Santideva: Siksasamuccaya
18. Ratnatrayanusmrti

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ratnatrayânusmṛtir nāmâṣṭādaśaḥ paricchedaḥ ||

uktā bhadracaryāvidhinā puṇyavṛddhiḥ |

asyāś câyam aparo hetuḥ |

yo 'yaṃ śraddhâdīnāṃ sadâbhyāsaḥ ||yathôktam āryatathāgataguhyasūtre |

catvārême mahārāja dharmā mahāyānasaṃprasthitānāṃ viśeṣagāmitāyai saṃvartante 'parihāṇāya ca |

katame catvāraḥ |

śraddhā mahārāja viśeṣagāmitāyai saṃvartate 'parihāṇāya |

tatra katamā śraddhā |

yayā śraddhayâryān upasaṃkrāmati |

akaraṇīyaṃ ca na karoti ||gauravaṃ mahārāja viśeṣagāmitāyai saṃvartate |

yena gauraveṇa subhāṣitaṃ śṛṇoti śuśrūṣate 'virahitaśrotraś ca dharmaṃ śṛṇoti ||nirmānatā mahārāja viśeṣagāmitāyai saṃvartate |

yayā nirmānatayâryāṇām abhinamati praṇamati namasyati ||vīryaṃ mahārāja viśeṣagāmitāyai saṃvartate 'parihāṇāya |

yena vīryeṇa kāyalaghutāṃ cittalaghutāṃ-

[ Cambridge MS f141b ---> ]

ca pratilabhate sarvakāryāṇi côttārayati ||ime mahārāja catvārêti ||eṣāṃ śraddhâdīnāṃ sadâbhyāsaḥ kāryaḥ |

athavânyeṣāṃ śraddhâdīnāṃ ||

yathâhâryâkṣayamatisūtre pañcêmānîndriyāṇi |

katamāni pañca |

śraddhêndriyaṃ vīryêndriyaṃ smṛtîndriyaṃ samādhîndriyaṃ prajñêndriyam iti ||tatra katamā śraddhā |

yathā śraddhāyāś caturo dharmān abhiśraddadhāti |

katamāṃś caturaḥ |

saṃsārâvacarīṃ laukikīṃ samyagdṛṣṭiṃ śraddadhāti |

sa karmavipākapratiśaraṇo bhavati |

yad yat karma kariṣyāmi tasya tasya karmaṇaḥ phalavipākaṃ pratyanubhaviṣyāmîti |

sa jīvitahetor api pāpaṃ karma na karoti |

bodhisatvacārikām abhiśraddadhāti |

taccaryāpratipannaś cânyatra

[ Bendall ed p317 ---> ]

yāne spṛhāṃ nôtpādayati |

paramârthanītârthaṃ gambhīrapratītyasamutpādanairātmyaniḥsatvanirjīvaniḥpudgalavyavahāraśūnyatānimittâpraṇihitalakṣaṇān sarvadharmān śrutvā śraddadhāti |

sarvadṛṣṭikṛtāni ca nânuśete sarvabuddhadharmān balavaiśāradyaprabhṛtīṃś ca śraddadhāti |

śraddhāya ca vigatakathaṃkathas tān buddhadharmān samudānayati |

idam ucyate śraddhêndriyam ||tatra katamad vīryêndriyaṃ |

yān dharmān śraddhêndriyeṇa śraddadhāti tān dharmān vīryêndriyeṇa samudānayatîdam ucyate vīryêndriyaṃ ||

tatra katamat smṛtîndriyaṃ |

yān dharmān vīryêndriyeṇa samudānayati tān dharmān

[ Cambridge MS f142a ---> ]

smṛtîndriyeṇa na vipraṇāśayati |

idam ucyate smṛtîndriyam ||tatra katamat samādhîndriyaṃ |

yān dharmān smṛtîndriyeṇa na vipraṇāśayati tān samādhîndriyeṇâikâgrīkarotîdam ucyate samādhîndriyaṃ ||tatra katamat prajñêndriyam |yān dharmān samādhîndriyeṇâikâgrīkaroti tān prajñêndriyeṇa pratyavekṣate pratividhyati |

yad eteṣu dharmeṣu pratyātmajñānam aparapratyayajñānam idam ucyate prajñêndriyaṃ ||evam imāni pañcêndriyāṇi sahitāny anuprabaddhāni sarvabuddhadharmān paripūrayanti |

vyākaraṇabhūmiṃ câpyayantîti ||śraddhâdīnāṃ balānāṃ sadâbhyāsaḥ kāryaḥ |

yathôktam āryaratnacūḍasūtre |

tatra katamat kulaputra bodhisatvasya balacaryāpariśuddhiḥ |

yad ebhir evêndriyair upastabdho 'navamardyo bhavati sarvamāraiḥ |

asaṃhāryo bhavati śrāvakapratyekabuddhayānābhyāṃ |

avinivartyo bhavati mahāyānāt |

durdharṣo bhavati sarvakleśaiḥ |

dṛḍho bhavati pūrvapratijñāsu |

tṛpto bhavati cittena |

balavān bhavati kāyena |

gupto bhavatîndriyaiḥ |

duḥparājayo bhavati tīrthikaraiḥ |

ity ādi ||

evaṃ tāvac chraddhâdīnāṃ sadâbhyāsaḥ puṇyavṛddhaye ||

kā maitrī ||

yathâha candrapradīpasūtre |

[ Bendall ed p318 ---> ]

yāvanti pūjā bahuvidhâprameyā yā kṣetrakoṭī-

[ Cambridge MS f142b ---> ]

n ayutabimbareṣu |

tāṃ pūjakṛtvā puruṣavareṣu nityaṃ saṃkhyākalāpo na bhavati maitracitta |

iti ||kā buddhâdyanusmṛtiḥ ||

tatra rāṣṭrapālasūtre saṃvarṇitā |

vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā |

vandāmi te 'samajñānaparā sadṛśo na te 'sti tribhave virajā ||

mṛdu cāru snigdha śubha keśa nakhā girirājatulya tava côṣṇir iha |

nôṣnīṣam īkṣitu tavâsti samo vibhrājate bhruvi tavôrṇa mune ||kundênduśaṅkhahimaśubhranibhā nīlôtpalâbhaśubhanetravarā |

kṛpayêkṣase jagad idaṃ hi yayā vandāmi te vimalanetra jina ||jihvā prabhūta tanu tāmranibhā vadanaṃ ca chādayasi yena svakaṃ |

dharmaṃ vadan vinayase ca jagat vandāmi te madhurasnigdhagirā ||

daśanāḥ śubhāḥ sudṛḍha vajranibhāḥ triṃśaddaśa apy aviralāḥ sahitāḥ |

kurvan smitaṃ vinayase ca jagat vandāmi te madhurasatyakathā ||

rūpeṇa câpratisamo 'si jinaḥ prabhayā ca bhāsayasi kṣetraśatān |

brahmêndrapālajagato bhagavan jihmībhavanti tava te prabhayā ||

[ Bendall ed p319 ---> ]

eṇeya jaṅgha bhagavann asamā gajarājabarhimṛgarājagato |

īkṣan vrajasy api yugaṃ bhagavan saṃkampayan dharaṇiśailataṭān ||

[ Cambridge MS f143a ---> ]

kāyaś ca lakṣaṇacito bhagavan sūkṣma chavī kanakavarṇanibhā |

nêkṣañ jagad vrajati tṛptim idaṃ rūpaṃ tavâpratimarūpadhara ||

tvaṃ pūrvakalpaśatacīrṇatapāḥ tvaṃ sarvatyāgadamadānarataḥ |

tvaṃ sarvasatvakṛpamaitramanāḥ vandāmi te paramakāruṇikam ||tvaṃ dānaśīlanirataḥ satataṃ tvaṃ kṣāntivīryanirataḥ sudṛḍhaḥ |

tvaṃ dhyānaprajñaprabhatejadharo vandāmi te 'samajñānadhara ||

tvaṃ vādisūra kugaṇapramathī tvaṃ siṃhavan nadasi parṣadi ca |

tvaṃ vaidyarāja trimalântakaro vandāmi te paramaprītikara ||vākkāyamānasaviśuddha mune tribhaveṣv aliptajalapadmam iva |

tvaṃ brahmaghoṣakalaviṅkaruto vandāmi te traibhavapāragatam ||māyôpamaṃ jagad imaṃ bhavatā naṭaraṅgasvapnasadṛśaṃ viditaṃ |

nâtmā na satva na ca jīvagatī dharmā marīcidakacandrasamāḥ ||śūnyāś ca śāntânutpādanayaṃ avijānad eva jagad udbhramati |

teṣām upāyanayayuktiśataiḥ avatārayasy atikṛpālutayā ||

[ Bendall ed p320 ---> ]

rāgâdibhiś ca bahurāgaśataiḥ saṃbhrāmitaṃ satata vīkṣya jagat |

vaidyôpamo vicarase 'pratimo parimocayan sugata satvaśatān ||

jātījarāmaraṇaśoka-

[ Cambridge MS f143b ---> ]

hataṃ priyaviprayogaparidevaśataiḥ |

satatâturaṃ jagad avekṣya mune parimocayan vicarase kṛpayā ||

rathacakravad bhramati sarvajagat tiryakṣu pretaniraye sugatau |

mūḍhâdeśikânāthagatāḥ tasya pradarśayasi mārgavaraṃ ||

ye te babhūvu purimāś ca jināḥ dharmêśvarā jagati cârthakarāḥ |

ayam eva taiḥ prakathitâryapatho yad deśayasy api vibho 'pratimaḥ ||

snigdhaṃ hy akarkaśa manojña varaṃ brahmâdhikaṃ paramaprītikaraṃ |

gandharvakinnaravarâpsarasām abhibhūya tāṃ giram udāharase ||satyârjavâkṣayam upāyanayaiḥ pariśodhitāṃ giram anantaguṇāṃ |

śrutvā hi yāṃ niyutasatvaśatāḥ yānatrayeṇa janayanti śamam ||tava pūjayā sukham anekavidham divyaṃ labhanti manujeṣu tathā |

āḍhyo mahādhana mahāvibhavo bhavate jagaddhitakaro nṛpatiḥ ||balacakravarty- api ca dvīpapatiḥ jagad āvṛṇoti daśabhiḥ kuśalaiḥ |

ratnāni sapta labhate suśubhā tvayi saṃprasādajanako 'pratimaḥ ||

[ Bendall ed p321 ---> ]

brahmâpi śakrâpi lokapatiḥ bhavate ca saṃtuṣiṭa devapatiḥ |

paranirmito 'pi ca sa yāmapatiḥ tvatpūjayā bhavati câpi jinaḥ ||evaṃ hy amogha tava pūjā kṛtā saṃdarśanaṃ-

[ Cambridge MS f144a ---> ]

śravaṇam apy asamaṃ |

bhavate jagad vividhaduḥkhaharaṃ spṛśate padaṃ ca paramaṃ virajaṃ ||mārgajña mārgakuśalā bhagavan kupathān nivārayasi lokam imaṃ |

kṣeme śive viraji āryapathe pratiṣṭhāpayasi jagad bhagavan ||puṇyârthikasya tava puṇyanidhe satatâkṣayā bhavati puṇyakriyā |

bahukalpakoṭiṣu na yāti kṣayaṃ yāvad dhi na spṛśati bodhi varāṃ ||

pariśuddhakṣetra labhate ruciraṃ parinirmitâbha sada prītikaraṃ |

śuddhāś ca kāyavacasā manasā satvā bhavanty api ca kṣetravare ||ity evam ādiguṇa nâikavidhān labhate jinârcanakṛtān manujaḥ |

svargâpavarga manujeṣu sukhaṃ labhate ca puṇyanidhi sarvajage ||

kīrtiyaśaś ca prasṛtaṃ vipulaṃ tava sarvadikṣu bahukṣetraśatān |
saṃkīrtayanti sugatāḥ satataṃ tava varṇamāla pariṣatsu jināḥ ||vigatajvarā jagati mokṣakarāḥ priyadarśanâsamakāruṇikāḥ |

śāntêndriyā śamaratā bhagavan vandāmi te naravarapravara ||

[ Bendall ed p322 ---> ]

labdhâbhijña jina pañca mayā gagane sthitena te niśamya giram |

bhavitâsmi vīra sugatapratimo vibhajiṣya dharmam amalaṃ jagataḥ ||stutvâdya sarvaguṇapāragataṃ naradevanāgamahitaṃ sugataṃ |

puṇyaṃ yad arjitam idaṃ-

[ Cambridge MS f144b ---> ]

vipulaṃ jagad āpnuyād api ca buddhapadam |iti ||

athavā yathâryadharmasaṃgītisūtre kathitaṃ |

punar aparaṃ buddhā bhagavanto mahāpuṇyajñānasaṃbhārā mahāmaitrīmahākaruṇāgocarā mahāsatvarāśeḥ trāṇabhūtā mahābhaiṣajyaśalyahartāraḥ sarvasatvasamacittânityasamādhigocarāḥ saṃsāranirvāṇavimuktā yāvat satvānāṃ mātāpitṛkalpāḥ samānamaitracittāḥ |

pe ||

sarvalokânabhibhūtāḥ sarvalokasyâlokabhūtā mahāyogayogino mahâtmāno mahājanaparivārā viśiṣṭajanaparivārânivāritadarśanaśravaṇaparyupāsanāḥ svasukhanirapekṣāḥ paraduṣkhapraśamanapriyā dharmapriyā dharmadharā dharmâhārā dharmabhiṣajo dharmêśvarā dharmasvāmino dharmadānapatayo nityatyāgâbhiratā nityâpramattā nityavivekâbhiratāḥ sarvatra tīrthasetubhūtā mahārājamārgaprakhyā yāvad asecanakadarśanā buddhā bhagavanta |

evaṃ tān anusmarati |

evaṃ ca tān anusmṛtya tadguṇapariniṣpattyarthaṃ smṛtim upasthāpayatîti ||

tad ucyate buddhânusmṛtir iti ||

atrâiva dharmânusmṛtim āha |

iha bodhisatvasyâivaṃ bhavati |

yae ete buddhā bhagavanto 'nantâparyantaguṇâite dharmajā dharmapadā dharmanirmitā dharmâdhipateyā dharmaprabhā dharmagocarā dharmapratiśaraṇā dharmaniṣpannāḥ |

peyālaṃ ||

yāny api laukikāni lokôttarāṇi ca sukhāni santi |

[ Bendall ed p323 ---> ]

tāny api dharma-

[ Cambridge MS f145a ---> ]

jāni dharmaniṣpannāni |

tasmān mayā bodhyarthikena dharmagurukeṇa bhavitavyaṃ |

dharmagauraveṇa dharmapratiśaraṇena dharmaparāyaṇena dharmasāreṇa dharmânva ... dharmapratipannena |

itîyam ucyate bodhisatvasya dharmânusmṛtiḥ ||

punar aparaṃ bodhisatvasyâivaṃ bhavati |

samo hi dharmaḥ samaḥ satveṣu pravartate |

dharmo hīnamadhyaviśiṣṭânapekṣyaḥ pravartate |

tathā mayā dharmasadṛśacittena bhavitavyaṃ |

na dharmo sukhaprekṣikayā pravartate |

apakṣapatito hi dharmaḥ |

tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmaḥ kālam apekṣya pravartate |ākāliko hi dharmaḥ |

aihipaśyikaḥ |

pratyātmavedanīyaḥ |tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmôdāre pravartate hīneṣu na pravartate |

anunnāmâvanāmo hi dharmaḥ |tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmaḥ śuddheṣu pravartate kṣateṣu na pravartate |

utkarṣâpakarṣâpagato hi dharmas tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmâryeṣu pravartate pṛthagjaneṣu na pravartate |

kṣetradṛṣṭivigato hi dharmaḥ |

tathā mayā dharmasadṛśacittena bhavitavyaṃ |

na dharmo divā pravartate rātrau na pravartate |

rātryāṃ vā pravartate divā na pravartate |

sadâdhiṣṭhito hi dharmaḥ |

tathā mayā dharmasadṛśacittena bhavitavyam |

na dharmo vinayavelām atikrāmati |

na dharmasya kvacid vilambaḥ |

tathā mayā dharmasadṛśacittena bhavitavyam |

na dharmasyônatvaṃ na pūrṇatvam aprameyâsaṃkhyeyo hi dharmâkāśavan na kṣīyate na vardhate |

tathā mayā dharmasadṛśacittena bhavitavyaṃ |

na dharmaḥ satvai rakṣyate |

dharmaḥ satvān rakṣati |

tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmaḥ śaraṇaṃ paryeṣate |dharmaḥ sarvalokasya śaraṇaṃ |tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmasya kvacit pratighāto |*apratihatalakṣaṇo hi dharmaḥ |

[ Bendall ed p324 ---> ]

tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmo 'nuśayaṃ vahati |

niranuśayo hi dharmaḥ |tathā mayā dharmasadṛśacittena bhavitavyam |

na dharmaḥ saṃsārabhayabhīto na nirvāṇânunītaḥ |

sadā nirvikalpo hi dharmaḥ |tathā mayā dharmasadṛśacittena bhavitavyam |evaṃ bodhisatvo dharmavad dharme smṛtim upasthāpayati |

tad ucyate dharmânusmṛtir iti ||atrâivâha |

saṃgho hi dharmavādī dharmacaraṇo dharmacintako dharmakṣetraṃ dharmadharo dharmapratiśaraṇo dharmapūjako dharmakṛtyakārī dharmagocaro dharmacāritrasaṃpannaḥ |

svabhāvaṛjukaḥ svabhāvaśu-

[ Cambridge MS f146a ---> ]

ddhaḥ sânukrośo dharmânukāruṇikaḥ sadā vivekagocaraḥ |

sadā dharmaparāyaṇaḥ sadā śuklakārîty ādi ||

tatra bodhisatvasya saṃgham anusmarataḥ evaṃ bhavati |

yae ete saṃghasya bhūtā guṇâite mayâtmanaḥ sarvasatvānāṃ ca niṣpādayitavyêti ||yathâryavimalakīrtinirdeśe bodhisatvaguṇôktās tathā saṃghânusmṛtir bhāvyā |

sarvasatvāna ye rūpā rutaghoṣāś cêritāḥ |

ekakṣaṇena darśenti bodhisatvā viśāradāḥ ||

te jīrṇavyādhitā bhonti bodhisatvā mṛtam ātmāna darśayī |satvānāṃ paripākāya māyādharma vikrīḍitāḥ ||kalpôddāhaṃ ca darśenti uddahitvā vasuṃdharām |

nityasaṃjñina satvānām anityam iti darśayī ||satvaiḥ śatasahasrebhir ekarāṣṭre nimantritāḥ |

sarveṣāṃ gṛha bhuñjanti sarvān nāmanti bodhaye ||

ye kecin mantravidyā vā śilpasthānā bahuvidhāḥ |

sarvatra pāramiprāptāḥ sarvasatvasukhâvahāḥ ||

[ Bendall ed p325 ---> ]

yāvanto loka pāṣaṇḍāḥ sarvatra pravrajanti te |

nānādṛṣṭigataṃ prāptāṃs te satvān paripācati || candrā vā bhonti sūryā vā śakrabrahmaprajêśvarāḥ |

bhavanti āpas tejaś ca pṛthivī mārutas tathā ||

rogântarakalpeṣu bhaiṣajyaṃ bhonti uttamāḥ |

yena te satva mucyante sukhī bhonti a-

[ Cambridge MS f146b ---> ]

nāmayāḥ ||durbhikṣântarakalpeṣu bhavantī pānabhojanam |kṣudhāpipāsām apanīya dharmaṃ deśenti prāṇinām ||

śastrântarakalpeṣu maitrīdhyāyī bhavanti te |

avyāpāde niyojenti satvakoṭiśatān bahūn ||mahāsaṃgrāmamadhye ca samapakṣā bhavanti te |

sandhisāmagri rocenti bodhisatvā mahābalāḥ ||

ye câpi nirayāḥ kecid buddhakṣetreṣv acintiṣu |

saṃcintya tatra gacchanti satvānāṃ hitakāraṇāt ||yāvantyā gatayaḥ kāścit tiryagyonau prakāśitāḥ |

sarvatra dharmaṃ deśenti tenôcyanti nāyakāḥ ||kāmabhogāṃś ca darśenti dhyānaṃ ca dhyāyināṃ tathā |

vidhvasta māraṃ kurvanti avatāraṃ na denti te ||

agnimadhye yathā padmam abhūtaṃ taṃ vinirdiśet |

evaṃ kāmāṃś ca dhyānaṃ câbhūtaṃ te vidarśayī ||

[ Bendall ed p326 ---> ]

saṃcintya gaṇikāṃ bhonti puṃsām ākarṣaṇāya te |

rāgâṅku saṃlobhya buddhajñāne sthāpayanti te ||grāmikāś ca sadā bhonti sârthavāhāḥ purohitāḥ |

agrâmātyâtha câmātyaḥ [[DOUBT]] satvānāṃ hitakāraṇāt ||

daridrāṇāṃ ca satvānāṃ nidhānā bhonti akṣayāḥ |

teṣāṃ dānāni datvā ca bodhicittaṃ janenti te ||

mānastabdheṣu satveṣu mahānagnā bhavanti te |

sarvamānasam udghātaṃ bodhiṃ prārthenti uttamām ||bhayârditānāṃ satvānāṃ saṃtiṣṭhante 'grataḥ sadā |

abhayaṃ teṣu datvā ca paripācenti bodhaye ||pañcâbhijñāś ca te bhūtvā ṛṣayo brahmacāriṇaḥ |

śīle satvān niyojenti kṣāntisauratyasaṃyame ||upasthānagurūn satvān paśyantîha viśāradāḥ |

ceṭā bhavanti dāsā vā śiṣyatvam upayānti ca ||yena yenâiva câṅgena satvo dharmarato bhavet |

darśenti hi kriyāḥ sarvā mahôpāyasuśikṣitāḥ ||

[ Bendall ed p327 ---> ]

yeṣām anantā śikṣā hi anantaś câpi gocaraḥ |

anantajñānasaṃpannânantaprāṇimocakāḥ ||

na teṣāṃ kalpakoṭībhiḥ kalpakoṭiśatair api |

buddhair api vadadbhis tu guṇântaḥ suvaco bhaved |

iti ||yathâryaratnôlkādhāraṇyāṃ bodhisatvaguṇôktās tathā bhāvayitavyāḥ |

raśmi pramuñciya mālyaviyūhā mālyavataṃsaka mālya vitānāḥ |

mālyavicinnavikīrṇasamantāḥ te jinapūja karonti mahâtmā ||raśmi pramuñciya cūrṇaviyūhā cūrṇavataṃsaka cūrṇavitānāḥ |

cūrṇavicitravikīrṇa samantān te jinapūja karonti maha-ātmā ||raśmi pramuñciya padmaviyūhā padmavataṃsaka padmavitānā |

padmavicitravikīrṇasamantān te jinapūja karonti mahâtmā ||raśmi pramuñciya hāraviyūhā hāravataṃsaka hāravitānā |

[ Cambridge MS f147b ---> ]

hāravicitravikīrṇasamantān te jinapūja karonti mahâtmā ||raśmi pramuñciya dhvajâgraviyūhā te dhvaja pāṇḍuralohitapītāḥ |

nīlam aneka patāka vicitrā ||dhvaja samalaṃkarite jinakṣetrāḥ te maṇijālavicitraviyūhā |

paṭṭa patāka pralambita dāmā kiṅkiṇijāla jinasvaraghoṣān ||chatra dharenti tathāgatamūrdhne te yathâikajinasya karonti |

pāṇitalāt tu acintiyapūjāṃ evam aśeṣatasarvajinānāṃ ||

eṣa samādhi vikurva ṛṣīṇāṃ te jagasaṃgrahajñānavikurvā |

agrasamādhyabhinirharamāṇāḥ sarvakriyôpacāra sukhebhiḥ ||

[ Bendall ed p328 ---> ]

satva vinenti upāyasahasraiḥ keci tathāgatapūjamukhena |

dānâcinti atyāgamukhena sarvadhutaṃguṇaśīlamukhena ||akṣayakṣānti akṣobhyamukhena keci vrataṃ tapavīryamukhena |

dhyāna praśānti vihāramukhena svarthaviniścayaprajñamukhena ||sarvôpāya sahasramukhena brahmavihārâbhijñamukhena |

saṃgrahavastu hitâiṣimukhena puṇyasamuccaya jñānamukhena ||satyapratītya vimokṣamukhena keci balêndriyamārgamukhena |

śrāvakayānavimuktimukhena pratyayayānaviśuddhimukhena ||uttamayānavikurvamu-

[ Cambridge MS f148a ---> ]

khena kecid anityataduṣkhamukhena |

keci nirātmanijīvamukhenâśubhata saṃjñivirāgamukhena ||śāntanirodhasamādhimukhena yātuka caryamukhā jagatī ye |yātuka dharmamukhāḥ pratiyantaḥ te tu samantavimokṣamukhena ||satva vinenti yathâśaya loke ye tu samantavimokṣamukhena |

satva vinenti yathâśaya loke teṣa nimitta na śakya grahītuṃ ||kenacid eṣa samādhivikurvāḥ tena tivyūhata [[DOUBT]] agrasamādhiḥ |

sarvajagatparipācanulomā sarvaratī mukhaprītipraharṣāḥ ||cintiya darśayi sarva vinenti yatra durbhikṣa sudurlabha sarvaṃ |

ye pariṣkāra sukhâvaha loke tatra ca sarvabhiprāyakriyābhiḥ ||dātu dadanti karonti jagârthaṃ te varabhojanapānarasâgraiḥ |vastranibandhanaratnavicitraiḥ rājyadhanâtmapriyaiḥ parityāgaiḥ ||

[ Bendall ed p329 ---> ]

dānadhimukti jagad vinayanti te varalakṣaṇacitritagātrā |

uttamâbharaṇā varadhīrāḥ mālyavibhūṣitagandhanuliptā ||rūpa vidarśiya satva vinenti darśana prītipraharṣaratānāṃ |

te vararūpasurūpasumedhāḥ uttamarūpa nidarśayamānāḥ ||rūpadhimukti jagad vinayanti te madhuraiḥ kalaviṅkarutebhī |

kokilahaṃsakuṇālaraveṇa dundubhikinnarabrahmarutena deśayi sarvadhimuktiṣu dharmam || ye catur evâśīti sahasrā yebhi jinā jagato 'rtha karonti |

tebhita dharmaprabhedamukhebhiḥ satva vinenti yathâśaya loke ||te sukhaduṣkhasahāya karonti arthânarthasahāyaka bhontī |

sarvakriyāsu sahāya bhavitvā satva vinenti sahāyamukhena ||duṣkhôpadravasatkṛtadoṣān te tu sahanti sahāyanidānās |

tebhi sahāya sahantiya pīḍāṃ sarvajagasya hitāya sukhāya ||yatra na niṣkramaṇaṃ na ca dharmo jñāyati raṇyagato na ca mokṣaḥ |

tatra tu rājyasamṛddhisahāya niṣkramaśāntamanâniketāḥ ||

[ Bendall ed p330 ---> ]

te gṛhabandhanatṛṣṇaniketāt sarvajagatparimocanahetoḥ |

sarvata kāmaratī aniketā niṣkramamoks.a prabhāvayamānāḥ ||te daśa carya prabhāvayamānâcari dharma mahāpuruṣāṇāṃ |

sarvam aśeṣata carya ṛṣīṇāṃ bhāvayamāna karonti jagârthaṃ ||yatr amitâyuṣa satva bhavantī saukhyasamarpitamandakileśāḥ |

tatra jarârdita vyādhinapṛṣṭā darśayi mṛtyuvaśaṃ avaśâtmā ||rāgapradīpitu doṣapradīptaṃ mohamahâgnipradīpitu lokam |

prajvalitaṃ jaravyādhitamṛtyu loka nidarśayi satva vinenti ||daśabalaiś caturvaiśāradyair aṣṭadaśair api dharmaviśeṣaiḥ |

buddhamahâtma tu sūcayamānāḥ buddhaguṇebhi karonti jagârtham ||

te câdeśa ṛddhyanuśāstī rūpadhiṣṭhānabalena samantāt |

darśayamāna tathāgata ṛddhī ṛddhivikurvita satva vinenti ||te vividhehi upāyanayehi loka-

[ Cambridge MS f149a ---> ]

vicāri karonti jagârthaṃ |

loki alipta jale yatha padmaṃ prītiprasādakarā vicaranti ||

kāvyakarāḥ kavirāja bhavantī te naṭanartaka jhallakamallāḥ |

utkuṭaśobhikahārakanṛtyā māyakarāḥ pṛthu rūpanidarśī ||

[ Bendall ed p331 ---> ]

grāmika nāyaka sārathi bhontī sârthika śreṣṭhika gṛhapati bhonti |

rājâmātya purohitadūtā vaidyaviśāradaśāstravidhijñāḥ || te 'ṭavīṣu mahādruma bhontī auṣadhâkṣayaratnanidhānāḥ |

cintamaṇi druma kāmadadāś ca deśikôtpathamārgagatānāṃ ||arcciya santu tu loka viditvā karmavidhīṣu ajānaka satvāḥ |

te kṛṣikarmaprayogavaṇijyā śilpivicitra prabhāvayi loke ||ye 'viheṭhâhiṃsaprayogaḥ sarvasukhâvahavijñapraśastāḥ |

vidyabalâuṣadhi śāstravicitrāḥ sarva prabhāvita tebhi ṛṣībhiḥ ||ye ṛṣiṇāṃ caraṇāḥ paramâgrā yatrâdhimukta sadevaku lokaḥ |

ye vrataduṣkara ye tapaśreṣṭhāḥ sarvi prabhāvita tebhi vidūbhiḥ ||te carakāḥ parivrājaka tīrthyāḥ tāpasagotamamonacarāṇām |

nagnâcelaguruśramaṇānāṃ tīrthikâcaryā hi bhavanti ||

[ Bendall ed p332 ---> ]

te tu ajīvika dharmacarāṇāṃ uttarikāṇânuttarikāṇāṃ |

dīrghajaṭāna kumāravratānāṃ teṣv api ācaryā hi bhavanti ||sūryanuvartakapañcatapānāṃ kukkuragovratikā mṛgacaryā |

cārika tīrthya daśa tritayānāṃ teṣv api ācaryā hi bhavanti ||

devatajñānapraveśaratānāṃ tīrthupadarśanadeśacarāṇāṃ |

[ Cambridge MS f149a ---> ]

mūlaphalâmbucarâpi bhūtvā dharmâcintiya te paramâgrāḥ ||utkuṭasthāyinâikacarāṇāṃ kaṇṭakabhasmatṛṇaśśayanānāṃ |

ye muṣaleśaya [[DOUBT]] yuktivihārī teṣv api ācaryā hi bhavanti ||yāvata bāhirakāḥ pṛthutīrthyâśaya teṣv adhimukti samīkṣya |

tīkṣṇadurāsadôgratapebhī tīrthika duṣkhaprahāṇa vinenti ||

[ Bendall ed p333 ---> ]

dṛṣṭisamākula loke viditvā sarvakudṛṣṭisamāśrita tīrthyāḥ |

sūkṣmapadebhir upāyana yebhī satyaprakāśana teṣu karonti ||keṣuci drāmiḍamantrapadebhī deśayi satya suguptapadebhiḥ |

keṣûja .. vyaktapadebhiḥ keṣucid eva rahasyapadebhiḥ ||keṣuci akṣarabhedapadebhiḥ arthaviniścayavajrapadebhiḥ |

vādipramardanajñānapadebhiḥ śāstrâdharmakamokṣapadebhiḥ ||keṣuci mānuṣamantrapadebhiḥ sarvapraveśaniruktipadeṣu |

keṣuci devaniruktipadebhiḥ nāganiruktita yakṣapadebhiḥ ||

rākṣasâthagandharvapadebhiḥ bhūtakumbhāṇḍamahôragakebhiḥ |

kiṃnarâpsaragaruḍapadebhiḥ satyaprakāśanamokṣupanenti ||te yathasatya niruktividhijñâivam aśeṣata ye jinadharmā |

dharmam acintiya vākyapathajñā deśa-

[ Cambridge MS f150a ---> ]

yi eṣa samādhivikurvā ||te jagasaukhyatâgrasamādhī sarvajage 'bhinirharamānā |

raśmim acintiyam utsṛjamānā raśmi pramuñciya satva vinenti ||

raśmi pramuñciya darśayamānā yāvata satva vijānita raśmi |

teṣu sudarśana bhoti amogham hetu anuttari jñānavarasya ||

darśayi buddha vidarśayi dharmaṃ saṃgha nidarśayi mārga narāṇām |

darśayi cetika te jinabimbā tena sudarśanaraśmi nivṛttā ||

[ Bendall ed p334 ---> ]

raśmi pramuñci prabhaṃkara nāmā yā prabha jihma karoti marūṇāṃ |

sarvarajaṃ ca tamaṃ ca hanitvā so prabha bhāsati lokahitānāṃ ||tāya prabhāsaya codita satvās te jinapūjapradīpa dharentī |

te jinapūjapradīpa dharitvā lokapradīpakarā jina bhonti ||

tailapradīpa ghṛtasya pradīpā dāru tṛṇā naḍaveṇu pradīpān |

gandharasāyanaratnapradīpān datva jineṣu prabhaṃkara labdhāḥ ||raśmi pramuñciya pratāraṇi nāmā tāya prabhāsaya codita satvāḥ |

... nāvapratāraṇinadyapatheṣu |

dūṣita saṃskṛta varṇita śāntī tena pratāraṇi raśmi nivṛttā ||

raśmi pipāsavinodani nāmā tāya prabhāsaya codita satvāḥ |

kāmaguṇeṣu tṛṣāṃ prajahitvā dharmavimuktirasârthika bhonti ||kāmaguṇeṣu tṛṣāṃ prajahitvā dharmavimuktirasârthika bhūtvā |

buddha bhavanty amṛtaṃjalavarṣī tṛṣṇapipāsavinodana loke ||puṣkariṇī nadikūpataḍāgôtsaya kārita bodhinidānāḥ |

kāma vivarṇita varṇita-

[ Cambridge MS f150b ---> ]

dhyānā tṛṣṇavinodani tena nivṛttā ||

prītikarī yada raśmi pramuñcī tāya prabhāsaya codita satvāḥ |

prītiphuṭā varabodhinidānaṃ cinta janenti bhaviṣya svayaṃbhū ||lakṣaṇamaṇḍita padmaniṣaṇṇā yat kṛtavigraha kāruṇikānāṃ |

bhāṣita buddhaguṇāḥ sada kālaṃ prītikarī prabha tena nivṛttā ||raśmi pramuñci ratiṃkara nāmā tāya prabhāsaya bodhita satvā |

buddharatīrata dharmaratīrata saṃgharatīrata te sada bhonti ||tritayaratīrata te sada bhūtvā buddhasamāgamadharmagaṇârye |

labdhanupattikakṣānti labhanti codita smārita ye bahu satvā ||

buddhânusmṛtidharmagaṇârye bodhi ya cittaguṇān vivaritvā |

tena ratiṃkara raśmi nivṛttā ||puṇyasamuccayaraśmi pramuñcī tāya prabhāsaya codita satvā |

dānu dadanti vicitram anekaṃ prārthayamānu anuttaru bodhiṃ ||āśaya pūritu yācanakānāṃ yajña nirargaḍa tair yajamānaiḥ |

sarvabhiprāyata dānu daditvā puṇyasamuccaya raśmi nivṛttā ||jñānavatī yada raśmi pramuñcī tāya prabhāsaya codita satvāḥ |

eka tu dharma mukhātu anekā dharmamukhān avabuddhi kṣaṇena ||

[ Bendall ed p336 ---> ]

dharmaprabheda ... grāhita satvān arthaviniścaya jñāna vibhaktī |

[ Cambridge MS f151a ---> ]

dharmapadârthavibhāṣaṇa kṛtvā jñānavatī prabha tena nivṛttā || prajñapradīpayâusari raśmi tāya prabhāsaya codita satvāḥ |

śūnya nisatvâjātavipannān otari dharmâbhāvasvabhāvān |

māyamarīcisamā dakacandrasvapnasamān pratibimbasamān vā |

dharmâsvāmika śūnya nirīhān bhāṣati prajñapradīpa nivṛttā ||dharmavikurvaṇi raśmi pramuñcī tāya prabhāsaya codita satvā |

dhāraṇi akṣayakoṣu labhitvā sarvatathāgatakoṣu labhenti ||dharmadharāṇu parigrahu kṛtvā dhārmikarakṣa karitva ṛṣīṇāṃ |

dharmânugraha kṛtva jagasya dharmavikurvaṇi raśmi nivṛttā ||

tyāgavatī yada raśmi vimuñcī tāya ya matsara codita satvā |

jñātvânityâśāśvatabhogān tyāgaratīrata te sada bhonti ||

matsaradurdama satvâdāntā jñātva dhanaṃ supinâbhrasvabhāvaṃ |

bṛṃhita tyāga prasannam anena tyāgavatīprabha tena nivṛttā ||niṣparidāha yâusari raśmiḥ tāya duḥśīlaya codita satvā |

śīlaviśuddhi pratiṣṭhita bhūtvā cinta janenti bhaveya svayaṃbhūḥ ||

[ Bendall ed p337 ---> ]

karmapathe kuśale pariśuddhe śīla samādayi yad bahusatvān |

bodhayi citta samādayanena raśmi nivṛtta sa niṣparidāhaḥ ||

[ Cambridge MS f151b ---> ]

kṣāntiviyūha yâusari raśmi tāya yâkṣama codita satvāḥ |

krodhakhilaṃ adhimāna jahitvā kṣāntiratīrata te sada bhonti ||duḥkṛta kṣānti apāyamatīnāṃ cittâkṣobhita bodhinidānaṃ |

varṇita kṣāntiguṇāḥ sadakālaṃ tena nivṛtta sa kṣāntiviyūhā ||raśmi uttaptavatī yada muñcī tāya kuśīdaya codita satvāḥ |

yukta prayukta triṣū rataneṣu pūja karonti akhinnaprayogāḥ ||

yukta prayukta triṣū rataneṣu pūja karitvâkhinnaprayogāḥ |

te catu mārapathâtikrāntāḥ kṣipra spṛśanti anuttara bodhiṃ ||

vīrya samādayi yad bahusatvān pūja karitva triṣū rataneṣu |

dharma dharitva kṣayaṃgata kāle tenôtaptavatī prabha labdhā ||śāntikarī yada raśmi pramuñcī tāya vibhrāntaya codita satvāḥ |

teṣu na rāgu na dveṣa na mohāḥ bodhita bhonti samāhita cittāḥ ||pāpa kumitra kiliṣṭa carīye saṃgaṇikāvinivartana kṛtvā |varṇita dhyāna praśāntâraṇye śāntikarī prabha tena nivṛttā ||prajñaviyūha yâusari raśmī tāya duḥprajña saṃcodita satvāḥ |

satyapratītya vimokṣanaye 'smin nidriya jñānagatiṃ gata bhonti ||

[ Bendall ed p338 ---> ]

indriyajñānagatiṃ gata bhūtvā ... |

sūryapradīpasamādhi labhitvā prajñaprabhāsa-

[ Cambridge MS f152a ---> ]

karā jina bhonti ||rājyadhanâtmapriyaiḥ parityāgaiḥ dharma ya mārgita bodhinidānaṃ |

taṃ ca satkṛtya prakāśiya dharmaṃ raśmi nivṛtta sa prajñaviyūhāḥ ||buddhavatī yada raśmi pramuñcī tāya prabhāya saṃcodita satvāḥ |

buddha sahasrânekâcintyān paśyiṣu padmavaneṣu niṣaṇṇān ||buddhamahâtmata buddhavimokṣā bhāsita buddhavikurvânantā |

buddhabalâviprabhāvana kṛtvā buddhavatī prabha tena nivṛttā ||te 'bhayaṃdada raśmi pramuñcī tāyâbhayârdita satva saspṛṣṭāḥ |

bhūtagrahâvadhatāḍanabandhe mucyiṣu sarvupasargabhayebhyaḥ ||

ye 'bhayena nimantrita satvāḥ prāṇibadhāt tu nivārita bhonti |

trāyita yaccharaṇâgata bhītās tena bhayaṃdada raśmi nivṛttā ||sarvasukhâvahâusari raśmī tāya gilānayâtura spṛṣṭāḥ |

sarvata vyādhidukhāt pratimuktā dhyānasamādhisukhāni labhanti ||rogavinodani mūla phaloṣadha ratna rasāyana gandhanulepān |

phāṇita kṣīra madhū ghṛta telān bhojana pāna daditvaya labdhā ||

[ Bendall ed p339 ---> ]

buddhanidarśani raśmi pramuñcī tāya sacoditâyu kṣayānte |

buddhânusmari paśyiṣu buddham te cyuta gacchi sabuddhakkṣetraṃ ||kāla karonti ca smārita buddhā darśitaprītakarā

[ Cambridge MS f152b ---> ]

jinabimbān |

buddhagatāḥ śaraṇaṃ maraṇânte bhāsiya buddhanidarśani labdhā ||dharmaprabhāvani raśmi pramuñcī tāya prabhāya saṃcodita satvā |

dharma paṭhanti śṛṇvanti likhantī dharmaratī rata te sada bhonti |||dharmadurbhikṣaya dyotitu dharmo dharmagaveṣiṇa pūritâśā |

chanda janitva prayujyatha dharme bhāṣata dharmaprabhāvani labdhā ||ghoṣavatī yada raśmi pramuñcī buddhasutā paricodanatāyāṃ |

yātuka śabdapracāru triloke sarva tathāgataghoṣa śṛṇvanti ||ucca svareṇa stavanti maharṣīn tūryamahattaraghaṇṭapradānaiḥ |

sarvajage jinaghoṣarutârthaṃ niścari ghoṣavatī prabhalabdhā ||te 'mṛtaṃdada raśmi pramuñcī tāya prabhāsaya codita satvāḥ |

sarva pramāda ciraṃ prajahitvā sarvaguṇaiḥ pratipadyati yogaṃ ||duṣkhânekôpadravapūrṇaṃ bhāṣita saṃskṛta nityam akṣemaṃ |

śāntinirodhasukhaṃ sada kṣemaṃ bhāṣayatâmṛtaṃdada labdhā ||raśmi viśeṣavatī yada muñcī tāya prabhāsaya codita satvāḥ |

śīlaviśeṣa samādhiviśeṣaṃ prajñaviśeṣa śṛṇonti jinānāṃ ||

[ Bendall ed p340 ---> ]

śīlatâgra samādhitâgro prajñatâgra mahāmunirājā |

[ Cambridge MS f153a ---> ]

ya stuta varṇita bodhinidānaṃ tena viśeṣavatī prabha labdhā ||ratnaviyūha yâusari raśmi tāya prabhāsaya codita satvāḥ |

akṣara ratnanidhāna labhitvā pūjayi ratnavarebhi maharṣīn ||

ratnavisarga jine jinastūpe saṃgrahi kṛtsnajanaṃ ratanebhiḥ |

ratnapradāna karitva jinānāṃ raśmi nivṛtta ya ratnaviyūhāḥ ||gandhaprabhāsa yâusari raśmī tāya prabhāsaya codita satvāḥ |

ghrātvâmānuṣa gandha manojñān buddhaguṇe niyutāni bhavanti ||gandhanulepanumānuṣadivyair [[DOUBT]] yat kṛta pūja narâdhipatīnāṃ |

gandhamayān jinavigrahastūpān kṛtva nivṛtta sugandhaprabhāsaḥ ||muñcati raśmi vicitraviyūhān indrapatākadhvajâgra vicitrān |

tūryanināditagandhapradhūpita śobhisurôttamapuṣpavikīrṇaṃ ||tūryapratyudgami pūjajinānāṃ puṣpavilepanadhūpanacūrṇaiḥ |

chattradhvajâgrapatākavitānais tena vicitraviyūha nivṛttāḥ ||raśmi prasādakarī yada muñcī pāṇitalôpama saṃsthihi bhūmiḥ |

śodhayato ṛṣi āśramastūpān tena prasādakarī prabha labdhā ||muñcati meghavatī yada raśmiṃ saṃsthihi gandha pravarṣati meghaṃ |

stūpa varâṅgaṇagandhajalenâsiñciya

[ Cambridge MS f153b ---> ]

meghavatī prabha labdhā ||

bhūṣaṇavyūha pramuñcatu raśmīn nagnâcela subhūṣaṇa bhontī |

vastranibandhanahāravicitraṃ datva vibhūṣaṇa raśmi nivṛttā ||

[ Bendall ed p341 ---> ]

raśmi rasâgravatī yada muñcī bhukṣita bhojya rasâgra labhantī |

bhojana pāna vicitra rasâgrān datva rasâgravatī prabha labdhā ||arthanidarśani muñcati raśmīn ratnanidhāna labhanti daridrāḥ |

akṣayaratnanidhiṃ tribhi ratnair dānatârthanidarśani labdhā ||cakṣuviśodhani muñcati raśmīn andha tadā dṛśi rūpa vicitram |

dīpapradāna jine jinastūpe cakṣuviśodhani raśmi nivṛttā ||śrotraviśodhani muñcati raśmīn śrotravihīna śruṇī pṛthuśabdān |

vādyapradānajine jinastūpe śrotraviśodhani raśmi nivṛttā ||ghrāṇaviśodhani muñcati raśmīn ghrāyi aghrāyitapūrva sugandhān |

gandhapradāna jine jinastūpe ghrāṇaviśodhani raśmi nivṛttā ||jihvaviśodhani muñcati raśmīn snigdhamanojñarutai stuti buddhān |

vāca durukta vivarjita rukṣā ślakṣṇôdīrita raśmi nivṛttā ||kāyaviśodhani muñcati raśmīn indriyahīna suindriya bhonti |

kāyapraṇāma jine jinastūpe kurvata kāyaviśodhani labdhvā ||citta-

[ Cambridge MS f154a ---> ]

viśodhani muñcati raśmīn unmatu sarva sacita bhavanti |

citta samādhivaśânuga kṛtvā cittaviśodhani raśmi nivṛttā ||rūpaviśodhani muñcati raśmīn paśyiya cintiya rūpanarêndrān |

rūpakaśodhani citrasamantāt stūpâlaṃkaratā pratilabdhā ||

śabdaviśodhani muñcati raśmīn śabdâśabdata śūnya vijānī |

pratyaya jāta pratiśrutatulyaṃ śabdaprakāśana raśmi nivṛttā ||gandhaviśodhani muñcati raśmīn sarva dugandha sugandha bhavantī |

gandhavarâgra janair jinastūpān snāpanabodhidruma prabhâiṣā ||

[ Bendall ed p342 ---> ]

te rasaśodhani muñcati raśmīn sadviṣa nirviṣa bhonti rasâgrāḥ |

buddha saśrāvakamātṛpit-rṇāṃ sarvarasâgrapradāna prabhâiṣāṃ ||sparśaviśodhani muñcati raśmīn kakkhaṭa sparśa mṛdū sukha bhontī |

śaktitriśūlâsi [[DOUBT]] tomaravarṣā mālya mṛdū padumôtpala bhontī ||duṣyâneka mṛdū sukhasparśā saṃstari mārgi vrajanti jinānāṃ |

[ Cambridge MS f154b ---> ]

puṣpavilepanacīvarasūkṣmā mālyavitāna pradāna prabhêyam ||dharmaviśodhani muñcati raśmīn sarvata romata cintiya dharmān |

niścarataḥ śruṇi lokahitānāṃ toṣayi sarvadhimuktijinānām ||pratyaya jātâjāta svabhāvā dharmaśarīrâjātaśarīrāḥ |

dharmata nityasthitā gaganasthā sūcata dharmaviśodhani labdhā ||raśmi sukhāpramukhêti kṛtvâikatu romamukhāt tu ṛṣīṇāṃ |

niścari gaṅgarajôpama raśmī sarvapṛthagvidhakarmaprayogāḥ ||te yathâikata romamukhāto osari gaṅgarajôpama raśmī |

evam aśeṣata sarvatu romā deśa samādhivikurva ṛṣīṇāṃ ||yena guṇena ya raśmi nivṛttā tasmi guṇeṣu sahāyaka pūrve |

teṣu tam eva pramuñcati raśmiṃ jñānavikurvaṇâiṣa ṛṣīṇāṃ ||teṣa ya puṇya sahāyaka pūrve yair anumodita yācita yebhiḥ |

yebhi ca dṛṣṭa śubhôpacitaṃ vā te ima raśmi prajānati teṣāṃ ||ye ca śubhôpacitāḥ kṛtapuṇyāḥ pūjita yebhi punaḥ punaḥ buddhāḥ |

arthika chandika buddhaguṇebhiḥ codana teṣa karotiya raśmiḥ ||

[ Bendall ed p343 ---> ]

sūrya yathā jātyandha na paśyī nô ca sa nâsti udeti sa loke |

cakṣusametôdāgamu jñātvā sarva prayujya

[ Cambridge MS f343 ---> ]

svaka svaka dharme ||

evata raśmi mahāpuruṣāṇāṃ asti ca te itare ca na paśyī |

mithyahatâdhimuktivihīnāḥ durlabha te côdāramatīnāṃ ||ābharaṇāni nipāna vimānāḥ ratna rasāyana gandhanulepāḥ |

te pi tu asti mahâtmajanasya te ca sudurlabha kṛcchragatānāṃ ||evata raśmi mahāpuruṣāṇāṃ asti ca te itare ca na paśyī |

mithyahatâdhimuktivihīnāḥ durlabha te côdāramatīnāṃ ||yasy imu [[DOUBT]] raśmiprabheda śruṇitvā bheṣyanti śraddadhimukti [[DOUBT]] prasādaḥ |

tena na kāṅkṣa na saṃśaya kāryo nâṅga na bheṣyi mahāguṇaketuḥ ||te parivāraviyūhavikurvâgrasamādhyabhinirharamāṇāḥ |

sarvadaśaddiśi apratimānāḥ darśayi buddhasutāḥ parivāraṃ ||te trisahasrapramāṇuvicitraṃ padmam adhiṣṭhihi raśmiviyūhāḥ |

kāyaparyaṅka parisphuṭapadmaṃ darśayi eṣa samādhivikurvā ||te daśakṣetrarajôpamânye padmam adhiṣṭhihi saṃparivāraṃ |

sarva parīvṛta buddhasutebhī ye ca samādhyasamādhivihārī ||ye paripācita tena ṛṣīṇāṃ satva niṣpa-dita buddhaguṇeṣu |

te parivāri ataṃ mahapadmaṃ sarvôdikṣiṣu prāñjalibhūtāḥ ||

[ Bendall ed p344 ---> ]

te ca samāhita bālaśarīre vyutthi-

[ Cambridge MS f155b ---> ]

hi yauvanavegasthitebhyaḥ ||

yauvanavegasthiteṣu samāhita vyutthihi jīrṇaka vṛddha śarīrāḥ |

jīrṇakavṛddhaśarīri samāhita vyutthihi śraddhôpāsikakāyāt ||śraddhôpāsikakāyasamāhita vyutthihi bhikṣuṇikāyaśarīrā |

bhikṣuṇikāya śarīri samāhita vyutthihi bhikṣubahuśrutakāyāḥ ||bhikṣubahuśrutakāya samāhita vyutthihi śaikṣâśaikṣaśarīrāḥ |

śaikṣâśaikṣaśarīri samāhita vyutthihi pratyayabuddhaśarīrā ||pratyaya buddha śarīri samāhita vyutthihi buddhavarâgraśarīrā |

buddhavarâgraśarīri samāhita vyutthihi devatakāya śarīrā ||devatakāyaśarīri samāhita vyutthihi nāgamaharddhikakāyāḥ |

nāgamaharddhikakāyasamāhita vyutthihi yakṣamaharddhikakāyāḥ ||yakṣamaharddhikakāyasamāhita vyutthihi sarvatabhūtaśarīrāḥ |

sarvatabhūtaśarīri samāhita vyutthihi ekaturomamukhātaḥ ||

ekatu romamukhasmi samāhita vyutthihi sarvata romamukheṣu |

sarviṣu romamukheṣu samāhita vyutthihi ekatu vālapathātaḥ ||ekatu vālapathasmi samāhita vyutthihi sarvata vālapathebhyaḥ |

sarviṣu vālapatheṣu samāhita vyutthihi te paramâṇurajātaḥ ||ekarajasmi samāhita bhūtvā vyutthihi sarvarajebhyâśeṣam |

sarvarajeṣu samāhita bhūtvā vyutthihi sāgaravajratalātaḥ ||

[ Bendall ed p345 ---> ]

sāgaravajratalasmi samāhita

[ Cambridge MS f156a ---> ]

vyutthihi te maṇivṛkṣaphalebhyaḥ |

vṛkṣaphaleṣu samāhita bhūtvā vyutthihi raśmimukhebhi jinānāṃ ||raśmimukheṣu jināna samāhita vyutthihi sāgaratoyanadībhyaḥ |

sāgaratoyanadīṣu samāhita vyutthihi tejapathātu mahâtmā ||tejapathasmi samāhita bhūtvā vyutthihi vāyupathânusmṛtîmān |

vāyupathe tu samāhita bhūtvā vyutthihi bhūmitalānu mahâtmā ||

bhūmitale tu samāhita bhūtvā vyutthihi sarvatu devavimānāt |

sarvi tu devabalāna samāhita vyutthihi te gaganânusmṛtîmān ||eti samādhi vimokṣâcintyās teṣâcintyaguṇôpacitānāṃ |

kalpâcintya prabhāṣiyamāṇāḥ sarvajinebhi na śakya kṣayītum ||sarvajinebhi ca bhāṣitâite karmavipāku jagasyâcintyo |

nāgavikurvita buddhavikurvā dhyāyina dhyānâcintya vikurvā ||te ca vaśe sthitâṣṭa vimokṣāḥ śrāvakâika bhavībahu bhontī |

bhūtva bahuḥ punâika bhavitvā dhyāyati prajvalate gaganasmin ||te hi mahākaruṇāya vihīnā bodhi anarthiku lokôpekṣī |

darśayi kāyavikurvâcintyā kasya na darśayi loka hitâiṣī ||candra sa sūrya nabhe vicarantau darśayi sarvadiśi pratibhāsaṃ |

utsasarohradakūpataḍā-

[ Cambridge MS f156b ---> ]

ge bhājanaratnasamudranadīṣu ||

[ Bendall ed p346 ---> ]

evam acintiya darśiyi rūpaṃ sarvadaśaddiśi te naravīrāḥ |

sarvasamādhivimokṣavidhijñā yatra tathāgata sākṣi svayaṃbhūḥ ||sāgaradeva rutāvatināmā yāvat satva samudry utpannā |

teṣu svarâṅgaruteṣu vidhijñā toṣayi sarvarutān svarutena ||sā hi sarāga sadoṣa rutāvati sarvarute pratighoṣa vidhijñā |

dhāraṇidharmabalaṃ vaśiprāptā kaḥ sa na toṣi sadevakalokam ||māyakaro yatha vidyavidhijño darśayi rūpa vicitrânantān |

rātridivâikamuhūrtuku māsān varṣaśataṃ puna sphītapradīptān ||māyakaro hi sarāgu sadoṣo toṣayi māyavikurvita lokaṃ |

dhyānâbhijña vimokṣasuśikṣita kasya na toṣayi caryavidhijñaḥ ||rāhu yathêṣa ya nirmaṇi kāyaṃ kurvati vajra pade talabandhaṃ |

darśana sāgaru nābhipramāṇaṃ bhoti sumerutale sama śīrṣaḥ ||so 'pi sarāgu sadoṣa samoho rāhu nidarśayîdṛśa ṛddhī |

mārapramardana lokapradīpa kasya na darśayi ṛddhi anantā ||paśyâcintiya śakravikurvā devasurêndraraṇasmi pravṛtte |

yātuka bimbaranekasurāṇāṃ tātuka nirmaṇi śakru svakāyān ||

[ Bendall ed p347 ---> ]

sarvasurêndrasurāś ca vijānī śakrama ... purato gata svâyum |eṣa gṛhyeta vajradharāṇāṃ saṃbhramu gacchisu sarvasurêndrāḥ ||netra sahasra bhayaṅkara darśī jvālapramuñcana vajra gṛhītaṃ |

varmita kāya durāsada teja śakram udīkṣya palātv asurêndrāḥ || so hitêtvarapuṇyabalenā śakra vikurvati devajayârthī |

sarvajagasyâśeṣata trāṇāṃ akṣayapuṇya kuto na vikurvī || ...

vāyuta saṃbhuta meghapravarṣī vāyuta megha punaḥ prasamentī |

vāyuta sasya virohati loke vāyu sukhâvaha sarvajagasya ||

so hi aśikṣita pāramitāsu buddhaguṇeṣu aśikṣita vāyuḥ |

darśayi lokavipākâcintyā kasya na darśayi te varalabdhā ||

iti śikṣāsamuccaye ratnatrayânusmṛtināmâṣṭādaśaḥ paricchedaḥ samāptaḥ ||


Copyright (c) 2002 by Jens Braarvig - Oslo