Santideva: Siksasamuccaya 19. (Punyavrddhi) Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 circumflex a 131 long i 197 circumflex i 140 long u 198 circulfelx u 150 vocalic r 173 long vocalic r 204 vocalic l 202 long vocalic l 203 circumflex e 136 circumflex o 147 velar n 199 palatal n 164 retroflex t 194 retroflex d 172 retroflex n 239 palatal s 211 retroflex s 171 anusvara 230 visarga 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ navadaa pariccheda || anyo 'pi puyavddhaye hetu krya | yo 'ya sarvvasthsu satvrtha ||yath kathita cryaratnameghe | sa tathgatacaitye v tathgatavigrahe v pupa v dhpa v gandha v dadat sarvasatvn daulyadaurgandhyamalpanayanya tathgatalapratilambhya ca parimayati | sa sanmrjanpalepana kurvan sarvasatvnm aprsdikrypathavigamya | prsdikrypathasapade ca parimayati | sa pupacchatram ropayan sarvasatvn sarvakleaparidhavigamya parimayati | sa vihra praviann eva cittam utpdayati | [ Cambridge MS f158a ---> ] sarvasatvn nirvapura praveayeya | sa nikramann eva cittam utpdayati | sarvasatvn sasracrakn nikrmayeya | sa labhanadvram udghayann eva cittam utpdayati | sarvasatvn lokttarea jnena nirvasugatidvram udghayeya | sa pithad eva cittam utpdayati | sarvasatvn sarvpyadvri pidadhy | sa nidann eva*cittam utpdayati | sarvasatvn bodhimae nidayeya | sa dakiena prvena ayy kalpayann eva cittam utpdayati | sarvasatvn eva parinirvpayeya | sa tato vyuttihann eva cittam utpdayati | sarvasatvn vyutthpayeya sarvakleaparyutthnebhya | sa arragaty gacchann eva cittam utpdayati | sarvasatv mahpuruagaty gacchantu | sa tatrpaviae eva cittam utpdayati | sarvasatv nialyakriy yad uta rgadveamohebhya | sa auca kurvann eva cittam utpdayati | sarvasatvn kleamalt praklayeya |sa hastau praklayann eva cittam utpdayati | sarvasatvn sarvaklea- [ Bendall ed p349 ---> ] vsanm apanayeya |sa pdau praklayann eva cittam utpdayati sarvasatvnm anekaprakri klearajsy apanayeya |mukha praklayann eva cittam utpdayati | sarvasatvn sarvadharmamukhni pariodhayeya | sa dantakha bhakayann eva cittam utpdayati | sarvasatvn nnvidhn kleamaln apanayeya | sarv kyvasth sarvasatvahitasukhya parimayati | tathgatacaitya vandamniva cittam utpdayati | sarvasatv vandany bhavantu sadevakasya lokasyti ||athav yathryaprajpramity | punar apara riputra vyakntramadhyagatena bodhisatvena mahsatvena nttrasitavya na satrasitavyam na satrsam pattavyam | tat kasmd dheto | tath hi tena sarva parityakta sarvasatvnm arthya | teniva cittam utpdayitavyam |sacen m vy bhakayeyus tebhyiva tad dna datta bhavatu | mama ca dnapramitpariprir bhaviyati | abhysann ca bhaviyati | tath ca kariymi yath me 'nuttar samyaksabo- [ Cambridge MS f158b ---> ] dhim abhisambuddhasya satas tatra buddhaketre tiryagyonigat satv sarvea sarva na bhaviyanti na prajsyante ||corakntramadhyagatena riputra bodhisatvena mahsatvena nttrasitavya na satrasitavya na satrsam pattavya |tat kasmd dheto | sarvasvaparitygakual hi te bodhisatv mahsatvtsakyenpi ca bodhisatvena bhavitavya parityaktaparikrpakaraena ca | teniva cittam utpdayitavya |te cen me satv parikrpakarani haranti tebhyivitad dna datta bhavatu | sacen m kecij jvitd vyaparopayeyu tatra may na dveo na krodhtpdayitavya | tem api may na kyena na vacas na manasparddhavya | eva ca me tasmin samaye dnapramit ca lapramit ca kntipramit ca paripri gamiyati | anuttar ca me samyaksabodhir abhysann bhaviyati | tath ca kariymi tath pratipatsye yath me 'nuttar samyaksabodhim abhisabuddhasya satas tatra buddhaketre | ete cnye ca do sarvea sarva sarvath sarva na bhaviyanti na prajsyante ||pnyakntramadhyagatena riputra bodhisatve- [ Cambridge MS f159a ---> ] na mahsa- [ Bendall ed p350 ---> ] tvena nttrasitavya na satrasitavya na satrsam pattavya |tat kasmd dheto | asatrastadharmo hi bodhisatv mahsatv bhavanti | eva cnena cittam utpdayitavya | sarvasatvn may sarvatacchedya ikitavya | na bodhisatvena mahsatvena satrsam pattavya |saced aha tay kla kariymi | api tu khalu puna satvnm antike mahkarucittam utpdayiymi | aho vatlpapuym satv yad ete loke evarpi pnyakntri prajyante | tath punar aha kariymi tath pratipatsye yath me 'nuttar samyaksabodhim abhisabuddhasya satas tatra buddhaketre sarvea sarva sarvath sarva pnyakntri na prajsyante | tath ca sarvasatvn puyai sayojayiymi yathgpetapnyalbhino bhaviyanti | tath dha vryam rapsye sarvasatvn ktao yath vryapramit tasmin samaye paripri gamiyanti ||punar apara riputra bubhukkntramadhyagatena bodhisatvena mahsatvena nttrasitavya na satrasitavya na satrsam pattavya | eva cnena sanha sanaddhavya | tath dha vryam rapsye tath ca sva bu- [ Cambridge MS f159b ---> ] ddhaketra pariodhayiymi yath me 'nuttar samyaksabodhim abhisabuddhasya satas tatra buddhaketre sarvea sarva sarvath sarva evarpi bubhukkntri na bhaviyanti na prajsyante | sukhitiva te satv bhaviyanti sukhasamagina | sarvasukhasamarpits tath ca kariymi yath te satvn yo yivbhipryo bhaviyati yad yad evkkiyanti manas tat tad eva prdurbhaviyati | tad yathpi nma devn tryastrin manas sarva prdurbhavati manas sarvam utpadyate | tath dha vryam rapsye yath te satvn dhrmikbhipry paripri gamiyanti | avaikalya ca jvitaparikrai sarvasatvn bhaviyati sarve sarvata sarvadti ||evam aya ... sarvvasthsu satvrtha ... puyavrdhihetu | vistaratas tv ryagocarapariuddhistre draavya || ki ca | ... dharmadna nirmia | puyavddhinimitta bhavati || [ Bendall ed p351 ---> ] yathktam rydhyayasacodanastre | viatir ime maitreynuas nirmiadne | yo lbhasatkram apratikkan dharmadna dadmi | katame viati | yad uta | smtim ca bhavati matim ca bhavati buddhim ca bhavati gatim ca bhavati dhtim ca bhavati prajv ca bhavati | [ Cambridge MS f160a ---> ] lokttar ca prajm anuvidhyati | alpargo bhavati | alpadveo 'lpamoha | mra csyvatra na labhate | buddhair bhagavadbhi samanvhriyate | amanuy cina rakanti | dev csyuja kye praks.ipanti | amitr csyvatra na labhante | mitri csybhedyni bhavanti | deyavacana ca bhavati | vairady ca pratilabhate | saumanasyabahula ca bhavati vidvatpraasta ca | anusmaraya csya tad dharmadna bhavati | ime maitreya viatir anuasti ||ryaprajpramity tv ha | sacet tvam nanda rvakaynikn pudgaln rvakabhmau dharma deeya | tasy ca dharmadeany ye trishasramahshasre lokadhtau satvs te sarve 'rhatva skt kuryus tad adypi tvay me rvakea rvakaktya na kta syt | sacet puna tvam nanda bodhisatvasya mahsatvasyikam api prajpramitpratisayukta pada deaye prakayer evam aha tvay rvakerdhita sy | tay ca prvikay dharmadeanay ye trishasramahshasre lokadhtau satvs te sarve 'rhatva prpnuyus te crhat yad dnamaya puyakriyvastu lama- [ Cambridge MS f160b ---> ] ya puyakriyvastu bhvanmaya puyakriyvastu | tat ki manyase nandpi tu sa bahu puyaskandha | ha | bahu bhagavan bahu sugata | bhagavn ha | ata snanda rvakaynikapudgalo bahutara puyaskandha prasavati yo bodhisatvn mahsatvn prajpramitpratisayukta dharma deayati | ato 'py nanda bahutara puyaskandha prasavati yo bodhisatvo mahsatvo 'parasya bodhisatvasya prajpramitpratisayukta dharma deayati | antaika- [ Bendall ed p352 ---> ] divasam api | tihatv nandikadivasa | antaa prgbhaktam api | tihatv nanda prgbhakta | antaikanlikm api | yvad antaikakaasaniptam api | peyla || idam nanda tasya bodhisatvasya mahsatvasya dharmadna sarvarvakayniknm api sarvapratyekabuddhaynikn ca pudgaln kualamlam abhibhavati | eva kualamlasamanvgato bodhisatvo mahsatva | eva kualamla samanvharann asthnam nandnavako yat sa bodhisatvo mahsatvo vivartetnuttary samyaksabodhe | nitat sthna vidyatae iti ||katha dharmadna dtavya | yathryasaddharmapuarke 'bhihita | klena c cintayam- [ Cambridge MS f161a ---> ] nu paita praviya layana tatha ghaayitv | vipaya dharma imi sarva yonio utthya deetlnacitta ||sukhasthito bhoti sad vicakao sukha niaas tatha dharma bhsate | udraprajapta karitvsana cauke manoje pthivpradee ||cauka ca so cvara prvaritv suraktaraga ca prasannaragai | sevaka ka tath daditv mahprama ca nivsayitv || [ Bendall ed p353 ---> ] sapdaphasmi niadysane vicitraduyehi susasttasmin | sudhautapda cpruhitv snigdhena rea mukhena cpi ||dharmsane tatra nidiyna ekgra satveu sama vipayan | upasaharec citrakath bah ca bhikna c bhikuniks tathiva ||kilsit cpi vivarjayta na cpi utpdayi khedasaj | arati ca sarv vijahta paita maitrbala paradi bhvayec ca ||bhec ca rtridivam agradharmn dntakoniyutai sa paita | saharayet t ca tathiva toayet na cpi kicit tatra jtu prrthayet ||khādya ca bhojya ca tathnnapāna vastrāi ayysanacvarāi | gilnabhaiajya na cintayet sa na vijape- [ Cambridge MS f161b ---> ] t paradi kicid anyat || [ Bendall ed p354 ---> ] anyatra cinteya sad vicakaa bhaveya buddho 'ham ime ca satv | etac ca me sarvasukhpadhna ya dharma rvemi hitya loke ||atrivha || na kasyacid antao dharmaprempy adhikataram anugraha karoti || ryacandrapradpastre 'py ha | adhyeayeyur yadi tv te dharmadnasya krat | prathama vca bhey nha vaitulyaikita || eva tva*vca bhey yume v vijapait | katha mahtman akya purato bhitu may || sahasi na jalpeta tulayitv tu bhjana | yadi bhjana vijny anadho 'pi deaye || yadi duln payesi pariy bahn sthitn | salekha m prabhe tva vara dnasya krtaye || bhaveyur yadi clpcch uddh le pratihit | maitra citta janitv tva kury salekhik kathm || [ Bendall ed p355 ---> ] partt yadi ppcch lavanto 'tra vistar | labdhapakas tad bhtv vara lasya krtaye | iti ||ukta cryasgaramatistre | tad yath | same | samavati | amitaatru | akure | makure | mrajite | kare | keyre | oghavati | ohokayati | viahanirmale | malpanaye | okhare | kharograse | [ Cambridge MS f162a ---> ] grasane | hemukh | parmukh | mukh | amitni sarvagrahabandhanni | night sarvaparapravdina | vimukt mrap | sthpit buddhamudr samudghtit sarvamr | acalitapadapariuddhy vigacchanti sarvamrakarmi || imni sgaramate mantrapadni dharmabhakena supravttni ktv dharmsanakena supravttni ktv dharmsananiaena sarv parada bodhykrbhinirhtay maitry spharitv | tmani vaidyasajm utpdya dharme bhaiajyasaj dharmaravaikev turasaj tathgate satpuruasaj dharmanetry cirasthitikasajm utpdymni mantrapadny mukhktya dharmasakath karay | tasya samantd yo janaate na mro na mrakyik v devatpasakramayiyanti vicakukarae | ye 'py enam upasakramiyanti te 'py asya na akyanty antarya kartum iti ||atrivha | dharmabhakena caukea ucisamudcrea susntena ucinivsitena bhavitavyam iti ||eva dharmadna || [ Bendall ed p356 ---> ] bodhicitta ca puyasya vddhihetu samsata ||yathktam ryaratnakaraakastre | tad yathpi nma majurr nngandhavk ca caturdhtusaght vivardhante | evam eva majurr nnsabhrpacita bodhisatvasya kualamla | bodhicittasaghta sarvajatparimita vivardhatae | iti ||edikdika- [ Cambridge MS f162b ---> ] rmik sahas bodhisatvaik smarartham upadarit | vistaratas tu buddhaviayiva ||atra csy yathkty iky | siddhi samyakprahnm apramdviyojant | smtytha saprajanyena yonia cintanena ca ||tatrnutpannn ppaknm akualn dharmm anutpdyiva chanda janayati vyyacchati vryam rabhate citta praghti samyakpraidadhtty anena rak ||utpannn ca prahya chanda janayatty anena uddhi | anutpannn kualn dharmm utpdya chanda janayati | yvad utpannn ca sthitaye bhyobhvya chanda janayatty di | anena vddhi | etni ca nityam apramddhihitni kryi sarvakualamln tanmlatvt ||yathktam ryacandrapradpastre | yvanta dharm kual prakrtit laruta tygu tathiva knti | sarveu mla hy ayam apramdo nidhnalambha sugatena deita | iti || ko 'yam apramdo nma | iavightnigamaakprvaka pratikrattparya | tad yath tvrakopaprasdasya rjo bhaiajyatailapariprabhjana ghtv picchila- [ Cambridge MS f163a ---> ] sakramea bhtyasya [ Bendall ed p357 ---> ] gacchata ||ukta hy ryatathgataguhyastre |tatra katamo 'pramdo |yad indriyasavara | sa caku rpi dv na nimittagrh bhavati | nnuvyajanagrh | eva yvan manas dharmn vijya na nimittagrh bhavati | nnuvyajanagrh | sarvadharmev svda cdnava ca niaraa ca yathbhta prajnti | ayam ucyate 'pramda ||punar aparam apramdo yat svacittasya damana paracittasyrak klearater aparikarma dharmarater anuvartana yvad ayam ucyate 'pramda | yasya guhyakdhipate raddh cpramda ca tasynulomikena vryea krya | yena tn apramdakran raddhkra ca dharmn samudnayati | yasya guhyakdhipate raddh cpramda ca vrya ca tena smtisaprajanye yoga karaya | yena smtisaprajanyena sarvn bodhipakn dharmn na vipraayati | yasya guhyakdhipate raddh cpramda ca vrya ca smtisaprajanya ca tena yonia prayoge yoga karaya | yonia prayukto hi guhyakdhipate bodhisatvo yad asti tad astti prajnti | yan nsti tan nstti prajnti | yvad asti savty cakur ity di ||tath atrivha | sadpramdo hy amtasya mla satvrthayu- [ Cambridge MS f163b ---> ] ktasya ca bodhicitta | yad yonia civa vivekacittam aparigraha sarvasukhasya mlam iti ||ha ca | partmasamatbhysd bodhicitta dhbhavet | pekika partmatva prvra yathm || [ Bendall ed p358 ---> ] tatkla na svata pra kim apekystv aprat | tmatva na svata siddha kim apekya paro bhavet ||taddukhena na me bdhty ato yadi na rakasi | ngmikyadukht te bdh tat kena rakasi ||aham eva tadpti mithyya parikalpan | anyiva mto yasmd anyas tatra prajyate ||anya cej jyate tatra ki puyena prayojana | yna ki vddhakyasya sukhya dhanasacayai ||mte garbhagate tvad anyo bla prajyate | mte blye kumratva tannygato yuv || tannc cgato vddha | eka kya katha mata | eva pratikaa cnya kya keanakhdivat || atha blyparitygd blo yti kumrat | kyasvabhvo vaktavyo yo 'vasthrahita sthita | kya cet pratimkra pesbhasmasu nsti sa ||skmabhvena cet tatra sthaulya tyaktv vyavasthita | anirdeya svata prpta | kyty ucyate na sa ||tatra cintiva me nsti dyakyas tu navn | avasthbhi ca sabandha savty civa dyate || [ Bendall ed p359 ---> ] ga- [ Cambridge MS f164a ---> ] mc ca tad astitva yuktygamanivritam | na guavyatirekea pradhna vidyate yata ||na ca tri pradhnni tath satt gupi | pratyeka trytmaks te 'pi ea nikavidha jagat ||acetana ca vastrdi tatsukhdytmaka katham | sukhder na patpatti pades tu sukhdaya | padnm ahetutvd abhvas tatsukha kuta ||tasmd gamayuktibhy anitya sarvasaskta |tad dhetuphalasabandha pratyakatvn na sdhyate ||svasatne ca do 'sau nityeu ca katha yath | param aus [[DOUBT]] tu niko 'sti digbhednupapattita ||dpataila kaya yti kyamna na lakyate | eva bhv na lakyante kyamn pratikaa ||satna samudāya ca paktisendivan mā | tatrbhysd ahakra parasmin ki na jyate || [ Bendall ed p360 ---> ] tasmd eva jagat jeya yathyatanasacaya | aprptam eva tad dukha pratikrya partmano ||ayuktam api ced etat svtmany asttaratra na | yad ayukta nivartya tat svam anyad v yathbala ||kpay bahu dukha cet kasmd utpdyate balt | jagaddukha nirpyda kpdukha katha bahu ||eva bhvitasatn paradukhasamapriy | avcm avaghante has padmavana yath ||satveu mucyamneu ye te prmodyasgar | tair eva nanu parypta mokepy arasena kim || eva parrtha ktvpi na mado na ca vismaya | na vipkaphalkk parrthikntatay [[DOUBT]] ||daadiksatvasapattir tm- [ Cambridge MS f164b ---> ] ysya na saaya | nsty eryvako 'pi parasaukhye svasajay || [ Bendall ed p361 ---> ] parem tmano vpi smny ppadean | puynumodan civa buddhdhyeaaycana || parimanam apy eva nirviea pravartate | puya pravartate tasmd ananta satvadhtuvat ||aya sa mrgapravara kemnantasukhtsava | bodhisatvamahsrtha kalilaprtivardhana || plyamna ca satata vajrapytiyntrikai | mragulmikasatrsajananair buddhakikarai ||sabuddharjatanay bodhicittarathasthit | vahante tena mrgea styamn surdibhi || tasmd tmatvam ropya satvev abhysayogata | partmadukhantyartham tmdn sarvathtsjet ||t parigraho yasya tasya dukha na myati | parimavinitvt sa dukhajanako yata ||loke dukhgnitapte ca k rati susukhe bhavet | samantd dahyamnasya nakhdhe 'pi ki sukham ||tmat ca sarve dukh mlam uttama | tasmn nihanmi tm eva satvebhya svrtham utsjan || [ Bendall ed p362 ---> ] tad agradt jtcch jetavy sarvayatnata | tmatatvasmti ktv prattytpdacintay ||yad bhayn ntsjmy etat tad evdadato bhaya | pratikaa hi yty eva kya citta ca me yata ||yadi ni- [ Cambridge MS f165a ---> ] typy anityena nirmal malavhin | bodhi kyena labhyeta nanu labdh mayiva s ||evam tmnam utsjya sarvasatvrtham caret | bhaiajyapratimkalpo lokadharmev acintaka ||sarvasatvrthamantritve svapraj viniyojayet | yukty sarakya tu dravya satveu vpayojayet ||svakye parakye v yad dukha nha dukhakt | satvn bhogavighnatvt kle odhy prayatnata | lokpajvyt sattrthd [[DOUBT]] bhujagakuapva ||puyaketram ida uddha sapatsasyamahphala | sukhadurbhikasatapta jagat satarpayiyati ||lbhasatkrakydi tyakta nanujane [[DOUBT]] may | kopa kasyrtham adypi m v tan mayditam ||svrthaghneu yadi dvea kp kutra bhaviyati | nirdayasypi ka kopa parrtho yadi nayati || [ Bendall ed p363 ---> ] krodikam satyam ikukas trikdaya | svmy-asanena durnyast npabhogy bhavanti te ||cintayati pratkra na ca svmihitcchay | npi sacodayaty ena bhogrtha npayti ca ||anusmtypasmtyitn akpt jintmaj | nnviayadhtn srvndriyamahgadn ||vijapya smrayitvitn kruddhn apy upakria [ Cambridge MS f165b ---> ] | svabhvtyaktamdhury sukhayanty eva dukhitn || dhtava paca bhvritejo 'nilakhasajit | yvat satv sthits tvat sarvem arthakria ||sarvaducariteni satvrthd vinivartana | evam etn karomy ea dhtn a api nirvyathn ||yvad kaniasya nih lokasya sabhavet | tvat sthsymi lokrtha kurvan jnapurasara ||tmcryo 'nuiyayd dhi sadtmna suiyavat | apv ctmantmna balenrakitakriya || [ Bendall ed p364 ---> ] kiva mama dukhena dukh syn me bhayd bhay | taddonuayajo v yathtmagurur tmana ||avirgy- apaly ca karuviayo 'pi v | nityasanihita cpi iytmasama kuta ||klenmatto 'tha mohndha praptabahule pathi | skhalan pade pade ocya partm ca sarvad ||skhalitnveaa tasmt samnavyasanj jant | na yukta yujyate tv atra gun dvdbhuta mahat ||nikena akyam dtu may doamahdadhi | ktyam anyair mamivtra ko 'nyadoeu mkaa ||paracodanadakm anadhpakri | vkya mrdhn pratcchmi sarvaiyo bhavmy aha ||sagrmo hi mamikasya bahubhi kleaatrubhi | tatrikena rasaktam anye nighna- [ Cambridge MS f166a ---> ] nti m sukham || tatra ya phato bhti rvayed anyato 'pi v | pradvio v prasanno v same praprada suht || [ Bendall ed p365 ---> ] alisahtanlena crabhraabhri | vicitrasurabhisphtapupaekharahri ||yugapat sarvadigbuddhaketrasgaracri | balin pratikryea sarvamrpahri ||narakapretasatpapraamnmuktavri | sasragahanntasthabhavyasatvrthasri ||jagannetrcchavtpdiballakradhri | vidu blavapu lokavismayakri ||majur sajaka yat tat pibhta jagaddhita | sarveivtmabhvena namas tasmai puna puna || anekadukhasataptaprahldanamahhrada | trailokyatptlaprapraamahmbudam ||jagadiaphalasphtadaadikkalpapdapa |prrthitaprptisahajagannetrtpalrcita ||vismaydgataromcair bodhisatvaatai stutam | majuriya namasymi pramair uttarttarai ||nieadukhavaidyya sukhasattrapradyine | sarvkrpajvyya majughoya te nama || [ Bendall ed p366 ---> ] iti jinatanayn sarvathtyadbhutn caritam upanibdhyprjita yac chubha me | bhavatu sukham ananta dehin tena yvat sugatapadam ana- [ Cambridge MS f166a ---> ] ntavyomasmdhipatya ||puyavddhi sampt || sampta cya bodhisatvavinayo 'nekastrntddhta iksamuccayti || Copyright (c) 2002 by Jens Braarvig - Oslo