पत्तिर् भवति । तत्र पृथिवी-धातुर् न + आत्मा न सत्वो न जीवो न जन्तुर् न मनु-जो न मानवो न स्त्री न पुमान् न न-पुंसकं । न च + अहं । न मम । न च अप्य् अन्यस्य कस्य-चित् । एवम् अब्-धातुस् तेजो-धातुर् वायु-धातुर् आकाश-धातुर् विज्ञान-धातुर् न सत्वो न जीवो न जन्तुर् न मनु-जो न मानवो न स्त्री न पुमान् न न-पुंसकं न च + अहं न मम न च + अप्य् अन्यस्य कस्य-चित् ॥ तत्र + a-विद्या कतमा । या एष्व् एव षट्सु धातुष्व् एक-संज्ञा पिण्ड-संज्ञा नित्य-संज्ञा ध्रुव-संज्ञा शाश्वत-संज्ञा सुख-संज्ञा आत्म-संज्ञा सत्व-जीव-मनु-ज-मानव-संज्ञा । अहं-कार-मम-कार-संज्ञा । एवम्-आदि विविधम् a-ज्ञानम् इयम् उच्यते * a-विद्या + इति । एवम् a-विद्यायां सत्यां विषयेषु राग-द्वेष-मोहाः प्रवर्तन्ते । तत्र ये राग-द्वेष-मोहा विषयेष्व् अमी उच्यन्ते संस्कारा इति । वस्तु-प्रति-विज्ञप्तिर् विज्ञानं । विज्ञान-सह-जाश् चत्वारो * a-रूपिण उपादान-स्कन्धास् तन् नाम-रूपं । चत्वारि च महा-भूतानि च + उपादाय उपादाय r ऊपम् ऐकध्यम् अभिसंक्षिप्य तन् नाम-रूपं । नाम-रूप-संनिश्रितानि + इन्द्रियाणि षड्-आयतनं । त्रयाणां धर्माणां संनिपातः स्पर्शः । स्पर्श-अनुभवना वेदना । वेदना-अध्यवसानं तृष्णा । तृष्णा वैपुल्यम् उपादानं । उपादान-निर्जातं पुनर्-भव-जनकं कर्म । भवः । तद्-धेतुक-स्कन्ध-प्रादुर्-भावो जातिः । स्कन्ध-परिपाको जरा विनाशो मरणं । म्रियमाणस्य mƬhasya स्व-अभिष्वङ्गस्य + अन्तर्-दाहः शोकः । लालप्यनं परिदेवः । पञ्च-विज्ञान-काय-संप्रयुक्तम् a-शात-अनुभवनं दुष्खं । मनसि-कार-संप्रयुक्तं मानसं दुष्खं दौर्मनस्यम् । ये च + अन्यए एवम्-आदय उपक्लेशास् तए उपायासाः ॥ पे ॥ पुनर् a-परं तत्वे * a-प्रतिपत्तिः मिथ्या प्रतिपत्तिः a-ज्ञानम् a-विद्या । एवम् a-विद्यायां सत्यां त्रि-विधाः संस्काराः अभिनिर्वर्तन्ते । पुण्य-उपगा a-पुण्य-उपगा आनिञ्ज्य-उपगाश् च + इमए उच्यन्ते * a-विद्या-प्रत्ययाः संस्कारा इति । पुण्य-उपगानां संस्काराणां पुण्य-उपगम् एव विज्ञानं भवति । a-पुण्य-उपगानां संस्काराणाम् a-पुण्य-उपगम् एव विज्ञानं भवति । आनिञ्ज्य-उपगानां संस्काराणाम् आनिञ्ज्य-उपगम् एव विज्ञानं भवति । इदम् उच्यते संस्कार-प्रत्ययं विज्ञानम् इति । एवं नाम-रूपं । नाम-रूप-विवृद्ध्या षड्भिर् आयतन-द्वारैः कृत्य-क्रियाः प्रवर्तन्ते । तन् नाम-रूप-प्रत्ययं षड्-आयतनम् इत्य् उच्यते । षड्भ्य आयतनेभ्यः ष स्पर्श-कायाः प्रवर्तन्ते * अयं षड्-आयतन-प्रत्ययः स्पर्श इत्य् उच्यते । यज्-जातीयः स्पर्शो भवति तज्-जातीया वेदना प्रवर्तते । इयं स्पर्श-प्रत्यया वेदना + इत्य् उच्यते । यस् तां वेदयति विशेषेण + आस्वादयति । अभिनन्दत्य् अध्यवस्यत्य् अत्यधितिष्ठति । सा वेदना-प्रत्यया तृष्णा + इत्य् उच्यते । आस्वादन-अभिनन्दन-अध्यवसानं । मा मे प्रिय-रूप-शात-रूपैर् वियोगो भवत्व् इति । a-परित्यागो भूयो भूयश् च प्रार्थना । इदं तृष्णा-प्रत्ययम् उपादानम् इत्य् उच्यते । एवं प्रार्थयमानः पुनर्-भव-जनकं कर्म समुत्थापयति कायेन वाचा मनसा । अयम् उपादान-प्रत्ययो भव इत्य् उच्यते । या कर्म-निर्जातानां स्कन्धानाम् अभिनिर्वृत्तिः सा भव-प्रत्यया जातिर् इत्य् उच्यते । यो जात्य्-अभिनिर्वृत्तानां स्कन्धानाम् उपचय-परिपाकाद् विनाशो भवति । तद् इदं जाति-प्रत्ययं जरा-मरणम् उच्यते ॥ पे ॥ एवम् अयं द्वादश-अङ्गः प्रतीत्य-समुत्पादो * अन्यो-न्य-हेतुको * अन्यो-न्य-प्रत्ययतो । न + एव + a-नित्यो न नित्यो । न संस्कृतो न + a-संस्कृतो । न वेदयिता । न क्षय-धर्मो न निरोध-धर्मो । न वि-राग-धर्मो । अन्-आदि-कार-प्रवृत्तो * अन्-उद्भिन्नो * अनुप्रवर्तते नदी-स्रोत-वत् ॥ अथ च + इमान्य् अस्य द्वादश-अङ्गस्य प्रतीत्य-समुत्पादस्य चत्वारि अङ्गानि संघात-क्रियायै हेतुत्वेन प्रवर्तन्ते । कतमानि चत्वारि । यद् उत । a-विद्या तृष्णा कर्म विज्ञानं च । तत्र विज्ञानं बीज-स्व-भावत्वेन हेतुः । कर्म क्षेत्र-स्व-भावत्वेन हेतुः । a-विद्या तृष्णा च क्लेश-स्व-भावत्वेन हेतुः । कर्म-क्लेशा विज्ञान-बीजं संजनयन्ति । तत्र कर्म विज्ञान-बीजस्य क्षेत्र-कार्यं करोति । तृष्णा विज्ञान-बीजं स्नेहयति । a-विद्या विज्ञान-बीजम् अवकिरति । a-सतां येषां प्रत्ययानां बीजस्य + अभिनिर्वृत्तिर् न भवति ॥ तत्र कर्मणो न + एवं भवति । अहं विज्ञान-बीजस्य क्षेत्र-कार्यं करोमि + इति । तृष्णाया अपि न + एवं भवति |अहं विज्ञान-बीजं स्नेहयामि + इति । a-विद्याया अपि न + एवं भवति । अहं विज्ञान-बीजम् अवकिरामि + इति । विज्ञान-बीजस्य + अपि न + एवं भवत्य् अहम् एभिः प्रत्ययैर् जनित इति । अपि तु विज्ञान-बीजे कर्म-क्षेत्र-प्रतिष्ठिते तृष्णा-स्नेह-अभिष्यन्दिते * a-विद्या-अवकीर्णे तत्र तत्र + उत्पत्त्य्-आयतन-सन्धौ मातुः कुक्षौ विरोहति । नाम-रूप-अङ्कुरस्य + अभिनिर्वृत्तिर् भवति । स च नाम-रूप-अङ्कुरो न स्वयं-कृतो न पर-कृतो न + उभय-कृतो न + ईश्वर-आदि-निर्मितो न काल-परिणामितो न च + एक-कारण-अधीनो न + अप्य् a-हेतु-समुत्पन्नः । अथ च माता-पितृ-संयोगाद् ऋतु-समवायाद् अन्येषां च प्रत्ययानां समवायाद् आस्वाद-अनुप्रविद्धं विज्ञान-बीजं मातुः कुक्षौ नाम-रूप-अङ्कुर-बीजम् अभिनिर्वर्तयति । a-स्वामिकेषु धर्मेष्व् a-ममेष्व् a-परिग्रहेष्व् a-प्रत्य्-अर्थिकेष्व् आकाश-समेषु माया-लक्षण-स्व-भावेषु हेतु-प्रत्ययानाम् a-वैकल्यात् ॥ तद् यथा पञ्चभिः कारणैश् चक्षुर्-विज्ञानम् उत्पद्यते । कतमैः पञ्चभिः ॥ चक्षुश् च प्रतीत्य रूपं च + आलोकं च + आकाशं तज्-जं च मनसि-कारं च प्रतीत्य + उत्पद्यते चक्षुर्-विज्ञानं ॥ तत्र चक्षुर्-विज्ञानस्य चक्षुर्-आश्रय-कृत्यं करोति । रूपम् आरम्बण-कृत्यं करोति । आलोको * अवभास-कृत्यं करोति । आकाशम् अन्-आवरण-कृत्यं करोति । तज्-ज-मनसि-कारः समन्वाहार-कृत्यं करोति । असत्स्व् एषु प्रत्ययेषु चक्षुर्-विज्ञानं न + उत्पद्यते ॥ यदा चक्षुर् आध्यात्मिकम् आयतनम् a-विकलं भवति । एवं रूप-आलोक-आकाश-तज्-ज-मनसि-काराश् च + a-विकला भवन्ति । ततः सर्व-समवायाच् चक्षुर्-विज्ञानस्य + उत्पत्तिर् भवति ॥ तत्र चक्षुषो न + एवं भवति । अहं चक्षुर्-विज्ञानस्य + आश्रय-कृत्यं करोमि + इति । रूपस्य + अपि न + एवं भवति । अहं चक्षुर्-विज्ञानस्य + आरम्बण-कृत्यं करोमि + इति । आलोकस्य + अपि न + एवं भवति । अहम् अवभास-कृत्यं करोमि + इति । आकाशस्य + अपि न + एवं भवति । अहं चक्षुर्-विज्ञानस्य + अन्-आवरण-कृत्यं करोमि + इति । तज्-ज-मनसि-कारस्य + अपि न एवं भवति । अहं चक्षुर्-विज्ञानस्य समन्वाहार-कृत्यं करोमि + इति । चक्षुर्-विज्ञानस्य + अपि न + एवं भवति । अहम् एभिः प्रत्ययैर् जनित इति । अथ च पुनः सत्स्व् एषु प्रत्ययेषु चक्षुर्-विज्ञानस्य + उत्पत्तिर् भवति प्रादुर्-भावः । एवं शेषाणाम् इन्द्रियाणां यथा-आयोगं कर्तव्यं ॥ तत्र न कश्-चिद् धर्मो * अस्माल् लोकात् परं लोकं संक्रामति । अस्ति च कर्म-फल-प्रतिविज्ञप्तिः । हेतु-प्रत्ययानाम् a-वैकल्यात् । यथा + अग्निर् उपादान-वैकल्यान् न ज्वलति । एवम् एव कर्म-क्लेश-जनितं विज्ञान-बीजं तत्र तत्र + उत्पत्त्य्-आयतन-प्रति-सन्धौ मातुः कुक्षौ नाम-रूप-अङ्कुरम् अभिनिर्वर्तयति । a-स्वामिकेषु धर्मेष्व् a-ममेष्व् a-परिग्रहेष्व् a-प्रत्य्-अर्थिकेष्व् आकाश-समेषु माया-लक्षण-स्व-भावेषु हेतु-प्रत्ययानाम् a-वैकल्यात् ॥ तन् न + आध्यात्मिकः प्रतीत्य-समुत्पादः पञ्चभिः कारणैर् द्रष्टव्यः ॥ कतमैः पञ्चभिः । न शाश्वततो न + उच्छेदतो न संक्रान्तितः । परीत्त-हेतुनो विपुल-फल-अभिनिर्वृत्तितस् तत्-सदृश-अनुप्रबन्धतश् च + इति ॥ कथं न शाश्वततः । यस्माद् अन्ये मारण-अन्तिकाः स्कन्धा अन्यए औपपत्त्य्-अंशिकाः । न तु यए एव मारण-अन्तिकाः स्कन्धास् तए एव + औपपत्त्य्-अंशिकाः स्कन्धा । अपि तु मारण-अन्तिकाश् च स्कन्धा निरुध्यमाना औपपत्त्य्-अंशिकाः स्कन्धाश् च प्रादुर्-भवन्ति । अतो न शाश्वततः ॥ कथं न + उच्छेदतः । न च निरुद्धेषु स्कन्धेषु औपपत्त्य्-अंशिकाः स्कन्धाः प्रादुर्-भवन्ति न + अप्य् a-निरुद्धेषु । अपि तु मारण-अन्तिकाश् च स्कन्धा निरुध्यन्ते औपपत्त्य्-अंशिकाश् च प्रादुर्-भवन्ति । तुला-दण्ड-उन्नाम-अवनाम-वत् । अतो न + उच्छेदतः ॥ कथं न संत्रान्तितः । वि-सदृशात् सत्व-निकायाद् * धि स-भागाः स्कन्धा जात्य्-अन्तरे * अभिनिर्वर्तन्ते । अतो न संक्रान्तितः ॥ कथं परीत्त-हेतुतो विपुल-फल-अभिनिर्वृत्तितः परीत्तं कर्म क्रियते । विपुलः फल-विपाको * अनुभूयते । अतः परीत्त-हेतुतो विपुल-फल-अभिनिवृत्तिः ॥ कथं तत्-सादृश-अनुप्रबन्धतः । यथा वेदनीयं कर्म क्रियते । तथा वेदनीयो विपाको * अनुभूयते । अतस् तत्-सदृश-अनुप्रबन्धतश् च + इति ॥ यः कश्-चिद् भदन्त शारिपुत्र + इमं प्रतीत्य-समुत्पादं भगवता सम्यक्-प्रणीतम् एवं यथा-भूतं सम्यक्-प्रज्ञया सतत-समितम् a-जीवं निर्-जीवं यथा-वद् a-विपरीतम् a-जातम् a-भूतम् a-कृतम् a-संस्कृतम् a-प्रतिघम् अन्-आवरणं शिवम् a-भयम् a-हार्यम् a-व्ययम् a-व्युपशमम् a-स्व-भावं पश्यति । a-सत्यतस् तुच्छत ऋक्ततो * a-सारतो * अघतो * a-नित्यतो दुष्खतः शून्यतो * अन्-आत्मनश् च समनुपश्यति । स न पूर्व-अन्तं प्रतिसरति । किम् अहम् अभूवम् अतीते * अध्वन्य् आहो स्विन् न + अभूवम् अतीते * अध्वनि । को न्व् अहम् अभूवम् अतीते * अध्वनि ॥ a-पर-अन्तं वा पुनर् न प्रतिसरति । किं नु भविष्याम्य् अन्-आगते * अध्वन्य् आहो स्विन् न भविष्याम्य् अन्-आगते * अध्वनि । को नु भविष्यामि + इति । प्रत्य्-उत्पन्नं वा पुनर् न प्रतिसरति । किं स्विद् इदं कथं स्विद् इदं । के सन्तः के भविष्याम इति ॥ आर्य-दश-भूमके * अप्य् उक्तं । तत्र + a-विद्या-तृष्णा-उपादानं च क्लेश-वर्त्मनो * a-व्यवच्छेदः । संस्कारा भवश् च कर्म-वर्त्मनो * a-व्यवच्छेदः । परिशेषं दुष्ख-वर्त्मनो * a-व्यवच्छेदः । अपि तु खलु पुनर् यद् उच्यते * अविद्या-प्रत्ययाः संस्कारा इति । एषा पूर्व-अन्तिक्य् अपेक्षा ॥ विज्ञानं यावद् वेदना + इति । एषा प्रत्युत्पन्ना + अपेक्षा । तृष्णा यावद् भव इति । एषा + a-पर-अन्तिक्य् अपेक्षा + अत ऊर्द्ध्वम् अस्य् प्रवृत्तिर् इति ॥ पे ॥ तस्य + एवं भवति । संयोगात् संस्कृतं प्रवर्तते । वि-संयोगान् न प्रवर्तते । सामग्र्याः संस्कृतं प्रवर्तते । वि-सामग्र्या न प्रवर्तते । हन्त वयम् एवं बहु-दोष-दुष्टं संस्कृतं विदित्वा + अस्य संयोगस्य + अस्याश् च सामग्र्या व्यवच्छेदं करिष्यामो । न च + अत्यन्त-उपशमं सर्व-संस्काराणाम् अधिगमिष्यामः सत्व-परिपाचनतायै । इति ॥ इदं संक्षेपान् मोह-शोधनं ॥ इति शिक्षा-समुच्चये चित्त-परिकर्म परिच्छेदो द्वादशमः ॥ @<[XIII. स्मृत्युपस्थानपरिच्छेद]>@ स्मृत्य्-उपस्थान-परिच्छेदः त्रयोदशः । एवं कर्मण्य-चित्तः स्मृत्य्-उपस्थानान्य् अवतरेत् ॥ तत्र + a-शुभ-प्रस्तावेन काय-स्मृत्य्-उपस्थानम् उक्तम् ॥ तद् एव च भेद-लेशेन धर्म-संगीति-सूत्रे * अभिहितं । पुनर् a-परं कुल-पुत्र बोधि-सत्व एवं काये स्मृतिम् उपस्थापयति । अयं कायः पाद-पाद-अङ्गुलि-जङ्घ-ऊरु-त्रिक-उदर-नाभि-पृष्ठ-वंश-हृदय-पार्श्व-पार्श्वका-हस्त-कलाची-बाह्व्-अंश-ग्रीवा-हनु-ललाट-शिरः-कपाल-मात्र-समूहः कर्म-भव-कारक-उपचितो नाना-क्लेश-संकल्प-विकल्प-शत-सहस्राणाम् आवास-भूतो । बहूनि च + अत्र द्रव्याणि समवहितानि । यद् उत । केश-रोम-नख-दन्त-अस्थि-चर्म-पिशित-वपा-स्नायु-मेदो-वशा-लसीका-यकृन्-मूत्र-पुरीष-आम-आशय-रुधिर-खेट-पित्त-पूय-सिङ्घाणक-मस्तक-लुङ्गानि । एवम् बहु-द्रव्य-समूहः । तत् को * अत्र कायः । तस्य प्रत्यवेक्षमाणस्य + एवं भवति । आकाश-समो * अयं कायः । स आकाश-वत् काये स्मृतिम् उपस्थापयति । सर्वम् एतद् आकाशम् इति पश्यति । तस्य काय-परिज्ञान-हेतोर् न भूयः क्व-चित् स्मृतिः प्रसरति । न विसरति । न प्रतिसरति + इति ॥ पुनर् उक्तं । अयं कायो न पूर्व-अन्ताद् आगतो । न पर-अन्ते संक्रान्तो न पूर्व-अन्त-a-पर-अन्त-अवस्थितो * अन्यत्र + a-सद्-विपर्यास-संभूतः कारक-वेदक-रहितो न + आद्य्-अन्त-मध्ये प्रतिष्ठित-मूलः । a-स्वामिकः । a-ममः । a-परिग्रहः । आगन्तुकैर् व्यवहारैर् व्यवह्रियते काय इति देह इति भोग इति आश्रय इति शरीरम् इति कुणप इति आयतनम् इति । a-सारको * अयं कायो माता-पितृ-शोणित-शुक्र-संभूतो * a-शुचि-पूति-दुर्-गन्ध-स्व-भावो राग-द्वेष-मोह-भय-विषाद-तस्कर-आकुलो नित्यं शतन-पतन-भेदन-विकिरण-विध्वन्सन-धर्मा । नाना-व्याधि-शत-सहस्र-नीत इति ॥ आर्य-रत्न-cƬe * अप्य् आह । a-नित्यो वत + अयं कायो * a-चिर-स्थितिको मरण-पर्यवसान इति ज्ञात्वा न काय-हेतोर् विषमया जीवति । सारं च + एव + आदत्ते । स त्रीणि साराण्य् आदत्ते |कतमानि त्रीणि । काय-सारं भोग-सारं जीवित-सारं च । सो * a-नित्यः काय इति सर्व-सत्वानां दासत्व-शिष्यत्वम् अभ्युपगम्य किङ्-करणीयतायै उत्सुको भवति । a-नित्यः काय इति सर्व-काय दोष-वङ्क-शाठ्य-कुहनां न करोति । a-नित्यः काय इति जीवितेन + आश्वास-प्राप्तो जीवित-हेतोर् अपि पापं कर्म न करोति । a-नित्यः काय इति भोगेषु तृष्णा-अध्यवसानं न करोति । सर्वस्व-परित्यागी + इव भवति + इति ॥ पुनर् a-परं कुल-पुत्र बोधि-सत्वः काये काय-अनुदर्शन-स्मृत्य्-उपस्थानं भावयन् सर्व-सत्व-कायांस् तत्र स्व-कायए उपनिबध्नाति । एवं च + अस्य भवति । सर्व-सत्व-काया मया बुद्ध-काय-प्रतिष्ठान-प्रतिष्ठिताः कर्तव्याः । यथा च तथा-गत-काये न + आश्रवस् तथा स्व-काय-धर्मतां प्रत्यवेक्षते । सो न + आश्रव-धर्मता-कुशलः सर्व-सत्व-कायान् अपि तल्-लक्षणान् एव प्रजानाति + इत्य् आदि ॥ वीरदत्त-परिपृच्छायाम् अप्य् उक्तम् । यद् उत + अयं कायो * अनुपूर्व-समुदागतो * अनुपूर्व-विनाशो परम-अणु-संचयः शुषिर उन्नाम-अवनामौ नव-व्रण-मुख-रोम-कूप-स्रावी वल्मी-कव-दासी-विष-निवासः \<[doubtful]>\ | a-जात-शत्रुः । मर्कट-वन् मित्र-द्रोही । कु-मित्र-वद् वि-संवादन-आत्मकः । फेन-पिण्ड-वत् प्रकृति-दुर्-बलः । उदक-बुद्बुद-वद् उत्पन्न-भग्न-विलीनः । मरीचि-वद् विप्रलम्भ-आत्मकः । कदली-वन् निभुज्यमाना-सारकः । माया-वद् वञ्चन-आत्मकः । राज-वद् आज्ञा-बहुलः । शत्रु-वद् अवतार-प्रेक्षी । चोर-वद् a-विश्वसनीयः । वध्य-घातक-वद् अन्-अनुवीतः । a-मित्र-वद् a-हित-एषी । वधक-वत् प्रज्ञा-जीवित-अन्तराय-करः । शून्य-ग्राम-वद् आत्म-विरहितः । कुलाल-भाण्ड-वद् भेदन-पर्यन्तः । मूतोडी-वन् नाना-a-शुचि-परिपूर्णः । मेदक-स्थाली-वद् a-शुचि-स्रावी ॥ पे ॥ व्रण-वद् घट्टन-a-सहिष्णुः । शल्य-वत् तुदन-आत्मकः । जीर्ण-गृह-वत् प्रति-संस्कार-धार्यः । जीर्ण-यान-पात्र-वत् प्रति-संस्कार-वाह्यः । आम-कुम्भ-वद् यत्न-अनुपाल्यः ॥ पे ॥ नदी-तट-वृक्ष-वच् चल-a-चलः । महा-नदी-स्रोतो-वन् मरण-समुद्र-पर्यवसानः । आगन्तुक-आगार-वत् सर्व-दुष्ख-निवासः । a-नाथ-शाला-वद् a-परिगृहीतः । चारक-पाल-वद् उत्कोच-साध्यः ॥ पे ॥ बाल-दारक-वत् सतत-परिपाल्यः ॥ पुनर् आह । एवं-विधं कायम् a-चौक्ष-राशिं । रूप-अभिमानी बहु मन्यते यः । प्रज्ञायमानः स हि बाल-बुद्धिः विष्ठा-घटं याति वहन् वि-चेताः ॥ पूय-प्रकारं वहते * अस्य नासा । वक्त्रं कु-गन्धं वहते सदा च । चिक्कास् तथा + अक्ष्णोः क्रिमि-वच् च जन्तोः । कस् तत्र रागो बहु-मानता वा ॥ अङ्गारम् आदाय यथा हि बालो । घृष्येद् अयं यास्यति शुक्ल-भावम् । याति क्षयं न + एव तु शुक्ल-भावं बालस्य बुद्धिर् वितथा + अभिमाना ॥ एवं हि यः चौक्ष-मतिर् मनुष्यः चौक्षं करिष्ये * अहम् इदं शरीरम् । सु-उद्वर्तितं तीर्थ-शत-अभिषिक्तं याति क्षयं मृत्यु-वशाद् a-चौक्षम् ॥ तथा प्रभङ्गुरः । प्रस्रवन् बोधि-सत्वेन कायः प्रत्यवेक्षितव्यो नव व्रण-मुखैर् यावत् । आवासो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः । अशीति-क्रिमि-कुल-सहस्राणाम् ॥ पे ॥ पर-भोजनो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः । वृक-शृगाल-श्व-पिशित-अशिनां । यन्त्र-उपमो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः । अस्थि-स्नायु-यन्त्र-संघात-विनिबद्धः । a-स्व-अधीनो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः अन्न-पान-संभूत इति विस्तरः ॥ तत्र + एव ज्ञेयं । वेदना स्मृत्य्-उपस्थानं तु यथा तावद् आर्य-रत्न-cƬa-सूत्रे । इह कुल-पुत्र बोधि-सत्वो वेदनासु वेदना-अनुपश्यना-स्मृत्य्-उपस्थानं भावयन् वेदित-सुख-आश्रितेषु सत्वेषु महा-करुणां प्रतिलभते । एवं च प्रतिसंशिक्षते । तत् सुखं यत्र वेदितं न + अस्ति स सर्व-सत्व-वेदित-प्रहाणाय वेदनासु वेदना-स्मृत्य्-उपस्थानं भावयति । वेदित-निरोधाय च सत्वानां संनाहं संनह्यति । आत्मना च वेदित-निरोधं न + अर्पयति । स यां कां-चिद् वेदनां वेदयते तां सर्वां महा-करुणा-परिगृहीतां वेदयते । स यदा सुखां वेदनां वेदयते तदा राग-चरितेषु सत्वेषु महा-करुणां प्रतिलभते आत्मनश् च राग-अनुशयं प्रतिजहाति । यदा दुष्खां वेदनां वेदयते तदा द्वेष-चरितेषु सत्वेषु महा-करुणां प्रतिलभते आत्मनश् च दोष-अनुशयं प्रजहाति । यदा + a-दुष्ख-a-सुखां वेदनां मोह-चरितेषु सत्येषु महा-करुणां प्रतिलभते । आत्मनश् च मोह-अनुशयं प्रजहाति । स सुखायां वेदनायां न + अनुनीयते । अनुनय-समुद्घातं च + अर्जयति । दुष्खायां वेदनायां न प्रतिहन्यते प्रतिघ-समुद्घातं च + अर्जयति । a-दुष्ख-a-सुखायां वेदनायां न + a-विद्या-गतो भवति । a-विद्या-समुद्घातं च + अर्जयति । स यां kä-चिद् वेदनां वेत्ति सर्वां ताम् a-नित्य-वेदितां वेत्ति । सर्वां तां दुष्ख-वेदितां वेत्ति । अन्-आत्म-वेदितां वेत्ति । स सुखायां वेदनायाम् a-नित्य-वेदितो भवति । दुष्खायां वेदनायां शल्य-वेदितो भवति । a-दुष्ख-a-सुखायां वेदनायां शान्ति-वेदितो भवति । इति हि यत् सुखं तद् a-नित्यं यद् दुष्खं सुखम् एव तत् । यद् a-दुष्ख-a-सुखं तद् अन्-आत्मकम् इत्य् आदि ॥ आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं । दुष्खया वेदनया स्पृष्टः सर्व-पाप-a-क्षण-उपपन्नेषु सत्वेषु महा-करुणाम् उत्पादयति ॥ पे ॥ अपि तु खलु पुनर् अभिनिवेशो वेदना परिग्रहो वेदना + उपादानं वेदना + उपलम्भो वेदना विपर्यासो वेदना विकल्पो वेदना + इत्य् आदि ॥ धर्म-संगीति-सूत्रे * अप्य् उक्तं ॥ वेदना-अनुभवः प्रोक्तः । केन + असाव् अनुभूयते । वेदको वेदनाद् अन्यः पृथग्-भूतो न विद्यते ॥ एवं स्मृतिर् उपस्थेया वेदनायां विचक्षणैः । यथा बोधिस् तथा ह्य् एषा शान्ता शुद्धा प्रभास्वरा ॥ एतत् समासतो वेदना-स्मृत्य्-उपस्थानम् ॥ चित्त-स्मृत्य्-उपस्थानं तु यथा + आर्य-रत्न-कूटे । स एवं चित्तं परिगवेषते । कतरत् तु चित्तं । रज्यति वा दुष्यति वा मुह्यति वा । किम् अतीतम् अन्-आगतं प्रत्य्-उत्पन्नं वा + इति । तत्र यद् अतीतं तत् क्षीणं । यद् अन्-आगतं तद् a-संप्राप्तं । प्रत्युत्पन्नस्य स्थितिर् न + अस्ति । चित्तं हि काश्यप न + अध्यात्मं न बहिर्-धा न + उभयम् अन्तरेण + उपलभ्यते । चित्तं हि काश्यप + a-रूपम् a-निदर्शनम् a-प्रतिघम् a-विज्ञप्तिकम् a-प्रतिष्ठम् a-निकेतं । चित्तं हि काश्यप सर्व-बुद्धैर् न दृष्टं । न पश्यन्ति न द्रक्ष्यन्ति यत् सर्व-बुद्धैर् न दृष्टं |न पश्यन्ति न द्रक्ष्यन्ति । कीदृशस् तस्य प्रचारो द्रष्टव्यः । अन्यत्र वितथ-पतितया संज्ञया धर्माः प्रवर्तन्ते । चित्तं हि काश्यप माया-सदृशम् a-भूत-परिकल्पनया विविधाम् उपपत्तिं परिगृह्णाति ॥ पे ॥ चित्तं हि काश्यप नदी-स्रोतः-सदृशम् अन्-अवस्थितम् उत्पन्न-भग्न-विलीनं । चित्तं हि काश्यप दीप-अर्च्चिः-सदृशं हेतु-प्रत्ययतया प्रवर्तते । चित्तं हि काश्यप विद्युत्-सदृशं क्षण-भङ्ग-अन्-अवस्थितम् । चित्तं हि काश्यप + आकाश-सदृशम् आगन्तुकैः क्लेशैर् उपक्लिश्यते । पे ॥ चित्तं हि काश्यप पाप-मित्र-सदृशं सर्व-दुष्ख-संजननतया । पे । चित्तं हि काश्यप मत्स्य-बडिश-सदृशं दुष्खे सुख-संज्ञया । तथा नील-मक्षिका-सदृशम् a-शुचौ शुचि-संज्ञया । चित्तं हि काश्यप प्रत्य्-अर्थिक-सदृशं विविध-कारण-आकरणतया । चित्तं हि ओजो-हार-यक्ष-सदृशं सदा विवर-गवेषणतया । एवं चोर-सदृशं सर्व-कुशल-मूल-मुषणतया । चित्तं हि काश्यप रूप-आरामं पतङ्-ग-नेत्र-सदृशं । चित्तं हि काश्यप शब्द-आरामं संग्राम-भेरी-सदृशं । चित्तं हि काश्यप गन्ध-आरामं वराह इव + a-शुचि-मध्ये । चित्तं हि काश्यप रस-आरामं रथ-अवशेष-भोक्तृ-चेटी-सदृशं । चित्तं हि काश्यप स्पर्श-आरामं मक्षिका + इव तैल-पात्रे । चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते । यन् न लभ्यते तन् न + उपलभ्यते । यन् न + उपलभ्यते तन् न + एव + अतीतं न + अन्-आगतं न प्रत्य्-उत्पन्नं । यन् न + एव + अतीतं न + अन्-आगतं न प्रत्य्-उत्पन्नं तत् त्र्य्-अध्व-समतिक्रान्तं । यत् त्र्य्-अध्व-समतिक्रान्तं तन् न + इव + अस्ति न न + अस्ति + इत्य् आदि ॥ आर्य-रत्न-cƬa-सूत्रे * अप्य् आह । स चित्तं परिगवेषमाणो न + आध्यात्मं चित्तं समनुपश्यति । न बहिर्-धा चित्तं समनुपश्यति |न स्कन्धेषु चित्तं समनुपश्यति । न धातुषु चित्तं समनुपश्यति । न + आयतनेषु चित्तं समनुपश्यति । स चित्तम् a-समनुपश्यंश् चित्त-धारां पर्येषते । कुतः चित्तस्य + उत्पत्तिर् इति । तस्य + एवं भवति आलम्बने सति चित्तम् उत्पद्यते । तत् किम् अन्यद् आलम्बनम् । अथ यद् एव + आलम्बनं तद् एव चित्तं । यदि तावद् अन्यद् आलम्बनम् अन्यच् चित्तं । तद् द्वि-चित्तता भविष्यति । अथ यद् एव + आलम्बनं तद् एव चित्तं । तत् कथं चित्तं चित्तं समनुपश्यति । न हि चित्तं चित्तं समनुपश्यति । तद् यथा न तया + एव + असि-धारया सा + एव + असि-धारा शक्यते छेत्तुम् । न तेन + एव + अङ्गुल्य्--अग्रेण तद् एव + अङ्गुल्य्--अग्रं स्प्रष्टुं शक्यते । न + एव चित्तेन तद् एव चित्तं शक्यते द्रष्टुम् ॥ पे ॥ पुनर् a-परं कुल-पुत्र यद् उपद्रुत-प्रद्रुत-अन्-अवस्थित-प्रचारस्य वानर-मारुत-सदृशस्य । पे । दूरं-गम-चारिणो * a-शरीरस्य लघु-परिवर्तिनो विषय-लोलस्य षड्-आयतन-गो-चरस्य + a-पर-a-पर-संप्रयुक्तस्य चित्तस्य + अवस्थानाम् एक-अग्रता + a-शरणम् a-विशरणं शमथा + एक-अग्रता + a-विक्षेप इत्य् उच्यते चित्तस्य स्मृतिर् इति ॥ आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं |विठपनायां मया योगः करणीयः । इयं च चित्त-धर्मता न विहातव्या । तत्र कतमा चित्त-धर्मता । कतमा विठपना । माया-उपमं चित्तम् इयम् उच्यते चित्त-धर्मता । यत् पुनः सर्वस्वं परित्यज्य सर्व-बुद्ध-क्षेत्र-परिशुद्धये परिणामयति + इति + इयम् उच्यते विठपना + इत्य् आदि ॥ धर्म-स्मृत्य्-उपस्थानं तु ॥ यथा तावद् अत्र + आह । धर्मे धर्म-अनुदर्शी विहरन् बोधि-सत्वो न कञ्-चिद् धर्मं समनुपश्यति । यतो न बुद्ध-धर्मा यतो न बोधिः । यतो न मार्गो यतो न निः-सरणं । स सर्व-धर्म-a-निः-सरणम् इति विदित्वा + अन्-आवरणं नाम महा-करुणा-समाधिं समापद्यते । स सर्व-धर्मेषु सर्व-क्लेशेषु च कृत्रिम-संज्ञां प्रतिलभते । निः-क्लेशा एते धर्मा । न + एते स-क्लेशाः । तत् कस्य हेतोः । तथा ह्य् एते नीत-अर्थे समवसरन्ति । न + अस्ति क्लेशानां संचयो । न राशी-भावः । न राग-भावो न द्वेष-भावो न मोह-भाव । एषाम् एव क्लेशानाम् अवबोधाद् बोधिः । यत् स्व-भावाश् च क्लेशास् तत् स्व-भावा बोधिर् इत्य् एवं स्मृतिम् उपस्थापयति + इति ॥ आर्य-रत्न-cƬe * अप्य् उक्तम् । इह कुल-पुत्र बोधि-सत्वस्य धर्मे धर्म-अनुपश्यना स्मृत्य्-उपस्थानेन विहरत एवं भवति । धर्मा एव + उत्पद्यमाना उत्पद्यन्ते । धर्मा एव निरुध्य्माना निरुध्यन्ते ॥ न पुनर् अत्र कश्-चिद् आत्म-भावे सत्वो वा जीवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनु-जो वा यो जायते वा जीर्यते वा च्यवते वा + उत्पद्यते वा । एषा धर्माणां धर्मता । यदि समुदानीयन्ते । समुदागच्छन्ति । अथ न समुदानीयन्ते न समुदागच्छन्ति । यादृशाः समुदानीयन्ते तादृशाः समुदागच्छन्ति कुशला वा + a-कुशला वा अनिञ्ज्या वा । न + अस्ति धर्माणां समुदानेता । न च + a-हेतुकानां धर्माणां का-चिद् उत्पत्तिर् इत्य् आदि ॥ तत्र + एव + आह । स कियद्-गम्भीरान् अपि धर्मान् प्रत्यवेक्षमाणस् तां सर्व-ज्ञता-बोधि-चित्त-अनुस्मृतिं न विजहाति ॥ आर्य-ललित-विस्तर-सूत्रे * अप्य् उक्तम् । संस्कार a-नित्य a-ध्रुवा आम-कुम्भ-उपम-भेदन-आत्मकाः । पर-केलिक-याचित-उपमाः पांशु-नगर-उपमता च कालिका ॥ संस्कार प्रलोप धर्मिमे वर्ष-कालि चलितं विलेपनं । नदि-कूल इव स-वालुकं प्रत्यय-अधीन स्व-भाव-दुर्-बलाः ॥ संस्कार प्रदीप अर्चि-वत् क्षिप्र-उत्पत्ति निरोध-धर्मकाः । अन्-अवस्थित-मारुत-उपमाः फेन-पिण्डा-वद् a-सार-दुर्-बलाः ॥ संस्कार निर्-ईह शून्यकाः कदली-स्कन्ध-समा निरीक्षतः । माया-उपम चित्त-मोहना बाल-उल्लापन-रिक्त-मुष्टि-वत् ॥ हेतूभि च प्रत्ययेभि वा सर्व संस्कार-गतं प्रवर्तते । अन्यो-न्य-प्रतीत्य-हेतुतः तद् इदं बाल-जनो न बुध्यते ॥ यथा मुञ्ज प्रतीत्य बल्ब-जं रज्जु व्यायाम-बलेन वर्तिता । घटि-यन्त्र स-चक्र वर्तते तेष्व् एक-एकशु न + अस्ति वर्तना ॥ तथ सर्व-भव-अङ्ग-वर्तनी अन्यो-न्य-उपचयेन निःश्रिता । एक-एकशु तेषु वर्तनी पूर्व-a-पर-अन्ततो न + उपलभ्यते ॥ बीजस्य सतो यथा + अङ्कुरो न च यो बीज स च + एव अङ्कुरो । न च अन्य ततो न च + एव तत् । एवम् अन्-उच्छेद a-शाश्वत धर्मता ॥ संस्कार a-विद्य-प्रत्ययाः ते च संस्कार न सन्ति तत्वतः । संस्कार a-विद्य च + एव हि शून्य एते प्रकृती निर्-ईहकाः ॥ मुद्रात् प्रति-मुद्र दृश्यते मुद्र-संक्रान्ति न च + उपलभ्यते । न च तत्र न च + एव सान्यतो एवं संस्कार्-अन्-उच्छेद-शाश्वताः ॥ चक्षुश् च प्रतीत्य रूपतः चक्षु विज्ञानम् इह + उपजायते । न च चक्षुषि रूप-निश्रितं रूप-संक्रान्ति न च + एव चक्षुषि ॥ नैरात्म्य-शुभाश् च धर्मिमे ते पुनर् आत्मा + इति शुभाश् च कल्पिताः । विपरीतम् a-सद्-विकल्पितं चक्षु-विज्ञान ततो उपजायते ॥ विज्ञान निरोध-संभवं विज्ञ उत्पाद-व्ययं विपश्यति । a-कहिञ्-चि गतम् अन्-आगतं शून्य माया-उपम योगि पश्यति ॥ अरणिं यथ च + उत्तर-अरणिं हस्त-व्यायाम-त्रयेभि संगतिं । इति प्रत्ययतो * अग्नि जायते जातु कृतु-कार्यु लघू निरुध्यते ॥ अथ पण्डितु कश्-चि मार्गते कुत यम् आगतु कुत्र याति वा । विदिशो दिशि सर्व मार्गतो न गतिर् न + अप्य् a-गतिश् च लभ्यते ॥ स्कन्ध-आयतनानि धातवः तृष्ण a-विद्या इति कर्म-प्रत्ययाः । सामग्रि तु सत्व-सूचना सा च परम-अर्थतु न + उपलभ्यते ॥ कण्ठ-ओष्ठ प्रतीत्य तालुकं जिह्व परिवर्तिर् अवर्ति अक्षरा । न च कण्ठ-गता न तालुकैः अक्षर-एक-एक तु न + उपलभ्यते ॥ सामग्रि-प्रतीत्यश् च सा वाचम् अनुबुधि-वशेन निश्चरी । मन-वाच a-दृश्य-रूपिणी बाह्यतो * अभ्यन्तरि न + उपलभ्यते ॥ उत्पाद-व्ययं विपश्यतो वाच-रुत-घोष-स्वरस्य पण्डिताः । क्षणिकां वशिकां तद् ईदृशीं सर्व-वाचः प्रतिश्रुतक-उपमाः ॥ यथ तन्त्रि प्रतीत्य दारु च हस्त-व्यायाम-त्रयेभि संगतिम् । तुण-वीण-सु-घोषक-आदिभिः शब्दो निश्चरते तद्-उद्भवः ॥ अथ पण्डितु कश्-चि मार्गते कुतो * अयम् आगतु कुत्र याति वा । विदिशो दिश सर्व-मार्गतः शब्दम् अन्-आगमनं न लभ्यते ॥ तथ हेतुभि प्रत्ययेभि च सर्व-संस्कार-गतं प्रवर्तते । योगी पुन भूत-दर्शनात् शून्य संस्कार निर्-ईह पश्यति ॥ स्कन्ध-आयतनानि धातवः शून्य-अध्यात्मिक शून्य-बाह्यकाः । सत्व-आत्म-विविक्तन-आलयाः धर्म-आकाश-स्व-भाव-लक्षणाः ॥ लोक-नाथ-व्याकरणे * अप्य् उक्तम् ॥ शून्या a-नामका धर्माः नाम किं परिपृच्छसि । शून्यता न क्व-चिद् देवा न नागा न + अपि राक्षसाः ॥ मनुष्या वा + a-मनुष्या वा सर्वे तु एष विद्यते । नाम्ना हि नामता शून्या नाम्नि नाम न विद्यते ॥ a-नामकाः सर्वे धर्माः नाम्ना तु परिदीपिताः ॥ यो हि स्व-भावो नाम्नो वै न स दृष्टो न च श्रुतः । न च + उत्पन्नो निरुद्धो वा कस्य नाम + इह पृच्छसि ॥ व्यवहार-कृतं नाम प्रज्ञप्तिर् नाम-दर्शिता । रत्न-चित्रो ह्य् अयं नाम्ना रत्न-उत्तम-पर इति ॥ इति शिक्षा-समुच्चये स्मृत्य्-उपस्थान-परिच्छेदस् त्रयोदशः ॥ @<[XIV. आत्मभावपरिशुद्धि]>@ आत्म-भाव-परिशुद्धिः परिच्छेदश् चतुर्दशः ॥ उक्तानि स्मृत्य्-उपस्थानानि । एवं योग्य-चित्तो दशसु दिक्षु शेषस्य जगतो दुष्ख-सागर-उद्धरण-अभिसंबोध्य्-उपायो व्योम-पर्यन्त-त्रैकाल्य-सर्व-धर्म-वश-वर्तित्वाय + एव तु पुनः सर्व-धर्म-शून्यताम् अवतरेत् । एवं हि पुद्गल-शून्यता सिद्धा भवति । ततश् च छिन्न-मूलत्वात् क्लेशा न समुदाचरन्ति ॥ यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे । तद् यथा + अपि नाम शान्तमते वृक्षस्य मूल-छिन्नस्य सर्व-शाखा पत्र-पलाशाः शुष्यन्ति । एवम् एव शान्तमते सत्-काय-दृष्ट्य्-उपशमात् सर्व-क्लेशा उपशाम्यन्ति + इति ॥ शून्यता-भावना-अनुशंसास् त्व् a-पर्यन्ताः ॥ यथा तावच् चन्द्र-प्रदीप-सूत्रे । सो * असौ शिक्ष न जातु त्रशती सु-गतानां । सो * असौ शूरु न जातु इस्त्रिणां वशम् एती । सो * असौ सासनि प्रीति विन्दते सु-गतानां । यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ॥ सो * असौ न + इह चिरेण भेष्यते द्वि-पद-इन्द्रः । सो * असौ वैद्य-भिषक् भेष्यते सुख-दाता । सो * असौ उद्धरि शल्य सर्वशो दुखितानां |यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ॥ सो * असौ क्षान्ति-बलेन उद्गतो नर-चन्द्रः । सो * असौ लोष्टक-दण्ड tìito न च कुप्यी । सो * असौ छिद्यति अङ्गम् अङ्गशो न च क्षुभ्यो । यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ॥ न + असौ दुर्गतिषू पतिष्यती अनुव्यञ्जन । नित्यं लक्षण-धारि भेष्यती अभिरूपः । पञ्च्यो तस्य अभिज्ञ भाविता इम नित्यं । पुरतः सो सु-गतान स्थास्यती स च शूर । इत्य् आदि ॥ भगवत्याम् अप्य् उक्तं । पुनर् a-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन बुद्ध-कायं निष्पादयितु-कामेन द्वात्रिंशन्-महा-पुरुष-लक्षणान्य् अशीतिं च + अनुव्यञ्जनानि प्रतिलब्धु-कामेन सर्वत्र जातौ जाति-स्मरतां बोधि-चित्त-a-विप्रणाशतां बोधि-सत्व-चर्या + a-संप्रमोषतां प्रतिलब्धु-कामेन सर्व-पाप-मित्र-पाप-सहायान् विवर्जयितु-कामेन सर्व-बुद्ध-बोधि-सत्व-कल्याण-मित्राण्य् आरागयितु-कामेन सर्व-मार-मार-कायिक-देवता-निर्जेतु-कामेन सर्व-आवरणी यानि शोधयितु-कामेन सर्व-धर्म-अन्-आवरणतां प्रतिलब्धु-कामेन प्रज्ञा-पारमितायां शिक्षितव्यं । पुनर् a-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन ये दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ते मे वर्णं bhëerann इति प्रज्ञा-पारमितायां शिक्षितव्यं । पुनर् a-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन + एक-चित्त-उत्पादेन पूर्वस्यां दिशि गङ्गा-नदी-वालुका-उपमान् लोक-धातून् समतिक्रमितु-कामेन । पे । एवं सर्व-दिक्षु प्रज्ञा-पारमितायां शिक्षितव्यम् इत्य् आद्य् इति \<[doubtful]>\ विस्तरः ॥ तत्र यथा निर्-आत्मानश् च सर्व-धर्माः । कर्म-फल-संबन्ध-a-विरोधश् च निः-स्व-भावता च यथा-दृष्ट-सर्व-धर्म-a-विरोधश् च । तथा पितृ-पुत्र-समागमे दर्शितम् । षड्-धातुर् अयं महा-राज पुरुषः षट्-स्पर्श-आयतनः । अष्टादश-मन-उपविचारः । षड्-धातुर् अयं महा-राज पुरुष इति । न खलु पुनर् एतद् युक्तं । किं वा + एतद् प्रतीत्य + उक्तं षड् इमे महा-राज धातवः । कतमे ष | तद् यथा पृथिवी-धातुर् अब्-धातुस् तेजो-धातुर् वायु-धातुर् आकाश-धातुर् विज्ञान-धातुश् च । इमे महा-राज षड् धातवः ॥ यावत् षड् इमानि महा-राज स्पर्श-आयतनानि । कतमानि ष | चक्षुः स्पर्श-आयतनं रूपाणां दर्शनाय । श्रोत्रं स्पर्श-आयतनं शब्दानां श्रवणाय । घ्राणं स्पर्श-आयतनं गन्ध-आराम-आघ्राणाय । जिह्वा स्पर्श-आयतनं रसानाम् आस्वादनाय । काय-स्पर्श-आयतनं स्प्रष्टव्यानां स्पर्शनाय । मनः-स्पर्श-आयतनं धर्माणां विज्ञानाय । इमानि च महा-राज ष स्पर्श-आयतनानि ॥ पे ॥ अष्टादश + इमे महा-राज मन-उपविचाराः । कतमे * अष्टादश । इह पुरुषश् चक्षुषा रूपाणि दृष्ट्वा । सौमनस्य-दौर्मनस्य-उपेक्षा-स्थानीयान्य् उपविचरति । एवं श्रोत्र-आदिषु वाच्यं । तेन प्रत्य्-एकम् इन्द्रिय-षट्केन सौमनस्य-आदि-त्रयाणां भेदाद् अष्टादश मन-उपविचारा भवन्ति । पे । कतमश् च महा-राज + आध्यात्मिकः पृथिवी-धातुः । यत् किञ्-चिद् अस्मिन् काये * अध्यात्मं कक्खटत्वं खर-गतम् उपात्तं । तत् पुनः कतमत् । तद् यथा । केशा रोमाणि नखा दन्ता इत्य् आदि । अयम् उच्यते + आध्यात्मिकः पृथिवी-धातुः ॥ कतमश् च महा-राज बाह्यः पृथिवी-धातुः । यत् किञ्-चिद् बाह्यं कक्खट्वं खर-गतम् अनुपात्तम् अयम् उच्यते बाह्यः पृथिवी-धातुः । तत्र महा-राज + आध्यात्मिकः पृथिवी-धातुर् उत्पद्यमानो न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चित् संनिचयं गच्छति । भवति महा-राज स समयो यत् स्त्री अध्यात्मम् अहं स्त्री + इति कल्पयति । सा + अध्यात्मम् अहं स्त्री + इति कल्पयित्वा बहिर्-धा पुरुषं पुरुष इति कल्पयति । सा बहिर्-धा पुरुषं पुरुष इति कल्पयित्वा संरक्ता सती बहिर्-धा पुरुषेण सार्धं संयोगम् आकाङ्क्षते । पुरुषो * अध्यात्मं पुरुषो * अस्मि + इति कल्पयति + इति पूर्व-वत् । तयोः संयोग-आकाङ्क्षया संयोगो भवति । संयोग-प्रत्ययात् कललं जायते । तत्र महा-राज यश् च संकल्पो यश् च संकल्पयिता । उभयम् एतन् न संविद्यते । स्त्रियां स्त्री न संविद्यते । पुरुषे पुरुषो न संविद्यते । इति ह्य् a-सन्न् a-सद्-भूतः संकल्पो जातः । सो * अपि संकल्पा-स्व-भावेन न संविद्यते । यथा संकल्पस् तथा संयोगो * अपि कललम् अपि स्व-भावेन न संविद्यते । यश् च स्व-भावतो न संविद्यते तत् कथं कक्खटत्वं जनयिष्यति । इति हि महा-राज संकल्पं ज्ञात्वा कक्खटत्वं वेदितव्यं यथा कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति । निरुध्यमानं न क्व-चित् संनिचयं गच्छति + इति । भवति महा-राज समयो यद् अयं कायः श्मशान-पर्यवसानो भवति । तस्य तत् कक्खटत्वं संक्लिद्यमानं निरुध्यमानं न पूर्वां दिशं गच्छति । न दक्षिणां । न पश्चिमां । न + उत्तरां । न + ऊर्ध्वं । न + अधो । न तु वि-दिशं गच्छति । एवं महा-राज + आध्यात्मिकः पृथिवी-धातुर् द्रष्टव्यः । भवति महा-राज स समयो यदा + आकाशी-भूते लोक-संनिवेशे ब्राह्मं विमानं संतिष्ठते महा-रत्न-मयं । तन् महा-राज कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति । चक्र-vìa-महा-चक्र-vìÃ÷ संतिष्ठन्ते दृढाः सारा एक-घना वज्र-मयास् तेषाम् अपि कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति । सुमेरवः पर्वत-राजानो युगं-धरा निमिं-धरा ईशा-धरा यावत् काल-पर्वताः संतिष्ठन्ते । सर्वश् च त्रि-साहस्र-महा-साहस्रो लोक-धातुः संतिष्ठते । चतुर्-अशीतिर् योजन-सहस्राण्य् उद्वेधेन । मध्ये च + अष्टषष्टिं योजन-शत-सहस्रं महा-पृथिवी संतिष्ठते । तद् अपि महा-राज कक्खटत्वं समुदागच्छत् कुतश्-चिद् आगच्छति । भवति महा-राज स समयो यदा + अयं लोकः संवर्तते । तदा + इयं महा-पृथिवी अग्निना वा दह्यते * अद्भिर् वा क्लिद्यते वायुना वा विकीर्यते । तस्या अग्निना दह्यमानाया मषिर् अपि न प्रजायते तद् यथा + अपि नाम सर्पिषो वा तैलस्य वा + अग्निना दह्यमानस्य न मषिर् न छायिका प्रज्ञायते एवम् एव + अस्यास् त्रि-साहस्र-महा-साहस्राया लोक-धातोर् अग्निना दह्यमानाया न + एव मषिर् न छायिका + अवशिष्टा प्रज्ञायते । एवम् अद्भिर् लवण-विलय-वद् वायुना वैरम्भ-वात-अभिहत-शकुन्त-वत् पृथिव्यां न किञ्-चिद् अवशिष्टं प्रज्ञायतए इति पठ्यते । तत्र महा-राज पृथिवी-धातोर् उत्पादो * अपि शून्यः व्ययो * अपि शून्य उत्पन्नो * अपि पृथिवी-धातुः स्व-भाव-शून्य । इति हि महा-राज पृथिवी-धातुः पृथिवी-धातुत्वेन न + उपलभ्यते * अन्यत्र व्यवहारात् । सो * अपि व्यवहारो न स्त्री न पुरुषः । एवम् एव + एतन् महा-राज यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं । तत्र कतमो * अब्-धातुः । यद् इदम् अस्मिन् काये * अध्यात्मं प्रत्य्-आत्मम् आपः । अब्-गतं । अप्त्वं स्नेहः । स्नेह-गतं स्नेहत्वं द्रवत्वम् उपगतम् उपात्तं ॥ तत् पुनः कतमत् । तद् यथा । अश्रु स्वेदः खेटः सिङ्घाणकं वशा लसिका मज्जा मेदः पित्तं श्लेष्मा पूयः शोणितं क्षीरं प्रस्राव इत्य् आदिर् अयम् उच्यन्ते आध्यात्मिको * अब्-धातुः । पे ॥ भवति महा-राज स समयो यत् प्रियं दृष्ट्वा + अश्रु प्रवर्तते । दुष्खेन च + अभ्याहतस्य धर्म-संवेगेन वा + अश्रु प्रवर्तते । वातेन वा + अक्षि प्रस्यन्दते । यावत् स महा-राज + अब्-धातुर् न कुतश्-चिद् आगच्छति । भवति महा-राज स समयो यदा + आध्यात्मिको * अब्-धातुः परिशुष्यति । स परिशुष्यन् निरुध्यमानो न क्व-चिद् गच्छति । पे । विवर्तमाने खलु पुनर् लोके समन्ताद् द्वात्रिंशत् पटला अभ्र-घनाः संतिष्ठन्ते संस्थाय सर्वावन्तः । त्रि-साहस्र-महा-साहस्रं लोक-धातुं छादयन्ति । यतः पञ्च-अन्तर-कल्पान् ईषाधारो देवो वर्षति । एवं पञ्च गज-प्रमेहो देवो वर्षति । पञ्च-आच्छिन्न-धारः |पञ्च स्थूल-बिन्दुकः । तत इयं महा-पृथिवी यावद् ब्रह्म-लोकाद् उदकेन स्फुटा भवति । स महा-राज तावन् महान् अब्-धातुर् उत्पद्यमानो न कुतश्-चिद् आगच्छति । भवति महा-राज स समयो यद् अयं लोकः संवर्तते । संवर्तमाने खलु पुनर् लोके द्वितीयस्य सूर्यस्य प्रादुर्-भावो भवति । द्वितीयस्य सूर्यस लोके प्रादुर्-भावाद् उत्साः सरांसि कुनद्यश् च शुष्यन्ति । एवं तृतीयस्य महा-उत्सा महा-नद्यः । चतुर्थस्य + अन्-अवतप्तं महा-सरः सर्वेण सर्वम् उच्छुष्यति । चतुर्थस्य सूर्यस्य प्रादुर्-भावान् महा-समुद्रस्य योजनिकम् अप्य् उदकं परिक्षयं पर्यादानं गच्छति । द्वि-योजनिकम् अपि त्रि-चतुः-पञ्च-दश-विंशति-त्रिंशच्-चत्वारिंशत्-पञ्चाशद्-योजनिकम् अपि यावच् चत्वारिंशद्-योजन-सहस्रम् उदकम् अवशिष्टं भवति । यावद् द्वि-ताल-मात्रं |यावत् कण्ठ-मात्रं । यावद् गोष्पद-मात्रम् उदकम् अवशिष्टं भवति । भवति महा-राज स समयो यन् महा-समुद्रे पृथित-पृथितान्य् अवशिष्टानि भवन्ति । पे ॥ भवति महा-राज स समयो यन् महा-समुद्रे * अङ्गुलि-स्नेह-मात्रम् अप्य् उदकं न + अवशिष्टं भवति । स महा-राज तावान् अब्-धातुर् निरुध्यमानो न क्व-चिद् गच्छति । पे । तस्य खलु पुनर् महा-राज + अब्-धातोर् उत्पादो * अपि शून्यः । व्ययो * अपि शून्यः तिष्ठन्न् अपि सो * अब्-धातुः स्व-भाव-शून्य इति हि महा-राज + अब्-धातुर् अब्-धातुत्वेन + उपलभ्यते * अन्यत्र व्यवहार-मात्रात् । सो * अपि व्यवहारो न स्त्री न पुरुषः पूर्व-वत् ॥ आध्यात्मिकस् तेजो-धातुः कतमः ॥ यत् किञ्-चिद् अस्मिन् काये तेजस् तेजो-गतम् ऊष्म-गतम् उपगतम् उपात्तं । तत् पुनः कतमत् । येन + अयं काय आतप्यते संतप्यते । येन वा + अस्य + असित-पीत-खादितानि सम्यक्-सुखेन परिपाकं गच्छति । यस्य च + उत्सदत्वाज् ज्वरितो ज्वरित इति संख्यां गच्छति ॥ पे ॥ बाह्यस् तेजो-धातुः कतमः । यद् बाह्यं तेजस् तेजो-गतम् ऊष्म-गतम् उपगतम् उपात्तं । तत् पुनः कतमत् । यन् मनुष्या अरणी-सहगतेभ्यो गर्भल-सहगतेभ्यो वा गो-मय-चूर्णेन वा कार्पास-पिचुना + आवासम् अन्वेषन्ते यद् उत्पन्नं ग्रामम् अपि दहति ग्राम-प्रदेशम् अपि दहति यावद् द्वीपं वा कक्षं तृणानां वा दावं वा këÂhaæ वा यावद् दहन् परैति + इत्य् आदि |तत्र महा-राज + आध्यात्मिकस् तेजो-धातुर् उत्पद्यते न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चित् संनिचयं गच्छति । इति ह्य् a-भूत्वा भवति भूत्वा च प्रतिविगच्छति स्व-भाव-रहितत्वात् ॥ एवं यत् किञ्-चिद् अस्मिन् काये वायुर् वायु-गतं लघुत्वं समुदीरणत्वं । तत् पुनः कतमत् । तद् यथा ऊर्ध्व-गमा वायवो * अधो-गमाः पार्श्व-आश्रयाः पृष्ठ-आश्रयाः कुक्षि-गमाः शस्त्रकाः क्षुरकाः सूचकाः पिप्पलका वात-अष्ठीला वात-गुल्मा आश्वास-प्रश्वासा अङ्ग-अनुसारिणो वायव इत्य् आदि । सन्ति बहिर्-धा पूर्वे वायवो दक्षिणाः पश्चिमा उत्तरा वायवः स-रजसः a-रजसः परीत्ता महद्-गता वायव इति । भवति महा-राज स समयो यन् महा-वायु-स्कन्धः समुदागतः । वृक्ष-अग्रान् अपि पातयति । कुड्यान् अपि पर्वत-अग्रान् अपि पातयति । पातयित्वा निर्-उपादानो विगच्छति । यं सत्वाश् चीवर-कर्णिकेन वा विधमनकेन वात-अनुवृत्तेन वा पर्येष्यन्ते । यावद् अयम् उच्यते बाह्यो वायु-धातुः । तस्य + अप्य् उत्पत्तिः पूर्व-वत् ॥ आध्यात्मिक आकाश-धातुः कतमः । यत् किञ्-चिद् अस्मिन् काये * अध्यात्मं प्रत्य्-आत्मम् उपगतम् उपात्तम् आकाश-गतम् इह + अभ्यन्तर-संख्या-भूतं । a-स्फुटम् a-स्फरणीयं त्वङ्-मान्स-शोणितेन । तत् पुनः कतमत् । यद् अस्मिन् काये चक्षुः सुषिरम् इति वा यावन् मुखं वा मुख-द्वारं वा कण्ठं वा कण्ठ-nìyà वा येन च + अभ्यवहरति यत्र च + अवतिष्ठते । येन च + अस्य + अशित-पीत-खादित-आस्वादितम् अधस्तात् प्रघरति । अयम् उच्यतए आध्यात्मिक आकाश-धातुः । एवं बाह्ये * अपि यद् a-स्फुटम् a-स्फरणीयं रूप-गतेन + a-पलिगुद्धं सुषिर-भावश् छिद्रं । अयम् उच्यते बाह्यः आकाश-धातुः ॥ भवति महा-राज स समयो यत् कर्म-प्रत्ययाद् आयतनानि प्रादुर्-भवन्ति तान्य् आकाश-धातुं परिचारयन्ति । तत्र संख्या भवत्य् आध्यात्मिक आकाश-धातुर् इति । स न कुतश्-चिद् आगच्छति । भवति समयो यद् रूपं बिभर्ति सर्वम् आकाशी-भवति । तत् कस्य हेतोः । a-क्षयो ह्य् आकाश-धातुः स्थिरो * a-चलः । तद् यथा महा-राज + a-संस्कृतो निर्वाण-धातुः । एवम् एव + आकाश-धातुः सर्वत्र + अनुगतो द्रष्टव्यः । तद् यथा + अपि नाम महा-राज पुरुष उत्थले देशे उद-पानं वा कुटकं वा कूपं वा पुष्करिणीं वा खानयेत् । तत् किं मन्यसे महा-राज यत् तत्र + आकाशः कुतस् तद् आगतम् इति । आह । न कुतश्-चिद् भगवन् । भगवान् आह । तद् यथा + अपि नाम महा-राज स पुरुषः पुनर् एव तद् उद-पानं वा यावत् पुष्करिणीं वा पूरयेत् । तत् किं मन्यसे महा-राज यत् तद् आकाशं क्व-चिद् गतम् इति । आह । न क्व-चिद् गतं भगवन् । तत् कस्य हेतोः । न ह्य् आकाश-धातुर् गमने वा आगमने वा प्रत्युपस्थितः । न स्त्री-भावेन न पुरुष-भावेन प्रत्युपस्थितः । भगवान् आह । इति हि महा-राज बाह्य-आकाश-धातुर् a-चलः |a-विकारः |तत् कस्य हेतोः । शून्यो ह्य् आकाश-धातुर् आकाश-धातुत्वेन । विरहित आकाश-धातुर् आकाश-धातुत्वेन । न पुरुष-भावेन न स्त्री-भावेन प्रत्युपस्थितः । एवम् एव यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं ॥ तत्र कतमो विज्ञान-धातुर् या चक्षुर्-इन्द्रिय-अधिपतेया । रूप-आरम्बण-प्रतिविज्ञप्तिः । यावद् इति हि महा-राज या का-चिद् वर्ण-संस्थान-प्रतिविज्ञप्तिर् अयम् उच्यते चक्षुर्-विज्ञान-धातुः । पे । इति हि या षड्-इन्द्रिय-अधिपतेया षड्-विषय-आरम्बणा विषय-विज्ञप्तिर् अयम् उच्यते विज्ञान-धातुः । स खलु पुनर् अयं महा-राज विज्ञान-धातुर् न + इन्द्रिय-निश्रितो न विषयेभ्य आगतो न मध्ये * अन्तर-स्थायी स न + अध्यात्म बहिर्-धा न + उभयम् अन्तरेण । स खलु पुनर् अयं महा-राज विज्ञान-धातुर् वस्तु प्रतिविज्ञप्य निरुद्धः । स उत्पद्यमानो न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चिद् गच्छति । तस्य खलु पुनर् विज्ञान-धातोर् उत्पादो * अपि शून्यः । व्ययो * अपि शून्यः । उत्पन्नो * अपि विज्ञान-धातुः स्व-भाव-शून्यः । इति महा-राज विज्ञान-धातुर् विज्ञान-धातुत्वेन शून्यो न + उपलभ्यते * अन्यत्र व्यवहारात् । सो * अपि व्यवहारो न स्त्री न पुरुषः । एवम् एतद् यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं ॥ तत्र महा-राज कतमच् चक्षुर्-आयतनं । यच् चतुर्णां महा-भूतानां प्रसादः । तद् यथा पृथिवी-धातोर् अब्-धातोस् तेजो-धातोर् वायु-धातोर् यावत् । तत्र पृथिवी-धातु-प्रसादश् चक्षुर्-आयतनं न + अब्-धातु-प्रसादो न तेजो-धातु-प्रसादो न वायु-धातु-प्रसादश् चक्षुर्-आयतनं । तत् कस्य हेतोः । न हि पृथिवी-धातु-प्रसादः कस्य-चिद् धर्म-आयतनं वा आयतन-प्रतिलम्भेन वा प्रत्युपस्थितः । एवं यावन् न वायु-धातु-प्रसादः कस्य-चिद् धर्मस्य + आयतनं वा आयतन-प्रतिलम्भेन वा प्रत्युपस्थितः । तत् कस्य हेतोः । निश्-चेष्टा ह्य् एते धर्मा निष्ठापारा निर्वाण-समा । इति हि महा-राज एक-एकतो धर्मान् मृग्यमाणान् चक्षुर्-आयतनं न + उपलभते * अन्यत्र व्यवहारात् । तत् कस्य हेतोः । शून्यो हि पृथिवी-धातु-प्रसादः पृथिवी-धातु-प्रसादेन । यावच् * छून्यो वायु-धातु-प्रसादो वायु-धातु-प्रसादेन । ये च धर्माः स्व-भावेन शून्याः कस् तेषां प्रसादो वा क्षोभो वा । येषां न प्रसादो न क्षोभ उपलभ्यते । कथं ते रूपं द्रक्ष्यन्ति । इति ह्य् अत्यन्ततया चक्षुर्-आयतनं शून्यं चक्षुर्-आयतन-स्व-भावेन तत् पूर्व-अन्ततो न + उपलभ्यते ॥ a-पर-अन्ततो * अपि न + उपलभ्यते । अन्-आगमनतां गमनतां च + उपादाय स्थानम् अप्य् अस्य न + उपलभ्यते स्व-भाव-विरहितत्वात् । यच् च स्व-भावेन न संविद्यते । न तत् स्त्री न पुरुषः । तेन का मन्यना । मन्यना च नाम महा-राज मार-गो-चरः । a-मन्यना बुद्ध-गो-चरः । तत् कस्य हेतोः । मन्यना + अपगता हि सर्व-धर्माः । पे । तत्र महा-राज कतमच् * छ्रोत्र-आयतनं । यच् चतुर्णां महा-भूतानां प्रसादो । यावद् इति हि महा-राज सर्व-धर्मा विमोक्ष-अभिमुखा धर्म-धातु-नियता आकाश-धातु-पर्यवसाना a-प्राप्तिका a-व्यवहारा अन्-अभिलाप्या अन्-अभिलपनीयाः । यत्र महा-राज इन्द्रियाणि प्रतिहन्यन्ते ते विषया इत्य् उच्यन्ते । चक्षुर् हि रूपे प्रतिहन्यते तस्माद् रूपाणि चक्षुर्-विषया इत्य् उच्यन्ते । एवं श्रोत्रं शब्देष्व् इत्य् आदि । तत्र चक्षू रूपे प्रतिहन्यत इति निपातः । प्रतिहन्यना तेषां निर्दिष्टा । तथा हि चक्षू रूपेषु त्रि-विधं निपतति + इति । अनु-कूलेषु शुभ-संज्ञया । प्रति-कूलेषु प्रतिघ-संज्ञया । न + एव + अनु-कूलेषु न प्रति-कूलेषु + उपेक्षया । एवं मनो धर्मेष्व् इत्य् आदि । तए इमे विषया मनो-गो-चरा इत्य् उच्यन्ते । अत्र हि मनश् चरति । उपविचरति । तस्मान् मनो-गो-चरा इत्य् उच्यन्ते । यद् एतन् महा-राज मनो * a-प्रति-कूलेषु रूपेष्व् अनुनीतं चरति । तेन + अस्य राग उत्पद्यते । प्रति-कूलेषु रूपेषु प्रतिहतं चरति तेन + अस्य द्वेष उत्पद्यते । न + एव + अनु-कूलेषु न प्रति-कूलेषु saæmƬhaæ चरति । तेन + अस्य मोह उत्पद्यते । एवं शब्द-आदिष्व् अपि त्रि-विधम् आरम्बणम् अनुभवति पूर्व-वत् ॥ तत्र महा-राज माया-उपमानि + इन्द्रियाणि । स्वप्न-उपमा विषयाः । तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे जन-पद-कल्याण्या स्त्रिया सार्धं परिचरेत् । स शयित-विबुद्धो जन-पद-कल्याणीं स्त्रियम् अनुस्मरेत् । तत् किं मन्यसे महा-राज संविद्यते स्वप्न-अन्तरे जन-पद-कल्याणी स्त्री । आह । न + उ हि + इदं भगवन् । भगवान् आह । तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयो भवेत् । यः स्वप्न-अन्तरे जन-पद-कल्याणीं स्त्रियम् अनुस्मरेत् । तया वा सार्धं krŬitam अभिनिवेशेत् । आह । न + उ हि + इदं भगवन् । तत् कस्य हेतोः । अत्य्-अन्ततया हि भगवन् स्वप्न-अन्तरे जन-पद-कल्याणी न संविद्यते न + उपलभ्यते । कुतः पुनर् अनया सार्धं परिचरणा । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य भागी स्यात् । यस् ताम् अभिनिविशेत् ॥ भगवान् आह । एवम् एव महा-राज बालो * a-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा सौमनस्य-स्थानीयान्य् अभिनिविशेत् । सो * अभिनिविष्टः सन्न् अनुनीयते * अनुनीतः संरज्यते । संरक्तो राग-जं कर्म + अभिसंस्करोति । त्रि-विधं कायेन चतुर्-विधं वाचा त्रि-विधं मनसा । तच् च कर्म + अभिसंस्कृतम् आदित एव क्षीणं निरुद्धं विगतं विपरिणतं न पूर्वां दिशं निश्रित्य तिष्ठति । न दक्षिणां न पश्चिमां न + उत्तरां न + ऊर्ध्वं न + अधो न + अनुविदिशं । न + इह न तिर्यक् । न उभयम् अन्तरा । तत् पुनः काल-अन्तरेण मरण-काल-समये प्रत्युपस्थिते । जीवित-इन्द्रिय-निरोधे आयुषः परिक्षयात् तत्-स-भागस्य कर्मणः क्षीणत्वाच् चरम-विज्ञानस्य निरुध्यमानस्य मनस आरम्बणी-भवति । तद् यथा + अपि नाम शयित-विबुद्धस्य जन-पद-कल्याणी + इति मनस आरम्बणं भवति । इति हि महा-राज चरम-विज्ञानेन + अधिपतिना तेन च कर्मणा आरम्बणेन + औपपत्त्य्-अंशिक-द्वय-प्रत्ययं प्रथम-विज्ञानम् उत्पद्यते । यदि वा नरकेषु यदि वा तिर्यग्-योनौ यदि वा यम-लोके यदि वा आसुरे काये यदि वा मनुष्येषु यदि वा देवेषु । तस्य च प्रथम-विज्ञानस्य औपपत्त्य्-अंशिकस्य समनन्तर-निरुद्धस्य + अन्-अन्तर-स-भागा चित्त-संततिः प्रवर्तते । यत्र विपाकस्य प्रतिसंवेदना प्रज्ञायते । तत्र यश् चरम-विज्ञानस्य निरोधस् तत्र च्युतिर् इति संख्यां गच्छति । यः प्रथम-विज्ञानस्य प्रादुर्-भावस् तत्र + उपपत्तिः । इति हि महा-राज न कश्-चिद् धर्मो * अस्माल् लोकात् परं लोकं गच्छति । च्युत्य्-उपपत्ती च प्रजायेते । तत्र महा-राज चरम-विज्ञानम् उत्पद्यमानं न कुतश्-चिद् आगच्छति ॥ निरुध्यमानं न क्व-चिद् गच्छति । कर्म + अप्य् उत्पद्यमानं न कुतश्-चिद् आगच्छति । निरुध्यमानं न क्व-चिद् गच्छति । प्रथम-विज्ञानम् अप्य् उत्पद्यमानं न कुतश्-चिद् आगच्छति । निरुध्यमानं च न क्व-चिद् गच्छति । तत् कस्य हेतोः । स्व-भाव-विरहितत्वात् । चरम-विज्ञानं चरम-विज्ञानेन शून्यं । कर्म कर्मणा शून्यं । प्रथम-विज्ञानं प्रथम-विज्ञानेन शून्यं । च्युतिश् च्युत्या शून्या । उपपत्तिर् उपपत्त्या शून्या । कर्मणां च + a-बन्ध्यता प्रजायते विपाकस्य च प्रतिसंवेदना न च + अत्र कश्-चित् कर्ता न भोक्ता + अन्यत्र नाम-संकेतात् । तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे शत्रुणा सार्धं संग्रामयेत् । स शयित-विबुद्धः । तम् एव + अनुस्मरेत् । तत् किं मन्यसे महा-राज संविद्यते स्वप्न-अन्तरे शत्रुः । शत्रुणा वा सार्धं संग्राम इति । आह । न + उ हि + इदं भगवन् । भगवान् आह । तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयो भवेत् । यो * असौ स्वप्न-अन्तरे शत्रुम् अभिनिविशेत् । शत्रुणा वा सार्धं संग्रामं । आह । न + उ हि + इदं भगवन् । तत् कस्य हेतोः । अत्य्-अन्ततया हि भगवन् स्वप्ने शत्रुर् न संविद्यते कुतः पुनस् तेन सार्धं संग्रामः । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् यस् तम् अभिनिविशेत् । भगवान् आह । एवम् एव महा-राज बालो * a-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्या-स्थानीयान्य् अभिनिविशते * अभिनिविष्टः सन् प्रतिहन्यते । प्रतिहतः संतुष्यति । दुष्टो दोष-जं कर्म + अभिसंस्करोति + इति पूर्व-वत् । तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे पिशाचेन परिपात्यमानो भीतः संओहम् आपद्यते । स शयित-विबुद्धस् तं पिशाचं तं च संमोहम् अनुस्मरेत् । तत् किं मन्यसे महा-राज संविद्यन्ते स्वप्ने पिशाचः संमोहो वा । यावद् एवम् एव महा-राज बालो * a-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा उपेक्षा-स्थानीयान्य् अभिनिविशते * अभिनिविष्टः सन् मुह्यति mƬho मोह-जं कर्म + अभिसंस्करोति + इति पूर्व-वत् । तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे जन-पद-कल्याण्या गायन्त्या मधुरं गीत-स्वरं मधुरं च तन्त्री-स्वरं च शृणुयात् । सा तेन गीत-वादितेन परिचारयेत् । स शयित-विबुद्धस् तद् एव गीत-वादितम् अनुस्मरेत् । तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयः स्वप्न-अन्तरे जन-पद-कल्याण्या गीत-वादितम् अभिनिविशेत् । आह । न + उ हि + इदं भगवन् । भगवान् आह । तत् कस्य हेतोः । अत्य्-अन्ततया हि भगवन् स्वप्न-अन्तरे जन-पद-कल्याणी स्त्री न संविद्यते न + उपलभ्यते । कुतः पुनर् अस्या गीत-वादितं । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् । यस् तद् अभिनिविशेत् । भगवान् आह । एवम् एव महा-राज बालो * a-श्रुतवान् पृथग्-जनः श्रोत्रेण शब्दान् श्रुत्वा सौमनस्य-स्थानीयान्य् अभिनिविशते । इति पूर्व-वत् । एवं गन्ध-आदिषु त्रि-धा त्रि-धा वेदितव्यम् ॥ पे ॥ अत्र महा-राज मानसं निवेशयितव्यं । किम् इत्य् अहं स-देवकस्य लोकस्य चक्षुर् भवेयं । उल्का प्रदीप आलोक-भूतः । कूलं नौस् तीर्थं । नायकः परिणायकः दैशिकः स-अर्थ-वाहः । पुरो जवेयं । मुक्तो मोचयेयम् आश्वस्त आश्वासयेयं परिनिर्वृत्तः परिनिर्वापयेयम् इति । पूर्वा हि कोटिर् महा-राज न प्रज्ञायते ऐश्वर्य-आधिपत्यानाम् अनुभूय मानानां । इति हि महा-राज माया-उपमानि + इन्द्रियाण्य् a-तृप्तान्य् a-तर्षणीयानि । स्वप्न-उपमा विषया a-तर्षका a-तृप्ति-कराः ॥ अत्र + अन्-अन्त-यशश्-चक्रवर्तिनः कथा स्वर्गाच् च पतिते तस्मिन् स-राजकैः पौरैः परिवृत एवं पठ्यते । तद् यथा + अपि नाम महा-राज सर्पिर्-मण्डो वा नव-नीत-मण्डो वा तप्तायां वालुकायाम् उपनिक्षिप्तो * अवसीदति । न संतिष्ठते । एवम् एव महा-राज + अन्-अन्त-यशा अवसीदति न संतिष्ठते । अथ राजा प्रियंकरो राजानम् अन्-अन्त-यशसं तथा + अवसीदन्तं । उपसंक्रम्य + एतद् अवोचत् । किं वयं महा-राज लोकस्य व्याकुर्यामः । किं राज्ञो * अन्-अन्त-यशसः सु-bhëitam इति । स आह । वक्तव्यं । महा-राज-an-anta-yaÓÃÓ catur-द्वीपेषु राज्य-ऐश्वर्यं कारयित्वा + a-बन्ध्य-मनो-रथताम् अनुभूय सर्व-द्रुम-a-काल-फलतां सर्व-उपद्रव-प्रस्रब्धि-सर्व-सत्व-a-बन्ध्य-मनो-रथतां गन्ध-उदक-वर्षं हिरण्य-वर्षं सुवर्ण-वर्षं सर्व-उपकरण-वर्षं च + अनुभूय चतुरो महा-द्वीपान् अध्यावसित्वा शक्रस्य + अर्ध-आसनम् आक्रम्याति + इच्छया न मुक्तो * a-तृप्त एव कामैः काल-गत इति । एवं त्वं महा-राज व्याकुर्या इत्य् एवम् उक्त्वा च राजा + अन्-अन्त-यशाः कालम् अकार्षीत् । पे ॥ तस्मात् तर्हि ते महा-राज मरीचिकायाम् उदक-स्व-भावो न + अभून् न भविष्यति न च + एतर्हि विद्यते । एवम् एव महा-राज रूप-वेदना-संज्ञा संस्कार-विज्ञनां स्व-भावो न + अभून् न भविष्यति न च + एतर्हि विद्यतए इत्य् आदि ॥ पुनर् अप्य् उक्तं । एतावच् च + एतत् ज्ञेयम् । यद् उत संवृतिः परम-अर्थश् च । तच् च भगवता शून्यतः सु-दृष्टं सु-विदितं सु-साक्षात्-कृतं । तेन स सर्व-ज्ञ इत्य् उच्यते । तत्र संवृतिर् लोक-प्रचारतस् तथा-गतेन दृष्टा । यः पुनः परम-अर्थः सो * अन्-अभिलाप्यः । अन्-आज्ञेयो * a-विज्ञेयो * a-देशितो * a-प्रकाशितो यावद् a-क्रियो यावन् न लाभो न + a-लाभो न सुखं न दुष्खं न यशो न + a-यशः । न रूपं न + a-रूपम् इत्य् आदि ॥ तत्र जिनेन जगस्य कृतेन संवृति देशित लोक-हिताय । येन जगत् सु-गतस्य सकाशे संजनयीह प्रसाद-सुख-अर्थे ॥ संवृति प्रज्ञ-मयी नर-सिंहः षड्-गतयो भणि सत्व-गणानां । नरक-तिरश् च तथा + एव च प्रेतान् आसुर-काय नरांश् च मरूंश् च ॥ नीच-कुलांस् तथ उच्च-कुलांश् च ìhya-कुलांश् च दरिद्र-कुलांश् च + इत्य् आदि ॥ पुनश् च + उक्तं । कतम एष धर्मो यो भगवता व्याकृतो * अन्-उत्तरायां सम्यक्-संबोधौ । किं रूपम् उत वेदना आहो श्वित् संज्ञा उत-आहो संस्कारा अथ विज्ञानं भगवता व्याकृतम् अन्-उत्तरायां सम्यक्-संबोधाव् इति । तेषाम् एतद् अभूत् । न रूपं यावन् न विज्ञानं भगवता व्याकृतम् अन्-उत्तरायां सम्यक्-संबोधौ । तत् कस्य हेतोः । अन्-उत्पादो हि रूपम् अन्-उत्पादो बोधिः । तत् कथम् अन्-उत्पादो * अन्-उत्पादम् अभिसंबुध्यते । एवं यावद् विज्ञानम् ॥ पे ॥ तद् एवम् अन्-उपलभ्यमानेषु सर्व-धर्मेषु कतमो * अत्र बुद्धः । कतमा बोधिः । कतमो बोधि-सत्वः । कतमद् व्याकरणम् । शून्यं हि रूपं रूपेण यावद् विज्ञानं ॥ पे ॥ यावद् एव व्यवहार-मात्रम् एतत् । नाम-धेय्-मात्रं संकेत-मात्रं संवृति-मात्रं प्रज्ञप्ति-मात्रं । न + अलम् अत्र पण्डितैर् अभिनिवेश उत्पादयितव्य इति ॥ तथा + अत्र + एव + आहुः । निर्माण-रतयो देवा यथा वयं भगवन् । भगवतो bhëitasya + अर्थम् आजानीमः । सर्व-धर्मा भूत-कोटिर् अन्-अन्त-कोटिर् अन्-आवरण-कोटिर् a-प्रतिष्ठित-कोटिर् इत्य् आदि ॥ सर्व-धर्मा भगवन् बोधिः । स्व-भाव-विरहिता बोद्धव्याः । अन्तश आनन्तर्याण्य् अपि बोधिः । तत् कस्य हेतोः । a-प्रकृतिका हि भगवन् बोधिर् a-प्रकृतिकानि च * पञ्च + आनन्तर्याणि । तेन + उच्यते आनन्तर्याणि बोधिर् इति । तथा विहस्यन्ते भगवन् ये के-चित् परिनिर्वातु-कामाः । तत् कस्य हेतोः । यदि कश्-चित् संसार-प्रतिपन्नो भवेत् । स निर्वाणं पर्येषतए इति ॥ पुनर् उक्तं । भूत-कोटिर् इति भगवन् यद् उक्तं निर्माण-रतिभिर् देवैस् तत्र वयं भूतम् अपि न + उपलभामहे । किं पुनर् अस्य कोटिम् । तत् कस्य हेतोः । यो हि कश्-चिद् भगवन् भूतम् उपलभते । कोटिम् अपि स तस्य + उपलभते द्वये च + असौ चरति + इति ॥ तथा + अत्र + एव सहांपति-ब्रह्मणा शास्ता स्तुतः ॥ सुपिति यथ नरः क्षुधा + अभिभूतः शत-रस-भोजन-भुञ्जिनो च तृप्तः । न पि च क्षुध न भोजनं न सत्वः सुपिन यथा + एव निदृष्ट सर्व-धर्माः ॥ भणि नरु पठने मनो-ज्ञ-वाचं प्रियु भवती न च संक्रमो * अस्ति वाचं । न च वचन च + अस्य रक्त वाचाम् उपलभसे न च तत्र संशयो * अस्ति ॥ श्रुणति यथ मनो-ज्ञ वीण-शब्दं मधुर न च + अस्ति स्व-भावतः स शब्दः । तथ इमि विदु स्कन्ध प्रेक्षमाणो न लभति भावु स्व-भावतः सु-मेधाः ॥ पे ॥ यथ नरु इह शङ्ख-शब्द श्रुत्वा विमृशति विद्व कुतो य प्रादु-भूतः । न च लभति स्व-भाव शून्य-भावं तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥ यथ नरु इह भोजनं प्रणीतं विमृशति अङ्गशु सिद्धम् a-स्वभावम् । यथ रसु तथ ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥ यथ नरु इह इन्द्र-यष्टि दृष्ट्वा विमृशति अङ्गशु निः-स्व-भाव शून्यम् । विमृशतु यथ यष्टि ते * अङ्ग शून्यास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥ पुर-वर यथ अङ्गशो विभज्य नगरु स्व-भावतु नामतो न लब्धम् । यथ नगर तथ + अङ्ग सर्व-शून्यास् तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥ मुदित यथ नराग मुक्त भेरी हर्ष जनेति स्व-भाव-शून्य-शब्दा । स्वरु यथ तथ ते * अङ्ग तत्-स्वभावं तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥ ... ... हनतु यथ नरस्य तां हि भेरीं प्रतिघु न विद्यति न + अपि स्नेह-धातुः । विमृशतु भेरी + इव ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥ हनतु यथ नरस्य तां हि भेरीं स्वरु न स मन्यति रामयामि लोकम् । स्वरु यथ तथ ते * अङ्ग तत्-स्व-भावाः तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥ हनतु यथ नरस्य तस्य भेर्यां न पि स्वरु अङ्गशु न + अपि स स्व-तन्त्रः । स्वरु यथ तथ ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥ पुनश् च + उक्तं । सत्व-आरम्बण-नायकेन कथिता मैत्री शुभा-भावना । सत्वश् च + अस्य विभावितः सु-विदितं निः-सत्व सर्वं जगत् । तत्र + एवं द्वि-पद-उत्तमो * a-कलुषो निः-संशया मानसः । तेन त्वा सु-गतं विभावित-मतिं पूजेम पूजा-अरिहम् ॥ दुष्खं चा * सु-गता \<[doubtful]>\ दश-द्दिशि-गतं न + एवं परीदृश्यते । सत्वेषू करुणा च नाम भणिता देव-अति-देव त्वया । एवं भो जिन-पुङ्-गवा जिन-मतं अज्ञात यथावतः । तेन त्वां द्वि-पद-उत्तमा नर-वराः पूजेम पूजा-अरिहम् ॥ सत्वान + एव न दुष्खं शाक्य-मुनिना यस्य + अपनीतं दुखं । जातास् ते मुदिताश् च हृष्ट-मनसो * a-रतीश् च तैर् न + उदिताः ॥ एवं बुद्ध-नयं a-चिन्तिय-नयं याथावतो जानतो । तस्मात् पूजिय त्वां नराण प्रवरं प्रायेम प्राप्तं फलं ॥ कायः काय-विवर्जितेन मुनिना न + आसादितो मार्गतां । न + एवं ते स्मृति-नायका न भणिता न + एव प्रमुष्टा स्मृतिः ॥ उक्तं च + उ सु-गतेन भाव-पथिमाः कायं गता भावनाः । एवं बुद्ध-नयं विदित्व सु-गता पूजा कृता तायिनः ॥ भावेथः शमथं विपश्यनम् अयं मार्गं दुखा शान्तये । शान्तास् ते भगवन् स-वासन-मला येही जगत् क्लिष्यते ॥ शमथश् च + अथ विपश्यना न च मला सर्वे * अति शून्या मुने । अस्मिन् देव-गणा न काङ्क्ष क्व-चना पूजेन्तु त्वां नायकं । इत्य् आदि ॥ पुनर् उक्तं । शून्यं हि चक्षुश् चक्षुः-स्व-भावेन । यस्य च धर्मस्य स्व-भावो न विद्यते सो * a-वस्तुकः । यो * a-वस्तुकः सो * a-परिनिष्पन्नः यो * a-परिनिष्पन्नः स न + उत्पद्यते न निरुध्यते । पे ॥ यत् त्रिष्व् अप्य् अध्वसु न + उपलभ्यते न तच् चक्षुर् न + इन्द्रियं कथं तस्य व्यवहारो ज्ञेयः । तद् यथा + अपि नाम रिक्त-मुष्टिर् a-लीकः । यावद् एव नाम-मात्रं न + उ तु खलु परम-अर्थतो रिक्तम् उपलभ्यते न मुष्टिः । एवं चक्षुश् च + इन्द्रियं च रिक्ते मुष्टि-सदृशम् a-लीकम् a-सद्-भूतं तुच्छं मृषा-मोष-धर्मे बाल-उपलापनं मूर्ख-संमोहनम् यावद् एव नाम-मात्रम् ॥ पुनर् अत्र + एव + आह । स्वप्न-अन्तरे महा-वृष्टिर् आस्रवाणां प्रवर्तना । दर्शिता ते महा-वीर आस्रव-उत्पत्ति-पण्डिताः ॥ स्वप्ने यथा शिरश्-छेदो दृष्टस् ते आस्रव-क्षयः । दर्शितः सर्व-विज्ञानां सर्व-दर्शिन् नमो * अस्तु ते ॥ अत्र + एव च द्रुमेण किन्नर-राजेन भगवान् पृष्टः प्रत्याह । यद् वदसि शून्यतां च व्याकरणं । च + अप्य् अहं न जानामि । स्याद् यदि किं-चिद् a-शून्यं न भवेज् जिनेन + अस्य व्याकरणम् ॥ किं-कारणं । तथा हि । स्थितं भवेत् तत् स्वके भवे । कूट-स्थ-निर्-विकारं । न तस्य वृद्धिर् न परिहाणिः । न क्रिया न च कारणं । यत् स्व-भाव-शून्यम् आदर्श-मण्डले सु-परिशुद्धे संदृश्यते प्रतिबिम्बम् । तथा + एव द्रुम जानीहि + इमान् धर्मान् । a-वि-कारं धर्म-धातुम् इमां च पूजां द्रुम + अङ्गशो विचारयसि । अङ्गशो निरीक्ष्य पूजां । कतमे * a-वि-कारिणो * अङ्गाः ॥ यद् अपि च निर्-ईहकत्वं क्रियां च न जानसे मया प्रोक्तं । शकट-अङ्ग संनिपातं निरीक्ष्व शकटस्य च + एव क्रियां ॥ कर्म च मे आख्यातं कर्ता न विद्यते दशसु दिक्षु । वात-ईरिताद् इव तरोर् यथा हि निवर्तते वह्निः ॥ न च मारुतो न च तरुश् चेतयति हुत-अशनं च यजने । न निवर्तते वह्निस् तथा + एव कर्मस्य कर्तारः ॥ यद् अपि वदसे न च संचय पुण्यस्य हि विद्यते । सु-चरितस्य समुदागमश् च । बोधिस् तस्य + अपि शृणु क्रमन्त त्वं । यथा भणसि मनुष्याणाम् आयुः-परिमाणं वर्ष-शतं जीविन् । न च + अस्ति वर्ष-पुञ्जी । अयम् अपि समुदागमस् तद्-वद् इति ॥ भगवत्याम् अप्य् उक्तं । किं पुनर् आयुष्मन् सुभूते उत्पन्नो धर्म उत्पद्यते उत + अन्-उत्पन्नः । सुभूतिर् आह । न + अहम् आयुष्मन् शारिपुत्र उत्पन्नस्य धर्मस्य + उत्पत्तिम् इच्छामि न च + अन्-उत्पन्नस्य + इति ॥ धर्म-संगीत्याम् अप्य् उक्तं । तथता तथता + इति कुल-पुत्र शून्यताया एतद् अधिवचनं । सा च शून्यता न + उत्पद्यते न निरुध्यते । आह । यद्य् एवं धर्माः शून्या उक्ता भगवता तस्मात् सर्व-धर्मा न + उत्पत्स्यन्ते न निरोत्स्यन्ते । निर्-आरम्भो बोधि-सत्वः । आह । एवम् एव कुल-पुत्र तथा यथा + अभिसंबुध्यसे सर्व-धर्मा न + उत्पद्यन्ते न निरुध्यन्ते । आह । यद् एतद् उक्तं भगवता । संस्कृता धर्मा उत्पद्यन्ते निरुध्यन्ते च + इत्य् अस्य तथा-गत-bhëitasya को * अभिप्रायः । आह । उत्पाद-निरोध-अभिनिविष्टः कुल-पुत्र लोक-संनिवेशः । तत्र तथा-गतो महा-कारुणिको लोकस्य + उत्त्रास-पद-परिहार-अर्थं व्यवहार-वशाद् उक्तवान् उत्पद्यन्ते निरुध्यन्ते च + इति । न च + अत्र कस्य-चिद् धर्मस्य + उत्पादो न निरोध इति ॥ पुनर् अत्र + एव + उक्तं । तत्र भगवंश् चक्षू-रूपेषु न रणति श्रोत्रं । शब्देषु । यावन् मनो-धर्मेषु न रणति । स धर्मः । तत्र कथं चक्षू-रूपेषु न रणति । संसर्ग-a-भावात् । न हि चक्षू-रूपेण संसृज्यते । यावन् न मनो-धर्मेण संसृज्यते । यन् न संसृज्यते तन् न रणति । a-द्वितीयस्य भगवन् धर्मस्य रणं न + अस्ति । a-द्वितीयाश् च भगवन् सर्व-धर्माः परस्-परं न जानन्ति न विजानन्ति । न कल्पयन्ति न विकल्पयन्ति । न संभवन्ति न विसंभवन्ति । न हीयन्ते न वर्द्धन्ते । न रज्यन्ति । न विरज्यन्ति । न संसरन्ति न परिनिर्वान्ति न + एते कस्य-चित् । न + एषां कश्-चित् । न + एते भगवन् धर्मा उद्विजन्ते न संक्लिश्यन्ते न व्यवदायन्ते । एवम् अहं भगवन् जानाम्य् एवम् अवबुध्ये । यद् अप्य् अहं । भगवन्न् एवं वदामि । एवम् अहं जानाम्य् एवम् अहं बुध्यामि + इति । आयतनानाम् एष वि-कारः । न च भगवन्न् आयतनानाम् एवं भवति । अस्माकम् एष वि-कार इति । यो ह्य् एवं जानाति स न केन-चित् सार्द्धं विवदति । यन् न विवदति तच् * छ्रमण-धर्मम् अनुसरति + इति । तथा धर्म-दर्शनं बुद्ध-दर्शनं सर्व-सत्व-दर्शनं सर्व-सत्व-हेतु-प्रत्यय-दर्शनं शून्यता-दर्शनं शून्यता-दर्शनम् a-दर्शनं । a-दर्शनं भगवन् सर्व-धर्माणां दर्शनं सम्यग्-दर्शनम् इति ॥ कथम् अन्-अधिष्ठाना संवृतिर् युक्ता । कथं पुनर् a-युक्ता । यथा + a-सति स्थाणौ पुरुष-भ्रान्तिः । कस्य पुनः शून्यता-वादिनः परम-अर्थतः स्थाणुः सिद्धो यद्-आश्रयात् पुरुष-भ्रान्तिः स्याद् । a-मूला एव च सर्व-धर्मास् तत्वतो मूल-अन्-उपपत्तेः ॥ तथा च + उक्तम् आर्य-विमलकीर्ति-निर्देशे । a-भूत-परिकल्पस्य किं मूलं । आह । विपर्यस्ता संज्ञा मूलं । आह । विपर्यस्तायाः संज्ञायाः किं मूलं । a-प्रतिष्ठानं मूलं । आह । a-प्रतिष्ठायाः किं मूलं । आह । यन् मञ्जुश्रीर् a-प्रतिष्ठानं न तस्य किञ्-चिन् मूलम् इति ह्य् a-प्रतिष्ठान-मूल-प्रतिष्ठिताः सर्व-धर्मा इति ॥ इयं समासतः प्रज्ञा-पारमिता चित्त-शुद्ध्य्-अर्थिना भावयितव्या । भावयित्वा च क्लेश-रिपु-रण-कुशलेन भवितव्यं । न स्व-गृह-शूरेण ॥ यथा + उक्तम् आर्य-धर्म-संगीति-सूत्रे । न शून्यता-वादी लोक-धर्मैः संह्रियते * a-निश्रितत्वात् । न स लाभेन संहृष्याति । a-लाभेन न वि-मना भवति । यशसा न विस्मयते * a-यशसा न संकुचति । निन्दया न + अवलीयते । प्रशंसया न + अनुनीयते । सुखेन न रज्यते दुष्खेन न विरज्यते । यो ह्य् एवं लोक-धर्मैर् न संह्रियते स शून्यतां जानीतए इति ॥ तथा शून्यता-वादिनो न क्व-चिद् अनुरागो न वि-रागः । यस्मिन् रज्येत तच् * छून्यम् एव जानीते । शून्यम् एव पश्यति । न + असौ शून्यतां जानीते यः क्व-चिद् धर्मे रज्यते वा विरज्यते वा तथा न + असौ शून्यतां जानीते यः केन-चित् सार्द्धं वि-ग्रहं वि-वादं वा कुर्याच् * छून्यम् एव जानीते तच् * छून्यम् एव पश्यति + इत्य् आदि ॥ एतत् संक्षेपाच् चित्त-शोधनम् ॥ अथ + एवम् अपि परम-विशुद्धिर् धर्म-दर्शने सति । इह पञ्च-कषाय-संक्लिष्टस्य कल्याण-मित्र-अवसादितस्य वा संक्षेपेण तावत् कुत्र यत्नं कृत्वा शीघ्रं चित्त-शुद्धिर् भवति । आत्म-बहु-मान-पर-अवज्ञा-त्यागे * अनयोर् मूलम् आत्म-सत्व-दृष्टिः । सा च + एतद्-अभ्यासात् सु-करं प्रहीयतए इति पर-गौरवम् आत्म-अवज्ञा च + एवं भावनीया ॥ यदि सत्वो यदि स्कन्धाः क्षमता सर्वथा स्थिता । एकस्य हि पर-आत्मत्वं विरुद्धं संभवेत् कथं ॥ विना + आलम्बनम् अप्य् एतद् आचरन्त्य् एव देहिनः । अन्-आदि-कल्यान-अभ्यासात् किम् अभ्यासस्य दुष्-करम् ॥ एवम् अभ्यास-वश्यत्वे तुल्ये कस्मात् सुख-उदयम् । पर-गौरवम् उत्सृज्य स्व-सुखायान् यद् इष्यते ॥ चिन्ता-मणिर् यथा + उक्ताश् च सन्ति गौरव-हेतवः । न तु मे गौरवात् सौख्यम् इह + अपि जन-दुर्-भगात् ॥ तस्मात् सत्व-अन्तरे यद्-वद् रूक्ष-मत्सर-मानिनः । आत्म-स्नेहवतो वृत्तिर् भावयेत् तद्-विपर्ययम् ॥ आत्मनो बहु-मानो * अयं स्तुति-निन्दा-आदि-सेकतः । वर्धते नारक-वशात् सेकान् नरक-वह्नि-वत् ॥ शब्दस् तावद् a-चित्तत्वान् मां स्तौति + इति न संभवः । परः किल मयि प्रीत इत्य् अयं मे मति-भ्रमः ॥ तत्-तुष्ट्या + एव मम प्रीतिः सामान्ये न सदा + अस्तु सा । तत्-सुखेन न चेत् कार्यं तेन तुष्टेन किं मम ॥ अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया । न मे परेण तुष्टेन काये सौख्यम् इह + अण्व् अपि ॥ एवं ज्ञात्वा प्रहातव्या कल्पना निर्-विबन्धना । a-कीर्ति-निन्दा सत्-कारा एवं ज्ञेयाश् च निष्-फलाः ॥ न धर्मो न + आयुर् आरोग्यं न बलं वन्दना-आदिभिः । यद्-वद् उत्प्रास्यमानस्य विकारैर् अन्य-कायिकैः ॥ हृष्टस्य + अथ विषण्णस्य लाभ-a-लाभौ सम-उदयौ । विवर्ज्य निष्-फलं तस्माद् भवेयं शैल-मानसः ॥ संस्तव-त्यागाच् च शीघ्रं चित्त-विशुद्धिर् भवति । इति ॥ तत्र + अपि चिन्त्यते । निमित्त-उद्ग्रह-संभूता प्रत्य्-अभिज्ञा पुनः पुनः । उत्पादयत्य् अनु-नयं जायते प्रतिघो * अप्य् अतः ॥ प्रतिघ-अनुनयौ यस्य तस्य पापम् a-वारितम् । अभ्याख्यानानि चित्राणि मात्सर्यं च + ईर्ष्यया सह ॥ लाभ-आदि-कामता नाम इत्य् आद्य् आवर्तते बहु । तस्मात् सर्व-प्रयत्नेन संस्तवं प्रहरेन् मुनिः ॥ सादृश्याद् अन्यद् अप्य् एतद् वारि-स्रोतो-वद् ईक्ष्यते । तद् एव + इदम् इति भ्रान्त्या तत्वे तिष्ठाम्य् अतो बलात् ॥ a-वस्तु च + एतत् सादृश्यं दुष्खं च जनयिष्यति । अहं च + एतच् च सर्वं च न चिरान् न भविष्यति । इति ॥ आत्म-भाव-परिशुद्धिश् चतुर्दशः परिच्छेदः ॥ @<[XV. भोगपुण्यशुद्धि]>@ भोग-पुण्य-शुद्धिः पञ्चदशः परिच्छेदः ॥ शिक्षा-समुच्चयस्य + आत्म-शुद्ध्य्-अन्-अन्तरं भोग-शुद्धिः संचय-a-भावात् । पृथग् इह लेखिता । भोग-शुद्धिं च जानीयात् सम्यग्-आजीव-शोधनात् ॥ यथा + उक्तम् आर्य-उग्र-परिपृच्छायाम् । इह गृह-पते गृही बोधि-सत्वो धर्मेण भोगान् पर्येषते न + a-धर्मेण । समेन न वि-षमेण । सम्यग्-आजीवो भवति न वि-षम-आजीव इति ॥ आर्य-रत्न-मेघे * अप्य् उक्तं । न बोधि-सत्वो दायकं दान-पतिं दृष्ट्वा + ईर्या-पथम् आरचयति । कथं न + ईर्या-पथम् आरचयति । न शनैर् मन्दं मन्दं क्रमान् उत्क्षिपति न निक्षिपति युग-मात्र-प्रेक्षिकया स-विश्वस्त-प्रेक्षिकया + अन्-आभोग-प्रेक्षिकया । एवं काय-कुहनां न करोति । कथं वाक्-कुहनां न करोति । न बोधि-सत्वो लाभ-हेतोर् लाभ-निदानं मन्द-भाणी मृदु-भाणी न प्रिय-भाणी भवति । न + अनुवर्तन-वचनानि निश्चारयति । पे ॥ कथं न चित्त-कुहनां कुरोति । बोधि-सत्वो दायकेन दान-पतिना वा लाभेन प्रवार्यमाणो वा च + अल्प-इच्छतां दर्शयति । चित्ते न स्पृहाम् उत्पादयति । अन्तर्-दाह एष कुल-पुत्र यद् वाच-अल्प-इच्छता चित्तेन लाभ-कामता । एवं हि कुल-पुत्र बोधि-सत्वः कुहन-लपन-लाभ-अपगतो भवति । पे । न बोधि-सत्वो दान-पतिं वा दृष्ट्वा निमित्तं करोति । विघातो मे चीवरेण । विघातो मे पात्रेण । विघातो मे ग्लान-भैषज्येन । न च तं दायकं दान-पतिं वा किं-चित् प्रार्थयते । न वाचं निश्चारयति । एवं हि बोधि-सत्वो निमित्त-लाभ-अपगतो भवति । यावन् न बोधि-सत्वो दायकं दान-पतिं दृष्ट्वा एवं वाचं निश्चारयति । अमुकेन + अमुकेन वा मे दान-पतिना + अमुकं वस्तु प्रतिपादितं तस्य च मया + अमुक उपकारः कृतः । तेन मे शीलवान् अयम् इति कृत्वा इदं च + इदं च दत्तं बहु-श्रुत इति । अल्प-इच्छ इति कृत्वा । मया च तस्य कारुण्य-चित्तम् उपस्थाप्य परिगृहीतं । पे ॥ तत्र काय-क्षतिर् यद् उत लाभ-हेतोर् लाभ-निदानम् आधावन-परिधावनं दौःशील्य-समुदाचरणं च । चित्त-क्षतिर् यद् उत प्रार्थना । लाभिनां च ब्रह्म-चारिणाम् अन्तिके व्यापाद-बहुलता । एवं हि बोधि-सत्वो विषम-पर्येष्टि-लाभ-अपगतो भवति । पे ॥ इह बोधि-सत्वो न तुला-कूटेन न मान-कूटेन न विस्रंभ-घातिकया न धूर्ततया लाभम् उपार्जयति । एवं हि बोधि-सत्वो * a-धर्म-लाभ-अपगतो भवति । पे । ये ते लाभा स्तौपिक-संसृष्टा वा धार्मिक-संसृष्टा वा सांघिक-संसृष्टा वा + a-दत्ता वा + अन्-अनुज्ञाता वा । तान् न प्रतीच्छति न स्वी-करोति । एवं हि बोधि-सत्वो * a-परिशुद्ध-लाभ-अपगतो भवति । यावल् लब्धा लाभं न ममायते । न धनायते । न संनिधिं करोति । काल-अनुकालं च श्रमण-ब्राह्मणेभ्यो ददाति । माता-पितृ-मित्र-अमात्य-ज्ञाति-सालोहितेभ्यः काल-अनुकालम् आत्मना परिभुङ्क्ते परिभुञ्जानश् च + a-रक्तः परिभुङ्क्ते । स्व्-अनध्यवसितो न च + आलभ्यमाने लाभे खेद-चित्तम् उत्पादयति । न परितप्यति न च दायक-दान-पतीनाम् अन्तिके * a-प्रसाद-चित्तम् उत्पादयति + इत्य् आदि ॥ तत्र + एष + अप्य् अस्य बोधि-सत्वस्य भोग-शुद्धिर् आत्म-भाव-शुद्धि-वत् पर-हिताय भवेत् ॥ यथा + उक्तम् आर्य-विमलकीर्ति-निर्देशे । पुनर् a-परं भदन्त शारिपुत्र ये प्रविशन्ति + इदं गृहं तेषां समनन्तर-प्रविष्टानां सर्व-क्लेशा न बाधन्ते * अयं द्वितीय आश्चर्य-अद्भुतो धर्मः ॥ पुनर् अत्र + एव + उक्तं । अथ ततो भोजनात् सर्वावती सा पर्षत् तृप्ता भूता । न च तत् भोजनं क्षीयते । यैश् च बोधि-सत्वैः श्रावकैश् च शक्र-ब्रह्म-लोक-पालैस् तद् अन्यैश् च सत्वैस् तद् भोजनं भुक्तं तेषां तादृशं सुखं काये * अवक्रान्तं यादृशं सर्व-सुख-मण्डितायां लोक-धातौ बोधि-सत्वानां सुखं । सर्व-रोम-कूपेभ्यश् च तेषां तादृशो गन्धः प्रवाति । तद् यथा + अपि नाम तस्याम् एव सर्व-गन्ध-सु-गन्धायां लोक-धातौ वृक्षाणां गन्धः ॥ पुनश् च + उक्तं । यैश् च भदन्त + आनन्द भिक्षुभिर् अन्-अवक्रान्त-नियामैर् एतद् भोजनं भुक्तं तेषाम् एव + अवक्रान्त-नियमानां परिणंस्यति । पे । यैर् अन्-उत्पादित-बोधि-चित्तैः सत्वैः परिभुक्तं तेषाम् उत्पादित-बोधि-चित्तानां परिणंस्यति । यैर् उत्पादित-बोधि-चित्तैर् भुक्तं तेषां न + a-प्रतिलब्ध-क्षान्तिकानां परिणंस्यति + इति विस्तरः ॥ शून्यता-करुणा गर्भ-चेष्टितात् पुण्य-शोधनम् ॥ उक्तं ह्य् आर्य-गगन-गञ्ज-सूत्रे । यद् उत + अहं-कार-विशुद्धं तद् दानं ददाति । मम-कार-विशुद्धं तद् दानं ददाति । हेतु-विशुद्धं तद् दानं ददाति । दृष्टि-विशुद्धं तद् दानं ददाति । निमित्त-विशुद्धं तद् दानं ददाति । नानात्व-विशुद्धं तद् दानं ददाति । विपाक-प्रतिकाङ्क्षणा-विशुद्धं तद् दानं ददाति । यथा गगनं सम-विशुद्धं तद् दानं ददाति ॥ पे । यथा गगनम् a-पर्यन्तम् एवम् a-पर्यन्ती-कृतेन चित्तेन तद् दानं ददाति । यथा गगनं विस्तीर्णम् अन्-आवरणम् एवं बोधि-परिणामितं तद् दानं ददाति । यथा गगनम् a-रूपि एवं सर्व-रूप-a-निश्रितं तद् दानं ददाति । यथा गगनम् a-वेदयितृ । एवं सर्व-वेदित-प्रतिप्रस्रब्धं दानं ददाति । एवम् a-संज्ञि a-संस्कृतम् a-विज्ञप्ति-लक्षणम् एवम् a-प्रतिज्ञानं तद् दानं ददाति । यथा गगनं सर्व-बुद्ध-क्षेत्र-स्फरणम् एवं सर्व-सत्व-मैत्री-स्फरणं तद् दानं ददाति । पे । यथा गगनं सदा-प्रकाशम् एवं चित्त-प्रकृति-विशुद्धं तद् दानं दद-ति । यथा गगनं सर्व-सत्व-अवकाशं एवं सर्व-सत्व-उपजीव्यं तद् दानं ददाति । यावद् यथा निर्मितो निर्मिताय ददाति निर्-विकल्पो * अन्-आभोगः । चित्त-मनो-विज्ञान-विगतः सर्व-धर्म-निः-प्रतिकाङ्क्षी । एवं द्वय-विगमतया माया-लक्षण-स्व-भाव-विशुद्धं बोधि-सत्वस् तद् दानं ददाति । यस्य + ईदृशो दान-परित्यागः प्रज्ञा-ज्ञानेन च सर्व-सत्व-क्लेश-परित्यागः । उपाय-ज्ञानेन च सत्व-a-परित्यागः । एवं त्याग-चित्तः कुल-पुत्र बोधि-सत्वो गगन-सम-दानो भवति ॥ आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं । न + अस्ति सत्व-utpŬanÃ-दानम् । यावन् न + अस्ति यथा-उक्ते ऊन-दानं । यावन् न + अस्ति सर्व-सत्वेषु दक्षिणीया-अवमन्यना-दानं । पे । न + अस्ति निक्रन्द-दानं यावन् न + अस्ति याचनकेषु + उपतप्त-दानं न + अस्त्य् उच्चग्घन उल्लापन-दानं न + अस्ति पराङ्-मुख-दानं न + अस्त्य् अपविद्ध-दानं न + अस्त्य् a-स्व-हस्त-दानं । पे । न + अस्त्य् a-कल्पिक-दानं । न + अस्त्य् a-काल-दानं न + अस्ति विष-शस्त्र-दानं न + अस्ति सत्व-विहेठना-दानम् इति ॥ यत् तर्ह्य् उग्र-परिपृच्छायाम् उक्तं । दान-पारमिता-कालो * अयं यस्य येन + अर्थस् तस्य तत्-प्रदान-कालः । अपि तु तथा + अहं करिष्यामि । मद्य-पेभ्य एव मद्य-पानं दास्यामि । तांस् तान् स्मृति-संप्रजन्ये समादापयिष्यामि + इति ॥ मद्य-पानाद् अपि नैराश्य-कृते बोधि-सत्वे प्रतिघो गरीयान् । सत्व-संग्रह-हानिश् च + अतो * अन्य-प्रसादन-उपाय-a-संभवे मद्यं देयम् इत्य् अभिप्रायः । शस्त्र-आदिष्व् अपि यद्य् अनुबध-गुरुल-आद्य्-अवविचाराद् दानम् आपद्येत । न + एव + आपत्तिर् इत्य् अत एव गम्यते । सूत्रेषु तु सामान्येन प्रतिषेध । इत्य् उक्ता दान-विशुद्धि-दिक् ॥ शील-विशुद्धिर् आर्य-गगन-गञ्ज-सूत्रे एव + अभिहिता । a-विरहित-बोधि-चित्तता चित्त-विशुद्ध्यै अपगत-श्रावक-प्रत्य्-एक-बुद्ध-चित्तता प्रामाणिक-विशुद्ध्यै इत्य् आदि ॥ पुनर् a-परा शील-विशुद्धिः । शुद्धं गगनं शुद्धं तच्-छीलं |वि-मलं गगनं वि-मलं तच्-छीलं । शान्तं गगनं शान्तं तच्-छीलं । अन्-उन्नतं गगनम् अन्-उन्नतं तच्-छीलं । अनुनीतं गगनम् अनुनीतं तच्-छीलम् । यावद् a-छेद्य-a-भेद्यं गगनम् a-छेद्य-a-भेद्यं तच्-छीलम् इत्य् आदि ॥ a-प्रतिहतं गगनं सर्व-सत्व-a-प्रतिघ-चित्तस्य क्षान्ति-परिशुद्धिः । सम-प्रयोगं गगनं सर्व-सत्व-सम-चित्तस्य क्षान्ति-परिशुद्धिर् इत्य् आदि ॥ तद् यथा + अपि स्यान् महा-शाल-वनं । तस्मिन् कश्-चिद् एव + आगत्य शालं छिन्द्यात् । तत्र तेषाम् अवशिष्टानां न + एवं भवति । एष छिन्नो वयम् a-च्छिन्ना इति । न तेषाम् अनुनयो न प्रतिघः । न कल्पो न विकल्पो न परिकल्पः ॥ या + एवं क्षान्तिर् इयं बोधि-सत्वस्य परमा गगन-समा क्षान्तिर् । इति ॥ आर्य-रत्न-cƬa-सूत्रे विस्तरम् उक्त्वा आह । इदम् उच्यते वीर्यं । तस्य काय-परिशुद्धिः । यत् कायस्य प्रतिभास-प्रतिबिम्ब-ज्ञानं वाचो * अन्-अभिलाप्य-ज्ञानं । चित्तस्य + अत्य्-अन्त-उपशम-ज्ञानं । तथा मैत्री-संनाह-संनद्धो महा-करुणा-अधिष्ठान-प्रतिष्ठितः । सर्व-आकार-वर-उपेतं शून्यता-आकार-अभिनिर्हृतं ध्यानं ध्यायति । तत्र कतमा सर्व-आकार-वर-उपेता शून्यता । या न दान-वि-कला । यावन् न + उपाय-वि-कला । न महा-मैत्री-मुदिता-उपेक्षा-वि-कला । न सत्य-ज्ञान-अवतार-वि-कला । न बोधि-चित्त-सत्व-अपेक्षा-वि-कला । न + आशय-अध्याशय-प्रयोग-वि-कला । न दान-प्रिय-वद्यता + अर्थ-क्रिया समान-अर्थता-वि-कला । न स्मृति-संप्रजन्य-वि-कला । न स्मृत्य्-उपस्थान-सम्यक्-प्रहाण-र्द्धि-पाद-इन्द्रिय-बल-बोध्य्-अङ्ग-अष्ट-अङ्ग-मार्ग-वि-कला न शमथ-विपश्यना-वि-कला । पे । उपशान्ता च स्व-भावेन । अन्-उपशान्ता च कर्म-क्लेशेषु । उपेक्षिका च सर्व-धर्माणां । अवेक्षिका च बुद्ध-धर्माणां । जहा च स्व-लक्षणेन । विक्रान्ता च + अधिष्ठान-कार्यतया । a-व्यापृता च स्व-रसेन । सदा व्यापृता च बुद्ध-कार्येषु । शीती-भूता च + उपशमेन । सदा + उज्ज्वलिता च सत्व-परिपाके । इयम् उच्यते सर्व-आकार-वर-उपेता शून्यता ॥ यावद् इयं कुल-पुत्र ध्यान-पारमिता चर्या-परिशुद्धिर् इति ॥ एतेन प्रज्ञा-परिशुद्धिर् वेदितव्या । एवं सर्व-पुण्येष्व् इति ॥ तथा + आर्य-विमलकीर्ति-निर्देशे * अप्य् उक्तं |सद्-धर्म-चक्र-प्रवर्तन-महा-परिनिर्वाण-संदर्शन-गो-चरश् च बोधि-सत्व-चर्या + a-त्यजन-गो-चरश् च + अयम् अपि बोधि-सत्वस्य गो-चर । इति ॥ भोग-पुण्य-शुद्धिः पञ्चदशः परिच्छेदः ॥ @<[XVI. भद्रचर्याविधिः]>@ भद्र-चर्या-विधिः षोडशः परिच्छेदः ॥ इदानीं त्रयाणाम् अपि वृद्धिर् वाच्या ॥ किम् अर्थं । ग्रहीतारः सु-बहवः स्व्-अल्पं च + इदम् अनेन किं । न च + अति-तृप्ति-जनकं वर्धनीयम् इदं ततः ॥ अति-तृप्ति बुद्धत्वं । तन् न श्रावक-साधारणेन शुद्धि-मात्रेण सत्वानां जन्यतए इत्य् अर्थः । आत्म-भावस्य का वृद्धिर् बल-अन्-आलस्य वर्धनं ॥ तत्र + आर्य-रत्न-मेघे बलम् उक्तं |न स सत्वः सत्व-निकाये संविद्यते यो बोधि-सत्वस्य बलेन बलं मर्दयेद् इत्य् आदि ॥ तस्य कथं वर्धनम् । यद् उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे आर्य-वज्रपाणेर् बल-दर्शन-विस्मित-अजातशत्रु-पृष्टेन भगवता । दशभिर् महा-राज धर्मैः समन्वागतो बोधि-सत्व एवं-रूपां बलवत्तां प्रतिलभते |कतमैर् दशभिः । इह महा-राज बोधि-सत्वः कायं जीवितं च परित्यजति । न च पुनः सद्-धर्मं परित्यजति । सर्व-सत्वानां च + अवनमति न च पुनर् मानं बृंहयति । दुर्-बलानां च सत्वानां क्षमते । न प्रतिघं करोति । जिघत्सितानां च सत्वानाम् अग्रं वर-भोजनं ददाति । भीतानां च सत्वानाम् a-भयं ददाति । ग्लानानां च सत्वानां भूत-चिकित्सायै उत्सुको भवति । दरिद्रांश् च सत्वान् भोगैः संतर्पयति । तथा-गत-चैत्ये च सु-धा-पिण्ड-लेपनं करोति । आनन्द-वचनं सत्वानां श्रावयति । दरिद्र-दुष्खितानां च सत्वानां भोग-संविभागं करोति । श्रान्त-क्लान्तानां च सत्वानां भारं वहति । एभिर् महा-राज दशभिर् इति ॥ अन्-आलस्य-वर्धनं कतमत् । यद् वीर्य-वर्धनं । यथा + उक्तं सागरमति-सूत्रे । आरब्ध-वीर्येण सागरमते बोधि-सत्वेन भवितव्यं सदा दृढ-पराक्रमेण । तीव्र-च्छन्देन बोधि-सत्वेन भवितव्यम् a-निक्षिप्त-धुरेण । आरब्ध-वीर्याणां हि सागरमते बोधि-सत्वानां न दुर्-लभा भवत्य् अन्-उत्तरा सम्यक्-संबोधिः । तत् कस्य हेतोः । यत्र सागरमते वीर्यं तत्र बोधिः । कुसीदानां पुनः सु-दूर-विदूरे बोधिः । न + अस्ति कुसीदस्य दानं यावन् न + अस्ति प्रज्ञा न + अस्ति कुसीदस्य पर-अर्थ इति ॥ चन्द्र-प्रदीप-सूत्रे * अप्य् आह । उत्पलं वारि-मध्ये वा सो * अनुपूर्वेण वर्धतए |इत्य् आदि ॥ इयं संक्षेपाद् आत्म-भाव-वृद्धिः ॥ शून्यता करुणा-गर्भाद् दानाद् भोगस्य वर्धनं ॥ यथा + उक्तं वज्र-च्छेदिकायां । यो बोधि-सत्वो * a-प्रतिष्ठितो दानं ददाति । तस्य पुण्य-स्कन्धस्य न सु-करं प्रमाणम् उद्ग्रहीतुम् इति ॥ महत्याम् अपि प्रज्ञा-पारमितायाम् उक्तं । पुनर् a-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन + अल्पम् अपि दानं ददता सर्व-सत्वेषु सर्व-आकार-ज्ञतायाम् उपाय-कौशल्य-परिणामनतायाम् a-प्रमेयम् a-संख्येयं कर्तु-कामेन प्रज्ञा-पारमितायां शिक्षितव्यम् । तथा सर्व-सत्वानां मनो-रथान् परिपूरयितु-कामेन । यावज् जात-रूप-रजत-उद्यान-राज्य-आदिभिर् उपकरणैः प्रज्ञा-पारमितायां शिक्षितव्यम् इति ॥ विना च करुणया न बोधि-सत्वानां किं-चिच् चेष्टितम् इति वक्ष्यामः । इति संक्षेपाद् भोग-वृद्धिः ॥ पुण्य-वृद्धिः सर्व-वृद्धीनां मूलम् इति तद्-अर्थं परिकर-बन्ध उच्यते ॥ कृत्वा + आदाव् एव यत्नेन व्यवसाय-आशायौ दृढौ । करुणां च पुरस्-कृत्य यतेत शुभ-वृद्धये ॥ चित्त-शुद्धि-काल-भावितानां व्यवसाय-आदीनां प्रयोग-आरम्भे पुनर् आमुखी-करणेन दृढता + a-पादन-अर्थः श्लोकः । कृत्वा + इत्य् आदि-पूर्वक एव ॥ आसन्न-युद्ध-कालानां अस्त्र-कौशल्य-आदर-वत् प्रयोग-सम-कालं दृढी-करिष्यामि + इति शैथिल्य-निवारण-अर्थम् आदि-ग्रहणम् । तत्र कथं व्यवसायं दृढी-करोति ॥ यथा + आर्य-सुधन आर्य-मैत्रेयम् उपसंप्रक्रान्तः सम्यक्-चर्या-निः-समर्थः । पूर्व-अन्त-कोटी-गत-काय-प्रणामः काय-समन्वाहारेण काय-बलं दृढी-कुर्वाणः । पूर्व-अन्त-कोटी-गत-काय चित्त-परिशुद्धि-निष्-कारण-सांसारिक-चित्त-प्रचार-समन्वाहारेण चित्त-मनसि-कारं निगृह्णन् । पूर्व-अन्त-कोट्य्--a-सत्-कर्म-लौकिक-कार्य-प्रयुक्त-निष्-प्रयोजन-परिस्यन्द-समन्वाहारेण प्रत्य्-उत्पन्न-प्रयोजन-महा-सामर्थ्यं विचिन्तयन् । पूर्व-अन्त-a-भूत-परिकल्प-समुत्थित-वितथ-संकल्प-संदर्शित-मनसि-कार-समन्वाहारेण सर्व-बोधि-सत्व-चर्या-सम्यक्-संकल्प-अभिसंस्कार-बलं समुत्थापयन् । अतीत-आत्म-भाव-अर्थ-प्रयोग-आरम्भ-विषमता-समन्वाहारेण सर्व-सत्व-आरम्भ-वैशेषिकतया + अध्याशय-बलं दृढी-कुर्वाणः । अतीत-काय-समुदाचार-निर्-आस्वादता-समन्वाहारेण । सर्व-बुद्ध-धर्म-प्रतिलाभ-प्रयोग-महा-आश्वास-प्रतिलाभ-इन्द्रिय-वेगान् विवर्धयमानो * अतीत-अध्व-विपर्यास-प्रयुक्त-मिथ्या-आशय-प्रयोग-samanvÃhÌeïa । प्रत्य्-उत्पन्न-अध्व-सम्यग्-दर्शन-a-विपर्यास-संप्रयुक्तेन बोधि-सत्व-प्रणिधान-समादानेन संततिं परिशोधयन् । पूर्व-अन्त-गत-आयोग-वीर्य-आरम्भ-कार्य-a-परिनिष्पन्न-आर्य-समादान-समन्वाहारेण \<[doubtful]>\ | प्रत्य्-उत्पन्न-बुद्ध-धर्म-समुदागम-प्रत्युपस्थानेन महा-वीर्य-आरम्भ-विक्रमेण काय-चित्त-संप्रग्रहं संजनयमानः । पूर्व-अन्त-कोटी-पञ्च-गत्य्-अपाय-निक्षिप्त-आत्म-पर-निर्-उपकरण-आख्य-निर्-उपजीव्य-समुच्छ्रय-परिग्रह-समन्वाहारेण । सर्व-बुद्ध-धर्म-उत्थापक-सर्व-जगद्-उपजीव्य-सर्व-कल्याण-मित्र-आरागण-समर्थ्य-आत्म-भाव-परिग्रहणतया विपुल-प्रीति-प्रामोद्य-वेगान् विवर्धयमानः प्रत्य्-उत्पन्न-जन्म-अभिनिर्वृत्तं जरा-व्याधि-मरण-शोक-आकर-भूतं संयोग-वियोग-निधान-भूतं समुच्छ्रयं । अपर-अन्त-कल्प-कोटी-गत-बोधि-सत्व-चर्या-आचरण-प्रयुक्तस्य सत्व-परिपाचन-बुद्ध-धर्म-परिग्रह-प्रयुक्तस्य तथा-गत-संदर्शन-सर्व-बुद्ध-क्षेत्र-अनुचरण-सर्व-धर्म-भाणक-उपस्थान-सर्व-तथा-गत-शासन-समन्वाहरण-प्रयुक्तस्य सर्व-धर्म-पर्येष्टि-सहाय-भूतस्य सर्व-कल्याण-मित्र-दर्शन-सर्व-बुद्ध-धर्म-समुदानयन-प्रयुक्तस्य बोधि-सत्व-प्रणिधि-ज्ञान-शरीरस्य हेतु-प्रत्यय-भूतम् अवलोक्य-a-चिन्त्य-कुशल-मूल-इन्द्रिय-वेगान् विव र्धयमान इति । आर्य-अक्षयमति-निर्देशे महा-यान-सूत्रे * अप्य् उक्तं । एको बोधि-सत्वो * a-द्वितीयो * a-सहायो * अन्-उत्तरायां सम्यक्-संबोधौ संनाहं संनह्यति । स वीर्य-बल-परिगृहीतेन + अध्याशयेन + a-पर-अवकाश-a-स्वयं-कारी । स्व-बल-बल-उद्गतः । स एवं दृढ-संनाहः संनद्धो । यत् किञ्-चित् सर्व-सत्वानां परिप्रापयितव्यं भविष्यति तद् अहं परिप्रापयिष्यामि । यत् सर्व-आर्याः सर्व-नव-यान-संप्रस्थिता बोधि-सत्वा न परिप्रापयिष्यन्ति तद् अहं परिप्रापयिष्यामि । न मम दानं सहायकं |अहं पुनर् दानस्य सहायः । न मम शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञाः सहायिकाः । अहं पुनः शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञानां सहायो । न + अहं पारमिताभिर् उपस्थातव्यो मया पुनः पारमिता उपस्थातव्याः । एवं संग्रह-वस्तुषु सर्व-कुशल-मूलेषु चलेयम् । यावद् एकाकिना मया + a-द्वितीयेन + a-सहायेन वज्र-मये मही-मण्डले स्थितेन स-बलं स-वाहनं मारं धर्षयित्वा एक-चित्त-क्षण-सम-आयुक्तया प्रज्ञया + अन्-उत्तरा सम्यक्-संबोधिर् अभिसंबोद्धव्या + इति ॥ आर्य-वज्र-ध्वज-सूत्रे * अप्य् आह । तद् यथा + अपि नाम सूर्यो देव-पुत्र उदयमानो न तिष्ठति । जात्य्-अन्ध-दोषेण । न तिष्ठति गन्धर्व-नगर-दोषेण । न तिष्ठति चतुर्-द्वीप-लोक-धातु-भूमि-रजो-दोषेण । न तिष्ठति राह्व्-असुर-इन्द्र-दोषेण । न तिष्ठति धूम-मण्डल-दोषेण । न तिष्ठति जम्बू-द्वीप-क्लेश-दोषेण । न तिष्ठति नाना-छाया-दोषेण । न तिष्ठति वि-षम-पर्वत-दोषेण । एवम् एव बोधि-सत्वो महा-सत्वः स्मृति-संप्रजन्य-विपुल-गम्भीर-चेता a-दीन-सत्वो गुण-चर्या-ज्ञान-चर्या-अवसानं यावन् न विवर्तते सत्व-द्रौहिल्य-दोषैः । न विप्रवसति कुशल-मूल-परिणामैः । सत्व-दृष्टि-कालुष्य-दोषैर् न विवर्तते । सत्व-क्षोभ-चेतोभिर् न दूरी-भवति । सत्व-विनष्ट-संतत्या बोधि-संनाहं न विष्कम्भयति । सर्व-जगत्-परित्राण-प्रणिधानस्य सत्व-कलि-कलुषैर् न स्रंसनां करोति यावद् बाल-जन-समवधानेन । न निर्विद्यते पर-सत्व-दोषैश् च । तत् कस्य हेतोः । अन्-आवरण-मण्डलम् एतद् उदयति । यद् उत सर्व-जगद्-विशुद्धि-विनयाय । पे ॥ यश् च तेषां सर्व-सत्वानां दुष्ख-स्कन्धो विविधं च + आवरणीयं कर्म समुत्थितं येन ते आवरणीयेन कर्मणा बुद्धान् न पश्यन्ति । धर्मं न शृण्वन्ति । संघं न जानन्ति । तद् अहं तेषां त्रि-विधम् आवरणीयं कर्म + उपचितं दुष्ख-स्कन्धेन स्वकेन शरीरेण + उपाददामि तासु तासु नरक-उपपत्तिष्व् अपाय-भूमिषु संवासेषु च । ते च सर्व-सत्वास् ततश् च्यवन्तां । अहं च दुष्ख-उपादानम् उपाददामि व्यवस्याम्य् उत्सहे । न निवर्ते न पलायामि न + उत्त्रस्यामि न संत्रस्यामि न बिभेमि न प्रत्युदावर्ते न विषीदामि । तत् कस्य हेतोः । a-वश्यं निर्वाहयितव्यो मया सर्व-सत्वानां भारो । न + एष मम काम-कारः । सर्व-सत्व-उत्तारण-प्रणिधानं मम । मया सर्व-सत्वाः परिमोचयितव्या । मया सर्व-जगत् समुत्तारयितव्यं । जाति-कान्ताराज् जरा-कान्ताराद् व्याधि-कान्ताराच् च्युत्य्-उपपति-कान्तारात् सर्व-आपत्ति-कान्तारात् सर्व-अपाय-कान्तारात् सर्व-संसार-कान्तारात् सर्व-दृष्टि-गहन-कान्तारात् कुशल-धर्म-प्रणाश-कान्ताराद् a-ज्ञान-समुत्थित-कान्तारात् तद् एते मया सर्व-सत्वाः सर्व-कान्तारेभ्यः परिमोचयितव्याः । तृष्णा-जाल-सक्ता a-विद्या-निवरण-आवृता भव-तृष्णा-संप्रयुक्ताः प्रणाश-पर्यवसाना दुष्ख-पञ्जर-प्रक्षिप्ताश् चारक-संनिश्रिता । a-बुधाः प्रतिज्ञा-विरुद्धाः संशय-भूताः सदा वि-मतयो * a-क्षेम-दर्शिनः । a-निः-शरण-कुशला भव-अर्णवे आवर्त-मण्डल-एक-चरणाः । पे ॥ सर्व-सत्वानाम् अन्-उत्तर-ज्ञान-राज्य-प्रतिष्ठापन-अर्थम् अहं चरामि । न + अहं केवलम् आत्म-परिमोचन-अभियुक्तः । सर्व-सत्वा ह्य् एते मया सर्व-ज्ञता-चित्त-प्लवेन संसार-दुर्-गाद् * धर्तव्या । महा-प्रपाताद् अभ्युत्क्षेप्तव्याः । सर्व-उपद्रवेभ्यः परिमोचयितव्याः । संसार-स्रोतसः प्रतारयितव्या आत्मना मया सर्व-सत्व-दुष्ख-स्कन्धो * अध्यवसितः । यावद् उत्सहे * अहं सर्व-अपायेषु सर्व-लोक-धातु-पर्यापन्नेषु सर्व-दुष्ख-वासम् अनुभवितुम् । न च मया सर्व-सत्वाः कुशल-मूलैर् वञ्चितव्याः । व्यवस्याम्य् अहम् एक-एकस्मिन्न् अपाये * अपर-अन्त-कोटी-गतान् कल्पान् संवसयितुं । यथा च एक-अपाये तथा सर्व-अपाय-निर्-अवशेष-सर्व-लोक-धातु-पर्यापन्नेषु सर्व-सत्व-परिमोचन-निदानं |तत् कस्य हेतोः । वरं खलु पुनर् अहम् एको दुष्खितः स्यां न च + इमे सर्व-सत्वाः अपाय-भूमि-प्रपतिताः । मया तत्र + आत्मा बन्धको दातव्यः । सर्व-जगच् च निः-क्रेतव्यं नरक-तिर्यग्-योनि-यम-लोक-कान्ताराद् अहं च सर्व-सत्वानाम् अर्थाय सर्व-दुष्ख-वेदना-स्कन्धम् अनेन स्वकेन शरीरेण + अनुभवेयम् । सर्व-सत्व-निदानम् अहं च सर्व-सत्वानां प्रातिभाव्यम् उत्सहे सत्य-वादी प्रत्ययितो * a-विसंवादकः । न च मया सर्व-सत्वाः परित्यक्ताः । तत् कस्य हेतोः । सर्व-सत्व-आरम्बणो मम सर्व-ज्ञता-चित्त-उत्पाद उत्पन्नो यद् उत सर्व-जगत्-परिमोचनाय । न च + अहं रति-कामतया + अन्-उत्तरायां सम्यक्-संबोधौ संप्रस्थितो न + अपि पञ्च-काम-गुण-रत्य्-अनुभवनाय न + अपि काम-विषय-निषेवणाय । न च + अहम् अन्यो-न्य-काम-धातु-पर्यापन्न-रति-व्यूह-समुदानयनाय चरामि बोधि-सत्व-चर्यां । तत् कस्य हेतोः । a-रतयो ह्य् एषा सर्व-लोक-रतयः |मार-विषय एष यद् उत काम-विषय-निषेवणं । दुर्-बुद्धि-सेवितो ह्य् एष मार्गः |सर्व-बुद्धि-विवर्णितो ह्य् अयम् उपदेशः यद् उत काम-निषेवणं |अतश् च + एष सर्व-दुष्ख-स्कन्धस्य + उत्पाद एव निषेवणं अत एव च नरक-तिर्यग्-योनि-यम-लोकानाम् उत्पादः । कलह-भण्डन-विवाद-क्षोभाश् च सत्वानाम् अत एव प्रादुर्-भवन्ति । एते च सत्वाः कामान् निषेवमाणाः बुद्धानां भगवतां सकाशाद् दूरी-भवन्ति । स्वर्ग-उपपत्तेर् अप्य् एते कामा अन्तरायाय संवर्तन्ते । किं पुनर् अन्-उत्तरस्य ज्ञान-राजस्य सर्व-सत्व-योग-क्षेमस्य । सो * अहम् एवम् a-प्रमाण-दोषान् कामानां पश्यन् परीत्तान् आदीप्तांस् तस्माद् अहम् एतन् निदानम् a-चरणतायां प्रतिपत्स्ये ॥ पे ॥ तथा तथा + एव मया कुशल-मूलं परिणामयितव्यं यथा यथा + एव सर्व-सत्वा अत्य्-अन्त-सुखम् a-वेदित-सुखं यावत् सर्व-ज्ञता-सुखं प्रतिलभेरन् । मया सारथिना मया परिणायकेन मया + उल्का-धारिणा मया क्षेम-गति-दर्शकेन मया क्षण-गति-प्रतिलब्धेन मया + उपाय-ज्ञेन मया + अर्थ-विदुषा मया संसार-सागरे सर्व-ज्ञ-ज्ञान-यान-पात्र-महा-देश-स्थितेन मया परिणामन-कुशलेन मया पार-दर्शकेन ॥ पे ॥ न खलु पुनर् अस्मिंश् चातुर्महा-द्वीपके लोक-धातौ यावन्तः सत्वास् तावन्त एव सूर्या उदागच्छन्ति चातुर्द्वीपक-लोक-धात्व्-अवभासनाय । अथ च पुनर् एक एव + एषां सूर्य उदागच्छति चतुर्-द्वीप-अवभासनाय । न च तेषां सत्वानां चतुर्-द्वीप-उपपन्नानां स्वक-स्वकैः शरीरैर् अवभासः प्रादुर्-भवति । येन ते दिवस-संख्यां जानीयुः । स्व-कार्यं वा परिप्रापयेयुः । सस्यानि वा परिपाचयेयुः । अहर् अहर् वा उद्यान-नगरेषु रति-krŬÃ-परिभोगम् अनुभवेयुः । दिशो वा पश्येयुः । गमन-आगमनं वा ग्राम-नगर-निगम-rëÂra-राज-धानीषु कुर्युः । व्यवहार-कार्येषु प्रयुज्येरन् |पे । अथ च पुनः सूर्यस्य देव-पुत्रस्य + उदयत एकस्य सूर्य-मण्डलस्य + a-द्वितीयस्य चातुर्द्वीपके लोक-धातौ सर्व-सत्वानाम् अवभासः प्रादुर्-भवति । एवम् एव बोधि-सत्वस्य महा-सत्वस्य कुशल-मूलान्य् उपार्पयमानस्य कुशल-मूलं परिणामयमानस्य + एवं चित्तम् उत्पद्यते । न + एतेषां सत्वानां तत् कुशल-मूलं विद्यते येन ते आत्मानं परित्रायेरन् । कः पुनर् वादः परम् । अहं पुनः सर्व-सत्वानां कृतशः कुशल-मूलानि समुदानयामि कुशल-मूलं परिणामयामि । यद् उत सर्व-सत्व-मोचनाय । सर्व-सत्वानाम् अवभासनाय सर्व-सत्वानां ज्ञापनाय सरव्-सत्वानाम् अवतारणाय सर्व-सत्वानां परिग्रहणाय सर्व-सत्वानां परिनिष्पादनाय सर्व-सत्वानां प्रसादनाय सर्व-सत्वानां प्रह्लादनाय सर्व-सत्वानां संशय-च्छेदनाय आदित्य-मण्डल-कल्पैर् अस्माभिर् भवितव्यं । न परः प्रतिकाङ्क्षितव्यः । न परस्य + अवकाशम् उत्पाद्य सत्वेषु संनाह उत्स्रष्टव्यः । न च सर्व-सत्वानाम् अन्तिकात् सर्व-सत्व-त्राण-व्यवशायो निवर्तयितव्यः । न परिणामनायाः सर्व-दुष्ख-हत्या विनिवर्तितव्यं । न परीत्तानि कुशल-मूलानि परिग्रहीतव्यानि । न परीत्तया परिणामनया तुष्टिर् मन्तव्या इत्य् आदि ॥ आर्य-अक्षयमति-सूत्रे * अप्य् आह । स न कल्प-गणनया बोधिं पर्येषते । इयतः कल्पान् संनत्स्यामि । इयतः कल्पान् संनत्स्यामि + इति । अपि तु खल्व् a-चिन्त्यम् एव संनाहं संनह्यति । यावती पूर्वा-कोटिः संसारस्य यद्य् एतावद् एकं रात्रिं-दिवं भवेत् । एवं-रूपै रात्रिं-दिवैः पञ्चदश-दैवसिकेन पक्षेण त्रिंशद्-दैवसिकेन मासेन द्वादश-मासिकेन संवत्सरेण अनया वर्ष-गणनया यावद् वर्ष-शत-सहस्रेण + एकं बोधि-चित्तम् उत्पादयेयम् एकं च तथा-गतम् अर्हन्तं सम्यक्-संबुद्धं पश्येयं । अनेन प्रवेशेन + अनया गणनया गङ्गा-नदी-वालुका-समैश् चित्त-उत्पादैस् तथा-गत-दर्शनैश् च एक-एकस्य + अपि सत्वस्य चित्त-चरितं जानीयां । अनेन + एव प्रवेशेन + अनया गणनया सर्व-सत्वानां तावद्भिश् चित्त-उत्पादैस् तथा-गत-दर्शनैः स्व-चित्त-चरितानि प्रजनीयाम् इत्य् अन्-अवलीनः । संनाहो * अयं बोधि-सत्वस्य + a-क्षयः संनाहः |एवं दान-आदिषु बोधि-पाक्षिक-महा-पुरुष-लक्षणेषु च नयः ॥ आर्य-रत्न-मेघे * अप्य् उक्तं ॥ न बोधि-सत्वः सत्व-खटुङ्कतां सत्व-दुर्-दान्ततां ज्ञात्वा । अलम् एभिः सत्वैर् एवं खटुङ्कैर् एवं दुर्-दान्तैर् इति । ततो निदानं परिखिन्नः परा-पृष्ठी-भूतः । परिशुद्धायां लोक-धातौ प्रणिधानं करोति । यत्र + ईदृशानां सत्वानां नाम + अपि न शृणुयात् । न च सत्व-अर्थ-वैमुख्यस्य बोधि-सत्व-परिशुद्धायां लोक-धाताव् उपपत्तिर् भवति । तत्र प्राज्ञो बोधि-सत्व एवं चित्तम् उत्पादयति । तस्मात् सत्व-धातोर् ये सत्वाः स्युः प्रत्यवरा धजड-एड-मूक-जातीयाः । a-परिनिर्वाण-धर्मकाः कृत्स्ना सत्व-धातौ न चिकित्सिताः सर्व-बुद्धैः सर्व-बोधि-सत्वैश् च प्रत्याख्याताः । तेषां मदीये बुद्ध-क्षेत्रे संनिपातः स्यात् । तान् अहं सर्वान् बोधि-मण्डे निषीद्य + अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोधयेयं ॥ एवं हि बोधि-सत्वस्य चिन्तयतश् चित्त-उत्पादे चित्त-उत्पादे सर्व-मार-भवनानि प्रकम्पन्ते । सर्व-बुद्धाश् च + अस्य वर्ण-वादिनो भवन्ति + इति ॥ एवं तावत् पुण्य-वृद्धि-कामेन आशयो दृढी-कर्तव्यः । आशय-दृढी-करण-अर्थम् अधुना + उच्यते । किं पुनर् अनेन दृढी-कृतेन + इति । विमर्ष-निरासाय धर्म-संगीति-सूत्रे गदितं |आशये सम्यग् भगवन् बुद्ध-धर्माणां मूलं । यस्य पुनर् आशयो न + अस्ति सर्वे बुद्ध-धर्मास् तस्य दूरे ॥ आशय-संपन्नस्य पुनर् भगवन् यदि बुद्धा न भवन्ति गगन-तलाद् धर्म-शब्दो निश्चरति कुड्म-वृक्षेभ्यश् च । आशय-शुद्धस्य बोधि-सत्वस्य स्व-मनो-जल्पाद् एव सर्व-अववाद-अनुशासन्यो निश्चरन्ति । तस्मात् तर्हि भगवन् बोधि-सत्वेन + आशय-संपन्नेन भवितव्यं ॥ तद् यथा भगवन् यस्य पादौ तस्य गमनं एवं भगवन् यस्य + आशयस् तस्य बुद्ध-धर्माः |तद् यथा भगवन् यस्य + उत्तम-अङ्गं तस्य जीवितं एवम् एव भगवन् यस्य + आशयस् तस्य बुद्ध-बोधिः । तद् यथा भगवन् यस्य जीवितं तस्य लाभः । एवम् एव भगवन् यस्य + आशयस् तस्य बुद्धत्व-लाभः । तद् यथा भगवन् सतीत्वेन + अग्निर् ज्वलति । a-सतीत्वेन न ज्वलति । एवम् एव भगवन्न् आशये सति बोधि-सत्वस्य सर्व-बुद्ध-धर्मा ज्वलन्ति । a-सत्य् आशये न ज्वलन्ति । तद् यथा भगवन् सत्स्व् अभ्र-मेघेषु वर्षं वर्षत्य् a-सत्सु न वर्षति । एवम् एव भगवन्न् आशये सति बुद्ध-धर्माः प्रवर्तन्ते । तद् यथा भगवन् यस्य वृक्षस्य मूलं विपन्नं तस्य पुष्प-फलानि न भूयः प्ररोहन्ति । एवम् एव भगवन् यस्य + आशयो विपन्नस् तस्य सर्वे कुशला धर्मा न भूयः संभवन्ति । तस्मात् तर्हि भगवन् बोधि-सत्वेन बुद्ध-बोध्य्-अर्थिकेन स्व-आशयः सु-उद्गृहीतः स्व्-आरक्षितः सु-शोधितः स्व्-अधिष्ठितः कर्तव्य इति ॥ को * अयम् आशयो नाम । आर्य-अक्षयमति-सूत्रे * अभिहितः । स खलु पुनर् आशयो * a-कृत्रिमः a-कृतकत्वात् । a-कृतको निः-साध्यत्वात् । निः-साध्यः सु-विदितत्वात् । सु-विदितो निर्-मायत्वात् । निर्-मायः शुद्धत्वात् । शुद्धः ऋजुकत्वात् । ऋजुकः a-कुटिलत्वात् । a-कुटिलः स्पष्टत्वात् । स्पष्टो * a-वि-षमत्वात् । a-वि-षमः सारत्वात् । सारो * a-भेद्यत्वात् । a-भेद्यो दृढत्वात् । दृढो * a-चलितत्वात् । a-चलित a-निश्रितत्वाद् इत्य् आदि । अयम् एव च + अधिक-अधिक-गुण-अधिगम-प्रवृत्तो * अध्याशय इत्य् उच्यते ॥ यथा + अत्र + एव + उक्तं । उत्तरण-अध्याशयो विशेष-गमनतया इत्य् आदि ॥ अपि च + अध्याशय उच्यते । सौम्यता भूतेषु । मैत्रता सत्वेषु । हित-चित्तता आर्येषु । कारुण्यम् अन्-आर्येषु । गौरवं गुरुषु । त्राणता a-त्राणेषु । शरणता a-शरणेषु । द्वीपता + a-द्वीपेषु । परायणता a-परायणेषु । सहायता a-सहायेषु । ऋजुता कुटिलेषु । स्पष्टता खटुङ्केषु । a-शठता शठेषु । a-माया आगहन-चरितेषु । कृत-ज्ञता a-कृत-ज्ञेषु । कृत-वेदिता द्रोहिषु । उपकारिता अन्-उपकारिषु । सत्यता a-भूत-गतेषु । निर्-मानता श्रब्धेषु । a-निन्दिता सु a-निन्दना कृतेषु \<[doubtful]>\ | अन्-आरोचनता पर-स्खलितेषु । आरक्षणता विप्रतिपन्नेषु । a-दोष-दर्शनता सर्व-उपाय-कौशल्य-चर्यासु । शुश्रूषणता सर्व-दक्षिणीयेषु । प्रदक्षिण-ग्राहिता + अनुशासनीष्व् इत्य् आदि ॥ तद् एवं व्यवसाय-आशयौ दृढी-कृत्य कारुण्यं पुरस्-कृत्य यते शुभ-वृद्धये ॥ यथा + उक्तम् आर्य-धर्म-संगीति-सूत्रे । अथ खल्व् अवलोकितेश्वरो बोधि-सत्वो महा-सत्वो भगवन्तम् एतद् अवोचत् । न भगवन् बोधि-सत्वेन + अति-बहुषु धर्मेषु शिक्षितव्यं । एको धर्मो भगवन् बोधि-सत्वेन स्व्-आराधितः सु-प्रतिविद्धः कर्तव्यः । तस्य सर्व-बुद्ध-धर्माः कर-तल-गता भवन्ति । कतम एक-धर्मो । यद् उत महा-करुणा । महा-करुणया भगवन् बोधि-सत्वानां सर्व-बुद्ध-धर्माः कर-तल-गता भवन्ति । तद् यथा भगवन् येन राज्ञश् चक्र-वर्तिनश् चक्र-रत्नं गच्छति । तेन सर्वो बल-कायो गच्छति । एवम् एव भगवन् येन बोधि-सत्वस्य महा-करुणा गच्छति । तेन सर्वे बुद्ध-धर्मा गच्छन्ति । तद् यथा भगवन्न् आदित्ये उदिते सत्वाः कर्म-क्रियासु प्रचुरा भवन्ति । एवम् एव भगवन् महा-करुणा यत्र + उदिता भवति तत्र + अन्य-बोधि-करा धर्माः क्रियासु प्रचुरा भवन्ति । तद् यथा भगवन् सर्वेषाम् इन्द्रियाणां मनसा + अधिष्ठितानां स्व-स्व-विषये ग्रहण-प्राचुर्यं भवति । एवम् एव भगवन् महा-करुणा-अधिष्ठितानाम् अन्येषां बोधि-कराणां धर्माणां स्वस्मिन् स्वस्मिन् करणीये प्राचुर्यं भवति । तद् यथा भगवन् जीवित-इन्द्रिये सत्य् अन्येषाम् इन्द्रियाणां प्रवृत्तिर् भवति । एवम् एव भगवन् महा-करुणायां सत्याम् अन्येषां बोधि-कराणां धर्माणां प्रवृत्तिर् भवति + इति ॥ आर्य-अक्षयमति-सूत्रे * अप्य् आह ॥ तद् यथा + अपि नाम भदन्त सारद्वतीपुत्र पुरुषस्य जीवित-इन्द्रियस्य + आश्वासाः प्रश्वासाः पूर्वं-गमाः । एवम् एव भदन्त सारद्वतीपुत्र बोधि-सत्वस्य महा-यान-समुदागतस्य महा-करुणा पूर्वं-गमाः ॥ पे ॥ स्याद् यथा + अपि नाम श्रेष्ठिनो वा गृह-पतेर् वा एक-पुत्रके गुणवति मज्जा-गतं प्रेम । एवम् एव महा-करुणा-प्रतिलब्धस्य बोधि-सत्वस्य सर्व-सत्वेषु मज्जा-गतं प्रेम + इति ॥ कथम् एषा भावयितव्या । स्वकम् अन्-एक-विधं पूर्व-अनुभूतम् अनुभूयमानं वा दुष्खं भयं च स्व-आत्मन्य् अत्य्-अन्तम् अन्-इष्टं भावयित्वा । प्रिय-आदिषु मैत्री मैत्रीवता भावयितव्या प्रत्य्-उत्पन्न-दुष्ख-व्याधिषु महा-दुष्ख-सागर-अन्-अवधि-दीर्घ-संसार-व्यसन-अनुनीतेषु वा ॥ यथा + उक्तम् आर्य-दश-भूमक-सूत्रे । तस्य + एवं भवत्य् आश्चर्यं यावद् a-ज्ञान-saæmƬhà वत + इमे बाल-पृथग्-जनाः । येषाम् a-संख्येया आत्म-भावा निरुद्धा निरुध्यन्ते निरोत्स्यन्ते च । एवं च क्षीयमाणा काये न निर्-वेदम् उत्पादयन्ति । भूयस्या मात्रया दुष्ख-यन्त्रं विवर्धयन्ति । संसार-श्रोतसश् च महा-भयान् न निवर्तन्ते । स्कन्ध-आलयं च न + उत्सृजन्ति । धातु-उर-गेभ्यश् च न निर्विद्यन्ते । नन्दी-राग-अन्धाश् च न + अवबुध्यन्ते । षड्-आयतन-शून्य-ग्रामं च न व्यवलोकयन्ति । अहं-कार-मम-कार-अभिनिवेश-अनुशयं च न प्रजहन्ति । मान-दृष्टि-शल्यं च न + उद्धरन्ति । राग-द्वेष-मोह-जालं च न प्रशमयन्ति । a-विद्या-मोह-अन्ध-कारं च न विधमयन्ति । तृष्णा-अर्णवं च न + उच्छोषयन्ति । दश-बल-स-अर्थ-वाहं च न पर्येषन्ते । मार-आशय-गहन-अनुगताश् च संसार-सागरे विविध-a-कुशल-वितर्क-ग्राह-आकुले परिप्लवन्ते । a-प्रति-शरणाः तथा संवेगम् आपद्यन्ते बहूनि दुष्खानि प्रत्यनुभवन्तः । यद् इदं जाति-जरा-व्याधि-मरण-शोक-परिदेव-दुष्ख-दौर्मनस्य-उपायासान् । हन्त + अहम् एषां सत्वानां दुष्ख-आर्तानाम् a-नाथानाम् a-त्राणानाम् a-शरणानाम् a-लयनानाम् a-a-परायणानाम् अन्धानाम् a-विद्या-अण्ड-कोष-पटल-पर्यवनद्धानां तमो-अभिभूतानाम् अर्थाय + एको * a-द्वितीयो भूत्वा तथा-रूप-पुण्य-ज्ञान-संभार-उपचयं बिभर्मि । यथा-रूपेण पुण्य-ज्ञान-संभार-उपचयेन संभृतेन इमे सर्व-सत्वा अभ्यन्त-विशुद्धिम् अनुप्राप्नुयुर् इति ॥ तथा + अत्र + एव + आह । संसार-अटवी-कान्तार-मार्ग-प्रपन्ना वत + इमे सत्वा निरय-तिर्यग्-योनि-यम-लोक-प्रपात-अभिमुखाः कु-दृष्टि-वि-षम-जाल-अनुप्राप्ताः मोह-गहन-संछन्ना मिथ्या-मार्ग-वितथ-प्रयाता । अन्धी-भूताः परिणायक-वि-कलाः ॥ पे ॥ संसार-श्रोत-अनुवाहिनः तृष्णा-नदी-प्रपन्नाः । महा-वेग-ग्रस्ता । अवलोकना-a-समर्थाः \<[doubtful]>\ काम-व्यापाद-विचिकित्सा-विहिंसा-वितर्क-प्रपात-अनुचरिताः । स्व-काय-दृष्ट्य्-उदक-राक्षस-गृहीताः । काम-गहन-आवर्त्त-अनुप्रविष्टाः नन्दी-राग-मध्य-संसक्ताः । अस्मि-मान-स्थल-उच्छन्नाः । a-परायणाः । आयतन-ग्राम-अन्-उच्छलिताः । कुशल-संभारक-विरहिताः । ते * अस्माभिर् महा-कुशल-मूल-बलेन + उद्धृत्य निर्-उपद्रवे a-रजसि शिव-सर्व-ज्ञता-रत्न-द्वीपे प्रतिष्ठापयितव्या । रुद्धा वत + इमे सत्वा बहु-दुष्ख-दौर्मनस्य-उपायास-बहुल-अनुनय-प्रतिघ-प्रिय-a-प्रिय-विनिबन्धने स-शोक-परिदेव-अनुचरिते तृष्णा-निगड-बन्धने माया-शाठ्य-a-विद्या-गहन-संछन्ने त्रैधातुक-चारके । ते अस्माभिः सर्व-त्रैधातुक-विवेके a-भय-पुरे सर्व-दुष्ख-उपशमे \<[doubtful]>\ अन्-आवरण-निर्वाणे प्रतिष्ठापयितव्या इत्य् आदि ॥ एवम् एभिः परस्-पर-दृढी-कृत्यैर् व्यवसाय-आशय-कारुण्यैः पुण्य-वृद्धिम् आरभेत् । तत्र तावद् भद्र-आचार्या-विधिः कार्या वन्दना-आदिः सद्-आदरात् ॥ आर्य-उग्रदत्त-परिपृच्छायां हि त्रि-रात्रे त्रिर् दिवसस्य च शुचेः शुचि-वस्त्र-प्रावृतस्य च त्रि-स्कन्धक-प्रवर्तनम् उक्तं ॥ तत्र त्रयः स्कन्धाः पाप-देशना-पुण्य-अनुमोदना-बुद्ध-अध्येषण-आख्याः पुण्य-राशित्वात् । तत्र वन्दना पाप-देशनायाम् अन्तर्-भवति । बुद्धान् नमस्-कृत्य + उपालि-परिपृच्छायां देशना + इति कृत्वा । याचनम् अध्येषणायां एक-अर्थत्वात् । पूजा तु विभव-a-भावाद् a-नित्या + इति न + उक्ता । मानसी वाचसी च सूत्र-अन्तर-प्रसिद्धत्वान् न + उक्ताः । त्रयाणां तु वचनात् प्राधान्यं गम्यते । तत्र वन्दना । सर्व-बुद्धान् नमस्यामि + इति ॥ आर्य-अक्षयमति-सूत्रे त्व् आत्म-पर-पाप-देशना पुण्य-संभारे पठ्यते ॥ गाथा-चतुष्टयेन च यथा-गीतैश् च स्तोत्रैः । आर्य-भद्र-चर्या-आदि-गाथाभिर् वा पूजना च ॥ आर्य-रत्न-मेघे यथा + उक्तं । इह बोधि-सत्वो यानि + इमानि भवन्ति पुष्प-जातानि वा फल-जातानि वा a-ममान्य् a-परिग्रहाणि । तानि त्रिष्-कृत्वा रात्रौ त्रिष्-कृत्वा दिवसे बुद्ध-बोधिसत्वेभ्यो निर्यातयति ॥ पे ॥ सयथि + इमे \<[doubtful]>\ धूप-वृक्षा वा गन्ध-वृक्षा वा रत्न-वृक्षा वा कल्प-वृक्षा वा a-ममा a-परिग्रहास् तान् अपि त्रिष्-कृत्वा रात्रौ त्रिष्-कृत्वा दिवसे बुद्ध-बोधिसत्वेभ्यो निर्यातयति + इति ॥ आर्य-त्रि-समय-राजे * अपि स्थल-जा रत्न-पर्वताः । जल-जा रत्न-पर्वता स्थल-जल-जानि रत्नानि दश-दिग्-अवस्थितानि । a-ममान्य् a-परिग्रहाणि देयानि + इत्य् उक्तं ॥ अनया च दिशा सर्व-भैषज्यानि सर्व-रसायनानि सर्व-सलिलानि अन्-अवद्यानि अप्-मण्डलानि । सर्व-käcana-मण्डलानि । विवृत्तेषु वा लोक-धातुषु ये परम-रस-स्पर्श-संपन्ना भू-पर्पटकाः । a-मृत-लता । a-कृष्ट-उप्ता वा शालयः । सर्व-उत्तर-कुरु-द्वीपेषु । परिशुद्धेषु च लोक-धातुषु ये रमणीयतराः परिभोगाः ॥ यथा च + आर्य-रत्न-मेघे एव + आह । स यानि + इमानि सूत्र-अन्तेषु + उदार-उदाराणि तथा-गत-पूजा-उपस्थानानि शृणोति । तान्य् आशयतस् तीव्रेण + अध्याशयेन बुद्ध-बोधिसत्वेभ्यः परिणामयति + इति । तथा । स विविधानि पूजा-उपस्थानानि अनुविचिन्तयति + इति ॥ देशना पूर्व-उक्ता + इव । आर्य-अक्षयमति-सूत्रे त्व् आत्म-पर-पाप-देशना पुण्य-संभारे पठ्यते । अनुमोदना भद्र-चर्या-गाथया । चन्द्र-प्रदीप-अनुमोदना-परिवर्तेन वा । अध्येषणा भद्र-चर्यया + एव । परिणामना तु सकल-समाप्ता + आर्य-भद्र-चर्यया + एव । वज्र-ध्वज-परिणामनां वा पश्येत् ॥ अथ-वा दश-भूमक-उक्तानि महा-प्रणिधानानि । यथा + आह । यद् उत + a-शेष-निः-शेष-अन्-अवशेष-सर्व-बुद्ध-पूजा-उपस्थापनाय । सर्व-आकार-वर-उपेतम् उदार-अधिमुक्ति-विशुद्धं धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् a-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं । महा-पूजा-उपस्थानाय । प्रथमं महा-प्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्व-तथा-गत-bhëita-धर्म-नेत्री-संधारणाय सर्व-बुद्ध-बोधि-सत्व-परिग्रहाय । सर्व-सम्यक्-संबुद्ध-शासन-परिरक्षणाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् a-पर-अन्त-कोटी-निष्ठं । सर्व-संकल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं । सद्-धर्म-परिग्रहाय । द्वितीयं महा-प्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्व-बुद्ध-उत्पाद-निर्-अवशेष-सर्व-लोक-धातु-प्रसरेषु । तुषित-भवन-वासम् आदिं कृत्वा च्यवन-आचङ्क्रमण-गर्भ-स्थिति-जन्म-कुमार-krŬÃ-अन्तः-पुर-वास-अभिनिष्क्रमण-दुष्-कर-चर्या-बोधि-मण्ड-उपसंक्रमण-मार-धर्षण-अभिसंबोध्य्-अध्येषण-महा-धर्म-चक्र-प्रवर्तन-महा-परिनिर्वाण-उपसंक्रमणाय । पूजा-धर्म-संग्रह-प्रयोग-पूर्वं-गमं कृत्वा सर्व-त्रैकाल-विवर्तनाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् a-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं यावन् महा-परिनिर्वाण-उपसंक्रमणाय । तृतीयं महा-प्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्व-बोधि-सत्व-चर्या-विपुल-महद्-गत-a-प्रमाण-a-संभिन्न-सर्व-पारमिता-सु-संग्रहीतः । सर्व-भूमि-परिशोधनं स-अङ्ग-उपाङ्ग-निर्हारं यावत् स-लक्षण-वि-लक्षण-संवर्त-विवर्त-सर्व-बोधि-सत्व-चर्या-भूत-यथा-वद् भूमि-पथ-उपदेश-पारमिता-परिकर्म-अववाद-अनुशासन्य्--अनुप्रदान-उपस्तम्भ-चित्त-उत्पाद-अभिनिर्हाराय । धर्म-ध-तु-विपुलम् आकाश-धातु-पर्यवसानम् a-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं चित्त-उत्पाद-अभिनिर्हाराय । चतुर्थं महा-प्रणिधानम् अभिनिर्हरति ॥ यद् उत निर्-अवशेष-सर्व-सत्व-धातु-रूप्य्-a-रूपि-संज्ञा-संज्ञि न + एव संज्ञि न + a-संज्ञ्य् अण्ड-ज-जरायु-ज-संस्वेद-ज-औपपादुक-त्रैधातुक-पर्यापन्न-षड्-गति-समवसृत-सर्व-उपपत्ति-पर्यापन्न-नाम-रूप-संगृहीत-a-शेष-सर्व-सत्व-धातु-परिपाचनाय । सर्व-बुद्ध-धर्म-अवतारणाय । सर्व-गति-संख्या-व्यवच्छेदनाय । सर्व-ज्ञ-ज्ञान-प्रतिष्ठापनाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् a-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-सत्व-धातु-संख्या-प्रतिप्रस्रब्धं |सर्व-सत्व-धातु-परिपाचनाय । पञ्चमं महा-प्रणिधानम् अभिनिर्हरति ॥ यद् उत निर्-अवशेष-सर्व-लोक-धातु-विपुल-संक्षिप्त-महद्-गत-a-प्रमाण-सूक्ष्म-औदारिक-व्यत्यस्त-अवमूर्द्ध-सम-तल-प्रवेश-समवसरण-अनुगत-इन्द्र-जाल-विभाग-दश-दिग्-a-शेष-वैमात्र्य-प्रवेश-विभाग-ज्ञान-अनुगम-प्रत्यक्षतायै । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् a-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-लोक-धातु-संख्या-प्रतिप्रस्रब्धं लोक-धातु-वैमात्र्य-अवतारणाय । षष्ठं महा-प्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्व-क्षेत्र-एक-क्षेत्र एक-क्षेत्र सर्व-क्षेत्रै-समवशरण-परिशोधनं \<[doubtful]>\ | a-प्रमाण-बुद्ध-क्षेत्र प्रभा-व्यूह-अलं-कार-प्रतिमण्डितं । सर्व-क्लेश-अपनयन-परिशुद्धि-पथ-उपेतं । a-प्रमाण-ज्ञान-आकार-सत्व-परिपूर्णम् उदार-बुद्ध-विषय-समवसरणं । यथा-आशय-सर्व-सत्व-संदर्शन-संतोषणाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् a-पर-अन्त-कोटी-निष्ठं |सर्व-कल्प-संख्या-बुद्ध-क्षेत्र-संख्या-प्रतिप्रस्रब्धं |सर्व-बुद्ध-क्षेत्र-परिशोधनाय |सप्तमं महा-प्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्व-बोधि-सत्व-एक-आशय-प्रयोगतायै । निः-सपत्न-कुशल-मूल-उपचयाय । एक-आरम्बण-सर्व-बोधि-सत्व-समतायै । a-विरहित-सतत-समित-बुद्ध-बोधि-सत्व-समवधानाय । यथा-इष्ट-बुद्ध-उत्पाद-संदर्शनाय । स्व-चित्त-उत्पाद-तथा-गत-प्रभाव-ज्ञान-अनुगमाय । a-च्युत-अनुगामिन्य्--अभिज्ञा-प्रतिलम्भाय । सर्व-लोक-धात्व्-अनुविचरणाय सर्व-पर्षन्-मण्डल-प्रतिभास-प्राप्तये । सर्व-उपपत्ति-स्व-शरीर-अनुगमाय । a-चिन्त्य-महा-यान-उपेततायै । बोधि-सत्व-चर्या-चरण-a-व्यवच्छेदाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् a-पर-अन्त-कोटी-निष्ठं । सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं । महा-यान-अवतारणाय । अष्टमं महा-प्रणिधानम् अभिनिर्हरति ॥ यद् उत + a-विवर्त्य-चक्र-samÃrƬha-बोधि-सत्व-चर्या-चरणाय । a-मोघ-काय-वाङ्-मनस्-करेण । सह-दर्शन-नियत-सर्व-बुद्ध-धर्म-प्रतिलम्भाय । सह-घोष-उदाहार-ज्ञान-अनुगमाय । सह-प्रसाद-क्लेश-विवर्तनाय । महा-भैषज्य-राज-उपम-आश्रय-प्रतिलम्भाय । चिन्ता-मणि-वत् काय-प्रतिलम्भाय । सर्व-बोधि-सत्व-चर्या-चरणाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् a-पर-अन्त-कोटी-निष्ठं । सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं |अमोघ-घोषतायै । नवमं महा-प्रणिधानम् अभिनिर्हरति ॥ यद् उत सर्व-लोक-धातुष्व् अन्-उत्तर-सम्यक्-संबोध्य्-अभिसंबोधनाय । एक-वाल-पथ-a-व्यतिवृत्त-सर्व-बाल-पृथग्-जन-जन्म-उपपत्त्य्-अभिनिष्क्रमण-विकुर्वण-बोधि-मण्ड-धर्म-चक्र-प्रवर्तन-महा-परिनिर्वाण-उपदर्शनाय । महा-बुद्ध-विषय-प्रभाव-ज्ञान-अनुगमाय । सर्व-सत्व-धातु-यथा-आशय-बुद्ध-उत्पाद-क्षण-क्षण-अवबोध-प्रशम-प्रापण-संदर्शनाय । एक-अभिसंबोधि-सर्व-धर्म-धातु-निर्माण-स्फरणाय । एक-घोष-उदाहार-सर्व-सत्व-चित्त-आशय-संतोषणाय । महा-परिनिर्वाण-उपदर्शन-चर्या-बल-a-व्युपच्छेदाय । महा-ज्ञान-भूमि-सर्व-धर्म-व्युत्थापन-संदर्शनाय । धर्म-ज्ञान-ऋद्धि-माया-अभिज्ञा-सर्व-लोक-धातु-स्फरणाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् a-पर-अन्त-कोटी-निष्ठं । सर्व-कल्प-संख्या-अभिसंबोधि-संख्या-प्रतिप्रस्रब्धं । महा-यान-अभिनिर्हाराय । दशमं महा-प्रणिधानम् अभिनिर्हरति + इति ॥ एतच् च भावयन् सर्वत्र परिणामयामि + इति योज्यं ॥ आर्य-अवलोकितेश्वर-विमोक्षे च यद् उक्तं तद् अप्य् एवं योज्यं । एतत् कुशल-मूलं सर्व-सत्व-प्रपात-भय-विगमाय परिणामयामि । सर्व-सत्वान् सान्तानिक-भय-प्रशमनाय । सर्व-सत्व-संमोह-भय-विनिवर्तनाय परिणामयामि । सर्व-सत्व-बन्धन-भय-समुच्छेदाय । सर्व-सत्व-जीवित-उपरोध-उपक्रम-भय-व्यावर्तनाय । सर्व-सत्व-उपकरण-वैकल्य-भय-अपनयनाय । सर्व-सत्व-आजीविका-भय-व्युपशमनाय । सर्व-सत्व-a-श्लोक-भय-समतिक्रमणाय परिणामयामि । सर्व-सत्व-सांसारिक-भय-उपशमनाय । सर्व-सत्व-पर्षच्-छारद्य-भय-विगमाय । सर्व-सत्व-मरण-भय-व्यतिक्रमाय । सर्व-सत्व-दुर्-गति-भय-विनिवर्तनाय । सर्व-सत्व-तमो-अन्ध-कार-वि-षम-गत्य्-a-प्रत्युदावर्तन-अवभास-करणाय परिणामयामि । सर्व-सत्वानां वि-सभाग-समवधान-भय-अभ्यन्त-विगमाय । सर्व-सत्व-प्रिय-वि-प्रयोग-भय-निरोधाय । सर्व-सत्व-a-प्रिय-संवास-भय-अपनयनाय । सर्व-सत्व-काय-paripŬÃ-भय-विसंयोगाय । सर्व-सत्व-चित्त-paripŬana-भय-निर्मोक्षणाय । सर्व-सत्व-दुष्ख-दौर्मनस्य-उपायास-समतिक्रमणाय परिणामयामि + इति ॥ संक्षेपतः पुनर् इयम् अन्-उत्तरा परिणामना या + इयम् आर्य-भद्र-चर्या-गाथायां । मञ्जुशिरी यथ जानति शूरः सो च समन्तत भद्र तथ + एव । तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वं ॥ सर्व-त्रिय्-अध्व गतेभि जिनेभिर् या परिणामन वर्णित अग्रा । ताय अहं कुशलं इमु सर्वं नामयमी वर-भद्र-चरीये । इति ॥ इति शिक्षा-समुच्चये भद्र-चर्या-विधिः षोडशमः परिच्छेदः समाप्तः ॥ @<[XVII. वन्दनाद्यनुशंसा]>@ वन्दना-अनुशंसाः सप्तदशः परिच्छेदः ॥ उक्तो वन्दना-आदि-विधिः । तेन पुण्य-वृद्धिर् भवति + इति कुतो गम्यते ॥ आर्य-अवलोकन-सूत्रात् । एवं हि तत्र + उक्तं । वर्जयत्य् a-क्षणान्य् अष्टौ यए इमे देशिता मया । क्षणं च + आरागयत्य् एकं बुद्ध-उत्पादं सु-शोभनं ॥ वर्णवान् रूप-संपन्नो लक्षणैः समलं-कृतः स्थाम्ना बलेन च + उपेतो न + असौ कौसीद्यम् ऋच्छति \<[doubtful]>\ || ìhyo महा-धनश् च + असौ a-धृष्यः पुण्यवान् अपि । आराग्य लोक-प्रद्योतं सत्-करोति पुनः पुनः ॥ श्रेष्ठी-कुलेषु स्फीतेषु स ìhye«u + उपपद्यते । भवेद् दान-पतिः शूरो मुक्त-त्यागो ह्य् a-मत्सरी ॥ राजा भवेद् धार्मिको * असौ चतुर्-द्वीप-ईश्वरः प्रभुः । प्रशासयेन् महीं कृत्स्नां समुद्र-गिरि-कुण्डलाम् ॥ मह-र्द्धिकश् चक्र-वर्ती सप्त-रत्न-समन्वितः । राज्ये प्रतिष्ठितो बुद्धान् सत्-करोति पुनः पुनः ॥ श्च्युत/ च + अस्माद् गतः स्वर्गं प्रसन्नो जिन-शासने । शक्रो भवति देव-इन्द्रः ईश्वरो मरु-मूर्द्धनि ॥ न शक्यं bhëatà वर्णं क्षपयितुं कल्प-कोटिभिः । य स्तूपं लोक-नाथस्य नरः कुर्यात् प्रदक्षिणम् ॥ न जातु सो * अन्धः खञ्जो वा कल्पानाम् अपि कोटिभिः । उत्पाद्य बोधि-चित्तं यः शास्तु स्तूपं हि वन्दते ॥ दृढ-वीर्यो दृढ-स्थामो वीरश् च दृढ-विक्रमः । कौशल्यं गच्छति क्षिप्रं कृत्वा स्तूप-प्रदक्षिणम् ॥ यो बुद्ध-कोटि-नियुत-शत-सहस्रान् कल्पान् कोटी च तुलिय सत्-करया । यश् च + इह कल्पे चरमक घोर-काले वन्देय स्तूपं बहुतर तस्य पुण्यम् ॥ अग्रो हि बुद्धो * a-तुलिय दक्षिणीयो * अग्रां चरित्वा चरिय-विशेष प्राप्तः । तस्य + इह पूजां करिअ नर-रिषभस्य विपाक श्रेष्ठो भवति a-तुल्य-रूपः ॥ इतश् च्युत्वा मनुष्येभ्यस् त्रायस्त्रिंशेषु गच्छति । विमानं लभते तत्र विचित्रं रतनाम् अयम् ॥ कूट-आगारं स्वयं दत्वा अप्सरो-गण-सेवितः । मालां स्तूपे संप्रदाय त्रायस्त्रिंशेषु जायते ॥ अष्ट-अङ्ग-जल-संपूर्णां सुवर्ण-सिकत-आस्त्रिताम् । वैडूर्य-स्फटिकैश् च + एव दिव्यां पुष्करिणीं लभेत् ॥ भुक्त्वा च तां रतिं दिव्यां आयुः संपूर्य पण्डितः । च्युत्वा च देव-लोकात् स मनुष्यो भवति भोगवान् ॥ जाति-कोटि-सहस्रणि शतानि नियुतानि च । सत्-कृतः स्याच् च सर्वत्र चैत्ये मालां प्रदाय च ॥ चक्र-वर्ती च राजा + असौ शक्रश् च भवति + ईश्वरः । ब्रह्मा च ब्रह्म-लोकस्मिन् चैत्ये मालां प्रदाय च ॥ पट्ट-प्रदान दत्वा तु लोक-नाथस्य तायिनः । सर्वे * अस्य + अर्थाः समृध्यन्ति ये दिव्या ये च मानुषाः ॥ त्यजेद् * धीनान् a-कुशलान् न स तत्र + उपपद्यते । माला-विहारं कृत्वा च लोक-नाथस्य धातुषु । a-भेद्य-परिवारेण राजा भूयान् मह-र्द्धिकः ॥ प्रियः सदयितश् च + असौ सत्-कृतश् च प्रशंसितः । दवानाम् अथ नागानां ये लोकेस्मिंश् च पण्डिताः ॥ यत्र + असौ जायते वीरः पुण्य-तेजः-सु-दीपितः । ते कुलाः सत्-कृता भोन्ति rëÂrÃïi नगराणि च ॥ यः सर्षपात् सूक्ष्मतरं गृहीत्वा धूपेय धूपं भगवति चैत्यकेषु । तस्य + अनुशंसान् शृणुत prabhëato मे प्रसन्न-चित्ता जहिय खिलां मलांश् च ॥ स पुण्यवांश् चरति दिशः समन्ताद् आरोग्य-प्राप्तो दृढ-मतिर् a-प्रमत्तः । विनेति शोकं विचरति चारिकायां प्रियो मनापो भवति महा-जनस्य ॥ राज्यं च लब्ध्वा जिन वरु सत्-करोती महा-अनुभावो विदु चक्र-वर्ती । सुवर्ण-वर्णो विचित्र-लक्षणैः स मनो-ज्ञ-गन्धान् लभि सर्व-लोके ॥ जात-मात्रो लभते श्रेष्ठ-वस्त्रान् दिव्य-विशिष्ट-सु-रुचिर-कौशिकांश् च । भोती सुख-सु-कायः संवेष्ट्य-स्तूपं नाथस्य चीवरैः । यश् चीवरेण चैत्येषु कुर्यात् पूजाम् a-तुलां नायकानां । तस्य + इह भोती a-सदृशु आत्म-भावो द्वात्रिंशतीभिः कवचित लक्षणेभिः । पाणी-तलेषु सु-रुचिरु मुक्त-हाराः प्रादुर्-भवन्ती विविध अन्-अन्त-कल्पाः । सिंह-लताः सु-रुचिर-वर्ण-सूत्रा वेठित्व स्तूपं भगवत चीवरेभिः ॥ दत्वा पताकां भगवत चेतिकेषू छन्दं जनित्वा तथ सिय बुद्ध-लोके । स पूजनीयो भवति महा-जनस्य चरन्तु श्रेष्ठो जिन-चारिकाये ॥ सुवर्ण-वर्णो भवति सि आत्म-भावो लाभी स भोती सु-रुचिर-चीवराणां । कर्पासिकानां सु-सहित कम्बलानां दु-कूलकानां तथ वर-कौशकानां ॥ ध्वजं ददित्वा हत-रजि सत्व-सारे धनं प्रभूतं प्रतिलभि न चिरेण । प्रभूत-कोषो भवति अन्-अन्त-प्रज्ञो परिचारु तस्य भवत्य् a-दीन-चित्तः । न चित्त-शूलं जनयति सो परस्य प्रसाद-चित्तः सद a-प्रमत्तः । न तस्य अग्निः क्रमति विषन्न-शस्त्रं उद्वीक्षणीयो भवति महा-जनस्य ॥ अधो उपादाय च विभव-अग्रु यावत् जाम्बूनदं तेन भवति बुद्ध-क्षेत्रं । शक्यं क्षयेतुं आयु-श्रिय एव-रूपा न बुद्ध-स्तूपे धरयत एक दीपम् ॥ न तस्य कायो भवति a-वर्णित-अङ्गो दृढ-असु भोती परिघ-भुजो * a-छम्भी । आलोक-प्राप्तो \<[doubtful]>\ विचरति सर्व-लोके ददित्व दीपं भगवत चेतिकेषु ॥ यदि बुद्ध-क्षेत्रा नियुत-शता सहस्रा भवेयु पूर्णा शिख-गत-सर्षपेभिः । शक्यं गणेतुं तुलयितु bhëituæ वा न तथा-गतेषू धरयितु एक-दीपम् ॥ अलङ्-करित्वा सु-रुचिर-दर्शनीयं यो देति छत्रं भगवत चेतिकेषु । तस्य + इह भोत्य् a-सदृश आत्म-भावो द्वात्रिंशतीभिः कवचित लक्षणेभिः ॥ येभिर् जिनस्य प्रतपत आत्म-भावो रूपं विशिष्टं यथ-r-इव \<[doubtful]>\ käcanasya | जाम्बूनदो वा सु-रुचिर-दर्शनीया अभिकीर्ण ... कुसुमित लक्षणेभिः ॥ अभिज्ञ-प्राप्तो भवति महा-यश-आख्यः चरति श्रेष्ठ-आवर-चारिकायां । न भोग-हानिर् भवति कदा-चिद् अस्य देवान भोति गुरु-कृत पूजितश् च ॥ न काम-भोगौ रमति कदा-चि धीरो विशुद्ध-शीलः स-कुशल-ब्रह्म-चर्यः |समादयित्वा वन्-उपवने उषित्वा + अभियुक्ति-ध्यानो भवति विशेष-प्राप्तः ॥ न ज्ञान-हानिर् भवति कदा-चिद् अस्य न बोधि-चित्तं विजहति सो कथञ्-चित् । मैत्री-विहारी भवति a-दीन-चित्तो दत्वा + इह छत्त्रं भगवत-चेतिकेषु ॥ वाद्येन पूजां नर-वृषभस्य कृत्वा न शोक शल्य-वश जातु भोति । मनो-ज्ञ-घोषो भवति मनुष्य-लोके स्वर-अङ्गु तस्य + a-वि-कल विशुद्ध भोति ॥ विशुद्ध-चक्षुर् भवति स संप्रजन्यो विशुद्ध-श्रोत्रो भवति उदग्र-चित्तः । घ्रण-इन्द्रियं परम उत्तप्त भोति वादित्व वाद्यं भगवत चेतिकेषु ॥ जिह्वा + अस्य भोति सु-रुचिर दर्शनीया सु-सूक्ष्म मृद्वी रुचिर मनो-ज्ञ घोषा । रक्ता प्रवाला यथ-r-इव \<[doubtful]>\ देवतानां स्वर-अङ्ग कोटी-वर सृजते * a-प्रमेयां ॥ न जातु भोती उर-गु a-जिह्वको वा न खञ्ज-कुब्जो न + अपि च नामित-अङ्गः । विशिष्ट भोती सु-रुचिर आत्म-भावो वादित्व वाद्यं भगवत चेतिकेषु ॥ न जातु कश्-चिज् जनये प्रसादं देवो च नागो मनु-ज महा-उर-गो वा । आश्वास-प्राप्तो विचरति सर्व-लोके वादित्व वाद्यं भगवत चेतिकेषु ॥ कल्पान कोटी-नियुत-शता सहस्रं विशिष्ट-कायो भवति a-निन्दित-अङ्गः । प्रासादिको * असौ कवचित लक्षणेभिः संशोध्य स्तूपं भगवत निर्वृतस्य ॥ विमान-श्रेष्ठं लभति मनो-ज्ञ-गन्धं दिव्यं विशिष्टं सु-रुचिर-चन्दनस्य । न जातु तृष्णां जनयति सो कदा-चित् संशोध्य स्तूपं भगवत निर्वृतस्य ॥ प्रलोप-काले जिन-वर-शासनस्मिन् न जातु भोती उपगत जम्बु-द्वीपे । स्वर्गे स भोति प्रतिष्ठित तस्मि काले गन्ध-अनुलेपं ददिय जिनस्य स्तूपे ॥ दुर्-गन्धि-कामान् a-शुचि-जुगुप्सनीयान् वर्जेति नित्यं प्रतिष्ठित शील-स्कन्धे । चरी स नित्यम् इमु वर ब्रह्म-चर्यं गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥ इतश् च्युतो * असौ मरु-पति स्वर्ग-लोके अर्थं सहस्रा तुलयति न + उ चिरेण । करोति च + अर्थं सु-विपुल-देवतानां गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥ विशिष्ट-वाक्यो भवति मनो-ज्ञ-घोषः प्रियो मनापो बहु-जन-सत्-कृतश् च । सुखं च तस्य भवति सदा प्रसन्नं गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥ अपाय-भूमिं ... विजहात्य् a-शेषां आसन्नको भवति तथा-गतानां । प्रसाद-लब्धः सद सुखि प्रेमणीयो गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥ सो * a-क्षणं वै विजहाति सर्वं अष्ट क्षणाश् च + अस्य विशिष्ट भोन्ति । बुद्धान पूजाम् a-तुलिय सो करोति छोरित्व जालं भगवत चेतिकेषु ॥ शूरश् च भोति दृढ-मतिर् a-प्रमत्तो न काम-भोगे * अभिरतिं जनेति । नैष्क्रम्य-प्राप्तौ च a-दीन-चित्तः छोरित्व जालं भगवत चेतिकेषु ॥ न बोधि-चित्तं प्रमुष्यति तस्य जातु a-खण्ड-शीलो * अस्ति सु-संवृतश् च । धर्मं वि-रागं लभते विशुद्धं उपनीय जालं भगवत चेतिकेषु ॥ दुर्-वाचतां विजहति सर्व-कालं प्रज्ञा-a-भावं च जहात्य् a-शेषम् |विशाल-प्रज्ञो विहरति चारिकायां उपनीय जालं भगवत चेतिकेषु ॥ लाभी च भोती शुचि-भोजनानां वस्त्रान् विशिष्टान् लभते सुवर्णान् । स्पर्श-अभ्युपेतान् रुचि-दर्शनीयान् उपनीय जालं जिन-चेतिकेभ्यः ॥ अभ्युत्क्षिपित्वा जिन-चेतिकेभ्यः निर्-माल्य-शुष्कं प्रमुदित-वेग-जातः । व्रजेत कामान् दुःख-द-वैर-घोरान् आरागयेद् दश-बल-स-अर्थ-वाहान् ॥ प्रासादिको भोति विशुद्ध-कायः उद्वीक्षणीयो बहु-जन-पूजनीयः । न तस्य राजा + अपि प्रदुष्ट-चित्तः यो जीर्ण-पुष्पान् अपनेय चैत्ये ॥ कु-मार्ग सर्वं पिथित अपाय-भूमिः स शील-स्कन्धे स्थित बोधि-सत्वः । अवतारयित्वा जिन-चेतिकेभ्यः पुष्पं च प्राग् अन्य-नरैः प्रदत्तं ॥ शोकांश् च दोषान् विजहात्य् a-मत्तो रोगान् a-शेषान् विजहात्य् अन्-एकान् । आश्वास-प्राप्तश् च अन्-अन्त-कल्पान् यो जीर्ण-पुष्पान् अपनेति चैत्ये ॥ बुद्धश् च भोत्य् a-सदृश-दक्षिणीयो * a-तुल्य-प्राप्तो नर-मरु-पूजनीयः । अलं-कृतो भवति विशुद्ध-कायः यो जीर्ण-पुष्पान् अपनेति चैत्ये ॥ दद्याच् च यः सु-रुचिर-दिव्य पुष्पं मान्दारवान् अप्य् अथ पाटलं वा । निर्-माल्यकं यो * अपनयेत चैत्ये विपाक श्रेष्ठो * अस्य भवेद् a-तुल्यः ॥ यः präjali÷ प्रणमति नाथ-स्तूपं छन्दं जनित्वा च स-बुद्ध-लोके । सो भोति लोके गुरु-कृतु सत्-कृतश् च प्रासादिको भवति सु-दर्शनीयः ॥ तस्य + इह राज्यं निपतति सर्व-लोको देव-असुरा नाग-मनुष्यकाश् च । सर्वाः सहस्राः कुसुमित लोक-धातुः प्रशास्ति राज्ञो वश ईश्वरांश् च ॥ ये तस्य राज्ये स्थित भोन्ति सत्वाः स्थापेय सर्वान् a-कलुष-बुद्ध-ज्ञाने । अपाय-भूम्यस् त्यक्ता भवन्ति करोति च + एषां परम-सु-श्रेष्ठम् अर्थम् ॥ परिचारो * अस्य भवति मनो-ज्ञ-घोषः पुण्यैर् उपेतः स्मृति-मति-पूजनीयः । आश्वास-प्राप्तो विचरति जीव-लोके सदा + अभिप्रायं जनयति श्रेष्ठ-प्रीतिं ॥ परिचार भोत्य् अस्य स्वर-अङ्ग शुद्धः ज्ञायेत सत्वैर् मधुर-प्रशान्त-वाक्यो । न तस्य कश्-चिज् जनयति च + ईश्वरत्वं विलोकनीयो भवति महा-जनस्य । दान-प्रमोदं प्रियता-अर्थ-चर्यां समान-अर्थतां जनयति महा-जनस्य । आक्रुष्टः सन् न + आजनयेत रोषं यः präjali÷ प्रणमति बुद्ध-स्तूपं ॥ देव-इन्द्र भोत्य् उपगत-स्वर्ग-लोके मनुष्यको भवति नरस्य राजा । न पारिहाणिर् भवति कदा-चिद् अस्य यो * अञ्जलीभिर् नमति + इह स्तूपं ॥ न + असाव् अपाये प्रपतेत जातु हीनांश् च वर्जेत स काम लोके । ìhyo धनी भोति प्रभूत-कोषो यो * अञ्जलीभिर् नमति बुद्ध-स्तूपम् ॥ सूत्र-अन्त-चर्या न कदा-चिद् अस्य न + a-स्थान-कोपं कुरुते नृ-लोके । सत्वाश् च तृप्ता मुदिता + अस्य भोन्ति यः संप्रमुञ्ची गुणवति एक-वाचं ॥ यः पुष्प-मुष्टिं गृहीत्वा + उदग्र-चित्तः प्रसादतो * अवकिरति लोक-नाथे । स पुण्यवान् भवति मनुष्य-लोके राक्षे च स्थित्वा जिन सत्-करोति ॥ शोका न दोषाः खिल-मल न + अस्य भोन्ति a-तुल्यता-आप्तश् च सु-संस्थित-अङ्गः । आलोकनीयश् च महा-जनस्य व्रजेत कामान भय-कर-वैर-घोरान् । इति ॥ आर्य-महा-करुणा-पुण्डरीक-सूत्रे * अप्य् उक्तं |तिष्ठतु तावद् आनन्द यो मां संमुखं सत्-कुर्यात् । तिष्ठतु मे शरीरस्य पूजा सर्षप-फल-म-त्रेषु धातुषु । तिष्ठतु माम् उद्दिश्य कृतेषु स्तूपेषु सत्-कारः । ये के-चिद् आनन्द बुद्धम् आलम्ब्य + अन्तश एक-पुष्पम् अप्य् आकाशे क्षेप्स्यन्ति । तस्य पुण्य-स्कन्धस्य यो विपाकः सचेद् यावान् अन्-आदिः संसारो यस्य पूर्वा कोटिर् न प्रज्ञायते । तावतः कल्पान् संसरतां तेषां शक्रत्वं ब्रह्मत्वं चक्र-वर्तित्वं । न शक्यस् तत्-पर्यन्तो * अधिगन्तुम् । तिष्ठतु बुद्ध-आलम्बता + अन्तश आकाशे * अप्य् एक-पुष्प-निक्षेपः । सचेद् अन्तशः स्वप्न-अन्तर-गता अपि सत्वा बुद्धम् आलम्ब्य + आकाशे एक-पुष्पम् अपि क्षेप्स्यन्ति तद् अप्य् अहं कुशल-मूलं निर्वाण-पर्यवसानं वदामि + इति ॥ उक्तं च + आर्य-बृहत्सागर-नाग-राज-परिपृच्छायां । अष्टाभिर् भुज-ग-अधिपते धर्मैः समन्वागता बोधि-सत्वाः सतत-समितं बुद्ध-समवधानं प्रतिलभन्ते । कतमैर् अष्टाभिः । बुद्ध-बिम्ब-दर्शन-सत्व-समादापनतया । तथा-गतस्य + उपस्थान-करणतया । तथा-गतस्य + अभीक्ष्णं वर्ण-bhëaïatayà । तथा-गत-प्रतिमा-करणतया । तथा-गत-दर्शन-सर्व-सत्व-समादापनतया । यत्र च बुद्ध-क्षेत्रे तथा-गत-श्रवं शृण्वन्ति तत्र प्रणिधानम् उत्पादयन्ति । न च + अवलीन-संततयो भवन्ति । उदार-संततिकाश् च बुद्ध-ज्ञानम् अभिलषन्तए इति ॥ किं पुनः पुण्य-वृद्ध्य्-अर्थिनो बुद्ध-समवधानेन प्रयोजन-भूतं । यस्य गुण-पर्यन्तम् a-सर्व-ज्ञो न + अधिगच्छेत् ॥ यथा + आर्य-गण्ड-व्यूहे संवर्णितं । सु-दुर्-लभो बुद्ध-शब्दः कल्प-कोटि-शतैर् अपि । किं पुनर् दर्शनं सर्व-काङ्क्षा-च्छेदनम् उत्तमम् ॥ सु-दृष्टो लोक-प्रद्योतः सर्व-धर्म-गतिं गतः । पुण्य-तीर्थं त्रैलोकस्य सर्व-सत्व-विशोधनम् ॥ महत् पुण्यम् अयं क्षेत्रं मुदितं ज्ञान-मण्डलं । भासयत्य् अभितं लोकं पुण्य-स्कन्ध-विवर्द्धनम् ॥ छेदनो दुष्ख-जालस्य ज्ञान-स्कन्ध-विशोधनः । न दुर्-गति-भयं तेषां यैर् इह + आरागितो जिनः ॥ विपुलं जायते चित्तं पश्यतां द्वि-पद-उत्तमं । प्रज्ञा-बलम् a-संख्येयं जायते च प्रभास्वरं ॥ पुनर् अत्र + एव + आह । अर्थाय सर्व-सत्वानाम् उत्पद्यन्ते तथा-गताः । महा-कारुणिका वीरा धर्म-चक्र-प्रवर्तकाः ॥ प्रतिकर्तुं कथं शक्यं बुद्धानां सर्वे-देहिभिः । सत्व-अर्थेष्व् अभियुक्तानां कल्प-कोटि-शतैर् अपि ॥ कल्प-कोटिं वरं पक्तुं त्र्य्-अपाये भृश-दारुणे । न त्व् एव + a-दर्शनं शास्तुः सर्व-सर्ग-निवर्तिनः ॥ यावन्तः सर्व-लोकस्मिन्न् अपाय-गतयः पृथक् । वरं तत्र चिरं वासो बुद्धानाम् a-श्रुतिर् न च ॥ किं कारणम् अपायेषु निवासश् चिरम् इष्यते । यत्-कारणं जिन-इन्द्रस्य दर्शनं ज्ञान-वर्धनम् ॥ छिद्यन्ते सर्व-दुष्खाणि दृष्ट्वा लोक-ईश्वरं जिनं । संभवत्य् अवतारश् च ज्ञाने संबुद्ध-गो-चरे ॥ क्षपयत्य् आवृतीः सर्वा दृष्ट्वा बुद्धं नर-उत्तमम् । वर्धयत्य् a-मितं पुण्यं येन बोधिर् अवाप्यतए । इति ॥ तद् एवम् अस्ति पुण्य-वृद्धौ बुद्ध-समवधानेन प्रयोजनं |अपि च प्रतिमा-मात्र-दर्शनम् अपि तावद् a-परिमित-फलं तथा-गतानां । किं पुनः स्व-रूपेण ॥ उक्तं ह्य् आर्य-श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे । यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रः कुल-दुहिता वा सर्व-लोक-धातु-रज-उपमानां प्रत्य्-एक-बुद्धानां दिने दिने शत-रसम् आहारं दद्यात् दिव्यानि च वस्त्राणि । एवं ददद् गङ्गा-नदी-वालुका-उपमान् कल्पान् दद्यात् । यश् च + अन्यो मञ्जुश्रीः कुल-पुत्रः कुल-दुहिता वा चित्र-कर्म-लिखितं वा पुस्तक-कर्म-कृतं वा बुद्धं पश्येद् । अयं ततो * a-संख्येयतरं पुण्यं प्रसवति । कः पुनर् वादो यो * अञ्जलि-प्रग्रहं वा कुर्यात् पुष्पं वा दद्यात् धूपं वा गन्धं वा दीपं वा दद्याद् । अयम् एव ततो * a-संख्येयतरं पुण्यं प्रसवति + इति ॥ आर्य-बोधि-सत्व-पिटके * अपि पुण्य-वृद्ध्य्-उपाय उक्तः । यस् तथा-गत-चैत्यं शोधयति स चतस्रो * अग्राः प्रणिधान-विशुद्धीर् अनुप्राप्नोति । कतमाश् चतस्रः । अग्रां रूप-प्रणिधान-विशुद्धिं । अग्रां दृढ-समादान-प्रणिधान-विशुद्धिं । अग्रां तथा-गत-दर्शन-प्रणिधान-विशुद्धिं |अग्रां लक्षण-संपत्-प्रणिधान-विशुद्धिम् इति ॥ पुनर् अत्र + एव + आख्यातं । तथा-गत-चैत्येषु पुष्प-अवरोपणं गन्ध-अनुलेपनं कृत्वा + अष्टाव् a-वि-कलता अनुप्राप्नोति । कतमा अष्टौ । न रूप-वि-कलो भवति । न भोग-वि-कलः । न परिवार-वि-कलः । न शील-वि-कलः । न समाधि-वि-कलः । न श्रुत-वि-कलो न प्रज्ञा-वि-कलो न प्रणिधान-वि-कल इति ॥ उक्तं च + आर्य-रत्न-राशि-सूत्रे । ये त्रि-भव-पर्यापन्नाः सत्वास् ते सर्वे प्रत्य्-एकं तथा-गत-स्तूपान् कारयेयुर् एवं-रूपान् उच्चैस्त्वेन । तद् यथा सुमेरुः पर्वत-राजः । तांश् च गङ्गा-नदी-वालिका-समान् कल्पान् प्रत्य्-एकं सर्व-सत्-कारैः सत्-कुर्युः । यश् च बोधि-सत्वो * a-विरहित-सर्व-ज्ञता-चित्तेन + एक-पुष्पम् अप्य् आरोपयेत् । अयं तस्मात् पूर्वकात् पुण्य-स्कन्धाद् बहुतरं पुण्यं प्रसवेत् ॥ अत्र + एव + उक्तं । ये खलु पुनस् त्रि-साहस्र-महा-साहस्रे लोक-धातौ सत्वास् ते सर्वे महा-यान-संप्रस्थिता भवेयुः । सर्वे च चक्र-वर्ति-राज्य-समन्वागता भवेयुर् एक-एकश् च राजा चक्र-वर्ती महा-समुद्र-प्रमाण-दीप-स्थालीं कृत्वा । सुमेरु-मात्रां वर्तीम् आदीप्य प्रत्य्-एकम् एवं-रूपां दीप-पूजां तथा-गत-चैत्येषु प्रवर्तयेत् । यश् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वस् तैल-प्रक्षिप्तां वर्तीं कृत्वा + आदीप्य तथा-गत-चैत्ये धारयेत् । अस्यास् तैल-प्रक्षिप्ताया वर्तेर् एतत् पूर्वकं प्रदीप-दानं शततमीम् अपि कलां न + उपैति । यावद् उपनिषदम् अपि न क्षमतए इति । पेयालं ॥ ये च खलु पुनस् ते राजानश् चक्र-वर्तिनो बुद्ध-प्रमुखं भिक्षु-संघं सर्व-सुख-उपधानैः सत्-कुर्युः यश् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वः पिण्ड-पात्रं चरित्वा पात्र-पर्यापन्नं परेषां संविभज्य परिभुञ्जीत । इदं ततो बहुतरं च महा-अर्घतरं च । यच् च ते राजानश् चक्र-वर्तिनः सुमेरु-मात्रं चीवर-राशिं बुद्ध-प्रमुखाय भिक्षु-संघाय दद्युः । यच् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वस् त्रि-चीवरं बहिर्-धा महा-यान-संप्रस्थिताय बुद्ध-प्रमुखाय भिक्षु-संघाय वा तथा-गत-चैत्ये वा दद्याद् । इदं भिक्षोश् चीवर-दानम् एतत् पूर्वक-चीवर-राशिम् अभिभवति । यच् च ते राजानः प्रत्य्-एकं सर्वं जम्बू-द्वीपं पुष्प-संस्तृतं कृत्वा तथा-गत-चैत्ये निर्यातयेत् । यच् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वः अन्तश एक-पुष्पम् अपि तथा-गत-चैत्ये आरोपयेत् । अस्य दानस्य + एतत् पूर्वकं दानं शततमीम् अपि कलां न + उपैति । यावद् उपनिषदम् अपि न + उपैति + इति ॥ आर्य-अनुपूर्व-समुद्गत-परिवर्ते * अपि देशितं । चतुर इमान् भद्र-अनुशंसान् पश्यन् बोधि-सत्वस् तथा-गत-पूजायाम् उत्सुको भवति । कतमांश् चतुरः । अग्रश् च मे दक्षिणीयः पूजितो भविष्यति मां च दृष्ट्वा + अन्ये * अपि तथा शिक्षिष्यन्ति । तथा-गतं च पूजयित्वा बोधि-चित्तं दृढं भविष्यति । द्वात्रिंशतां च महा-पुरुष-लक्षणानां संमुख-दर्शनेन कुशल-मूलम् उपचितं भविष्यति । इमाश् चत्वारः इति ॥ इदं च निर्-उत्तरं तथा-गत-पूजा-उपस्थानं |यथा + उदाहृतम् आर्य-सागरमति-परिपृच्छा-सूत्रे । त्रीणि + इमानि सागरमते तथा-गतस्य निर्-उत्तराणि पूजा-उपस्थानानि । कतमानि त्रीणि । यच् च बोधि-चित्तम् उत्पादयति । यच् च सद्-धर्मं परिगृह्णाति । यच् च सत्वेषु महा-करुणा-चित्तम् उत्पादयति + इति ॥ निर्दिष्टम् अप्य् आर्य-रत्न-मेघे । दशभिः कुल-पुत्र धर्मैः समन्वागता बोधि-सत्वा अन्-अनुलिप्ता गर्भ-मलेन जायन्ते । कतमैर् दशभिः । यद् उत । तथा-गत-प्रतिमा-करणतया । जीर्ण-चैत्य-संस्करणतया । तथा-गत-चैत्येषु गन्ध-विलेपन-अनुप्रदानेन । तथा-गत-प्रतिमासु गन्ध-उदक-स्नान-अनुप्रदानेन । तथा-गत-चैत्येषु संमार्जन-उपलेपन-अनुप्रदानेन । माता-पितॄणां काय-परिचर्या-आचरणेन आचार्य-उपाध्यायानां काय-परिचर्या-आचरणेन । स-ब्रह्म-चारिणां काय-परिचर्या-आचरणेन । तच् च निर्-आमिषेण चित्तेन न स-आमिषेण । तच् च कुशलम् एवं परिणामयन्ति । अनेन कुशल-मूलेन सर्व-सत्वा निर्-उपलिप्ता गर्भ-मलेन जायन्ताम् इति । तच् च तीव्रेण + आशयेन चिन्तयन्ति । एभिः कुल-पुत्र दशभिर् धर्मैर् इति ॥ अनुमोदन-अनुशंसास् त्व् आर्य-प्रज्ञा-पारमितायाम् उक्ताः । यः प्रथम-यान-संप्रस्थितानां बोधि-सत्वानां महा-सत्वानां तांश् चित्त-उत्पादान् अनुमोदते |चरताम् अपि बोधि-सत्व-चर्यां तांश् चित्त-उत्पादान् अनुमोदते । a-विनिवर्तनीयाम् अपि a-विनिवर्तनीय-धर्मताम् अनुमोदते बोधि-सत्वानां महा-सत्वानां । कियन्तं स भगवन् कुल-पुत्रो वा कुल-दुहिता वा बहुतरं पुण्य-स्कन्धं प्रसवति ॥ एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत् । पे । स्यात् खलु पुनः कौशिक त्रि-साहस्र-महा-साहस्रस्य लोक-धातोः पल-अग्रेण तुल्यमानसस्य प्रमाणम् उद्ग्रहीतुं । न त्व् एव कौशिक बोधि-सत्वस्य महा-सत्वस्य तेषाम् अनुमोदना-सह-गतानां चित्त-उत्पादानां पुण्य-प्रमाणं ग्रहीतुं ॥ एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत् । मार-अधिष्ठितास् ते भगवन् सत्वा वेदितव्या । ये बोधि-सत्वानां महा-सत्वानां प्रथम-चित्त-उत्पादम् उपादाय यावद् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धानाम् एवम् a-प्रमेयम् अनुमोदना-सह-गतं पुण्यम् इति न शृण्वन्ति न जानन्ति । ताम् अनुमोदनां न समन्वाहरन्ति । मार-पक्षिकास् ते भगवन् सत्वा भविष्यन्ति ॥ भगवान् आह । पे । यैः कौशिक कुल-पुत्रैः कुल-दुहितृभिश् च + इमे चित्त-उत्पादा अनुमोदिता बोधि-सत्व-यानिकैर् वा प्रत्य्-एक-बुद्ध-यानिकैर् वा श्रावक-यानिकैर् वा । ते क्षिप्रं तथा-गतान् अर्हतः सम्यक्-संबुद्धान् आरागयिष्यन्ति ॥ भगवान् आह ॥ एवं तैर् अनुमोदना-सह-गतैश् चित्त-उत्पाद-कुशल-मूलैर् यत्र यत्र + उपपत्स्यन्ते तत्र तत्र सत्-कृताश् च भविष्यन्ति गुरु-कृताश् च मानिताश् च पूजिताश् च अर्चिताश् च अपचायिताश् च भविष्यन्ति । न च ते * a-मन-आपानि रूपाणि द्रक्ष्यन्ति । न च ते * a-मन-आपान् शब्दान् श्रोष्यन्ति । एवं न गन्धान् न रसान् न स्प्रष्टव्यान् स्प्रक्ष्यन्ति न च तेषाम् अपायेषु + उपपत्तिः प्रतिकाङ्क्षितव्या स्वर्ग-उपपत्तिस् तेषां प्रतिकाङ्क्षितव्या । तत् कस्य हेतोः । तथा हि तैः सत्वैः सर्व-सत्व-सुख-आवहनानि a-संख्येयानां सत्वानां कुशल-मूलान्य् अनुमोदितानि यावद् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्ध्य + a-प्रमेय-a-संख्येयान् सत्वान् परिनिर्वापयिष्यन्ति + इति ॥ पुनर् अत्र + एव + आह । ये सुभूते गङ्गा-नदी-वालिका-उपमेषु त्रि-साहस्र-महा-साहस्रेषु लोक-धातुषु सर्व-सत्वास् ते सर्वे * अन्-उत्तरां सम्यक्-संबोधिं प्रतितिष्ठेयुर् अन्-उत्तरां सम्यक्-संबोधिं प्रतिष्ठाय गङ्गा-नदी-वालिका-समान् कल्पान् उपलम्भ-संज्ञिनश् चत्वारि ध्यानानि समापद्येरन् । यश् च बोधि-सत्वो महा-सत्वो * अनया प्रज्ञा-पारमितया उपाय-कौशल्येन च परिगृहीता + अतीत-अन्-आगत-प्रत्य्-उत्पन्नानां बुद्धानां भगवतां शील-समाधि-प्रज्ञा-विमुक्ति-विमुक्ति-ज्ञान-दर्शन-स्कन्धं । श्रावकानां प्रत्य्-एक-बुद्धानाम् अपि शील-समाधि-प्रज्ञा-विमुक्ति-विमुक्ति-ज्ञान-दर्शन-स्कन्धं सर्वम् एकतो * अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निर्-अवशेषम् अनुमोदेत + अग्रया + अनुमोदनया ज्येष्ठया श्रेष्ठया वरया प्रवरया प्रणीतया उत्तरया निर्-उत्तरया उत्तर-उत्तरया a-समया + a-सम-समया + a-प्रति-समया + अनुमोदनया + अनुमोद्य + अनुमोदना-सह-गतं \<[doubtful]>\ पुण्य-क्रिया-वस्त्व् अन्-उत्तरायै सम्यक्-संबोधये परिणामयति । अस्य सुभूते * अनुमोदना-सह-गतस्य पुण्य-क्रिया-वस्तुनो * असौ पूर्वक औपलम्भिकानां बोधि-सत्वानां चतुर्-ध्यान-मयः पुण्य-अभिसंस्कारः शततमीम् अपि कलां न + उपैति यावद् उपनिषदम् अपि न क्षमतए इति ॥ अयम् एव नयः परिणामनायाम् उक्तः । अथ-वा + अग्र-परिणामनया परिणामितत्वात् सर्व-पुण्यानाम् अस्य बुद्धत्वाय सत्-कृत-प्रणिधि-बुद्धत्वम् एव स्यात् । अतः का परा पुण्य-वृद्धिः । तद् * ध्य् a-शेष-सत्व-मोक्ष-कृत-पुण्य-ज्ञान-उपेतं निर्-विकल्पं च ॥ अध्येषणायास् त्व् अनुशंसा आर्य-उग्र-परिपृच्छायाम् उक्ता धर्म-ग्राह्यताम् उपादाय + a-प्रमेय-a-संख्येयेषु बुद्ध-क्षेत्रेष्व् आयुः परिरक्षणाय + इति ॥ आर्य-शिक्षा-समुच्चये वन्दना-आद्य्-अनुशंसा सप्तदश-परिच्छेदः समाप्तः ॥ @<[XVIII रत्नत्रयानुस्मृति]>@ रत्न-त्रय-अनुस्मृतिर् नाम + अष्टादशः परिच्छेदः ॥ उक्ता भद्र-चर्या-विधिना पुण्य-वृद्धिः । अस्याश् च + अयम् a-परो हेतुः । यो * अयं श्रद्धा-आदीनां सदा + अभ्यासः ॥ यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे । चत्वार इमे महा-राज धर्मा महा-यान-संप्रस्थितानां विशेष-गामितायै संवर्तन्ते * a-परिहाणाय च । कतमे चत्वारः । श्रद्धा महा-राज विशेष-गामितायै संवर्तते * a-परिहाणाय । तत्र कतमा श्रद्धा । यया श्रद्धया आर्यान् उपसंक्रामति । a-करणीयं च न करोति ॥ गौरवं महा-राज विशेष-गामितायै संवर्तते । येन गौरवेण सु-bhëitaæ शृणोति शुश्रूषते * a-विरहित-श्रोत्रश् च धर्मं शृणोति ॥ निर्-मानता महा-राज विशेष-गामितायै संवर्तते । यया निर्-मानतया आर्याणाम् अभिनमति प्रणमति नमस्यति ॥ वीर्यं महा-राज विशेष-गामितायै संवर्तते * a-परिहाणाय । येन वीर्येण काय-लघुतां चित्त-लघुतां च प्रतिलभते सर्व-कार्याणि च + उत्तारयति ॥ इमे महा-राज चत्वार इति ॥ एषां श्रद्धा-आदीनां सदा + अभ्यासः कार्यः । अथ-वा + अन्येषां श्रद्धा-आदीनां ॥ यथा + आह आर्य-अक्षयमति-सूत्रे पञ्च + इमानि + इन्द्रियाणि । कतमानि पञ्च । श्रद्धा-इन्द्रियं वीर्य-इन्द्रियं स्मृति-इन्द्रियं समाधि-इन्द्रियं प्रज्ञा-इन्द्रियम् इति ॥ तत्र कतमा श्रद्धा । यथा श्रद्धायाश् चतुरो धर्मान् अभिश्रद्दधाति । कतमांश् चतुरः । संसार-अवचरीं लौकिकीं सम्यग्-दृष्टिं श्रद्दधाति । स कर्म-विपाक-प्रति-शरणो भवति । यद् यत् कर्म करिष्यामि तस्य तस्य कर्मणः फल-विपाकं प्रत्यनुभविष्यामि + इति । स जीवित-हेतोर् अपि पापं कर्म न करोति । बोधि-सत्व-चारिकाम् अभिश्रद्दधाति । तच्-चर्या-प्रतिपन्नश् च + अन्यत्र याने स्पृहां न + उत्पादयति । परम-अर्थ-नीत-अर्थं गम्भीर-प्रतीत्य-समुत्पाद-नैरात्म्य-निः-सत्व-निर्-जीव-निः-पुद्गल-व्यवहार-शून्यता-निमित्त-a-प्रणिहित-लक्षणान् सर्व-धर्मान् श्रुत्वा श्रद्दधाति । सर्व-दृष्टि-कृतानि च न + अनुशेते सर्व-बुद्ध-धर्मान् बल-वैशारद्य-प्रभृतींश् च श्रद्दधाति । श्रद्धाय च विगत-कथं-कथस् तान् बुद्ध-धर्मान् समुदानयति । इदम् उच्यते श्रद्धा-इन्द्रियम् ॥ तत्र कतमद् वीर्य-इन्द्रियं । यान् धर्मान् श्रद्धा-इन्द्रियेण श्रद्दधाति तान् धर्मान् वीर्य-इन्द्रियेण समुदानयति + इदम् उच्यते वीर्य-इन्द्रियं ॥ तत्र कतमत् स्मृति-इन्द्रियं । यान् धर्मान् वीर्य-इन्द्रियेण समुदानयति तान् धर्मान् स्मृति-इन्द्रियेण न विप्रणाशयति । इदम् उच्यते स्मृति-इन्द्रियम् ॥ तत्र कतमत् समाधि-इन्द्रियं । यान् धर्मान् स्मृति-इन्द्रियेण न विप्रणाशयति तान् समाधि-इन्द्रियेण + एक-अग्री-करोति + इदम् उच्यते समाधि-इन्द्रियं ॥ तत्र कतमत् प्रज्ञा-इन्द्रियम् |यान् धर्मान् समाधि-इन्द्रियेण + एक-अग्री-करोति तान् प्रज्ञा-इन्द्रियेण प्रत्यवेक्षते प्रतिविध्यति । यद् एतेषु धर्मेषु प्रत्य्-आत्म-ज्ञानम् a-पर-प्रत्यय-ज्ञानम् इदम् उच्यते प्रज्ञा-इन्द्रियं ॥ एवम् इमानि पञ्च-इन्द्रियाणि सहितान्य् अनुप्रबद्धानि सर्व-बुद्ध-धर्मान् परिपूरयन्ति । व्याकरण-भूमिं च + आप्ययन्ति इति ॥ श्रद्धा-आदीनां बलानां सदा + अभ्यासः कार्यः । यथा + उक्तम् आर्य-रत्न-cƬa-सूत्रे । तत्र कतमत् कुल-पुत्र बोधि-सत्वस्य बल-चर्या-परिशुद्धिः । यद् एभिर् एव + इन्द्रियैर् उपस्तब्धो * अन्-अवमर्द्यो भवति सर्व-मारैः । a-संहार्यो भवति श्रावक-प्रत्य्-एक-बुद्ध-यानाभ्यां । a-विनिवर्त्यो भवति महा-यानात् । दुर्-धर्षो भवति सर्व-क्लेशैः । दृढो भवति पूर्व-प्रतिज्ञासु । तृप्तो भवति चित्तेन । बलवान् भवति कायेन । गुप्तो भवति + इन्द्रियैः । दुः-पराजयो भवति तीर्थि-करैः । इत्य् आदि ॥ एवं तावच् * छ्रद्धा-आदीनां सदा + अभ्यासः पुण्य-वृद्धये ॥ का मैत्री ॥ यथा + आह चन्द्र-प्रदीप-सूत्रे । यावन्ति पूजा बहु-विध a-प्रमेया या क्षेत्र-कोटीन् a-युत-बिम्बरेषु । तां पूज-कृत्वा पुरुष-वरेषु नित्यं संख्या-कलापो न भवति मैत्र-चित्त । इति ॥ का बुद्ध-आद्य्-अनुस्मृतिः ॥ तत्र rëÂrapÃla-सूत्रे संवर्णिता । वन्दामि ते कनक-वर्ण-निभा वर-लक्षणा वि-मल-चन्द्र-मुखा । वन्दामि ते a-सम-ज्ञान-परा सदृशो न ते * अस्ति त्रि-भवे वि-रजा ॥ मृदु चारु स्निग्ध शुभ केश नखा गिरि-राज-तुल्य तव च + उष्णिर् इह । न + उष्नीषम् ईक्षितु तव + अस्ति समो विभ्राजते भ्रुवि तव + ऊर्ण मुने ॥ कुन्द-इन्दु-शङ्ख-हिम-शुभ्र-निभा नील-उत्पल-अभ-शुभ-नेत्र-वरा । कृपया + ईक्षसे जगद् इदं हि यया वन्दामि ते वि-मल-नेत्र जिन ॥ जिह्वा प्रभूत तनु ताम्र-निभा वदनं च छादयसि येन स्वकं । धर्मं वदन् विनयसे च जगत् वन्दामि ते मधुर-स्निग्ध-गिरा ॥ दशनाः शुभाः सु-दृढ वज्र-निभाः त्रिंशद्-दश + अप्य् a-विरलाः सहिताः । कुर्वन् स्मितं विनयसे च जगत् वन्दामि ते मधुर-सत्य-कथा ॥ रूपेण च + a-प्रति-समो * असि जिनः प्रभया च भासयसि क्षेत्र-शतान् । ब्रह्म-इन्द्र-पाल-जगतो भगवन् जिह्मी-भवन्ति तव ते प्रभया ॥ एणेय जङ्घ भगवन्न् a-समा गज-राज-बर्हि-मृग-राज-गतो । ईक्षन् व्रजस्य् अपि युगं भगवन् संकम्पयन् धरणि-शैल-तटान् ॥ कायश् च लक्षण-चितो भगवन् सूक्ष्म छवी कनक-वर्ण-निभा । न + ईक्षञ् जगद् व्रजति तृप्तिम् इदं रूपं तव + a-प्रतिम-रूप-धर ॥ त्वं पूर्व-कल्प-शत-चीर्ण-तपाः त्वं सर्व-त्याग-दम-दान-रतः । त्वं सर्व-सत्व-कृप-मैत्र-मनाः वन्दामि ते परम-कारुणिकम् ॥ त्वं दान-शील-निरतः सततं त्वं क्षान्ति-वीर्य-निरतः सु-दृढः । त्वं ध्यान-प्रज्ञ-प्रभ-तेज-धरो वन्दामि ते a-सम-ज्ञान-धर ॥ त्वं वादि-सूर कु-गण-प्रमथी त्वं सिंह-वन् नदसि पर्षदि च । त्वं वैद्य-राज त्रि-मल-अन्त-करो वन्दामि ते परम-प्रीति-कर ॥ वाक्-काय-मानस-विशुद्ध मुने त्रि-भवेष्व् a-लिप्त-जल-पद्मम् इव । त्वं ब्रह्म-घोष-कलविङ्क-रुतो वन्दामि ते त्रैभव-पार-गतम् ॥ माया-उपमं जगद् इमं भवता नट-रङ्ग-स्वप्न-सदृशं विदितं । न + आत्मा न सत्व न च जीव-गती धर्मा मरीचि-दक-चन्द्र-समाः ॥ शून्याश् च शान्त अन्-उत्पाद-नयं a-विजानद् एव जगद् उद्भ्रमति । तेषाम् उपाय-नय-युक्ति-शतैः अवतारयस्य् अति-कृपालुतया ॥ राग-आदिभिश् च बहु-राग-शतैः संभ्रामितं सतत वीक्ष्य जगत् । वैद्य-उपमो विचरसे * a-प्रतिमो परिमोचयन् सु-गत सत्व-शतान् ॥ जाती-जरा-मरण-शोक-हतं प्रिय-वि-प्रयोग-परिदेव-शतैः । सतत-आतुरं जगद् अवेक्ष्य मुने परिमोचयन् विचरसे कृपया ॥ रथ-चक्र-वद् भ्रमति सर्व-जगत् तिर्यक्षु प्रेत-निरये सु-गतौ । mƬhà a-देशिक a-नाथ-गताः तस्य प्रदर्शयसि मार्ग-वरं ॥ ये ते बभूवु पुरिमाश् च जिनाः धर्म-ईश्वरा जगति च + अर्थ-कराः । अयम् एव तैः प्रकथित-आर्य-पथो यद् देशयस्य् अपि विभो * a-प्रतिमः ॥ स्निग्धं ह्य् a-कर्कश मनो-ज्ञ वरं ब्रह्म-अधिकं परम-प्रीति-करं । गन्धर्व-किन्नर-वर-अप्सरसाम् अभिभूय तां गिरम् उदाहरसे ॥ सत्य-आर्जव-a-क्षयम् उपाय-नयैः परिशोधितां गिरम् अन्-अन्त-गुणां । श्रुत्वा हि यां नियुत-सत्व-शताः यान-त्रयेण जनयन्ति शमम् ॥ तव पूजया सुखम् अन्-एक-विधम् दिव्यं लभन्ति मनु-जेषु तथा । ìhyo महा-धन महा-विभवो भवते जगद्-धित-करो नृ-पतिः ॥ बल-चक्र-वर्त्य् अपि च द्वीप-पतिः जगद् आवृणोति दशभिः कुशलैः । रत्नानि सप्त लभते सु-शुभा त्वयि संप्रसाद-जनको * a-प्रतिमः ॥ ब्रह्मा + अपि शक्र अपि लोक-पतिः भवते च संतुषिट देव-पतिः । पर-निर्मितो * अपि च स याम-पतिः त्वत्-पूजया भवति च + अपि जिनः ॥ एवं ह्य् a-मोघ तव पूजा कृता संदर्शनं श्रवणम् अप्य् a-समं । भवते जगद् विविध-दुःख-हरं स्पृशते पदं च परमं वि-रजं ॥ मार्ग-ज्ञ मार्ग-कुशला भगवन् कु-पथान् निवारयसि लोकम् इमं । क्षेमे शिवे वि-रजि आर्य-पथे प्रतिष्ठापयसि जगद् भगवन् ॥ पुण्य-अर्थिकस्य तव पुण्य-निधे सतत-a-क्षया भवति पुण्य-क्रिया । बहु-कल्प-कोटिषु न याति क्षयं यावद् * धि न स्पृशति बोधि वरां ॥ परिशुद्ध-क्षेत्र लभते रुचिरं परिनिर्मित-अभ सद प्रीति-करं । शुद्धाश् च काय-वचसा मनसा सत्वा भवन्त्य् अपि च क्षेत्र-वरे ॥ इत्य् एवम् आदि-गुण न + एक-विधान् लभते जिन-अर्चन-कृतान् मनु-जः । स्वर्ग-अपवर्ग मनु-जेषु सुखं लभते च पुण्य-निधि सर्व-जगे ॥ कीर्ति-यशश् च प्रसृतं विपुलं तव सर्व-दिक्षु बहु-क्षेत्र-शतान् । संकीर्तयन्ति सु-गताः सततं तव वर्ण-माल परिषत्सु जिनाः ॥ विगत-ज्वरा जगति मोक्ष-कराः प्रिय-दर्शना a-सम-कारुणिकाः । शान्त-इन्द्रिया शम-रता भगवन् वन्दामि ते नर-वर-प्रवर ॥ लब्धा अभिज्ञ जिन पञ्च मया गगने स्थितेन ते निशम्य गिरम् । भविता + अस्मि वीर सु-गत-प्रतिमो विभजिष्य धर्मम् a-मलं जगतः ॥ स्तुत्वा + अद्य सर्व-गुण-पार-गतं नर-देव-नाग-महितं सु-गतं । पुण्यं यद् अर्जितम् इदं विपुलं जगद् आप्नुयाद् अपि च बुद्ध-पदम् |इति ॥ अथ-वा यथा + आर्य-धर्म-संगीति-सूत्रे कथितं । पुनर् a-परं बुद्धा भगवन्तो महा-पुण्य-ज्ञान-संभारा महा-मैत्री-महा-करुणा-गो-चरा महा-सत्व-राशेः त्राण-भूता महा-भैषज्य-शल्य-हर्तारः सर्व-सत्व-सम-चित्त-a-नित्य-समाधि-गो-चराः संसार-निर्वाण-विमुक्ता यावत् सत्वानां माता-पितृ-कल्पाः समान-मैत्र-चित्ताः । पे ॥ सर्व-लोक-अन्-अभिभूताः सर्व-लोकस्य + आलोक-भूता महा-योग-योगिनो महा-आत्मानो महा-जन-परिवारा विशिष्ट-जन-परिवारा a-निवारित-दर्शन-श्रवण-पर्युपासनाः स्व-सुख-निर्-अपेक्षाः पर-दुष्ख-प्रशमन-प्रिया धर्म-प्रिया धर्म-धरा धर्म-आहारा धर्म-भिषजो धर्म-ईश्वरा धर्म-स्वामिनो धर्म-दान-पतयो नित्य-त्याग-अभिरता नित्य-a-प्रमत्ता नित्य-विवेक-अभिरताः सर्वत्र तीर्थ-सेतु-भूता महा-राज-मार्ग-प्रख्या यावद् * a-सेचनक-दर्शना बुद्धा भगवन्त । एवं तान् अनुस्मरति । एवं च तान् अनुस्मृत्य तद्-गुण-परिनिष्पत्त्य्-अर्थं स्मृतिम् उपस्थापयति + इति ॥ तद् उच्यते बुद्ध-अनुस्मृतिर् इति ॥ अत्र + एव धर्म-अनुस्मृतिम् आह । इह बोधि-सत्वस्य + एवं भवति । यए एते बुद्धा भगवन्तो * अन्-अन्त-a-पर्यन्त-गुणा एते धर्म-जा धर्म-पदा धर्म-निर्मिता धर्म-अधिपतेया धर्म-प्रभा धर्म-गो-चरा धर्म-प्रति-शरणा धर्म-निष्पन्नाः । पेयालं ॥ यान्य् अपि लौकिकानि लोक-उत्तराणि च सुखानि सन्ति । तान्य् अपि धर्म-जानि धर्म-निष्पन्नानि । तस्मान् मया बोध्य्-अर्थिकेन धर्म-गुरुकेण भवितव्यं । धर्म-गौरवेण धर्म-प्रति-शरणेन धर्म-परायणेन धर्म-सारेण धर्म-अन्व ... धर्म-प्रतिपन्नेन । इति + इयम् उच्यते बोधि-सत्वस्य धर्म-अनुस्मृतिः ॥ पुनर् a-परं बोधि-सत्वस्य + एवं भवति । समो हि धर्मः समः सत्वेषु प्रवर्तते । धर्मो हीन-मध्य-विशिष्ट-अन्-अपेक्ष्यः प्रवर्तते । तथा मया धर्म-सदृश-चित्तेन भवितव्यं । न धर्मो सुख-प्रेक्षिकया प्रवर्तते । a-पक्ष-पतितो हि धर्मः । तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्मः कालम् अपेक्ष्य प्रवर्तते |आकालिको हि धर्मः । ऐहिपश्यिकः । प्रत्य्-आत्म-वेदनीयः |तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्म उदारे प्रवर्तते हीनेषु न प्रवर्तते । अन्-उन्नाम-अवनामो हि धर्मः |तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्मः शुद्धेषु प्रवर्तते क्षतेषु न प्रवर्तते । उत्कर्ष-अपकर्ष-अपगतो हि धर्मस् तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्म आर्येषु प्रवर्तते पृथग्-जनेषु न प्रवर्तते । क्षेत्र-दृष्टि-विगतो हि धर्मः । तथा मया धर्म-सदृश-चित्तेन भवितव्यं । न धर्मो दिवा प्रवर्तते रात्रौ न प्रवर्तते । रात्र्यां वा प्रवर्तते दिवा न प्रवर्तते । सदा + अधिष्ठितो हि धर्मः । तथा मया धर्म-सदृश-चित्तेन भवितव्यम् । न धर्मो विनय-वेलाम् अतिक्रामति । न धर्मस्य क्व-चिद् विलम्बः । तथा मया धर्म-सदृश-चित्तेन भवितव्यम् । न धर्मस्य + ऊनत्वं न पूर्णत्वम् a-प्रमेय-a-संख्येयो हि धर्म आकाश-वन् न क्षीयते न वर्धते । तथा मया धर्म-सदृश-चित्तेन भवितव्यं । न धर्मः सत्वै रक्ष्यते । धर्मः सत्वान् रक्षति । तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्मः शरणं पर्येषते |धर्मः सर्व-लोकस्य शरणं |तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्मस्य क्व-चित् प्रतिघातो । a-प्रति-हत-लक्षणो हि धर्मः |तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्मो * अनुशयं वहति । निर्-अनुशयो हि धर्मः |तथा मया धर्म-सदृश-चित्तेन भवितव्यम् । न धर्मः संसार-भय-भीतो न निर्वाण-अनुनीतः । सदा निर्-विकल्पो हि धर्मः |तथा मया धर्म-सदृश-चित्तेन भवितव्यम् |एवं बोधि-सत्वो धर्म-वद् धर्मे स्मृतिम् उपस्थापयति । तद् उच्यते धर्म-अनुस्मृतिर् इति ॥ अत्र + एव + आह । संघो हि धर्म-वादी धर्म-चरणो धर्म-चिन्तको धर्म-क्षेत्रं धर्म-धरो धर्म-प्रति-शरणो धर्म-पूजको धर्म-कृत्य-कारी धर्म-गो-चरो धर्म-चारित्र-संपन्नः । स्व-भाव-ऋजुकः स्व-भाव-शुद्धः स-अनुक्रोशो धर्म-अनुकारुणिकः सदा विवेक-गो-चरः । सदा धर्म-परायणः सदा शुक्ल-कारी + इत्य् आदि ॥ तत्र बोधि-सत्वस्य संघम् अनुस्मरतः एवं भवति । यए एते संघस्य भूता गुणा एते मया + आत्मनः सर्व-सत्वानां च निष्पादयितव्या इति ॥ यथा + आर्य-विमलकीर्ति-निर्देशे बोधि-सत्व-गुणा उक्तास् तथा संघ-अनुस्मृतिर् भाव्या । सर्व-सत्वान ये रूपा रुत-घोषाश् च ईरिताः । एक-क्षणेन दर्शेन्ति बोधि-सत्वा विशारदाः ॥ ते जीर्ण-व्याधिता भोन्ति बोधि-सत्वा मृतम् आत्मान दर्शयी |सत्वानां परिपाकाय माया-धर्म vikrŬitÃ÷ ॥ कल्प-उद्दाहं च दर्शेन्ति उद्दहित्वा वसुं-धराम् । नित्य-संज्ञिन सत्वानाम् a-नित्यम् इति दर्शयी ॥ सत्वैः शत-सहस्रेभिर् एक-rëÂre निमन्त्रिताः । सर्वेषां गृह भुञ्जन्ति सर्वान् नामन्ति बोधये ॥ ये के-चिन् मन्त्र-विद्या वा शिल्प-स्थाना बहु-विधाः । सर्वत्र पारमि-प्राप्ताः सर्व-सत्व-सुख-आवहाः ॥ यावन्तो लोक pëaï¬Ã÷ सर्वत्र प्रव्रजन्ति ते । नाना-दृष्टि-गतं प्राप्तांस् ते सत्वान् परिपाचति ॥ चन्द्रा वा भोन्ति सूर्या वा शक्र-ब्रह्म-प्रज-ईश्वराः । भवन्ति आपस् तेजश् च पृथिवी मारुतस् तथा ॥ रोग अन्तर-कल्पेषु भैषज्यं भोन्ति उत्तमाः । येन ते सत्व मुच्यन्ते सुखी भोन्ति अन्-आमयाः ॥ दुर्-भिक्षा-अन्तर-कल्पेषु भवन्ती पान-भोजनम् |क्षुधा-पिपासाम् अपनीय धर्मं देशेन्ति प्राणिनाम् ॥ शस्त्र अन्तर-कल्पेषु मैत्री-ध्यायी भवन्ति ते । a-व्यापादे नियोजेन्ति सत्व-कोटि-शतान् बहून् ॥ महा-संग्राम-मध्ये च सम-पक्षा भवन्ति ते । सन्धि-सामग्रि रोचेन्ति बोधि-सत्वा महा-बलाः ॥ ये च + अपि निरयाः के-चिद् बुद्ध-क्षेत्रेष्व् a-चिन्तिषु । संचिन्त्य तत्र गच्छन्ति सत्वानां हित-कारणात् ॥ यावन्त्या गतयः काश्-चित् तिर्यग्-योनौ प्रकाशिताः । सर्वत्र धर्मं देशेन्ति तेन उच्यन्ति नायकाः ॥ काम-भोगांश् च दर्शेन्ति ध्यानं च ध्यायिनां तथा । विध्वस्त मारं कुर्वन्ति अवतारं न देन्ति ते ॥ अग्नि-मध्ये यथा पद्मम् a-भूतं तं विनिर्दिशेत् । एवं कामांश् च ध्यानं च a-भूतं ते विदर्शयी ॥ संचिन्त्य गणिकां भोन्ति पुंसाम् आकर्षणाय ते । राग-अङ्कु संलोभ्य बुद्ध-ज्ञाने स्थापयन्ति ते ॥ ग्रामिकाश् च सदा भोन्ति स-अर्थ-वाहाः पुरो-हिताः । अग्र-अमात्य + अथ च + अमात्यः \<[doubtful]>\ सत्वानां हित-कारणात् ॥ दरिद्राणां च सत्वानां निधाना भोन्ति a-क्षयाः । तेषां दानानि दत्वा च बोधि-चित्तं जनेन्ति ते ॥ मान-स्तब्धेषु सत्वेषु महा-नग्ना भवन्ति ते । सर्व-मानसम् उद्घातं बोधिं प्रार्थेन्ति उत्तमाम् ॥ भय-अर्दितानां सत्वानां संतिष्ठन्ते * अग्रतः सदा । a-भयं तेषु दत्वा च परिपाचेन्ति बोधये ॥ पञ्च-अभिज्ञाश् च ते भूत्वा ऋषयो ब्रह्म-चारिणः । शीले सत्वान् नियोजेन्ति क्षान्ति-सौरत्य-संयमे ॥ उपस्थान-गुरून् सत्वान् पश्यन्ति + इह विशारदाः । चेटा भवन्ति दासा वा शिष्यत्वम् उपयान्ति च ॥ येन येन + एव च + अङ्गेन सत्वो धर्म-रतो भवेत् । दर्शेन्ति हि क्रियाः सर्वा महा-उपाय-सु-शिक्षिताः ॥ येषाम् अन्-अन्ता शिक्षा हि अन्-अन्तश् च + अपि गो-चरः । अन्-अन्त-ज्ञान-संपन्ना अन्-अन्त-प्राणि-मोचकाः ॥ न तेषां कल्प-कोटीभिः कल्प-कोटि-शतैर् अपि । बुद्धैर् अपि वदद्भिस् तु गुण-अन्तः सु-वचो भवेद् । इति ॥ यथा + आर्य-रत्न-उल्का-धारण्यां बोधि-सत्व-गुणा उक्तास् तथा भावयितव्याः । रश्मि प्रमुञ्चिय माल्य-वियूहा माल्य-वतंसक माल्य वितानाः । माल्य-विचिन्न-विकीर्ण-समन्ताः ते जिन-पूज करोन्ति महा-आत्मा ॥ रश्मि प्रमुञ्चिय चूर्ण-वियूहा चूर्ण-वतंसक चूर्ण-वितानाः । चूर्ण-विचित्र-विकीर्ण समन्तान् ते जिन-पूज करोन्ति मह--आत्मा ॥ रश्मि प्रमुञ्चिय पद्म-वियूहा पद्म-वतंसक पद्म-विताना । पद्म-विचित्र-विकीर्ण-समन्तान् ते जिन-पूज करोन्ति महा-आत्मा ॥ रश्मि प्रमुञ्चिय हार-वियूहा हार-वतंसक हार-विताना । हार-विचित्र-विकीर्ण-समन्तान् ते जिन-पूज करोन्ति महा-आत्मा ॥ रश्मि प्रमुञ्चिय ध्वज-अग्र-वियूहा ते ध्वज पाण्डुर-लोहित-पीताः । नीलम् अन्-एक पताक विचित्रा ॥ ध्वज समलं-करिते जिन-क्षेत्राः ते मणि-जाल-विचित्र-वियूहा । पट्ट पताक प्रलम्बित दामा किङ्किणि-जाल जिन-स्वर-घोषान् ॥ छत्र धरेन्ति तथा-गत-मूर्ध्ने ते यथ एक-जिनस्य करोन्ति । पाणि-तलात् तु a-चिन्तिय-पूजां एवम् a-शेषत-सर्व-जिनानां ॥ एष समाधि विकुर्व ऋषीणां ते जग-संग्रह-ज्ञान-विकुर्वा । अग्र-समाध्य्-अभिनिर्हरमाणाः सर्व-क्रिया उपचार सुखेभिः ॥ सत्व विनेन्ति उपाय-सहस्रैः के-चि तथा-गत-पूज-मुखेन । दान a-चिन्ति a-त्याग-मुखेन सर्व-धुतं-गुण-शील-मुखेन ॥ a-क्षय-क्षान्ति a-क्षोभ्य-मुखेन के-चि व्रतं तप-वीर्य-मुखेन । ध्यान प्रशान्ति विहार-मुखेन स्व्-अर्थ-विनिश्चय-प्रज्ञ-मुखेन ॥ सर्व उपाय सहस्र-मुखेन ब्रह्म-विहार अभिज्ञ-मुखेन । संग्रह-वस्तु हित-एषि-मुखेन पुण्य-समुच्चय ज्ञान-मुखेन ॥ सत्य-प्रतीत्य विमोक्ष-मुखेन के-चि बल-इन्द्रिय-मार्ग-मुखेन । श्रावक-यान-विमुक्ति-मुखेन प्रत्यय-यान-विशुद्धि-मुखेन ॥ उत्तम-यान-विकुर्व-मुखेन के-चिद् a-नित्यत-दुष्ख-मुखेन । के-चि निर्-आत्म-नि-जीव-मुखेन a-शुभत संज्ञि-विराग-मुखेन ॥ शान्त-निरोध-समाधि-मुखेन यातुक चर्य-मुखा जगती ये |यातुक धर्म-मुखाः प्रतियन्तः ते तु समन्त-विमोक्ष-मुखेन ॥ सत्व विनेन्ति यथा-आशय लोके ये तु समन्त-विमोक्ष-मुखेन । सत्व विनेन्ति यथा-आशय लोके तेष निमित्त न शक्य ग्रहीतुं ॥ केन-चिद् एष समाधि-विकुर्वाः तेन ति-व्यूहत \<[doubtful]>\ अग्र-समाधिः । सर्व-जगत्-परिपाच-नुलोमा सर्व-रती मुख-प्रीति-प्रहर्षाः ॥ चिन्तिय दर्शयि सर्व विनेन्ति यत्र दुर्-भिक्ष सु-दुर्-लभ सर्वं । ये परिष्कार सुख-आवह लोके तत्र च सर्व-भिप्राय-क्रियाभिः ॥ दातु ददन्ति करोन्ति जग-अर्थं ते वर-भोजन-पान-रस-अग्रैः |वस्त्र-निबन्धन-रत्न-विचित्रैः राज्य-धन-आत्म-प्रियैः परित्यागैः ॥ दान-धिमुक्ति जगद् विनयन्ति ते वर-लक्षण-चित्रित-गात्रा । उत्तम आभरणा वर-धीराः माल्य-विभूषित-गन्ध-नुलिप्ता ॥ रूप विदर्शिय सत्व विनेन्ति दर्शन प्रीति-प्रहर्ष-रतानां । ते वर-रूप-सु-रूप-सु-मेधाः उत्तम-रूप निदर्शयमानाः ॥ रूप-धिमुक्ति जगद् विनयन्ति ते मधुरैः कलविङ्क-रुतेभी । कोकिल-हंस-कुणाल-रवेण दुन्दुभि-किन्नर-ब्रह्म-रुतेन देशयि सर्व-धिमुक्तिषु धर्मम् ॥ ये चतुर् एव अशीति सहस्रा येभि जिना जगतो * अर्थ करोन्ति । तेभित धर्म-प्रभेद-मुखेभिः सत्व विनेन्ति यथा-आशय लोके ॥ ते सुख-दुष्ख-सहाय करोन्ति अर्थ-अन्-अर्थ-सहायक भोन्ती । सर्व-क्रियासु सहाय भवित्वा सत्व विनेन्ति सहाय-मुखेन ॥ दुष्ख-उपद्रव-सत्-कृत-दोषान् ते तु सहन्ति सहाय-निदानास् । तेभि सहाय सहन्तिय pŬÃæ सर्व-जगस्य हिताय सुखाय ॥ यत्र न निष्क्रमणं न च धर्मो ज्ञायति रण्य-गतो न च मोक्षः । तत्र तु राज्य-समृद्धि-सहाय निष्क्रम-शान्त-मना a-निकेताः ॥ ते गृह-बन्धन-तृष्ण-निकेतात् सर्व-जगत्-परिमोचन-हेतोः । सर्वत काम-रती a-निकेता निष्क्रम-moks.a प्रभावयमानाः ॥ ते दश चर्य प्रभावयमाना आचरि धर्म महा-पुरुषाणां । सर्वम् a-शेषत चर्य ऋषीणां भावयमान करोन्ति जग-अर्थं ॥ यत्र् अमित-आयुष सत्व भवन्ती सौख्य-समर्पित-मन्द-किलेशाः । तत्र जरा-अर्दित व्याधिन-पृष्टा दर्शयि मृत्यु-वशं a-वश-आत्मा ॥ राग-प्रदीपितु दोष-प्रदीप्तं मोह-महा-अग्नि-प्रदीपितु लोकम् । प्रज्वलितं जर-व्याधित-मृत्यु लोक निदर्शयि सत्व विनेन्ति ॥ दश-बलैश् चतुर्-वैशारद्यैर् अष्टदशैर् अपि धर्म-विशेषैः । बुद्ध-महा-आत्म तु सूचयमानाः बुद्ध-गुणेभि करोन्ति जग-अर्थम् ॥ ते च अदेश ऋद्ध्य्-अनुशास्ती रूप-धिष्ठान-बलेन समन्तात् । दर्शयमान तथा-गत ऋद्धी ऋद्धि-विकुर्वित सत्व विनेन्ति ॥ ते विविधेहि उपाय-नयेहि लोक-विचारि करोन्ति जग-अर्थं । लोकि a-लिप्त जले यथ पद्मं प्रीति-प्रसाद-करा विचरन्ति ॥ काव्य-कराः कवि-राज भवन्ती ते नट-नर्तक झल्लक-मल्लाः । उत्कुट-शोभिक-हारक-नृत्या माय-कराः पृथु रूप-निदर्शी ॥ ग्रामिक नायक सारथि भोन्ती स-अर्थिक श्रेष्ठिक गृह-पति भोन्ति । राज अमात्य पुरो-हित-दूता वैद्य-विशारद-शास्त्र-विधि-ज्ञाः ॥ ते अटवीषु महा-द्रुम भोन्ती औषध a-क्षय-रत्न-निधानाः । चिन्त-मणि द्रुम काम-ददाश् च देशिक उत्पथ-मार्ग-गतानां ॥ अर्च्चिय सन्तु तु लोक विदित्वा कर्म-विधीषु a-जानक सत्वाः । ते कृषि-कर्म-प्रयोग-वणिज्या शिल्पि-विचित्र प्रभावयि लोके ॥ ये a-विहेठ a-हिंस-प्रयोगः सर्व-सुख-आवह-विज्ञ-प्रशस्ताः । विद्य-बल-औषधि शास्त्र-विचित्राः सर्व प्रभावित तेभि ऋषीभिः ॥ ये ऋषिणां चरणाः परम-अग्रा यत्र + अधिमुक्त स-देवकु लोकः । ये व्रत-दुष्-कर ये तप-श्रेष्ठाः सर्वि प्रभावित तेभि विदूभिः ॥ ते चरकाः परिव्राजक तीर्थ्याः तापस-गोतम-मोन-चराणाम् । नग्न अचेल-गुरु-श्रमणानां तीर्थिक आचर्या हि भवन्ति ॥ ते तु अजीविक धर्म-चराणां उत्तरिकाण अन्-उत्तरिकाणां । दीर्घ-जटान कुमार-व्रतानां तेष्व् अपि आचर्या हि भवन्ति ॥ सूर्य-नुवर्तक-पञ्च-तपानां कुक्कुर-गो-व्रतिका मृग-चर्या । चारिक तीर्थ्य दश त्रितयानां तेष्व् अपि आचर्या हि भवन्ति ॥ देवत-ज्ञान-प्रवेश-रतानां तीर्थ्-उपदर्शन-देश-चराणां । मूल-फल-अम्बु-चरा अपि भूत्वा धर्म a-चिन्तिय ते परम-अग्राः ॥ उत्कुट-स्थायिन एक-चराणां कण्टक-भस्म-तृण-श्शयनानां । ये मुषले-शय \<[doubtful]>\ युक्ति-विहारी तेष्व् अपि आचर्या हि भवन्ति ॥ यावत बाहिरकाः पृथु-तीर्थ्या आशय तेष्व् अधिमुक्ति समीक्ष्य । तीक्ष्ण-दुर्-आसद-उग्र-तपेभी तीर्थिक दुष्ख-प्रहाण विनेन्ति ॥ दृष्टि-समाकुल लोके विदित्वा सर्व-कु-दृष्टि-समाश्रित तीर्थ्याः । सूक्ष्म-पदेभिर् उपायन येभी सत्य-प्रकाशन तेषु करोन्ति ॥ केषु-चि द्रामिड-मन्त्र-पदेभी देशयि सत्य सु-गुप्त-पदेभिः । केषु उज .. व्यक्त-पदेभिः केषु-चिद् एव रहस्य-पदेभिः ॥ केषु-चि अक्षर-भेद-पदेभिः अर्थ-विनिश्चय-वज्र-पदेभिः । वादि-प्रमर्दन-ज्ञान-पदेभिः शास्त्र-a-धर्मक-मोक्ष-पदेभिः ॥ केषु-चि मानुष-मन्त्र-पदेभिः सर्व-प्रवेश-निरुक्ति-पदेषु । केषु-चि देव-निरुक्ति-पदेभिः नाग-निरुक्तित यक्ष-पदेभिः ॥ राक्षस-अथ-गन्धर्व-पदेभिः भूत-कुम्भाण्ड-महा-उर-गकेभिः । किंनर-अप्सर-गरुड-पदेभिः सत्य-प्रकाशन-मोक्ष्-उपनेन्ति ॥ ते यथ-सत्य निरुक्ति-विधि-ज्ञा एवम् a-शेषत ये जिन-धर्मा । धर्मम् a-चिन्तिय वाक्य-पथ-ज्ञा देशयि एष समाधि-विकुर्वा ॥ ते जग-सौख्यत अग्र-समाधी सर्व-जगे अभिनिर्हरमाना । रश्मिम् a-चिन्तियम् उत्सृजमाना रश्मि प्रमुञ्चिय सत्व विनेन्ति ॥ रश्मि प्रमुञ्चिय दर्शयमाना यावत सत्व विजानित रश्मि । तेषु सु-दर्शन भोति a-मोघम् हेतु अन्-उत्तरि ज्ञान-वरस्य ॥ दर्शयि बुद्ध विदर्शयि धर्मं संघ निदर्शयि मार्ग नराणाम् । दर्शयि चेतिक ते जिन-बिम्बा तेन सु-दर्शन-रश्मि निवृत्ता ॥ रश्मि प्रमुञ्चि प्रभं-कर नामा या प्रभ जिह्म करोति मरूणां । सर्व-रजं च तमं च हनित्वा सो प्रभ भासति लोक-हितानां ॥ ताय प्रभासय चोदित सत्वास् ते जिन-पूज-प्रदीप धरेन्ती । ते जिन-पूज-प्रदीप धरित्वा लोक-प्रदीप-करा जिन भोन्ति ॥ तैल-प्रदीप घृतस्य प्रदीपा दारु तृणा नड-वेणु प्रदीपान् । गन्ध-रसायन-रत्न-प्रदीपान् दत्व जिनेषु प्रभं-कर लब्धाः ॥ रश्मि प्रमुञ्चिय प्रतारणि नामा ताय प्रभासय चोदित सत्वाः । ... नाव-प्रतारणि-नद्य-पथेषु । दूषित संस्कृत वर्णित शान्ती तेन प्रतारणि रश्मि निवृत्ता ॥ रश्मि पिपास-विनोदनि नामा ताय प्रभासय चोदित सत्वाः । काम-गुणेषु तृषां प्रजहित्वा धर्म-विमुक्ति-रस-अर्थिक भोन्ति ॥ काम-गुणेषु तृषां प्रजहित्वा धर्म-विमुक्ति-रस-अर्थिक भूत्वा । बुद्ध भवन्त्य् a-मृतं-जल-वर्षी तृष्ण-पिपास-विनोदन लोके ॥ पुष्करिणी नदि-कूप-तडागा उत्सय कारित बोधि-निदानाः । काम विवर्णित वर्णित-ध्याना तृष्ण-विनोदनि तेन निवृत्ता ॥ प्रीति-करी यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । प्रीति-फुटा वर-बोधि-निदानं चिन्त जनेन्ति भविष्य स्वयं-भू ॥ लक्षण-मण्डित पद्म-निषण्णा यत् कृत-विग्रह कारुणिकानां । bhëita बुद्ध-गुणाः सद कालं प्रीति-करी प्रभ तेन निवृत्ता ॥ रश्मि प्रमुञ्चि रतिं-कर नामा ताय प्रभासय बोधित सत्वा । बुद्ध-रती-रत धर्म-रती-रत संघ-रती-रत ते सद भोन्ति ॥ त्रितय-रती-रत ते सद भूत्वा बुद्ध-समागम-धर्म-गण-आर्ये । लब्ध-नुपत्तिक-क्षान्ति लभन्ति चोदित स्मारित ये बहु सत्वा ॥ बुद्ध-अनुस्मृति-धर्म-गण-आर्ये बोधि य चित्त-गुणान् विवरित्वा । तेन रतिं-कर रश्मि निवृत्ता ॥ पुण्य-समुच्चय-रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा । दानु ददन्ति विचित्रम् अन्-एकं प्रार्थयमानु अन्-उत्तरु बोधिं ॥ आशय पूरितु याचनकानां यज्ञ निर्-अर्गड तैर् यजमानैः । सर्व-भिप्रायत दानु ददित्वा पुण्य-समुच्चय रश्मि निवृत्ता ॥ ज्ञानवती यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । एक तु धर्म मुखातु अन्-एका धर्म-मुखान् अवबुद्धि क्षणेन ॥ धर्म-प्रभेद ... ग्राहित सत्वान् अर्थ-विनिश्चय ज्ञान विभक्ती । धर्म-पद-अर्थ-vibhëaïa कृत्वा ज्ञानवती प्रभ तेन निवृत्ता ॥ प्रज्ञ-प्रदीपय ओसरि रश्मि ताय प्रभासय चोदित सत्वाः । शून्य नि-सत्व a-जात-विपन्नान् ओतरि धर्म a-भाव-स्व-भावान् । माय-मरीचि-समा दक-चन्द्र-स्वप्न-समान् प्रतिबिम्ब-समान् वा । धर्म a-स्वामिक शून्य निर्-ईहान् bhëati प्रज्ञ-प्रदीप निवृत्ता ॥ धर्म-विकुर्वणि रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा । धारणि a-क्षय-कोषु लभित्वा सर्व-तथा-गत-कोषु लभेन्ति ॥ धर्म-धराणु परिग्रहु कृत्वा धार्मिक-रक्ष करित्व ऋषीणां । धर्म अनुग्रह कृत्व जगस्य धर्म-विकुर्वणि रश्मि निवृत्ता ॥ त्यागवती यद रश्मि विमुञ्ची ताय य मत्सर चोदित सत्वा । ज्ञात्वा a-नित्य a-शाश्वत-भोगान् त्याग-रती-रत ते सद भोन्ति ॥ मत्सर-दुर्-दम सत्व a-दान्ता ज्ञात्व धनं सुपिन-अभ्र-स्व-भावं । बृंहित त्याग प्रसन्नम् अनेन त्यागवती-प्रभ तेन निवृत्ता ॥ निष्-परिदाह य ओसरि रश्मिः ताय दुः-शीलय चोदित सत्वा । शील-विशुद्धि प्रतिष्ठित भूत्वा चिन्त जनेन्ति भवेय स्वयं-भूः ॥ कर्म-पथे कुशले परिशुद्धे शील समादयि यद् बहु-सत्वान् । बोधयि चित्त समादयनेन रश्मि निवृत्त स निष्-परिदाहः ॥ क्षान्ति-वियूह य ओसरि रश्मि ताय य a-क्षम चोदित सत्वाः । क्रोध-खिलं अधिमान जहित्वा क्षान्ति-रती-रत ते सद भोन्ति ॥ दुः-कृत क्षान्ति अपाय-मतीनां चित्त a-क्षोभित बोधि-निदानं । वर्णित क्षान्ति-गुणाः सद-कालं तेन निवृत्त स क्षान्ति-वियूहा ॥ रश्मि उत्तप्तवती यद मुञ्ची ताय कुशीदय चोदित सत्वाः । युक्त प्रयुक्त त्रिषू रतनेषु पूज करोन्ति a-खिन्न-प्रयोगाः ॥ युक्त प्रयुक्त त्रिषू रतनेषु पूज करित्व a-खिन्न-प्रयोगाः । ते चतु मार-पथा अतिक्रान्ताः क्षिप्र स्पृशन्ति अन्-उत्तर बोधिं ॥ वीर्य समादयि यद् बहु-सत्वान् पूज करित्व त्रिषू रतनेषु । धर्म धरित्व क्षयं-गत काले तेन उतप्तवती प्रभ लब्धा ॥ शान्ति-करी यद रश्मि प्रमुञ्ची ताय विभ्रान्तय चोदित सत्वाः । तेषु न रागु न द्वेष न मोहाः बोधित भोन्ति समाहित चित्ताः ॥ पाप कु-मित्र किलिष्ट चरीये संगणिका-विनिवर्तन कृत्वा |वर्णित ध्यान प्रशान्त अरण्ये शान्ति-करी प्रभ तेन निवृत्ता ॥ प्रज्ञ-वियूह य ओसरि रश्मी ताय दुः-प्रज्ञ संचोदित सत्वाः । सत्य-प्रतीत्य विमोक्षनये अस्मिन् निद्रिय ज्ञान-गतिं गत भोन्ति ॥ इन्द्रिय-ज्ञान-गतिं गत भूत्वा ... | सूर्य-प्रदीप-समाधि लभित्वा प्रज्ञ-प्रभास-करा जिन भोन्ति ॥ राज्य-धन-आत्म-प्रियैः परित्यागैः धर्म य मार्गित बोधि-निदानं । तं च सत्-कृत्य प्रकाशिय धर्मं रश्मि निवृत्त स प्रज्ञ-वियूहाः ॥ बुद्धवती यद रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वाः । बुद्ध सहस्र अन्-एक a-चिन्त्यान् पश्यिषु पद्म-वनेषु निषण्णान् ॥ बुद्ध-महा-आत्मत बुद्ध-विमोक्षा भासित बुद्ध-विकुर्व अन्-अन्ता । बुद्ध-बल-अवि-प्रभावन कृत्वा बुद्धवती प्रभ तेन निवृत्ता ॥ ते * a-भयं-दद रश्मि प्रमुञ्ची ताय + a-भय-अर्दित सत्व स-स्पृष्टाः । भूत-ग्रह-अवध-tìana-बन्धे मुच्यिषु सर्व्-उपसर्ग-भयेभ्यः ॥ ये a-भयेन निमन्त्रित सत्वाः प्राणि-बधात् तु निवारित भोन्ति । त्रायित यच्-छरण-आगत भीतास् तेन भयं-दद रश्मि निवृत्ता ॥ सर्व-सुख-आवह ओसरि रश्मी ताय गिलानय आतुर स्पृष्टाः । सर्वत व्याधि-दुखात् प्रतिमुक्ता ध्यान-समाधि-सुखानि लभन्ति ॥ रोग-विनोदनि मूल फल्-ओषध रत्न रसायन गन्ध्-अनुलेपान् । फाणित क्षीर मधू घृत तेलान् भोजन पान ददित्वय लब्धा ॥ बुद्ध-निदर्शनि रश्मि प्रमुञ्ची ताय स-चोदित आयु क्षयान्ते । बुद्ध अनुस्मरि पश्यिषु बुद्धम् ते च्युत गच्छि स-बुद्ध-क्क्षेत्रं ॥ काल करोन्ति च स्मारित बुद्धा दर्शित-प्रीत-करा जिन-बिम्बान् । बुद्ध-गताः शरणं मरण-अन्ते भासिय बुद्ध-निदर्शनि लब्धा ॥ धर्म-प्रभावनि रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वा । धर्म पठन्ति शृण्वन्ति लिखन्ती धर्म-रती रत ते सद भोन्ति ॥ |धर्म-दुर्-भिक्षय द्योतितु धर्मो धर्म-गवेषिण पूरित आशा । छन्द जनित्व प्रयुज्यथ धर्मे bhëata धर्म-प्रभावनि लब्धा ॥ घोषवती यद रश्मि प्रमुञ्ची बुद्ध-सुता परिचोदनतायां । यातुक शब्द-प्रचारु त्रि-लोके सर्व तथा-गत-घोष शृण्वन्ति ॥ उच्च स्वरेण स्तवन्ति मह-र्षीन् तूर्य-महत्तर-घण्ट-प्रदानैः । सर्व-जगे जिन-घोष-रुत-अर्थं निश्चरि घोषवती प्रभ-लब्धा ॥ ते * a-मृतं-दद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । सर्व प्रमाद चिरं प्रजहित्वा सर्व-गुणैः प्रतिपद्यति योगं ॥ दुष्ख अन्-एक उपद्रव-पूर्णं bhëita संस्कृत नित्यम् a-क्षेमं । शान्ति-निरोध-सुखं सद क्षेमं bhëayatà a-मृतं-दद लब्धा ॥ रश्मि विशेषवती यद मुञ्ची ताय प्रभासय चोदित सत्वाः । शील-विशेष समाधि-विशेषं प्रज्ञ-विशेष शृणोन्ति जिनानां ॥ शीलत अग्र समाधित अग्रो प्रज्ञत अग्र महा-मुनि-राजा । य स्तुत वर्णित बोधि-निदानं तेन विशेषवती प्रभ लब्धा ॥ रत्न-वियूह य ओसरि रश्मि ताय प्रभासय चोदित सत्वाः । अक्षर रत्न-निधान लभित्वा पूजयि रत्न-वरेभि मह-र्षीन् ॥ रत्न-विसर्ग जिने जिन-स्तूपे संग्रहि कृत्स्न-जनं रतनेभिः । रत्न-प्रदान करित्व जिनानां रश्मि निवृत्त य रत्न-वियूहाः ॥ गन्ध-प्रभास य ओसरि रश्मी ताय प्रभासय चोदित सत्वाः । घ्रात्वा a-मानुष गन्ध मनो-ज्ञान् बुद्ध-गुणे नियुतानि भवन्ति ॥ गन्ध्-अनुलेपनु-मानुष-दिव्यैर् \<[doubtful]>\ यत् कृत पूज नर-अधिपतीनां । गन्ध-मयान् जिन-विग्रह-स्तूपान् कृत्व निवृत्त सु-गन्ध-प्रभासः ॥ मुञ्चति रश्मि विचित्र-वियूहान् इन्द्र-पताक-ध्वज-अग्र विचित्रान् । तूर्य-निनादित-गन्ध-प्रधूपित शोभि-सुर-उत्तम-पुष्प-विकीर्णं ॥ तूर्य-प्रत्युद्गमि पूज-जिनानां पुष्प-विलेपन-धूपन-चूर्णैः । छत्त्र-ध्वज-अग्र-पताक-वितानैस् तेन विचित्र-वियूह निवृत्ताः ॥ रश्मि प्रसाद-करी यद मुञ्ची पाणि-तल-उपम संस्थिहि भूमिः । शोधयतो ऋषि आश्रम-स्तूपान् तेन प्रसाद-करी प्रभ लब्धा ॥ मुञ्चति मेघवती यद रश्मिं संस्थिहि गन्ध प्रवर्षति मेघं । स्तूप वर-अङ्गण-गन्ध-जलेन + आसिञ्चिय मेघवती प्रभ लब्धा ॥ भूषण-व्यूह प्रमुञ्चतु रश्मीन् नग्न अचेल सु-भूषण भोन्ती । वस्त्र-निबन्धन-हार-विचित्रं दत्व विभूषण रश्मि निवृत्ता ॥ रश्मि रस-अग्रवती यद मुञ्ची भुक्षित भोज्य रस-अग्र लभन्ती । भोजन पान विचित्र रस-अग्रान् दत्व रस-अग्रवती प्रभ लब्धा ॥ अर्थ-निदर्शनि मुञ्चति रश्मीन् रत्न-निधान लभन्ति दरिद्राः । a-क्षय-रत्न-निधिं त्रिभि रत्नैर् दानत अर्थ-निदर्शनि लब्धा ॥ चक्षु-विशोधनि मुञ्चति रश्मीन् अन्ध तदा दृशि रूप विचित्रम् । दीप-प्रदान जिने जिन-स्तूपे चक्षु-विशोधनि रश्मि निवृत्ता ॥ श्रोत्र-विशोधनि मुञ्चति रश्मीन् श्रोत्र-विहीन श्रुणी पृथु-शब्दान् । वाद्य-प्रदान-जिने जिन-स्तूपे श्रोत्र-विशोधनि रश्मि निवृत्ता ॥ घ्राण-विशोधनि मुञ्चति रश्मीन् घ्रायि a-घ्रायित-पूर्व सु-गन्धान् । गन्ध-प्रदान जिने जिन-स्तूपे घ्राण-विशोधनि रश्मि निवृत्ता ॥ जिह्व-विशोधनि मुञ्चति रश्मीन् स्निग्ध-मनो-ज्ञ-रुतै स्तुति बुद्धान् । वाच दुर्-उक्त विवर्जित रुक्षा श्लक्ष्ण उदीरित रश्मि निवृत्ता ॥ काय-विशोधनि मुञ्चति रश्मीन् इन्द्रिय-हीन सु-इन्द्रिय भोन्ति । काय-प्रणाम जिने जिन-स्तूपे कुर्वत काय-विशोधनि लब्ध्वा ॥ चित्त-विशोधनि मुञ्चति रश्मीन् उन्मतु सर्व स-चित भवन्ति । चित्त समाधि-वश-अनुग कृत्वा चित्त-विशोधनि रश्मि निवृत्ता ॥ रूप-विशोधनि मुञ्चति रश्मीन् पश्यिय चिन्तिय रूप-नर-इन्द्रान् । रूपक-शोधनि चित्र-समन्तात् स्तूप अलं-करता प्रतिलब्धा ॥ शब्द-विशोधनि मुञ्चति रश्मीन् शब्द a-शब्दत शून्य विजानी । प्रत्यय जात प्रति-श्रुत-तुल्यं शब्द-प्रकाशन रश्मि निवृत्ता ॥ गन्ध-विशोधनि मुञ्चति रश्मीन् सर्व दु-गन्ध सु-गन्ध भवन्ती । गन्ध-वर-अग्र जनैर् जिन-स्तूपान् स्नापन-बोधि-द्रुम प्रभ एषा ॥ ते रस-शोधनि मुञ्चति रश्मीन् स-द्विष निर्-विष भोन्ति रस-अग्राः । बुद्ध स-श्रावक-मातृ-पितॄणां सर्व-रस-अग्र-प्रदान प्रभ + एषां ॥ स्पर्श-विशोधनि मुञ्चति रश्मीन् कक्खट स्पर्श मृदू सुख भोन्ती । शक्ति-त्रि-शूल + असि \<[doubtful]>\ तोमर-वर्षा माल्य मृदू पदुम-उत्पल भोन्ती ॥ दुष्य अन्-एक मृदू सुख-स्पर्शा संस्तरि मार्गि व्रजन्ति जिनानां । पुष्प-विलेपन-चीवर-सूक्ष्मा माल्य-वितान प्रदान प्रभा + इयम् ॥ धर्म-विशोधनि मुञ्चति रश्मीन् सर्वत रोमत चिन्तिय धर्मान् । निश्चरतः श्रुणि लोक-हितानां तोषयि सर्व-धिमुक्ति-जिनानाम् ॥ प्रत्यय जात a-जात स्व-भावा धर्म-शरीर a-जात-शरीराः । धर्मत नित्य-स्थिता गगन-स्था सूचत धर्म-विशोधनि लब्धा ॥ रश्मि सुखा-प्रमुखा इति कृत्वा एकतु रोम-मुखात् तु ऋषीणां । निश्चरि गङ्ग-रज-उपम रश्मी सर्व-पृथग्-विध-कर्म-प्रयोगाः ॥ ते यथ एकत रोम-मुखातो ओसरि गङ्ग-रज-उपम रश्मी । एवम् a-शेषत सर्वतु रोमा देश समाधि-विकुर्व ऋषीणां ॥ येन गुणेन य रश्मि निवृत्ता तस्मि गुणेषु सहायक पूर्वे । तेषु तम् एव प्रमुञ्चति रश्मिं ज्ञान-विकुर्वण एष ऋषीणां ॥ तेष य पुण्य सहायक पूर्वे यैर् अनुमोदित याचित येभिः । येभि च दृष्ट शुभ-उपचितं वा ते इम रश्मि प्रजानति तेषां ॥ ये च शुभ-उपचिताः कृत-पुण्याः पूजित येभि पुनः पुनः बुद्धाः । अर्थिक छन्दिक बुद्ध-गुणेभिः चोदन तेष करोतिय रश्मिः ॥ सूर्य यथा जात्य्-अन्ध न पश्यी न + उ च स न + अस्ति उदेति स लोके । चक्षु-समेत उदागमु ज्ञात्वा सर्व प्रयुज्य स्वक स्वक धर्मे ॥ एवत रश्मि महा-पुरुषाणां अस्ति च ते इतरे च न पश्यी । मिथ्य-हता अधिमुक्ति-विहीनाः दुर्-लभ ते च उदार-मतीनां ॥ आभरणानि निपान विमानाः रत्न रसायन गन्ध्-अनुलेपाः । ते पि तु अस्ति महा-आत्म-जनस्य ते च सु-दुर्-लभ कृच्छ्र-गतानां ॥ एवत रश्मि महा-पुरुषाणां अस्ति च ते इतरे च न पश्यी । मिथ्य-हता अधिमुक्ति-विहीनाः दुर्-लभ ते च उदार-मतीनां ॥ यस्य् इमु \<[doubtful]>\ रश्मि-प्रभेद श्रुणित्वा भेष्यन्ति श्रद्दधि-मुक्ति \<[doubtful]>\ प्रसादः । तेन न काङ्क्ष न संशय कार्यो न + अङ्ग न भेष्यि महा-गुण-केतुः ॥ ते परिवार-वियूह-विकुर्वा अग्र-समाध्य्-अभिनिर्हरमाणाः । सर्व-दश-द्दिशि a-प्रतिमानाः दर्शयि बुद्ध-सुताः परिवारं ॥ ते त्रि-सहस्र-प्रमाणु-विचित्रं पद्मम् अधिष्ठिहि रश्मि-वियूहाः । काय-पर्यङ्क परिस्फुट-पद्मं दर्शयि एष समाधि-विकुर्वा ॥ ते दश-क्षेत्र-रज-उपम अन्ये पद्मम् अधिष्ठिहि संपरिवारं । सर्व परीवृत बुद्ध-सुतेभी ये च समाध्य्-a-समाधि-विहारी ॥ ये परिपाचित तेन ऋषीणां सत्व निष्प-दित बुद्ध-गुणेषु । ते परिवारि अतं मह-पद्मं सर्व उदिक्षिषु präjali-भूताः ॥ ते च समाहित बाल-शरीरे व्युत्थिहि यौवन-वेग-स्थितेभ्यः ॥ यौवन-वेग-स्थितेषु समाहित व्युत्थिहि जीर्णक वृद्ध शरीराः । जीर्णक-वृद्ध-शरीरि समाहित व्युत्थिहि श्रद्ध उपासिक-कायात् ॥ श्रद्ध उपासिक-काय-समाहित व्युत्थिहि भिक्षुणि-काय-शरीरा । भिक्षुणि-काय शरीरि समाहित व्युत्थिहि भिक्षु-बहु-श्रुत-कायाः ॥ भिक्षु-बहु-श्रुत-काय समाहित व्युत्थिहि शैक्ष a-शैक्ष-शरीराः । शैक्ष a-शैक्ष-शरीरि समाहित व्युत्थिहि प्रत्यय-बुद्ध-शरीरा ॥ प्रत्यय बुद्ध शरीरि समाहित व्युत्थिहि बुद्ध-वर-अग्र-शरीरा । बुद्ध-वर-अग्र-शरीरि समाहित व्युत्थिहि देवत-काय शरीरा ॥ देवत-काय-शरीरि समाहित व्युत्थिहि नाग-मह-र्द्धिक-कायाः । नाग-मह-र्द्धिक-काय-समाहित व्युत्थिहि यक्ष-मह-र्द्धिक-कायाः ॥ यक्ष-मह-र्द्धिक-काय-समाहित व्युत्थिहि सर्वत-भूत-शरीराः । सर्वत-भूत-शरीरि समाहित व्युत्थिहि एकतु-रोम-मुखातः ॥ एकतु रोम-मुखस्मि समाहित व्युत्थिहि सर्वत रोम-मुखेषु । सर्विषु रोम-मुखेषु समाहित व्युत्थिहि एकतु वाल-पथातः ॥ एकतु वाल-पथस्मि समाहित व्युत्थिहि सर्वत वाल-पथेभ्यः । सर्विषु वाल-पथेषु समाहित व्युत्थिहि ते परम-अणु-रजातः ॥ एक-रजस्मि समाहित भूत्वा व्युत्थिहि सर्व-रजेभ्य a-शेषम् । सर्व-रजेषु समाहित भूत्वा व्युत्थिहि सागर-वज्र-तलातः ॥ सागर-वज्र-तलस्मि समाहित व्युत्थिहि ते मणि-वृक्ष-फलेभ्यः । वृक्ष-फलेषु समाहित भूत्वा व्युत्थिहि रश्मि-मुखेभि जिनानां ॥ रश्मि-मुखेषु जिनान समाहित व्युत्थिहि सागर-तोय-नदीभ्यः । सागर-तोय-नदीषु समाहित व्युत्थिहि तेज-पथातु महा-आत्मा ॥ तेज-पथस्मि समाहित भूत्वा व्युत्थिहि वायु-पथ-अनुस्मृति + इमान् । वायु-पथे तु समाहित भूत्वा व्युत्थिहि भूमि-तलानु महा-आत्मा ॥ भूमि-तले तु समाहित भूत्वा व्युत्थिहि सर्वतु देव-विमानात् । सर्वि तु देव-बलान समाहित व्युत्थिहि ते गगन-अनुस्मृति + इमान् ॥ एति समाधि विमोक्ष a-चिन्त्यास् तेष a-चिन्त्य-गुण-उपचितानां । कल्प a-चिन्त्य prabhëiyamÃïÃ÷ सर्व-जिनेभि न शक्य क्षयीतुम् ॥ सर्व-जिनेभि च bhëita एते कर्म-विपाकु जगस्य a-चिन्त्यो । नाग-विकुर्वित बुद्ध-विकुर्वा ध्यायिन ध्यान a-चिन्त्य विकुर्वा ॥ ते च वशे स्थित अष्ट विमोक्षाः श्रावक एक भवी-बहु भोन्ती । भूत्व बहुः पुन एक भवित्वा ध्यायति प्रज्वलते गगनस्मिन् ॥ ते हि महा-करुणाय विहीना बोधि अन्-अर्थिकु लोक उपेक्षी । दर्शयि काय-विकुर्व a-चिन्त्या कस्य न दर्शयि लोक हित-एषी ॥ चन्द्र स सूर्य नभे विचरन्तौ दर्शयि सर्व-दिशि प्रतिभासं । उत्स-सरो-ह्रद-कूप-तडागे भाजन-रत्न-समुद्र-नदीषु ॥ एवम् a-चिन्तिय दर्शियि रूपं सर्व-दश-द्दिशि ते नर-वीराः । सर्व-समाधि-विमोक्ष-विधि-ज्ञा यत्र तथा-गत साक्षि स्वयं-भूः ॥ सागर-देव रुतावति-नामा यावत् सत्व समुद्र्य् उत्पन्ना । तेषु स्वर-अङ्ग-रुतेषु विधि-ज्ञा तोषयि सर्व-रुतान् स्व-रुतेन ॥ सा हि स-राग स-दोष रुतावति सर्व-रुते प्रतिघोष विधि-ज्ञा । धारणि-धर्म-बलं वशि-प्राप्ता कः स न तोषि स-देवक-लोकम् ॥ माय-करो यथ विद्य-विधि-ज्ञो दर्शयि रूप विचित्र अन्-अन्तान् । रात्रि-दिव-एक-मुहूर्तुकु मासान् वर्ष-शतं पुन स्फीत-प्रदीप्तान् ॥ माय-करो हि स-रागु स-दोषो तोषयि माय-विकुर्वित लोकं । ध्यान अभिज्ञ विमोक्ष-सु-शिक्षित कस्य न तोषयि चर्य-विधि-ज्ञः ॥ राहु यथ-इष य निर्मणि कायं कुर्वति वज्र पदे तल-बन्धं । दर्शन सागरु नाभि-प्रमाणं भोति सुमेरु-तले सम शीर्षः ॥ सो * अपि स-रागु स-दोष स-मोहो राहु निदर्शयि ईदृश ऋद्धी । मार-प्रमर्दन लोक-प्रदीप कस्य न दर्शयि ऋद्धि अन्-अन्ता ॥ पश्य a-चिन्तिय शक्र-विकुर्वा देव-सुर-इन्द्र-रणस्मि प्रवृत्ते । यातुक बिम्बर्-अन्-एक-सुराणां तातुक निर्मणि शक्रु स्व-कायान् ॥ सर्व-सुर-इन्द्र-सुराश् च विजानी शक्रम ... पुरतो गत स्व-आयुम् |एष गृह्येत वज्र-धराणां संभ्रमु गच्छिसु सर्व-सुर-इन्द्राः ॥ नेत्र सहस्र भयङ्-कर दर्शी ज्वाल-प्रमुञ्चन वज्र गृहीतं । वर्मित काय दुर्-आसद तेज शक्रम् उदीक्ष्य पलात्व् असुर-इन्द्राः ॥ सो हित इत्वर-पुण्य-बलेना शक्र विकुर्वति देव-जय-अर्थी । सर्व-जगस्य a-शेषत त्राणां a-क्षय-पुण्य कुतो न विकुर्वी ॥ ... वायुत संभुत मेघ-प्रवर्षी वायुत मेघ पुनः प्रसमेन्ती । वायुत सस्य विरोहति लोके वायु सुख-आवह सर्व-जगस्य ॥ सो हि a-शिक्षित पारमितासु बुद्ध-गुणेषु a-शिक्षित वायुः । दर्शयि लोक-विपाक a-चिन्त्या कस्य न दर्शयि ते वर-लब्धा ॥ इति शिक्षा-समुच्चये रत्न-त्रय-अनुस्मृति-नाम + अष्टादशः परिच्छेदः समाप्तः ॥ @<[XIX. (पुण्यवृद्धि)]>@ नवदशः परिच्छेदः ॥ अन्यो * अपि पुण्य-वृद्धये हेतुः कार्यः । यो * अयं सर्व-अवस्थासु सत्व-अर्थः ॥ यथा कथितं च + आर्य-रत्न-मेघे । स तथा-गत-चैत्ये वा तथा-गत-विग्रहे वा पुष्पं वा धूपं वा गन्धं वा ददत् सर्व-सत्वानां दौःशील्य-दौर्गन्ध्य-मल-अपनयनाय तथा-गत-शील-प्रतिलम्भाय च परिणामयति । स सन्-मार्जन-उपलेपनं कुर्वन् सर्व-सत्वानाम् a-प्रासादिक-ईर्या-पथ-विगमाय । प्रासादिक-ईर्या-पथ-संपदे च परिणामयति । स पुष्प-च्छत्रम् आरोपयन् सर्व-सत्वानां सर्व-क्लेश-परिदाह-विगमाय परिणामयति । स विहारं प्रविशन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् निर्वाण-पुरं प्रवेशयेयं । स निष्क्रमन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् संसार-चारकान् निष्क्रामयेयं । स लभन-द्वारम् उद्घाटयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां लोक-उत्तरेण ज्ञानेन निर्वाण-सु-गति-द्वारम् उद्घाटयेयं । स पिथद् एवं चित्तम् उत्पादयति । सर्व-सत्वानां सर्व-अपाय-द्वाराणि पिदध्यां । स निषीदन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् बोधि-मण्डे निषादयेयं । स दक्षिणेन पार्श्वेन शय्यां कल्पयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् एव परिनिर्वापयेयं । स ततो व्युत्तिष्ठन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् व्युत्थापयेयं सर्व-क्लेश-पर्युत्थानेभ्यः । स शरीर-गत्या गच्छन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वा महा-पुरुष-गत्या गच्छन्तु । स तत्र + उपविष्टए एवं चित्तम् उत्पादयति । सर्व-सत्वा निः-शल्य-क्रिया यद् उत राग-द्वेष-मोहेभ्यः । स शौचं कुर्वन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां क्लेश-मलात् प्रक्षालयेयं |स हस्तौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां सर्व-क्लेश-वासनाम् अपनयेयं |स पादौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति सर्व-सत्वानाम् अन्-एक-प्रकाराणि क्लेश-रजांस्य् अपनयेयं |मुखं प्रक्षालयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां सर्व-धर्म-मुखानि परिशोधयेयं । स दन्त-këÂhaæ भक्षयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां नाना-विधान् क्लेश-मलान् अपनयेयं । सर्वां काय-अवस्थां सर्व-सत्व-हित-सुखाय परिणामयति । तथा-गत-चैत्यं वन्दमान एवं चित्तम् उत्पादयति । सर्व-सत्वा वन्दनीया भवन्तु स-देवकस्य लोकस्य + इति ॥ अथ-वा यथा + आर्य-प्रज्ञा-पारमितायां । पुनर् a-परं शारिपुत्र vyìa-कान्तार-मध्य-गतेन बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यम् न संत्रासम् आपत्तव्यम् । तत् कस्माद् * धेतोः । तथा हि तेन सर्वं परित्यक्तं सर्व-सत्वानाम् अर्थाय । तेन + एवं चित्तम् उत्पादयितव्यम् |सचेन् मां vyìà भक्षयेयुस् तेभ्य एव तद् दानं दत्तं भवतु । मम च दान-पारमिता-परिपूरिर् भविष्यति । अभ्यासन्ना च भविष्यति । तथा च करिष्यामि यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसम्बुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे तिर्यग्-योनि-गताः सत्वाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥ चोर-कान्तार-मध्य-गतेन शारिपुत्र बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं |तत् कस्माद् * धेतोः । सर्वस्व-परित्याग-कुशला हि ते बोधि-सत्वा महा-सत्वा उत्सृष्ट-कायेन + अपि च बोधि-सत्वेन भवितव्यं परित्यक्त-परिष्कार-उपकरणेन च । तेन + एवं चित्तम् उत्पादयितव्यं |ते चेन् मे सत्वाः परिष्कार-उपकरणानि हरन्ति तेभ्य एव + एतद् दानं दत्तं भवतु । सचेन् मां के-चिज् जीविताद् व्यपरोपयेयुः तत्र मया न द्वेषो न क्रोध उत्पादयितव्यः । तेषाम् अपि मया न कायेन न वचसा न मनसा + अपराद्धव्यं । एवं च मे तस्मिन् समये दान-पारमिता च शील-पारमिता च क्षान्ति-पारमिता च परिपूरिं गमिष्यति । अन्-उत्तरा च मे सम्यक्-संबोधिर् अभ्यासन्ना भविष्यति । तथा च करिष्यामि तथा प्रतिपत्स्ये यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे । एते च + अन्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥ पानीय-कान्तार-मध्य-गतेन शारिपुत्र बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं |तत् कस्माद् * धेतोः । a-संत्रस्त-धर्माणो हि बोधि-सत्वा महा-सत्वा भवन्ति । एवं च + अनेन चित्तम् उत्पादयितव्यं । सर्व-सत्वानां मया सर्व-तृष्ण-च्छेदाय शिक्षितव्यं । न बोधि-सत्वेन महा-सत्वेन संत्रासम् आपत्तव्यं |सचेद् अहं तृष्णया कालं करिष्यामि । अपि तु खलु पुनः सत्वानाम् अन्तिके महा-करुणा-चित्तम् उत्पादयिष्यामि । अहो वत + अल्प-पुण्या अमी सत्वा यद् एतेषां लोके एवं-रूपाणि पानीय-कान्ताराणि प्रज्ञायन्ते । तथा पुनर् अहं करिष्यामि तथा प्रतिपत्स्ये यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीय-कान्ताराणि न प्रज्ञास्यन्ते । तथा च सर्व-सत्वान् पुण्यैः संयोजयिष्यामि यथा + अष्ट-अङ्ग-उपेत-पानीय-लाभिनो भविष्यन्ति । तथा दृढं वीर्यम् आरप्स्ये सर्व-सत्वानां कृतशो यथा वीर्य-पारमिता तस्मिन् समये परिपूरिं गमिष्यन्ति ॥ पुनर् a-परं शारिपुत्र बुभुक्षा-कान्तार-मध्य-गतेन बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं । एवं च + अनेन संनाहः संनद्धव्यः । तथा दृढं वीर्यम् आरप्स्ये तथा च स्वं बुद्ध-क्षेत्रं परिशोधयिष्यामि यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे सर्वेण सर्वं सर्वथा सर्वं एवं-रूपाणि बुभुक्षा-कान्ताराणि न भविष्यन्ति न प्रज्ञास्यन्ते । सुखिता एव ते सत्वा भविष्यन्ति सुख-समङ्गिनः । सर्व-सुख-समर्पितास् तथा च करिष्यामि यथा तेषां सत्वानां यो य एव + अभिप्रायो भविष्यति यद् यद् एव + आकाङ्क्षिष्यन्ति मनसा तत् तद् एव प्रादुर्-भविष्यति । तद् यथा + अपि नाम देवानां त्रायस्त्रिंशानां मनसा सर्वं प्रादुर्-भवति मनसा सर्वम् उत्पद्यते । तथा दृढं वीर्यम् आरप्स्ये यथा तेषां सत्वानां धार्मिका अभिप्रायाः परिपूरिं गमिष्यन्ति । a-वैकल्यं च जीवित-परिष्कारैः सर्व-सत्वानां भविष्यति सर्वेषां सर्वतः सर्वदा + इति ॥ एवम् अयं ... सर्व-अवस्थासु सत्व-अर्थः ... पुण्य-वृर्धि-हेतुः । विस्तरतस् त्व् आर्य-गो-चर-परिशुद्धि-सूत्रे द्रष्टव्यः ॥ किं च । ... धर्म-दानं निर्-आमिषं । पुण्य-वृद्धि-निमित्तं भवति ॥ यथा + उक्तम् आर्य-अध्याशय-संचोदन-सूत्रे । विंशतिर् इमे मैत्रेय + अनुशंसा निर्-आमिष-दाने । यो लाभ-सत्-कारम् a-प्रतिकाङ्क्षन् धर्म-दानं ददामि । कतमे विंशतिः । यद् उत । स्मृतिमांश् च भवति मतिमांश् च भवति बुद्धिमांश् च भवति गतिमांश् च भवति धृतिमांश् च भवति प्रज्ञावांश् च भवति । लोक-उत्तरां च प्रज्ञाम् अनुविध्यति । अल्प-रागो भवति । अल्प-द्वेषो * अल्प-मोहः । मारश् च + अस्य + अवतारं न लभते । बुद्धैर् भगवद्भिः समन्वाह्रियते । a-मनुष्याश् च + एनं रक्षन्ति । देवाश् च + अस्य + ओजः काये प्रक्स्.इपन्ति । a-मित्राश् च + अस्य + अवतारं न लभन्ते । मित्राणि च + अस्य + a-भेद्यानि भवन्ति । आदेय-वचनश् च भवति । वैशारद्यांश् च प्रतिलभते । सौमनस्य-बहुलश् च भवति विद्वत्-प्रशस्तश् च । अनुस्मरणीयं च + अस्य तद् धर्म-दानं भवति । इमे मैत्रेय विंशतिर् अनुशंसा इति ॥ आर्य-प्रज्ञा-पारमितायां त्व् आह । सचेत् त्वम् आनन्द श्रावक-यानिकानां पुद्गलानां श्रावक-भूमौ धर्मं देशेयः । तस्यां च धर्म-देशनायां ये त्रि-साहस्र-महा-साहस्रे लोक-धातौ सत्वास् ते सर्वे * अर्हत्वं साक्षात् कुर्युस् तद् अद्य + अपि त्वया मे श्रावकेण श्रावक-कृत्यं न कृतं स्यात् । सचेत् पुनः त्वम् आनन्द बोधि-सत्वस्य महा-सत्वस्य + एकम् अपि प्रज्ञा-पारमिता-प्रतिसंयुक्तं पदं देशयेः प्रकाशयेर् एवम् अहं त्वया श्रावकेण + आराधितः स्यां । तया च पूर्विकया धर्म-देशनया ये त्रि-साहस्र-महा-साहस्रे लोक-धातौ सत्वास् ते सर्वे * अर्हत्वं प्राप्नुयुस् तेषां च + अर्हतां यद् दान-मयं पुण्य-क्रिया-वस्तु शील-मयं पुण्य-क्रिया-वस्तु भावना-मयं पुण्य-क्रिया-वस्तु । तत् किं मन्यसे आनन्द + अपि तु स बहु पुण्य-स्कन्धः । आह । बहु भगवन् बहु सु-गत । भगवान् आह । अतः स आनन्द श्रावक-यानिक-पुद्गलो बहुतरं पुण्य-स्कन्धं प्रसवति यो बोधि-सत्वानां महा-सत्वानां प्रज्ञा-पारमिता-प्रतिसंयुक्तं धर्मं देशयति । अतो * अप्य् आनन्द बहुतरं पुण्य-स्कन्धं प्रसवति यो बोधि-सत्वो महा-सत्वो * a-परस्य बोधि-सत्वस्य प्रज्ञा-पारमिता-प्रतिसंयुक्तं धर्मं देशयति । अन्तश एक-दिवसम् अपि । तिष्ठत्व् आनन्द एक-दिवसः । अन्तशः प्राग्-भक्तम् अपि । तिष्ठत्व् आनन्द प्राग्-भक्तं । अन्तश एक-नालिकाम् अपि । यावद् अन्तश एक-क्षण-संनिपातम् अपि । पेयालं ॥ इदम् आनन्द तस्य बोधि-सत्वस्य महा-सत्वस्य धर्म-दानं सर्व-श्रावक-यानिकानाम् अपि सर्व-प्रत्य्-एक-बुद्ध-यानिकानां च पुद्गलानां कुशल-मूलम् अभिभवति । एवं कुशल-मूल-समन्वागतो बोधि-सत्वो महा-सत्वः । एवं कुशल-मूलं समन्वाहरन्न् a-स्थानम् आनन्द + अन्-अवकाशो यत् स बोधि-सत्वो महा-सत्वो विवर्तेत + अन्-उत्तरायाः सम्यक्-संबोधेः । न + एतत् स्थानं विद्यतए इति ॥ कथं धर्म-दानं दातव्यं । यथा + आर्य-सद्-धर्म-पुण्डरीके * अभिहितं । कालेन च + उ चिन्तयमानु पण्डितः प्रविश्य लयनं तथ घट्टयित्वा । विपश्य धर्मं इमि सर्व योनिशो उत्थाय देशेत a-लीन-चित्तः ॥ सुख-स्थितो भोति सदा विचक्षणो सुखं निषण्णस् तथ धर्म भासते । उदार-प्रज्ञप्त करित्व आसनं चौक्षे मनो-ज्ञे पृथिवी-प्रदेशे ॥ चौक्षं च सो चीवर प्रावरित्वा सु-रक्त-रङ्गं च प्रसन्न-रङ्गैः । आसेवकं कृष्ण तथा ददित्वा महा-प्रमाणं च निवासयित्वा ॥ स-पाद-पीठस्मि निषद्य आसने विचित्र-दुष्येहि सु-संस्तृतस्मिन् । सु-धौत-पादश् च उपारुहित्वा स्निग्धेन शीर्षेण मुखेन च + अपि ॥ धर्म-आसने तत्र निषीदियानः एक-अग्र सत्वेषु समं विपश्यन् । उपसंहरेच् चित्र-कथा बहूश् च भिक्षूनश् च + उ भिक्षुनिकास् तथा + एव ॥ किलासिताश् च + अपि विवर्जयीत न च + अपि उत्पादयि खेद-संज्ञां । a-रतिं च सर्वां विजहीत पण्डितः मैत्री-बलं पर्षदि भावयेच् च ॥ bhëec च रात्रिं-दिवम् अग्र-धर्मान् दृष्ट-अन्त-कोटी-नियुतैः स पण्डितः । संहर्षयेत् तां च तथा + एव तोषयेत् न च + अपि किञ्-चित् तत्र जातु प्रार्थयेत् ॥ खाद्यं च भोज्यं च तथा + अन्न-पानं वस्त्राणि शय्या-आसन-चीवराणि । गिलान-भैषज्य न चिन्तयेत् सः न विज्ञपेत् पर्षदि किञ्-चिद् अन्यत् ॥ अन्यत्र चिन्तेय सदा विचक्षणः भवेय बुद्धो * अहम् इमे च सत्वा । एतच् च मे सर्व-सुख-उपधानं यं धर्म श्रावेमि हिताय लोके ॥ अत्र + एव + आह ॥ न कस्य-चिद् अन्तशो धर्म-प्रेम्णा + अप्य् अधिकतरम् अनुग्रहं करोति ॥ आर्य-चन्द्र-प्रदीप-सूत्रे * अप्य् आह । अध्येषयेयुर् यदि त्वां ते धर्म-दानस्य कारणात् । प्रथमं वाच bhëeyà न + अहं वैतुल्य-शिक्षितः ॥ एवं त्वं वाच bhëeyà युष्मे वा विज्ञ-पण्डिताः । कथं महा-आत्मनां शक्यं पुरतो bhëituæ मया ॥ सहसा + एषां न जल्पेत तुलयित्वा तु भाजनं । यदि भाजनं विजानीयाः अन्-अधीष्टो * अपि देशयेः ॥ यदि दुः-शीलान् पश्येसि परिषायां बहून् स्थितान् । संलेखं मा prabhëe त्वं वर्णं दानस्य कीर्तयेः ॥ भवेयुर् यदि च + अल्प-इच्छाः शुद्धाः शीले प्रतिष्ठिताः । मैत्रं चित्तं जनित्वा त्वं कुर्याः संलेखिकीं कथाम् ॥ परीत्ता यदि पाप-इच्छाः शीलवन्तो * अत्र विस्तराः । लब्ध-पक्षस् तदा भूत्वा वर्णं शीलस्य कीर्तयेः । इति ॥ उक्तं च + आर्य-सागर-मति-सूत्रे । तद् यथा । समे । समवति । शमित-शत्रु । अङ्कुरे । मङ्कुरे । मार-जिते । karìe । केयूरे । ओघवति । ओहोकयति । विशठ-निर्-मले । मल-अपनये । ओखरे । खरोग्रसे । ग्रसने । हे-मुखी । पराङ्-मुखी । Ã-मुखी । शमितानि सर्व-ग्रह-बन्धनानि । निगृहीताः सर्व-पर-प्रवादिनः । विमुक्ता मार-पाशाः । स्थापिता बुद्ध-मुद्राः समुद्घातिताः सर्व-माराः । a-चलित-पद-परिशुद्ध्या विगच्छन्ति सर्व-मार-कर्माणि ॥ इमानि सागरमते मन्त्र-पदानि धर्म-भाणकेन सु-प्रवृत्तानि कृत्वा धर्म-आसनकेन सु-प्रवृत्तानि कृत्वा धर्म-आसन-निषण्णेन सर्वां पर्षदं बोध्य्-आकार-अभिनिर्हृतया मैत्र्या स्फरित्वा । आत्मनि वैद्य-संज्ञाम् उत्पाद्य धर्मे भैषज्य-संज्ञां धर्म-श्रवणिकेष्व् आतुर-संज्ञां तथा-गते सत्-पुरुष-संज्ञां धर्म-नेत्र्यां चिर-स्थितिक-संज्ञाम् उत्पाद्य + इमानि मन्त्र-पदान्य् Ã-मुखी-कृत्य धर्म-संकथा करणीया । तस्य समन्ताद् यो जन-शते न मारो न मार-कायिका वा देवता उपसंक्रमयिष्यन्ति वि-चक्षुः-करणे । ये * अप्य् एनम् उपसंक्रमिष्यन्ति ते * अप्य् अस्य न शक्ष्यन्त्य् अन्तरायं कर्तुम् इति ॥ अत्र + एव + आह । धर्म-भाणकेन चौक्षेण शुचि-समुदाचारेण सु-स्नातेन शुचि-निवासितेन भवितव्यम् इति ॥ एवं धर्म-दानं ॥ बोधि-चित्तं च पुण्यस्य वृद्धि-हेतुः समासतः ॥ यथा + उक्तम् आर्य-रत्न-करण्डक-सूत्रे । तद् यथा + अपि नाम मञ्जुश्रीर् नाना-गन्ध-वृक्षाश् च चतुर्-धातु-संगृहीता विवर्धन्ते । एवम् एव मञ्जुश्रीर् नाना-संभार-उपचितं बोधि-सत्वस्य कुशल-मूलं । बोधि-चित्त-संगृहीतं सर्व-ज्ञता-परिणामितं विवर्धतए । इति ॥ एषा + आदिका आदि-कर्मिकाणां सहसा बोधि-सत्व-शिक्षा स्मरण-अर्थम् उपदर्शिता । विस्तरतस् तु बुद्ध-विषय एव ॥ अत्र च + अस्या यथा-उक्तायाः शिक्षायाः । सिद्धिः सम्यक्-प्रहाणानाम् a-प्रमाद-a-वियोजनात् । स्मृत्या + अथ संप्रजन्येन योनिशश् चिन्तनेन च ॥ तत्र + अन्-उत्पन्नानां पापकानाम् a-कुशलानां धर्माणाम् अन्-उत्पादाय + एव छन्दं जनयति व्यायच्छति वीर्यम् आरभते चित्तं प्रगृह्णाति सम्यक्-प्रणिदधाति + इत्य् अनेन रक्षा ॥ उत्पन्नानां च प्रहाणाय छन्दं जनयति + इत्य् अनेन शुद्धिः । अन्-उत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयति । यावद् उत्पन्नानां च स्थितये भूयो-भावाय छन्दं जनयति + इत्य् आदि । अनेन वृद्धिः । एतानि च नित्यम् a-प्रमाद-अधिष्ठितानि कार्याणि सर्व-कुशल-मूलानां तन्-मूलत्वात् ॥ यथा + उक्तम् आर्य-चन्द्र-प्रदीप-सूत्रे । यावन्त धर्माः कुशलाः प्रकीर्तिताः शील-श्रुतं त्यागु तथा + एव क्षान्तिः । सर्वेषु मूलं ह्य् अयम् a-प्रमादो निधान-लम्भः सु-गतेन देशित । इति ॥ को * अयम् a-प्रमादो नाम । इष्ट-विघात-अन्-इष्ट-आगम-शङ्का-पूर्वकं प्रति-कार-तात्पर्यं । तद् यथा तीव्र-कोप-प्रसादस्य राज्ञो भैषज्य-तैल-परिपूर्ण-भाजनं गृहीत्वा पिच्छिल-संक्रमेण भृत्यस्य गच्छतः ॥ उक्तं ह्य् आर्य-तथा-गत-गुह्य-सूत्रे |तत्र कतमो * a-प्रमादो |यद् इन्द्रिय-संवरः । स चक्षुषा रूपाणि दृष्ट्वा न निमित्त-ग्राही भवति । न + अनुव्यञ्जन-ग्राही । एवं यावन् मनसा धर्मान् विज्ञाय न निमित्त-ग्राही भवति । न + अनुव्यञ्जन-ग्राही । सर्व-धर्मेष्व् आस्वादं च + आदीनवं च निः-शरणं च यथा-भूतं प्रजानाति । अयम् उच्यते * a-प्रमादः ॥ पुनर् a-परम् a-प्रमादो यत् स्व-चित्तस्य दमनं पर-चित्तस्य + आरक्षा क्लेश-रतेर् a-परिकर्मणा धर्म-रतेर् अनुवर्तनं यावद् * अयम् उच्यते * a-प्रमादः । यस्य गुह्यक-अधिपते श्रद्धा च + a-प्रमादश् च तस्य + अनुलोमिकेन वीर्येण कार्यं । येन तान् a-प्रमाद-कारणान् श्रद्धा-कारणांश् च धर्मान् समुदानयति । यस्य गुह्यक-अधिपते श्रद्धा च + a-प्रमादश् च वीर्यं च तेन स्मृति-संप्रजन्ये योगः करणीयः । येन स्मृति-संप्रजन्येन सर्वान् बोधि-पक्षान् धर्मान् न विप्रणाशयति । यस्य गुह्यक-अधिपते श्रद्धा च + a-प्रमादश् च वीर्यं च स्मृति-संप्रजन्यं च तेन योनिशः प्रयोगे योगः करणीयः । योनिशः प्रयुक्तो हि गुह्यक-अधिपते बोधि-सत्वो यद् अस्ति तद् अस्ति + इति प्रजानाति । यन् न + अस्ति तन् न + अस्ति + इति प्रजानाति । यावद् अस्ति संवृत्या चक्षुर् इत्य् आदि ॥ तथा + अत्र + एव + आह । सदा + a-प्रमादो ह्य् a-मृतस्य मूलं सत्व-अर्थ-युक्तस्य च बोधि-चित्तं । यद् योनिशश् च + एव विवेक-चित्तम् a-परिग्रहः सर्व-सुखस्य मूलम् इति ॥ आह च । पर-आत्म-समता-अभ्यासाद् बोधि-चित्तं दृढी-भवेत् । आपेक्षिकं पर-आत्मत्वं पार-अवारं यथा-मृषा ॥ तत्-कूलं न स्वतः पारं किम् अपेक्ष्य + अस्त्व् a-पारता । आत्मत्वं न स्वतः सिद्धं किम् अपेक्ष्य परो भवेत् ॥ तद्-दुष्खेन न मे बाधा + इत्य् अतो यदि न रक्षसि । न + आगामि-काय-दुष्खात् ते बाधा तत् केन रक्षसि ॥ अहम् एव तदा + अपि + इति मिथ्या + इयं परिकल्पना । अन्य एव मृतो यस्माद् अन्यस् तत्र प्रजायते ॥ अन्यश् चेज् जायते तत्र किं पुण्येन प्रयोजनं । यूनः किं वृद्ध-कायस्य सुखाय धन-संचयैः ॥ मृते गर्भ-गते तावद् अन्यो बालः प्रजायते । मृते बाल्ये कुमारत्वं तन्-नाशाय + आगतो युवा ॥ तन्-नाशाच् च + आगतो वृद्धः । एकः कायः कथं मतः । एवं प्रति-क्षणं च + अन्यः कायः केश-नख-आदि-वत् ॥ अथ बाल्या-परित्यागाद् बालो याति कुमारतां । काय-स्व-भावो वक्तव्यो यो * अवस्था-रहितः स्थितः । कायश् चेत् प्रतिमा-आकारः पेसी-भस्मसु न + अस्ति सः ॥ सूक्ष्म-भावेन चेत् तत्र स्थौल्यं त्यक्त्वा व्यवस्थितः । a-निर्देश्यः स्वतः प्राप्तः । काय इत्य् उच्यते न सः ॥ तत्र चिन्ता + एव मे न + अस्ति दृश्य-कायस् तु नाशवान् । अवस्थाभिश् च संबन्धः संवृत्या च + एव दृश्यते ॥ आगमाच् च तद् अस्तित्वं युक्त्य्-आगम-निवारितम् । न गुण-व्यतिरेकेण प्रधानं विद्यते यतः ॥ न च त्रीणि प्रधानानि तथा सत्ता गुणा अपि । प्रत्य्-एकं त्र्य्-आत्मकास् ते * अपि शेषं न + एक-विधं जगत् ॥ a-चेतनं च वस्त्र-आदि तत्-सुख-आद्य्-आत्मकं कथम् । सुख-आदेर् न पट्ट-उत्पत्तिः पट्ट-आदेस् तु सुख-आदयः । पट्ट-आदीनाम् a-हेतुत्वाद् a-भावस् तत्-सुखं कुतः ॥ तस्माद् आगम-युक्तिभ्यां a-नित्यं सर्व-संस्कृतं |तद् * धेतु-फल-संबन्धः प्रत्य्-अक्षत्वान् न साध्यते ॥ स्व-संताने च दृष्टो * असौ नित्येषु च कथं यथा । परम् अणुस् \<[doubtful]>\ तु न + एको * अस्ति दिग्-भेद-अन्-उपपत्तितः ॥ दीप-तैलं क्षयं याति क्षीयमानं न लक्ष्यते । एवं भावा न लक्ष्यन्ते क्षीयमानाः प्रति-क्षणं ॥ संतानः समुदायश् च पङ्क्ति-सेना-आदि-वन् मृषा । तत्र + अभ्यासाद् अहं-कारः परस्मिन् किं न जायते ॥ तस्माद् एवं जगत् ज्ञेयं यथा + आयतन-संचयः । a-प्राप्तम् एव तद् दुष्खं प्रति-कार्यं पर-आत्मनोः ॥ a-युक्तम् अपि चेद् एतत् स्व-आत्मन्य् अस्ति + इतरत्र न । यद् a-युक्तं निवर्त्यं तत् स्वम् अन्यद् वा यथा-बलं ॥ कृपया बहु दुष्खं चेत् कस्माद् उत्पाद्यते बलात् । जगद्-दुष्खं निरूप्य + इदं कृपा-दुष्खं कथं बहु ॥ एवं भावित-संतानाः पर-दुष्ख-सम-प्रियाः । अवीचीम् अवगाहन्ते हंसाः पद्म-वनं यथा ॥ सत्वेषु मुच्यमानेषु ये ते प्रामोद्य-सागराः । तैर् एव ननु पर्याप्तं मोक्षेण + अप्य् a-रसेन किम् ॥ एवं पर-अर्थं कृत्वा + अपि न मदो न च विस्मयः । न विपाक-फल-आकाङ्क्षा पर-अर्थ-एक-अन्त-तृष्णया \<[doubtful]>\ || दश-दिक्-सत्व-संपत्तिर् आत्मीया + अस्य न संशयः । न + अस्त्य् एर्ष्या-अवकाशो * अपि पर-सौख्ये स्व-संज्ञया ॥ परेषाम् आत्मनो वा + अपि सामान्या पाप-देशना । पुण्य-अनुमोदना च + एवं बुद्ध-अध्येषण-याचनं ॥ परिणामनम् अप्य् एवं निर्-विशेषं प्रवर्तते । पुण्यं प्रवर्तते तस्माद् अन्-अन्तं सत्व-धातु-वत् ॥ अयं स मार्ग-प्रवरः क्षेम-अन्-अन्त-सुख-उत्सवः । बोधि-सत्व-महा-स-अर्थ कलिल-प्रीति-वर्धनः ॥ पाल्यमानश् च सततं वज्र-पाण्य्-आतियान्त्रिकैः । मार-गुल्मिक-संत्रास-जननैर् बुद्ध-किं-करैः ॥ संबुद्ध-राज-तनया बोधि-चित्त-रथ-स्थिताः । वहन्ते तेन मार्गेण स्तूयमानाः सुर-आदिभिः ॥ तस्माद् आत्मत्वम् आरोप्य सत्वेष्व् अभ्यास-योगतः । पर-आत्म-दुष्ख-शान्त्य्-अर्थम् आत्म-आदीन् सर्वथा + उत्सृजेत् ॥ तृष्णा परिग्रहो यस्य तस्य दुष्खं न शाम्यति । परिणाम-विनाशित्वात् स दुष्ख-जनको यतः ॥ लोके दुष्ख-अग्नि-तप्ते च का रतिः सु-सुखे भवेत् । समन्ताद् दह्यमानस्य नख-a-दाहे * अपि किं सुखम् ॥ आत्म-तृष्णा च सर्वेषां दुष्खाणां मूलम् उत्तमं । तस्मान् निहन्मि ताम् एव सत्वेभ्यः स्व-अर्थम् उत्सृजन् ॥ तद् अग्र-दूती ज्ञाता-इच्छा जेतव्या सर्व-यत्नतः । आत्म-तत्व-स्मृतिं कृत्वा प्रतीत्य-उत्पाद-चिन्तया ॥ यद् भयान् न + उत्सृजाम्य् एतत् तद् एव + आददतो भयं । प्रति-क्षणं हि यात्य् एव कायश् चित्तं च मे यतः ॥ यदि नित्या + अप्य् a-नित्येन निर्-मला मल-वाहिना । बोधिः कायेन लभ्येत ननु लब्धा मया + एव सा ॥ एवम् आत्मानम् उत्सृज्य सर्व-सत्व-अर्थम् आचरेत् । भैषज्य-प्रतिमा-कल्पो लोक-धर्मेष्व् a-चिन्तकः ॥ सर्व-सत्व-अर्थ-मन्त्रित्वे स्व-प्रज्ञां विनियोजयेत् । युक्त्या संरक्ष्य तु द्रव्यं सत्वेषु वा + उपयोजयेत् ॥ स्व-काये पर-काये वा यद् दुष्खं न + इह दुष्ख-कृत् । सत्वानां भोग-विघ्नत्वात् क्लेशाः शोध्याः प्रयत्नतः । लोक-उपजीव्यात् सत्-तीर्थाद् \<[doubtful]>\ भुजङ्-ग-कुणपा इव ॥ पुण्य-क्षेत्रम् इदं शुद्धं संपत्-सस्य-महा-फलं । सुख-दुर्-भिक्ष-संतप्तं जगत् संतर्पयिष्यति ॥ लाभ-सत्-कार-काय-आदि त्यक्तं ननु-जने \<[doubtful]>\ मया । कोपः कस्य + अर्थम् अद्य + अपि मृषा वा तन् मया + उदितम् ॥ स्व-अर्थ-घ्नेषु यदि द्वेषः कृपा कुत्र भविष्यति । निर्-दयस्य + अपि कः कोपः पर-अर्थो यदि नश्यति ॥ आक्रोश-आदि-क्षमाः सत्यम् इक्षुकस् तूरिक-आदयः । स्वाम्य्--असनेन दुर्-न्यस्ता न + उपभोग्या भवन्ति ते ॥ चिन्तयति प्रतीकारं न च स्वामि-हित-इच्छया । न + अपि संचोदयत्य् एनं भोग-अर्थं न + उपयाति च ॥ अनुस्मृत्या + उपस्मृत्य + एतान् a-कृष्ट-उप्ता जिन-आत्म-जाः । नाना-विषय-धातूनां सार्व-इन्द्रिय-महा-गदान् ॥ विज्ञप्य स्मारयित्वा + एतान् क्रुद्धान् अप्य् उपकारिणः । स्व-भावा-त्यक्त-माधुर्याः सुखयन्त्य् एव दुष्खितान् ॥ धातवः पञ्च भू-वारि-तेजो * अनिल-ख-संज्ञिताः । यावत् सत्वाः स्थितास् तावत् सर्वेषाम् अर्थ-कारिणः ॥ सर्व-दुश्-चरितेन + एषां सत्व-अर्थाद् विनिवर्तनं । एवम् एतान् करोम्य् एष धातून् षड् अपि निर्-व्यथान् ॥ यावद् आकाश-निष्टस्य निष्ठा लोकस्य संभवेत् । तावत् स्थास्यामि लोक-अर्थं कुर्वन् ज्ञान-पुरः-सरः ॥ आत्म-आचार्यो * अनुशियष्याद् * धि सदा + आत्मानं सु-शिष्य-वत् । a-पृष्ट्वा च + आत्मना + आत्मानं बलेन + a-रक्षित-क्रियः ॥ क एव मम दुष्खेन दुष्खी स्यान् मे भयाद् भयी । तद्-दोष-अनुशय-ज्ञो वा यथा + आत्म-गुरुर् आत्मनः ॥ a-विराग्य् a-पलायी च करुणा-विषयो * अपि वा । नित्य-संनिहितश् च + अपि शिष्य आत्म-समः कुतः ॥ क्लेश-उन्मत्तो * अथ मोह-अन्धः प्रपात-बहुले पथि । स्खलन् पदे पदे शोच्यः पर आत्मा च सर्वदा ॥ स्खलित-अन्वेषणं तस्मात् समान-व्यसनाज् जनात् । न युक्तं युज्यते त्व् अत्र गुणान् दृष्ट्वा + अद्भुतं महत् ॥ न + एकेन शक्यम् आदातुं मया दोष-महा-उदधिः । कृत्यम् अन्यैर् मम + एव + अत्र को * अन्य-दोषेषु मा + ईक्षणः ॥ पर-चोदन-दक्षाणाम् अन्-अधीष्ट-उपकारिणां । वाक्यं मूर्ध्ना प्रतीच्छामि सर्व-शिष्यो भवाम्य् अहं ॥ संग्रामो हि मम + एकस्य बहुभिः क्लेश-शत्रुभिः । तत्र + एकेन रण-आसक्तम् अन्ये निघ्नन्ति मां सुखम् ॥ तत्र यः पृष्ठतो भीतिं श्रावयेद् अन्यतो * अपि वा । प्रद्विष्टो वा प्रसन्नो वा समे प्राण-प्रदः सु-हृत् ॥ अलि-संहात-नीलेन चीर-भारण-भारिणा । विचित्र-सुरभि-स्फीत-पुष्प-शेखर-हारिणा ॥ युगपत् सर्व-दिग्-बुद्ध-क्षेत्र-सागर-चारिणा । बलिना प्रति-कार्येण सर्व-मार-अपहारिणा ॥ नरक-प्रेत-संताप-प्रशम-उन्मुक्त-वारिणा । संसार-गहन-अन्त-स्थ-भव्य-सत्व-अर्थ-सारिणा ॥ जगन्-नेत्र-उच्छव-उत्पादि-बल-अलङ्-कार-धारिणा । विदुषा बाल-वपुषा लोक-विस्मय-कारिणा ॥ मञ्जुश्री संज्ञकं यत् तत् पिण्डी-भूतं जगद्-धितं । सर्वेण + एव + आत्म-भावेन नमस् तस्मै पुनः पुनः ॥ अन्-एक-दुष्ख-संतप्त-प्रह्लादन-महा-ह्रदं । त्रैलोक्य-तृष्णा-पाताल-प्रपूरण-महा-अम्बु-दम् ॥ जगद्-इष्ट-फल-स्फीत-दश-दिक्-कल्प-पाद-पं |प्रार्थित-प्राप्ति-संहृष्ट-जगन्-नेत्र-उत्पल-अर्चितं ॥ विस्मय-उद्गत-romäcair बोधि-सत्व-शतैः स्तुतम् । मञ्जुश्रियं नमस्यामि प्रणामैर् उत्तर-उत्तरैः ॥ निः-शेष-दुष्ख-वैद्याय सुख-सत्त्र-प्रदायिने । सर्व-आकार-उपजीव्याय मञ्जुघोषाय ते नमः ॥ इति जिन-तनयानां सर्वथा + अत्य्-अद्भुतानां चरितम् उपनिब्ध्य + उपार्जितं यच् * छुभं मे । भवतु सुखम् अन्-अन्तं देहिनां तेन यावत् सु-गत-पदम् अन्-अन्त-व्योम-सीमा-आधिपत्यं ॥ पुण्य-वृद्धिः समाप्ता ॥ समाप्तश् च + अयं बोधि-सत्व-विनयो * अन्-एक-सूत्र-अन्त-उद्धृतः शिक्षा-समुच्चय इति ॥