Santideva: Siksasamuccaya
19. (Punyavrddhi)

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







navadaśaḥ paricchedaḥ ||

anyo 'pi puṇyavṛddhaye hetuḥ kāryaḥ |

yo 'yaṃ sarvâvasthāsu satvârthaḥ ||yathā kathitaṃ câryaratnameghe |

sa tathāgatacaitye vā tathāgatavigrahe vā puṣpaṃ vā dhūpaṃ vā gandhaṃ vā dadat sarvasatvānāṃ dauḥśīlyadaurgandhyamalâpanayanāya tathāgataśīlapratilambhāya ca pariṇāmayati |

sa sanmārjanôpalepanaṃ kurvan sarvasatvānām aprāsādikêryāpathavigamāya |

prāsādikêryāpathasaṃpade ca pariṇāmayati |

sa puṣpacchatram āropayan sarvasatvānāṃ sarvakleśaparidāhavigamāya pariṇāmayati |

sa vihāraṃ praviśann evaṃ cittam utpādayati |

[ Cambridge MS f158a ---> ]

sarvasatvān nirvāṇapuraṃ praveśayeyaṃ |

sa niṣkramann evaṃ cittam utpādayati |

sarvasatvān saṃsāracārakān niṣkrāmayeyaṃ |

sa labhanadvāram udghāṭayann evaṃ cittam utpādayati |

sarvasatvānāṃ lokôttareṇa jñānena nirvāṇasugatidvāram udghāṭayeyaṃ |

sa pithad evaṃ cittam utpādayati |

sarvasatvānāṃ sarvâpāyadvārāṇi pidadhyāṃ |

sa niṣīdann evaṃ*cittam utpādayati |

sarvasatvān bodhimaṇḍe niṣādayeyaṃ |

sa dakṣiṇena pārśvena śayyāṃ kalpayann evaṃ cittam utpādayati |

sarvasatvān eva parinirvāpayeyaṃ |

sa tato vyuttiṣṭhann evaṃ cittam utpādayati |

sarvasatvān vyutthāpayeyaṃ sarvakleśaparyutthānebhyaḥ |

sa śarīragatyā gacchann evaṃ cittam utpādayati |

sarvasatvā mahāpuruṣagatyā gacchantu |

sa tatrôpaviṣṭae evaṃ cittam utpādayati |

sarvasatvā niḥśalyakriyā yad uta rāgadveṣamohebhyaḥ |

sa śaucaṃ kurvann evaṃ cittam utpādayati |

sarvasatvānāṃ kleśamalāt prakṣālayeyaṃ |sa hastau prakṣālayann evaṃ cittam utpādayati |

sarvasatvānāṃ sarvakleśa-

[ Bendall ed p349 ---> ]

vāsanām apanayeyaṃ |sa pādau prakṣālayann evaṃ cittam utpādayati sarvasatvānām anekaprakārāṇi kleśarajāṃsy apanayeyaṃ |mukhaṃ prakṣālayann evaṃ cittam utpādayati |

sarvasatvānāṃ sarvadharmamukhāni pariśodhayeyaṃ |

sa dantakāṣṭhaṃ bhakṣayann evaṃ cittam utpādayati |

sarvasatvānāṃ nānāvidhān kleśamalān apanayeyaṃ |

sarvāṃ kāyâvasthāṃ sarvasatvahitasukhāya pariṇāmayati |

tathāgatacaityaṃ vandamānâivaṃ cittam utpādayati |

sarvasatvā vandanīyā bhavantu sadevakasya lokasyêti ||athavā yathâryaprajñāpāramitāyāṃ |

punar aparaṃ śāriputra vyāḍakāntāramadhyagatena bodhisatvena mahāsatvena nôttrasitavyaṃ na saṃtrasitavyam na saṃtrāsam āpattavyam |

tat kasmād dhetoḥ |

tathā hi tena sarvaṃ parityaktaṃ sarvasatvānām arthāya |

tenâivaṃ cittam utpādayitavyam |sacen māṃ vyāḍā bhakṣayeyus tebhyâiva tad dānaṃ dattaṃ bhavatu |

mama ca dānapāramitāparipūrir bhaviṣyati |

abhyāsannā ca bhaviṣyati |

tathā ca kariṣyāmi yathā me 'nuttarāṃ samyaksaṃbo-

[ Cambridge MS f158b ---> ]

dhim abhisambuddhasya satas tatra buddhakṣetre tiryagyonigatāḥ satvāḥ sarveṇa sarvaṃ na bhaviṣyanti na prajñāsyante ||corakāntāramadhyagatena śāriputra bodhisatvena mahāsatvena nôttrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ |tat kasmād dhetoḥ |

sarvasvaparityāgakuśalā hi te bodhisatvā mahāsatvôtsṛṣṭakāyenâpi ca bodhisatvena bhavitavyaṃ parityaktapariṣkārôpakaraṇena ca |

tenâivaṃ cittam utpādayitavyaṃ |te cen me satvāḥ pariṣkārôpakaraṇāni haranti tebhyâivâitad dānaṃ dattaṃ bhavatu |

sacen māṃ kecij jīvitād vyaparopayeyuḥ tatra mayā na dveṣo na krodhôtpādayitavyaḥ |

teṣām api mayā na kāyena na vacasā na manasâparāddhavyaṃ |

evaṃ ca me tasmin samaye dānapāramitā ca śīlapāramitā ca kṣāntipāramitā ca paripūriṃ gamiṣyati |

anuttarā ca me samyaksaṃbodhir abhyāsannā bhaviṣyati |

tathā ca kariṣyāmi tathā pratipatsye yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya satas tatra buddhakṣetre |

ete cânye ca doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti na prajñāsyante ||pānīyakāntāramadhyagatena śāriputra bodhisatve-

[ Cambridge MS f159a ---> ]

na mahāsa-

[ Bendall ed p350 ---> ]

tvena nôttrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ |tat kasmād dhetoḥ |

asaṃtrastadharmāṇo hi bodhisatvā mahāsatvā bhavanti |

evaṃ cânena cittam utpādayitavyaṃ |

sarvasatvānāṃ mayā sarvatṛṣṇacchedāya śikṣitavyaṃ |

na bodhisatvena mahāsatvena saṃtrāsam āpattavyaṃ |saced ahaṃ tṛṣṇayā kālaṃ kariṣyāmi |

api tu khalu punaḥ satvānām antike mahākaruṇācittam utpādayiṣyāmi |

aho vatâlpapuṇyâmī satvā yad eteṣāṃ loke evaṃrūpāṇi pānīyakāntārāṇi prajñāyante |

tathā punar ahaṃ kariṣyāmi tathā pratipatsye yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya satas tatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ pānīyakāntārāṇi na prajñāsyante |

tathā ca sarvasatvān puṇyaiḥ saṃyojayiṣyāmi yathâṣṭâṅgôpetapānīyalābhino bhaviṣyanti |

tathā dṛḍhaṃ vīryam ārapsye sarvasatvānāṃ kṛtaśo yathā vīryapāramitā tasmin samaye paripūriṃ gamiṣyanti ||punar aparaṃ śāriputra bubhukṣākāntāramadhyagatena bodhisatvena mahāsatvena nôttrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ |

evaṃ cânena saṃnāhaḥ saṃnaddhavyaḥ |

tathā dṛḍhaṃ vīryam ārapsye tathā ca svaṃ bu-

[ Cambridge MS f159b ---> ]

ddhakṣetraṃ pariśodhayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya satas tatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ evaṃrūpāṇi bubhukṣākāntārāṇi na bhaviṣyanti na prajñāsyante |

sukhitâiva te satvā bhaviṣyanti sukhasamaṅginaḥ |

sarvasukhasamarpitās tathā ca kariṣyāmi yathā teṣāṃ satvānāṃ yo yâivâbhiprāyo bhaviṣyati yad yad evâkāṅkṣiṣyanti manasā tat tad eva prādurbhaviṣyati |

tad yathâpi nāma devānāṃ trāyastriṃśānāṃ manasā sarvaṃ prādurbhavati manasā sarvam utpadyate |

tathā dṛḍhaṃ vīryam ārapsye yathā teṣāṃ satvānāṃ dhārmikâbhiprāyāḥ paripūriṃ gamiṣyanti |

avaikalyaṃ ca jīvitapariṣkāraiḥ sarvasatvānāṃ bhaviṣyati sarveṣāṃ sarvataḥ sarvadêti ||evam ayaṃ ... sarvâvasthāsu satvârthaḥ ... puṇyavṛrdhihetuḥ |

vistaratas tv āryagocarapariśuddhisūtre draṣṭavyaḥ ||

kiṃ ca |

... dharmadānaṃ nirāmiṣaṃ |

puṇyavṛddhinimittaṃ bhavati ||

[ Bendall ed p351 ---> ]

yathôktam āryâdhyāśayasaṃcodanasūtre |

viṃśatir ime maitreyânuśaṃsā nirāmiṣadāne |

yo lābhasatkāram apratikāṅkṣan dharmadānaṃ dadāmi |

katame viṃśatiḥ |

yad uta |

smṛtimāṃś ca bhavati matimāṃś ca bhavati buddhimāṃś ca bhavati gatimāṃś ca bhavati dhṛtimāṃś ca bhavati prajñāvāṃś ca bhavati |

[ Cambridge MS f160a ---> ]

lokôttarāṃ ca prajñām anuvidhyati |

alparāgo bhavati |

alpadveṣo 'lpamohaḥ |

māraś câsyâvatāraṃ na labhate |

buddhair bhagavadbhiḥ samanvāhriyate |

amanuṣyāś câinaṃ rakṣanti |

devāś câsyâujaḥ kāye praks.ipanti |

amitrāś câsyâvatāraṃ na labhante |

mitrāṇi câsyâbhedyāni bhavanti |

ādeyavacanaś ca bhavati |

vaiśāradyāṃś ca pratilabhate |

saumanasyabahulaś ca bhavati vidvatpraśastaś ca |

anusmaraṇīyaṃ câsya tad dharmadānaṃ bhavati |

ime maitreya viṃśatir anuśaṃsêti ||āryaprajñāpāramitāyāṃ tv āha |

sacet tvam ānanda śrāvakayānikānāṃ pudgalānāṃ śrāvakabhūmau dharmaṃ deśeyaḥ |

tasyāṃ ca dharmadeśanāyāṃ ye trisāhasramahāsāhasre lokadhātau satvās te sarve 'rhatvaṃ sākṣāt kuryus tad adyâpi tvayā me śrāvakeṇa śrāvakakṛtyaṃ na kṛtaṃ syāt |

sacet punaḥ tvam ānanda bodhisatvasya mahāsatvasyâikam api prajñāpāramitāpratisaṃyuktaṃ padaṃ deśayeḥ prakāśayer evam ahaṃ tvayā śrāvakeṇârādhitaḥ syāṃ |

tayā ca pūrvikayā dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau satvās te sarve 'rhatvaṃ prāpnuyus teṣāṃ cârhatāṃ yad dānamayaṃ puṇyakriyāvastu śīlama-

[ Cambridge MS f160b ---> ]

yaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu |

tat kiṃ manyase ānandâpi tu sa bahu puṇyaskandhaḥ |

āha |

bahu bhagavan bahu sugata |

bhagavān āha |

ataḥ sânanda śrāvakayānikapudgalo bahutaraṃ puṇyaskandhaṃ prasavati yo bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayati |

ato 'py ānanda bahutaraṃ puṇyaskandhaṃ prasavati yo bodhisatvo mahāsatvo 'parasya bodhisatvasya prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayati |

antaśâika-

[ Bendall ed p352 ---> ]
divasam api |

tiṣṭhatv ānandâikadivasaḥ |

antaśaḥ prāgbhaktam api |

tiṣṭhatv ānanda prāgbhaktaṃ |

antaśâikanālikām api |

yāvad antaśâikakṣaṇasaṃnipātam api |

peyālaṃ ||

idam ānanda tasya bodhisatvasya mahāsatvasya dharmadānaṃ sarvaśrāvakayānikānām api sarvapratyekabuddhayānikānāṃ ca pudgalānāṃ kuśalamūlam abhibhavati |

evaṃ kuśalamūlasamanvāgato bodhisatvo mahāsatvaḥ |

evaṃ kuśalamūlaṃ samanvāharann asthānam ānandânavakāśo yat sa bodhisatvo mahāsatvo vivartetânuttarāyāḥ samyaksaṃbodheḥ |

nâitat sthānaṃ vidyatae iti ||kathaṃ dharmadānaṃ dātavyaṃ |

yathâryasaddharmapuṇḍarīke 'bhihitaṃ | kālena cô cintayamā-

[ Cambridge MS f161a ---> ]

nu paṇḍitaḥ praviśya layanaṃ tatha ghaṭṭayitvā |

vipaśya dharmaṃ imi sarva yoniśo utthāya deśetâlīnacittaḥ ||sukhasthito bhoti sadā vicakṣaṇo sukhaṃ niṣaṇṇas tatha dharma bhāsate |

udāraprajñapta karitvâsanaṃ caukṣe manojñe pṛthivīpradeśe ||caukṣaṃ ca so cīvara prāvaritvā suraktaraṅgaṃ ca prasannaraṅgaiḥ |

āsevakaṃ kṛṣṇa tathā daditvā mahāpramāṇaṃ ca nivāsayitvā ||

[ Bendall ed p353 ---> ]

sapādapīṭhasmi niṣadyâsane vicitraduṣyehi susaṃstṛtasmin |

sudhautapādaś côpāruhitvā snigdhena śīrṣeṇa mukhena câpi ||dharmâsane tatra niṣīdiyānaḥ ekâgra satveṣu samaṃ vipaśyan |

upasaṃharec citrakathā bahūś ca bhikṣūnaś cô bhikṣunikās tathâiva ||kilāsitāś câpi vivarjayīta na câpi utpādayi khedasaṃjñāṃ |

aratiṃ ca sarvāṃ vijahīta paṇḍitaḥ maitrībalaṃ parṣadi bhāvayec ca ||bhāṣec ca rātriṃdivam agradharmān dṛṣṭântakoṭīniyutaiḥ sa paṇḍitaḥ |

saṃharṣayet tāṃ ca tathâiva toṣayet na câpi kiñcit tatra jātu prārthayet ||khŌüdyaṃ ca bhojyaṃ ca tathânnapŌünaṃ vastrŌüṇi śayyâsanacīvarŌüṇi |

gilānabhaiṣajya na cintayet saḥ na vijñape-

[ Cambridge MS f161b ---> ]

t parṣadi kiñcid anyat ||

[ Bendall ed p354 ---> ]

anyatra cinteya sadā vicakṣaṇaḥ bhaveya buddho 'ham ime ca satvā |

etac ca me sarvasukhôpadhānaṃ yaṃ dharma śrāvemi hitāya loke ||atrâivâha ||

na kasyacid antaśo dharmapremṇâpy adhikataram anugrahaṃ karoti ||

āryacandrapradīpasūtre 'py āha |

adhyeṣayeyur yadi tvāṃ te dharmadānasya kāraṇāt |

prathamaṃ vāca bhāṣeyā nâhaṃ vaitulyaśikṣitaḥ ||

evaṃ tvaṃ*vāca bhāṣeyā yuṣme vā vijñapaṇḍitāḥ |

kathaṃ mahâtmanāṃ śakyaṃ purato bhāṣituṃ mayā ||

sahasâiṣāṃ na jalpeta tulayitvā tu bhājanaṃ |

yadi bhājanaṃ vijānīyāḥ anadhīṣṭo 'pi deśayeḥ ||

yadi duḥśīlān paśyesi pariṣāyāṃ bahūn sthitān |

saṃlekhaṃ mā prabhāṣe tvaṃ varṇaṃ dānasya kīrtayeḥ ||

bhaveyur yadi câlpêcchāḥ śuddhāḥ śīle pratiṣṭhitāḥ |

maitraṃ cittaṃ janitvā tvaṃ kuryāḥ saṃlekhikīṃ kathām ||

[ Bendall ed p355 ---> ]

parīttā yadi pāpêcchāḥ śīlavanto 'tra vistarāḥ |

labdhapakṣas tadā bhūtvā varṇaṃ śīlasya kīrtayeḥ |

iti ||uktaṃ câryasāgaramatisūtre |

tad yathā |

same |

samavati |

śamitaśatru |

aṅkure |

maṅkure |

mārajite |

karāḍe |

keyūre |

oghavati |

ohokayati |

viśaṭhanirmale |

malâpanaye |

okhare |

kharograse |

[ Cambridge MS f162a ---> ]

grasane |

hemukhī |

parāṅmukhī |

āmukhī |

śamitāni sarvagrahabandhanāni |

nigṛhītāḥ sarvaparapravādinaḥ |

vimuktā mārapāśāḥ |

sthāpitā buddhamudrāḥ samudghātitāḥ sarvamārāḥ |

acalitapadapariśuddhyā vigacchanti sarvamārakarmāṇi ||

imāni sāgaramate mantrapadāni dharmabhāṇakena supravṛttāni kṛtvā dharmâsanakena supravṛttāni kṛtvā dharmâsananiṣaṇṇena sarvāṃ parṣadaṃ bodhyākārâbhinirhṛtayā maitryā spharitvā |

ātmani vaidyasaṃjñām utpādya dharme bhaiṣajyasaṃjñāṃ dharmaśravaṇikeṣv āturasaṃjñāṃ tathāgate satpuruṣasaṃjñāṃ dharmanetryāṃ cirasthitikasaṃjñām utpādyêmāni mantrapadāny āmukhīkṛtya dharmasaṃkathā karaṇīyā |

tasya samantād yo janaśate na māro na mārakāyikā vā devatôpasaṃkramayiṣyanti vicakṣuḥkaraṇe |

ye 'py enam upasaṃkramiṣyanti te 'py asya na śakṣyanty antarāyaṃ kartum iti ||atrâivâha |

dharmabhāṇakena caukṣeṇa śucisamudācāreṇa susnātena śucinivāsitena bhavitavyam iti ||evaṃ dharmadānaṃ ||

[ Bendall ed p356 ---> ]

bodhicittaṃ ca puṇyasya vṛddhihetuḥ samāsataḥ ||yathôktam āryaratnakaraṇḍakasūtre |

tad yathâpi nāma mañjuśrīr nānāgandhavṛkṣāś ca caturdhātusaṃgṛhītā vivardhante |

evam eva mañjuśrīr nānāsaṃbhārôpacitaṃ bodhisatvasya kuśalamūlaṃ |

bodhicittasaṃgṛhītaṃ sarvajñatāpariṇāmitaṃ vivardhatae |

iti ||eṣâdikâdika-

[ Cambridge MS f162b ---> ]

rmikāṇāṃ sahasā bodhisatvaśikṣā smaraṇârtham upadarśitā |

vistaratas tu buddhaviṣayâiva ||atra câsyā yathôktāyāḥ śikṣāyāḥ |

siddhiḥ samyakprahāṇānām apramādâviyojanāt |

smṛtyâtha saṃprajanyena yoniśaś cintanena ca ||tatrânutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāyâiva chandaṃ janayati vyāyacchati vīryam ārabhate cittaṃ pragṛhṇāti samyakpraṇidadhātîty anena rakṣā ||utpannānāṃ ca prahāṇāya chandaṃ janayatîty anena śuddhiḥ |

anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya chandaṃ janayati |

yāvad utpannānāṃ ca sthitaye bhūyobhāvāya chandaṃ janayatîty ādi |

anena vṛddhiḥ |

etāni ca nityam apramādâdhiṣṭhitāni kāryāṇi sarvakuśalamūlānāṃ tanmūlatvāt ||yathôktam āryacandrapradīpasūtre |

yāvanta dharmāḥ kuśalāḥ prakīrtitāḥ śīlaśrutaṃ tyāgu tathâiva kṣāntiḥ |

sarveṣu mūlaṃ hy ayam apramādo nidhānalambhaḥ sugatena deśita |

iti ||

ko 'yam apramādo nāma |

iṣṭavighātâniṣṭâgamaśaṅkāpūrvakaṃ pratikāratātparyaṃ |

tad yathā tīvrakopaprasādasya rājño bhaiṣajyatailaparipūrṇabhājanaṃ gṛhītvā picchila-

[ Cambridge MS f163a ---> ]

saṃkrameṇa bhṛtyasya

[ Bendall ed p357 ---> ]

gacchataḥ ||uktaṃ hy āryatathāgataguhyasūtre |tatra katamo 'pramādo |yad indriyasaṃvaraḥ |

sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati |

nânuvyañjanagrāhī |

evaṃ yāvan manasā dharmān vijñāya na nimittagrāhī bhavati |

nânuvyañjanagrāhī |

sarvadharmeṣv āsvādaṃ câdīnavaṃ ca niḥśaraṇaṃ ca yathābhūtaṃ prajānāti |

ayam ucyate 'pramādaḥ ||punar aparam apramādo yat svacittasya damanaṃ paracittasyârakṣā kleśarater aparikarmaṇā dharmarater anuvartanaṃ yāvad ayam ucyate 'pramādaḥ |

yasya guhyakâdhipate śraddhā câpramādaś ca tasyânulomikena vīryeṇa kāryaṃ |

yena tān apramādakāraṇān śraddhākāraṇāṃś ca dharmān samudānayati |

yasya guhyakâdhipate śraddhā câpramādaś ca vīryaṃ ca tena smṛtisaṃprajanye yogaḥ karaṇīyaḥ |

yena smṛtisaṃprajanyena sarvān bodhipakṣān dharmān na vipraṇāśayati |

yasya guhyakâdhipate śraddhā câpramādaś ca vīryaṃ ca smṛtisaṃprajanyaṃ ca tena yoniśaḥ prayoge yogaḥ karaṇīyaḥ |

yoniśaḥ prayukto hi guhyakâdhipate bodhisatvo yad asti tad astîti prajānāti |

yan nâsti tan nâstîti prajānāti |

yāvad asti saṃvṛtyā cakṣur ity ādi ||tathā atrâivâha |

sadâpramādo hy amṛtasya mūlaṃ satvârthayu-

[ Cambridge MS f163b ---> ]

ktasya ca bodhicittaṃ |

yad yoniśaś câiva vivekacittam aparigrahaḥ sarvasukhasya mūlam iti ||āha ca |

parâtmasamatâbhyāsād bodhicittaṃ dṛḍhībhavet |

āpekṣikaṃ parâtmatvaṃ pārâvāraṃ yathāmṛṣā ||

[ Bendall ed p358 ---> ]

tatkūlaṃ na svataḥ pāraṃ kim apekṣyâstv apāratā |

ātmatvaṃ na svataḥ siddhaṃ kim apekṣya paro bhavet ||tadduṣkhena na me bādhêty ato yadi na rakṣasi |

nâgāmikāyaduṣkhāt te bādhā tat kena rakṣasi ||aham eva tadâpîti mithyêyaṃ parikalpanā |

anyâiva mṛto yasmād anyas tatra prajāyate ||anyaś cej jāyate tatra kiṃ puṇyena prayojanaṃ |

yūnaḥ kiṃ vṛddhakāyasya sukhāya dhanasaṃcayaiḥ ||mṛte garbhagate tāvad anyo bālaḥ prajāyate |

mṛte bālye kumāratvaṃ tannāśāyâgato yuvā ||

tannāśāc câgato vṛddhaḥ |

ekaḥ kāyaḥ kathaṃ mataḥ |

evaṃ pratikṣaṇaṃ cânyaḥ kāyaḥ keśanakhâdivat ||

atha bālyāparityāgād bālo yāti kumāratāṃ |

kāyasvabhāvo vaktavyo yo 'vasthārahitaḥ sthitaḥ |

kāyaś cet pratimâkāraḥ pesībhasmasu nâsti saḥ ||sūkṣmabhāvena cet tatra sthaulyaṃ tyaktvā vyavasthitaḥ |

anirdeśyaḥ svataḥ prāptaḥ |

kāyêty ucyate na saḥ ||tatra cintâiva me nâsti dṛśyakāyas tu nāśavān |

avasthābhiś ca saṃbandhaḥ saṃvṛtyā câiva dṛśyate ||

[ Bendall ed p359 ---> ]

āga-

[ Cambridge MS f164a ---> ]

māc ca tad astitvaṃ yuktyāgamanivāritam |

na guṇavyatirekeṇa pradhānaṃ vidyate yataḥ ||na ca trīṇi pradhānāni tathā sattā guṇâpi |

pratyekaṃ tryātmakās te 'pi śeṣaṃ nâikavidhaṃ jagat ||acetanaṃ ca vastrâdi tatsukhâdyātmakaṃ katham |

sukhâder na paṭṭôtpattiḥ paṭṭâdes tu sukhâdayaḥ |

paṭṭâdīnām ahetutvād abhāvas tatsukhaṃ kutaḥ ||tasmād āgamayuktibhyāṃ anityaṃ sarvasaṃskṛtaṃ |tad dhetuphalasaṃbandhaḥ pratyakṣatvān na sādhyate ||svasaṃtāne ca dṛṣṭo 'sau nityeṣu ca kathaṃ yathā |

param aṇus [[DOUBT]] tu nâiko 'sti digbhedânupapattitaḥ ||dīpatailaṃ kṣayaṃ yāti kṣīyamānaṃ na lakṣyate |

evaṃ bhāvā na lakṣyante kṣīyamānāḥ pratikṣaṇaṃ ||saṃtānaḥ samudŌüyaś ca paṅktisenâdivan mṛṣŌü |

tatrâbhyāsād ahaṃkāraḥ parasmin kiṃ na jāyate ||

[ Bendall ed p360 ---> ]

tasmād evaṃ jagat jñeyaṃ yathâyatanasaṃcayaḥ |

aprāptam eva tad duṣkhaṃ pratikāryaṃ parâtmanoḥ ||ayuktam api ced etat svâtmany astîtaratra na |

yad ayuktaṃ nivartyaṃ tat svam anyad vā yathābalaṃ ||kṛpayā bahu duṣkhaṃ cet kasmād utpādyate balāt |

jagadduṣkhaṃ nirūpyêdaṃ kṛpāduṣkhaṃ kathaṃ bahu ||evaṃ bhāvitasaṃtānāḥ paraduṣkhasamapriyāḥ |

avīcīm avagāhante haṃsāḥ padmavanaṃ yathā ||satveṣu mucyamāneṣu ye te prāmodyasāgarāḥ |

tair eva nanu paryāptaṃ mokṣeṇâpy arasena kim ||

evaṃ parârthaṃ kṛtvâpi na mado na ca vismayaḥ |

na vipākaphalâkāṅkṣā parârthâikântatṛṣṇayā [[DOUBT]] ||daśadiksatvasaṃpattir ātmī-

[ Cambridge MS f164b ---> ]

yâsya na saṃśayaḥ |

nâsty erṣyâvakāśo 'pi parasaukhye svasaṃjñayā ||

[ Bendall ed p361 ---> ]

pareṣām ātmano vâpi sāmānyā pāpadeśanā |

puṇyânumodanā câivaṃ buddhâdhyeṣaṇayācanaṃ ||

pariṇāmanam apy evaṃ nirviśeṣaṃ pravartate |

puṇyaṃ pravartate tasmād anantaṃ satvadhātuvat ||ayaṃ sa mārgapravaraḥ kṣemânantasukhôtsavaḥ |

bodhisatvamahāsârtha kalilaprītivardhanaḥ ||

pālyamānaś ca satataṃ vajrapāṇyātiyāntrikaiḥ |

māragulmikasaṃtrāsajananair buddhakiṃkaraiḥ ||saṃbuddharājatanayā bodhicittarathasthitāḥ |

vahante tena mārgeṇa stūyamānāḥ surâdibhiḥ ||

tasmād ātmatvam āropya satveṣv abhyāsayogataḥ |

parâtmaduṣkhaśāntyartham ātmâdīn sarvathôtsṛjet ||tṛṣṇā parigraho yasya tasya duṣkhaṃ na śāmyati |

pariṇāmavināśitvāt sa duṣkhajanako yataḥ ||loke duṣkhâgnitapte ca kā ratiḥ susukhe bhavet |

samantād dahyamānasya nakhâdāhe 'pi kiṃ sukham ||ātmatṛṣṇā ca sarveṣāṃ duṣkhāṇāṃ mūlam uttamaṃ |

tasmān nihanmi tām eva satvebhyaḥ svârtham utsṛjan ||

[ Bendall ed p362 ---> ]

tad agradūtī jñātêcchā jetavyā sarvayatnataḥ |

ātmatatvasmṛtiṃ kṛtvā pratītyôtpādacintayā ||yad bhayān nôtsṛjāmy etat tad evâdadato bhayaṃ |

pratikṣaṇaṃ hi yāty eva kāyaś cittaṃ ca me yataḥ ||yadi ni-

[ Cambridge MS f165a ---> ]

tyâpy anityena nirmalā malavāhinā |

bodhiḥ kāyena labhyeta nanu labdhā mayâiva sā ||evam ātmānam utsṛjya sarvasatvârtham ācaret |

bhaiṣajyapratimākalpo lokadharmeṣv acintakaḥ ||sarvasatvârthamantritve svaprajñāṃ viniyojayet |

yuktyā saṃrakṣya tu dravyaṃ satveṣu vôpayojayet ||svakāye parakāye vā yad duṣkhaṃ nêha duṣkhakṛt |

satvānāṃ bhogavighnatvāt kleśāḥ śodhyāḥ prayatnataḥ |

lokôpajīvyāt sattīrthād [[DOUBT]] bhujaṅgakuṇapêva ||puṇyakṣetram idaṃ śuddhaṃ saṃpatsasyamahāphalaṃ |

sukhadurbhikṣasaṃtaptaṃ jagat saṃtarpayiṣyati ||lābhasatkārakāyâdi tyaktaṃ nanujane [[DOUBT]] mayā |

kopaḥ kasyârtham adyâpi mṛṣā vā tan mayôditam ||svârthaghneṣu yadi dveṣaḥ kṛpā kutra bhaviṣyati |

nirdayasyâpi kaḥ kopaḥ parârtho yadi naśyati ||

[ Bendall ed p363 ---> ]

ākrośâdikṣamāḥ satyam ikṣukas tūrikâdayaḥ |

svāmy-asanena durnyastā nôpabhogyā bhavanti te ||cintayati pratīkāraṃ na ca svāmihitêcchayā |

nâpi saṃcodayaty enaṃ bhogârthaṃ nôpayāti ca ||anusmṛtyôpasmṛtyâitān akṛṣṭôptā jinâtmajāḥ |

nānāviṣayadhātūnāṃ sārvêndriyamahāgadān ||vijñapya smārayitvâitān kruddhān apy upakāriṇaḥ

[ Cambridge MS f165b ---> ]

|

svabhāvātyaktamādhuryāḥ sukhayanty eva duṣkhitān ||

dhātavaḥ pañca bhūvāritejo 'nilakhasaṃjñitāḥ |

yāvat satvāḥ sthitās tāvat sarveṣām arthakāriṇaḥ ||sarvaduścaritenâiṣāṃ satvârthād vinivartanaṃ |

evam etān karomy eṣa dhātūn ṣaḍ api nirvyathān ||yāvad ākāśaniṣṭasya niṣṭhā lokasya saṃbhavet |

tāvat sthāsyāmi lokârthaṃ kurvan jñānapuraḥsaraḥ ||ātmâcāryo 'nuśiyaṣyād dhi sadâtmānaṃ suśiṣyavat |

apṛṣṭvā câtmanâtmānaṃ balenârakṣitakriyaḥ ||

[ Bendall ed p364 ---> ]

kâiva mama duṣkhena duṣkhī syān me bhayād bhayī |

taddoṣânuśayajño vā yathâtmagurur ātmanaḥ ||avirāgy- apalāyī ca karuṇāviṣayo 'pi vā |

nityasaṃnihitaś câpi śiṣyâtmasamaḥ kutaḥ ||kleśônmatto 'tha mohândhaḥ prapātabahule pathi |

skhalan pade pade śocyaḥ parâtmā ca sarvadā ||skhalitânveṣaṇaṃ tasmāt samānavyasanāj janāt |

na yuktaṃ yujyate tv atra guṇān dṛṣṭvâdbhutaṃ mahat ||nâikena śakyam ādātuṃ mayā doṣamahôdadhiḥ |

kṛtyam anyair mamâivâtra ko 'nyadoṣeṣu mêkṣaṇaḥ ||paracodanadakṣāṇām anadhīṣṭôpakāriṇāṃ |

vākyaṃ mūrdhnā pratīcchāmi sarvaśiṣyo bhavāmy ahaṃ ||saṃgrāmo hi mamâikasya bahubhiḥ kleśaśatrubhiḥ |

tatrâikena raṇâsaktam anye nighna-

[ Cambridge MS f166a ---> ]

nti māṃ sukham ||

tatra yaḥ pṛṣṭhato bhītiṃ śrāvayed anyato 'pi vā |

pradviṣṭo vā prasanno vā same prāṇapradaḥ suhṛt ||

[ Bendall ed p365 ---> ]

alisaṃhātanīlena cīrabhāraṇabhāriṇā |

vicitrasurabhisphītapuṣpaśekharahāriṇā ||yugapat sarvadigbuddhakṣetrasāgaracāriṇā |

balinā pratikāryeṇa sarvamārâpahāriṇā ||narakapretasaṃtāpapraśamônmuktavāriṇā |

saṃsāragahanântasthabhavyasatvârthasāriṇā ||jagannetrôcchavôtpādibalâlaṅkāradhāriṇā |

viduṣā bālavapuṣā lokavismayakāriṇā ||mañjuśrī saṃjñakaṃ yat tat piṇḍībhūtaṃ jagaddhitaṃ |

sarveṇâivâtmabhāvena namas tasmai punaḥ punaḥ ||

anekaduṣkhasaṃtaptaprahlādanamahāhradaṃ |

trailokyatṛṣṇāpātālaprapūraṇamahâmbudam ||jagadiṣṭaphalasphītadaśadikkalpapādapaṃ |prārthitaprāptisaṃhṛṣṭajagannetrôtpalârcitaṃ ||vismayôdgataromāñcair bodhisatvaśataiḥ stutam |

mañjuśriyaṃ namasyāmi praṇāmair uttarôttaraiḥ ||niḥśeṣaduṣkhavaidyāya sukhasattrapradāyine |

sarvâkārôpajīvyāya mañjughoṣāya te namaḥ ||

[ Bendall ed p366 ---> ]

iti jinatanayānāṃ sarvathâtyadbhutānāṃ caritam upanibdhyôpārjitaṃ yac chubhaṃ me |

bhavatu sukham anantaṃ dehināṃ tena yāvat sugatapadam ana-

[ Cambridge MS f166a ---> ]

ntavyomasīmâdhipatyaṃ ||puṇyavṛddhiḥ samāptā ||

samāptaś câyaṃ bodhisatvavinayo 'nekasūtrântôddhṛtaḥ śikṣāsamuccayêti ||



Copyright (c) 2002 by Jens Braarvig - Oslo