Santideva: Siksasamuccaya 18. Ratnatrayanusmrti Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ratnatrayƒnusmçtir nàmƒùñàda÷aþ paricchedaþ || uktà bhadracaryàvidhinà puõyavçddhiþ | asyà÷ cƒyam aparo hetuþ | yo 'yaü ÷raddhƒdãnàü sadƒbhyàsaþ ||yath“ktam àryatathàgataguhyasåtre | catvàrˆme mahàràja dharmà mahàyànasaüprasthitànàü vi÷eùagàmitàyai saüvartante 'parihàõàya ca | katame catvàraþ | ÷raddhà mahàràja vi÷eùagàmitàyai saüvartate 'parihàõàya | tatra katamà ÷raddhà | yayà ÷raddhayƒryàn upasaükràmati | akaraõãyaü ca na karoti ||gauravaü mahàràja vi÷eùagàmitàyai saüvartate | yena gauraveõa subhàùitaü ÷çõoti ÷u÷råùate 'virahita÷rotra÷ ca dharmaü ÷çõoti ||nirmànatà mahàràja vi÷eùagàmitàyai saüvartate | yayà nirmànatayƒryàõàm abhinamati praõamati namasyati ||vãryaü mahàràja vi÷eùagàmitàyai saüvartate 'parihàõàya | yena vãryeõa kàyalaghutàü cittalaghutàü- [ Cambridge MS f141b ---> ] ca pratilabhate sarvakàryàõi c“ttàrayati ||ime mahàràja catvàrˆti ||eùàü ÷raddhƒdãnàü sadƒbhyàsaþ kàryaþ | athavƒnyeùàü ÷raddhƒdãnàü || yathƒhƒryƒkùayamatisåtre pa¤cˆmànŒndriyàõi | katamàni pa¤ca | ÷raddhˆndriyaü vãryˆndriyaü smçtŒndriyaü samàdhŒndriyaü praj¤ˆndriyam iti ||tatra katamà ÷raddhà | yathà ÷raddhàyà÷ caturo dharmàn abhi÷raddadhàti | katamàü÷ caturaþ | saüsàrƒvacarãü laukikãü samyagdçùñiü ÷raddadhàti | sa karmavipàkaprati÷araõo bhavati | yad yat karma kariùyàmi tasya tasya karmaõaþ phalavipàkaü pratyanubhaviùyàmŒti | sa jãvitahetor api pàpaü karma na karoti | bodhisatvacàrikàm abhi÷raddadhàti | taccaryàpratipanna÷ cƒnyatra [ Bendall ed p317 ---> ] yàne spçhàü n“tpàdayati | paramƒrthanãtƒrthaü gambhãrapratãtyasamutpàdanairàtmyaniþsatvanirjãvaniþpudgalavyavahàra÷ånyatànimittƒpraõihitalakùaõàn sarvadharmàn ÷rutvà ÷raddadhàti | sarvadçùñikçtàni ca nƒnu÷ete sarvabuddhadharmàn balavai÷àradyaprabhçtãü÷ ca ÷raddadhàti | ÷raddhàya ca vigatakathaükathas tàn buddhadharmàn samudànayati | idam ucyate ÷raddhˆndriyam ||tatra katamad vãryˆndriyaü | yàn dharmàn ÷raddhˆndriyeõa ÷raddadhàti tàn dharmàn vãryˆndriyeõa samudànayatŒdam ucyate vãryˆndriyaü || tatra katamat smçtŒndriyaü | yàn dharmàn vãryˆndriyeõa samudànayati tàn dharmàn [ Cambridge MS f142a ---> ] smçtŒndriyeõa na vipraõà÷ayati | idam ucyate smçtŒndriyam ||tatra katamat samàdhŒndriyaü | yàn dharmàn smçtŒndriyeõa na vipraõà÷ayati tàn samàdhŒndriyeõƒikƒgrãkarotŒdam ucyate samàdhŒndriyaü ||tatra katamat praj¤ˆndriyam |yàn dharmàn samàdhŒndriyeõƒikƒgrãkaroti tàn praj¤ˆndriyeõa pratyavekùate pratividhyati | yad eteùu dharmeùu pratyàtmaj¤ànam aparapratyayaj¤ànam idam ucyate praj¤ˆndriyaü ||evam imàni pa¤cˆndriyàõi sahitàny anuprabaddhàni sarvabuddhadharmàn paripårayanti | vyàkaraõabhåmiü cƒpyayantŒti ||÷raddhƒdãnàü balànàü sadƒbhyàsaþ kàryaþ | yath“ktam àryaratnacåóasåtre | tatra katamat kulaputra bodhisatvasya balacaryàpari÷uddhiþ | yad ebhir evˆndriyair upastabdho 'navamardyo bhavati sarvamàraiþ | asaühàryo bhavati ÷ràvakapratyekabuddhayànàbhyàü | avinivartyo bhavati mahàyànàt | durdharùo bhavati sarvakle÷aiþ | dçóho bhavati pårvapratij¤àsu | tçpto bhavati cittena | balavàn bhavati kàyena | gupto bhavatŒndriyaiþ | duþparàjayo bhavati tãrthikaraiþ | ity àdi || evaü tàvac chraddhƒdãnàü sadƒbhyàsaþ puõyavçddhaye || kà maitrã || yathƒha candrapradãpasåtre | [ Bendall ed p318 ---> ] yàvanti påjà bahuvidhƒprameyà yà kùetrakoñã- [ Cambridge MS f142b ---> ] n ayutabimbareùu | tàü påjakçtvà puruùavareùu nityaü saükhyàkalàpo na bhavati maitracitta | iti ||kà buddhƒdyanusmçtiþ || tatra ràùñrapàlasåtre saüvarõità | vandàmi te kanakavarõanibhà varalakùaõà vimalacandramukhà | vandàmi te 'samaj¤ànaparà sadç÷o na te 'sti tribhave virajà || mçdu càru snigdha ÷ubha ke÷a nakhà giriràjatulya tava c“ùõir iha | n“ùnãùam ãkùitu tavƒsti samo vibhràjate bhruvi tav“rõa mune ||kundˆndu÷aïkhahima÷ubhranibhà nãl“tpalƒbha÷ubhanetravarà | kçpayˆkùase jagad idaü hi yayà vandàmi te vimalanetra jina ||jihvà prabhåta tanu tàmranibhà vadanaü ca chàdayasi yena svakaü | dharmaü vadan vinayase ca jagat vandàmi te madhurasnigdhagirà || da÷anàþ ÷ubhàþ sudçóha vajranibhàþ triü÷adda÷a apy aviralàþ sahitàþ | kurvan smitaü vinayase ca jagat vandàmi te madhurasatyakathà || råpeõa cƒpratisamo 'si jinaþ prabhayà ca bhàsayasi kùetra÷atàn | brahmˆndrapàlajagato bhagavan jihmãbhavanti tava te prabhayà || [ Bendall ed p319 ---> ] eõeya jaïgha bhagavann asamà gajaràjabarhimçgaràjagato | ãkùan vrajasy api yugaü bhagavan saükampayan dharaõi÷ailatañàn || [ Cambridge MS f143a ---> ] kàya÷ ca lakùaõacito bhagavan såkùma chavã kanakavarõanibhà | nˆkùa¤ jagad vrajati tçptim idaü råpaü tavƒpratimaråpadhara || tvaü pårvakalpa÷atacãrõatapàþ tvaü sarvatyàgadamadànarataþ | tvaü sarvasatvakçpamaitramanàþ vandàmi te paramakàruõikam ||tvaü dàna÷ãlanirataþ satataü tvaü kùàntivãryanirataþ sudçóhaþ | tvaü dhyànapraj¤aprabhatejadharo vandàmi te 'samaj¤ànadhara || tvaü vàdisåra kugaõapramathã tvaü siühavan nadasi parùadi ca | tvaü vaidyaràja trimalƒntakaro vandàmi te paramaprãtikara ||vàkkàyamànasavi÷uddha mune tribhaveùv aliptajalapadmam iva | tvaü brahmaghoùakalaviïkaruto vandàmi te traibhavapàragatam ||mày“pamaü jagad imaü bhavatà nañaraïgasvapnasadç÷aü viditaü | nƒtmà na satva na ca jãvagatã dharmà marãcidakacandrasamàþ ||÷ånyà÷ ca ÷àntƒnutpàdanayaü avijànad eva jagad udbhramati | teùàm upàyanayayukti÷ataiþ avatàrayasy atikçpàlutayà || [ Bendall ed p320 ---> ] ràgƒdibhi÷ ca bahuràga÷ataiþ saübhràmitaü satata vãkùya jagat | vaidy“pamo vicarase 'pratimo parimocayan sugata satva÷atàn || jàtãjaràmaraõa÷oka- [ Cambridge MS f143b ---> ] hataü priyaviprayogaparideva÷ataiþ | satatƒturaü jagad avekùya mune parimocayan vicarase kçpayà || rathacakravad bhramati sarvajagat tiryakùu pretaniraye sugatau | måóhƒde÷ikƒnàthagatàþ tasya pradar÷ayasi màrgavaraü || ye te babhåvu purimà÷ ca jinàþ dharmˆ÷varà jagati cƒrthakaràþ | ayam eva taiþ prakathitƒryapatho yad de÷ayasy api vibho 'pratimaþ || snigdhaü hy akarka÷a manoj¤a varaü brahmƒdhikaü paramaprãtikaraü | gandharvakinnaravarƒpsarasàm abhibhåya tàü giram udàharase ||satyƒrjavƒkùayam upàyanayaiþ pari÷odhitàü giram anantaguõàü | ÷rutvà hi yàü niyutasatva÷atàþ yànatrayeõa janayanti ÷amam ||tava påjayà sukham anekavidham divyaü labhanti manujeùu tathà | àóhyo mahàdhana mahàvibhavo bhavate jagaddhitakaro nçpatiþ ||balacakravarty- api ca dvãpapatiþ jagad àvçõoti da÷abhiþ ku÷alaiþ | ratnàni sapta labhate su÷ubhà tvayi saüprasàdajanako 'pratimaþ || [ Bendall ed p321 ---> ] brahmƒpi ÷akrƒpi lokapatiþ bhavate ca saütuùiña devapatiþ | paranirmito 'pi ca sa yàmapatiþ tvatpåjayà bhavati cƒpi jinaþ ||evaü hy amogha tava påjà kçtà saüdar÷anaü- [ Cambridge MS f144a ---> ] ÷ravaõam apy asamaü | bhavate jagad vividhaduþkhaharaü spç÷ate padaü ca paramaü virajaü ||màrgaj¤a màrgaku÷alà bhagavan kupathàn nivàrayasi lokam imaü | kùeme ÷ive viraji àryapathe pratiùñhàpayasi jagad bhagavan ||puõyƒrthikasya tava puõyanidhe satatƒkùayà bhavati puõyakriyà | bahukalpakoñiùu na yàti kùayaü yàvad dhi na spç÷ati bodhi varàü || pari÷uddhakùetra labhate ruciraü parinirmitƒbha sada prãtikaraü | ÷uddhà÷ ca kàyavacasà manasà satvà bhavanty api ca kùetravare ||ity evam àdiguõa nƒikavidhàn labhate jinƒrcanakçtàn manujaþ | svargƒpavarga manujeùu sukhaü labhate ca puõyanidhi sarvajage || kãrtiya÷a÷ ca prasçtaü vipulaü tava sarvadikùu bahukùetra÷atàn | saükãrtayanti sugatàþ satataü tava varõamàla pariùatsu jinàþ ||vigatajvarà jagati mokùakaràþ priyadar÷anƒsamakàruõikàþ | ÷àntˆndriyà ÷amaratà bhagavan vandàmi te naravarapravara || [ Bendall ed p322 ---> ] labdhƒbhij¤a jina pa¤ca mayà gagane sthitena te ni÷amya giram | bhavitƒsmi vãra sugatapratimo vibhajiùya dharmam amalaü jagataþ ||stutvƒdya sarvaguõapàragataü naradevanàgamahitaü sugataü | puõyaü yad arjitam idaü- [ Cambridge MS f144b ---> ] vipulaü jagad àpnuyàd api ca buddhapadam |iti || athavà yathƒryadharmasaügãtisåtre kathitaü | punar aparaü buddhà bhagavanto mahàpuõyaj¤ànasaübhàrà mahàmaitrãmahàkaruõàgocarà mahàsatvarà÷eþ tràõabhåtà mahàbhaiùajya÷alyahartàraþ sarvasatvasamacittƒnityasamàdhigocaràþ saüsàranirvàõavimuktà yàvat satvànàü màtàpitçkalpàþ samànamaitracittàþ | pe || sarvalokƒnabhibhåtàþ sarvalokasyƒlokabhåtà mahàyogayogino mahƒtmàno mahàjanaparivàrà vi÷iùñajanaparivàrƒnivàritadar÷ana÷ravaõaparyupàsanàþ svasukhanirapekùàþ paraduùkhapra÷amanapriyà dharmapriyà dharmadharà dharmƒhàrà dharmabhiùajo dharmˆ÷varà dharmasvàmino dharmadànapatayo nityatyàgƒbhiratà nityƒpramattà nityavivekƒbhiratàþ sarvatra tãrthasetubhåtà mahàràjamàrgaprakhyà yàvad asecanakadar÷anà buddhà bhagavanta | evaü tàn anusmarati | evaü ca tàn anusmçtya tadguõapariniùpattyarthaü smçtim upasthàpayatŒti || tad ucyate buddhƒnusmçtir iti || atrƒiva dharmƒnusmçtim àha | iha bodhisatvasyƒivaü bhavati | yae ete buddhà bhagavanto 'nantƒparyantaguõƒite dharmajà dharmapadà dharmanirmità dharmƒdhipateyà dharmaprabhà dharmagocarà dharmaprati÷araõà dharmaniùpannàþ | peyàlaü || yàny api laukikàni lok“ttaràõi ca sukhàni santi | [ Bendall ed p323 ---> ] tàny api dharma- [ Cambridge MS f145a ---> ] jàni dharmaniùpannàni | tasmàn mayà bodhyarthikena dharmagurukeõa bhavitavyaü | dharmagauraveõa dharmaprati÷araõena dharmaparàyaõena dharmasàreõa dharmƒnva ... dharmapratipannena | itŒyam ucyate bodhisatvasya dharmƒnusmçtiþ || punar aparaü bodhisatvasyƒivaü bhavati | samo hi dharmaþ samaþ satveùu pravartate | dharmo hãnamadhyavi÷iùñƒnapekùyaþ pravartate | tathà mayà dharmasadç÷acittena bhavitavyaü | na dharmo sukhaprekùikayà pravartate | apakùapatito hi dharmaþ | tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmaþ kàlam apekùya pravartate |àkàliko hi dharmaþ | aihipa÷yikaþ | pratyàtmavedanãyaþ |tathà mayà dharmasadç÷acittena bhavitavyaü |na dharm“dàre pravartate hãneùu na pravartate | anunnàmƒvanàmo hi dharmaþ |tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmaþ ÷uddheùu pravartate kùateùu na pravartate | utkarùƒpakarùƒpagato hi dharmas tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmƒryeùu pravartate pçthagjaneùu na pravartate | kùetradçùñivigato hi dharmaþ | tathà mayà dharmasadç÷acittena bhavitavyaü | na dharmo divà pravartate ràtrau na pravartate | ràtryàü và pravartate divà na pravartate | sadƒdhiùñhito hi dharmaþ | tathà mayà dharmasadç÷acittena bhavitavyam | na dharmo vinayavelàm atikràmati | na dharmasya kvacid vilambaþ | tathà mayà dharmasadç÷acittena bhavitavyam | na dharmasy“natvaü na pårõatvam aprameyƒsaükhyeyo hi dharmƒkà÷avan na kùãyate na vardhate | tathà mayà dharmasadç÷acittena bhavitavyaü | na dharmaþ satvai rakùyate | dharmaþ satvàn rakùati | tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmaþ ÷araõaü paryeùate |dharmaþ sarvalokasya ÷araõaü |tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmasya kvacit pratighàto |*apratihatalakùaõo hi dharmaþ | [ Bendall ed p324 ---> ] tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmo 'nu÷ayaü vahati | niranu÷ayo hi dharmaþ |tathà mayà dharmasadç÷acittena bhavitavyam | na dharmaþ saüsàrabhayabhãto na nirvàõƒnunãtaþ | sadà nirvikalpo hi dharmaþ |tathà mayà dharmasadç÷acittena bhavitavyam |evaü bodhisatvo dharmavad dharme smçtim upasthàpayati | tad ucyate dharmƒnusmçtir iti ||atrƒivƒha | saügho hi dharmavàdã dharmacaraõo dharmacintako dharmakùetraü dharmadharo dharmaprati÷araõo dharmapåjako dharmakçtyakàrã dharmagocaro dharmacàritrasaüpannaþ | svabhàvaçjukaþ svabhàva÷u- [ Cambridge MS f146a ---> ] ddhaþ sƒnukro÷o dharmƒnukàruõikaþ sadà vivekagocaraþ | sadà dharmaparàyaõaþ sadà ÷uklakàrŒty àdi || tatra bodhisatvasya saügham anusmarataþ evaü bhavati | yae ete saüghasya bhåtà guõƒite mayƒtmanaþ sarvasatvànàü ca niùpàdayitavyˆti ||yathƒryavimalakãrtinirde÷e bodhisatvaguõ“ktàs tathà saüghƒnusmçtir bhàvyà | sarvasatvàna ye råpà rutaghoùà÷ cˆritàþ | ekakùaõena dar÷enti bodhisatvà vi÷àradàþ || te jãrõavyàdhità bhonti bodhisatvà mçtam àtmàna dar÷ayã |satvànàü paripàkàya màyàdharma vikrãóitàþ ||kalp“ddàhaü ca dar÷enti uddahitvà vasuüdharàm | nityasaüj¤ina satvànàm anityam iti dar÷ayã ||satvaiþ ÷atasahasrebhir ekaràùñre nimantritàþ | sarveùàü gçha bhu¤janti sarvàn nàmanti bodhaye || ye kecin mantravidyà và ÷ilpasthànà bahuvidhàþ | sarvatra pàramipràptàþ sarvasatvasukhƒvahàþ || [ Bendall ed p325 ---> ] yàvanto loka pàùaõóàþ sarvatra pravrajanti te | nànàdçùñigataü pràptàüs te satvàn paripàcati || candrà và bhonti såryà và ÷akrabrahmaprajˆ÷varàþ | bhavanti àpas teja÷ ca pçthivã màrutas tathà || rogƒntarakalpeùu bhaiùajyaü bhonti uttamàþ | yena te satva mucyante sukhã bhonti a- [ Cambridge MS f146b ---> ] nàmayàþ ||durbhikùƒntarakalpeùu bhavantã pànabhojanam |kùudhàpipàsàm apanãya dharmaü de÷enti pràõinàm || ÷astrƒntarakalpeùu maitrãdhyàyã bhavanti te | avyàpàde niyojenti satvakoñi÷atàn bahån ||mahàsaügràmamadhye ca samapakùà bhavanti te | sandhisàmagri rocenti bodhisatvà mahàbalàþ || ye cƒpi nirayàþ kecid buddhakùetreùv acintiùu | saücintya tatra gacchanti satvànàü hitakàraõàt ||yàvantyà gatayaþ kà÷cit tiryagyonau prakà÷itàþ | sarvatra dharmaü de÷enti ten“cyanti nàyakàþ ||kàmabhogàü÷ ca dar÷enti dhyànaü ca dhyàyinàü tathà | vidhvasta màraü kurvanti avatàraü na denti te || agnimadhye yathà padmam abhåtaü taü vinirdi÷et | evaü kàmàü÷ ca dhyànaü cƒbhåtaü te vidar÷ayã || [ Bendall ed p326 ---> ] saücintya gaõikàü bhonti puüsàm àkarùaõàya te | ràgƒïku saülobhya buddhaj¤àne sthàpayanti te ||gràmikà÷ ca sadà bhonti sƒrthavàhàþ purohitàþ | agrƒmàtyƒtha cƒmàtyaþ [[DOUBT]] satvànàü hitakàraõàt || daridràõàü ca satvànàü nidhànà bhonti akùayàþ | teùàü dànàni datvà ca bodhicittaü janenti te || mànastabdheùu satveùu mahànagnà bhavanti te | sarvamànasam udghàtaü bodhiü pràrthenti uttamàm ||bhayƒrditànàü satvànàü saütiùñhante 'grataþ sadà | abhayaü teùu datvà ca paripàcenti bodhaye ||pa¤cƒbhij¤à÷ ca te bhåtvà çùayo brahmacàriõaþ | ÷ãle satvàn niyojenti kùàntisauratyasaüyame ||upasthànagurån satvàn pa÷yantŒha vi÷àradàþ | ceñà bhavanti dàsà và ÷iùyatvam upayànti ca ||yena yenƒiva cƒïgena satvo dharmarato bhavet | dar÷enti hi kriyàþ sarvà mah“pàyasu÷ikùitàþ || [ Bendall ed p327 ---> ] yeùàm anantà ÷ikùà hi ananta÷ cƒpi gocaraþ | anantaj¤ànasaüpannƒnantapràõimocakàþ || na teùàü kalpakoñãbhiþ kalpakoñi÷atair api | buddhair api vadadbhis tu guõƒntaþ suvaco bhaved | iti ||yathƒryaratn“lkàdhàraõyàü bodhisatvaguõ“ktàs tathà bhàvayitavyàþ | ra÷mi pramu¤ciya màlyaviyåhà màlyavataüsaka màlya vitànàþ | màlyavicinnavikãrõasamantàþ te jinapåja karonti mahƒtmà ||ra÷mi pramu¤ciya cårõaviyåhà cårõavataüsaka cårõavitànàþ | cårõavicitravikãrõa samantàn te jinapåja karonti maha-àtmà ||ra÷mi pramu¤ciya padmaviyåhà padmavataüsaka padmavitànà | padmavicitravikãrõasamantàn te jinapåja karonti mahƒtmà ||ra÷mi pramu¤ciya hàraviyåhà hàravataüsaka hàravitànà | [ Cambridge MS f147b ---> ] hàravicitravikãrõasamantàn te jinapåja karonti mahƒtmà ||ra÷mi pramu¤ciya dhvajƒgraviyåhà te dhvaja pàõóuralohitapãtàþ | nãlam aneka patàka vicitrà ||dhvaja samalaükarite jinakùetràþ te maõijàlavicitraviyåhà | pañña patàka pralambita dàmà kiïkiõijàla jinasvaraghoùàn ||chatra dharenti tathàgatamårdhne te yathƒikajinasya karonti | pàõitalàt tu acintiyapåjàü evam a÷eùatasarvajinànàü || eùa samàdhi vikurva çùãõàü te jagasaügrahaj¤ànavikurvà | agrasamàdhyabhinirharamàõàþ sarvakriy“pacàra sukhebhiþ || [ Bendall ed p328 ---> ] satva vinenti upàyasahasraiþ keci tathàgatapåjamukhena | dànƒcinti atyàgamukhena sarvadhutaüguõa÷ãlamukhena ||akùayakùànti akùobhyamukhena keci vrataü tapavãryamukhena | dhyàna pra÷ànti vihàramukhena svarthavini÷cayapraj¤amukhena ||sarv“pàya sahasramukhena brahmavihàrƒbhij¤amukhena | saügrahavastu hitƒiùimukhena puõyasamuccaya j¤ànamukhena ||satyapratãtya vimokùamukhena keci balˆndriyamàrgamukhena | ÷ràvakayànavimuktimukhena pratyayayànavi÷uddhimukhena ||uttamayànavikurvamu- [ Cambridge MS f148a ---> ] khena kecid anityataduùkhamukhena | keci niràtmanijãvamukhenƒ÷ubhata saüj¤iviràgamukhena ||÷àntanirodhasamàdhimukhena yàtuka caryamukhà jagatã ye |yàtuka dharmamukhàþ pratiyantaþ te tu samantavimokùamukhena ||satva vinenti yathƒ÷aya loke ye tu samantavimokùamukhena | satva vinenti yathƒ÷aya loke teùa nimitta na ÷akya grahãtuü ||kenacid eùa samàdhivikurvàþ tena tivyåhata [[DOUBT]] agrasamàdhiþ | sarvajagatparipàcanulomà sarvaratã mukhaprãtipraharùàþ ||cintiya dar÷ayi sarva vinenti yatra durbhikùa sudurlabha sarvaü | ye pariùkàra sukhƒvaha loke tatra ca sarvabhipràyakriyàbhiþ ||dàtu dadanti karonti jagƒrthaü te varabhojanapànarasƒgraiþ |vastranibandhanaratnavicitraiþ ràjyadhanƒtmapriyaiþ parityàgaiþ || [ Bendall ed p329 ---> ] dànadhimukti jagad vinayanti te varalakùaõacitritagàtrà | uttamƒbharaõà varadhãràþ màlyavibhåùitagandhanuliptà ||råpa vidar÷iya satva vinenti dar÷ana prãtipraharùaratànàü | te vararåpasuråpasumedhàþ uttamaråpa nidar÷ayamànàþ ||råpadhimukti jagad vinayanti te madhuraiþ kalaviïkarutebhã | kokilahaüsakuõàlaraveõa dundubhikinnarabrahmarutena de÷ayi sarvadhimuktiùu dharmam || ye catur evƒ÷ãti sahasrà yebhi jinà jagato 'rtha karonti | tebhita dharmaprabhedamukhebhiþ satva vinenti yathƒ÷aya loke ||te sukhaduùkhasahàya karonti arthƒnarthasahàyaka bhontã | sarvakriyàsu sahàya bhavitvà satva vinenti sahàyamukhena ||duùkh“padravasatkçtadoùàn te tu sahanti sahàyanidànàs | tebhi sahàya sahantiya pãóàü sarvajagasya hitàya sukhàya ||yatra na niùkramaõaü na ca dharmo j¤àyati raõyagato na ca mokùaþ | tatra tu ràjyasamçddhisahàya niùkrama÷àntamanƒniketàþ || [ Bendall ed p330 ---> ] te gçhabandhanatçùõaniketàt sarvajagatparimocanahetoþ | sarvata kàmaratã aniketà niùkramamoks.a prabhàvayamànàþ ||te da÷a carya prabhàvayamànƒcari dharma mahàpuruùàõàü | sarvam a÷eùata carya çùãõàü bhàvayamàna karonti jagƒrthaü ||yatr amitƒyuùa satva bhavantã saukhyasamarpitamandakile÷àþ | tatra jarƒrdita vyàdhinapçùñà dar÷ayi mçtyuva÷aü ava÷ƒtmà ||ràgapradãpitu doùapradãptaü mohamahƒgnipradãpitu lokam | prajvalitaü jaravyàdhitamçtyu loka nidar÷ayi satva vinenti ||da÷abalai÷ caturvai÷àradyair aùñada÷air api dharmavi÷eùaiþ | buddhamahƒtma tu såcayamànàþ buddhaguõebhi karonti jagƒrtham || te cƒde÷a çddhyanu÷àstã råpadhiùñhànabalena samantàt | dar÷ayamàna tathàgata çddhã çddhivikurvita satva vinenti ||te vividhehi upàyanayehi loka- [ Cambridge MS f149a ---> ] vicàri karonti jagƒrthaü | loki alipta jale yatha padmaü prãtiprasàdakarà vicaranti || kàvyakaràþ kaviràja bhavantã te nañanartaka jhallakamallàþ | utkuña÷obhikahàrakançtyà màyakaràþ pçthu råpanidar÷ã || [ Bendall ed p331 ---> ] gràmika nàyaka sàrathi bhontã sƒrthika ÷reùñhika gçhapati bhonti | ràjƒmàtya purohitadåtà vaidyavi÷àrada÷àstravidhij¤àþ || te 'ñavãùu mahàdruma bhontã auùadhƒkùayaratnanidhànàþ | cintamaõi druma kàmadadà÷ ca de÷ik“tpathamàrgagatànàü ||arcciya santu tu loka viditvà karmavidhãùu ajànaka satvàþ | te kçùikarmaprayogavaõijyà ÷ilpivicitra prabhàvayi loke ||ye 'viheñhƒhiüsaprayogaþ sarvasukhƒvahavij¤apra÷astàþ | vidyabalƒuùadhi ÷àstravicitràþ sarva prabhàvita tebhi çùãbhiþ ||ye çùiõàü caraõàþ paramƒgrà yatrƒdhimukta sadevaku lokaþ | ye vrataduùkara ye tapa÷reùñhàþ sarvi prabhàvita tebhi vidåbhiþ ||te carakàþ parivràjaka tãrthyàþ tàpasagotamamonacaràõàm | nagnƒcelaguru÷ramaõànàü tãrthikƒcaryà hi bhavanti || [ Bendall ed p332 ---> ] te tu ajãvika dharmacaràõàü uttarikàõƒnuttarikàõàü | dãrghajañàna kumàravratànàü teùv api àcaryà hi bhavanti ||såryanuvartakapa¤catapànàü kukkuragovratikà mçgacaryà | càrika tãrthya da÷a tritayànàü teùv api àcaryà hi bhavanti || devataj¤ànaprave÷aratànàü tãrthupadar÷anade÷acaràõàü | [ Cambridge MS f149a ---> ] målaphalƒmbucarƒpi bhåtvà dharmƒcintiya te paramƒgràþ ||utkuñasthàyinƒikacaràõàü kaõñakabhasmatçõa÷÷ayanànàü | ye muùale÷aya [[DOUBT]] yuktivihàrã teùv api àcaryà hi bhavanti ||yàvata bàhirakàþ pçthutãrthyƒ÷aya teùv adhimukti samãkùya | tãkùõaduràsad“gratapebhã tãrthika duùkhaprahàõa vinenti || [ Bendall ed p333 ---> ] dçùñisamàkula loke viditvà sarvakudçùñisamà÷rita tãrthyàþ | såkùmapadebhir upàyana yebhã satyaprakà÷ana teùu karonti ||keùuci dràmióamantrapadebhã de÷ayi satya suguptapadebhiþ | keù–ja .. vyaktapadebhiþ keùucid eva rahasyapadebhiþ ||keùuci akùarabhedapadebhiþ arthavini÷cayavajrapadebhiþ | vàdipramardanaj¤ànapadebhiþ ÷àstrƒdharmakamokùapadebhiþ ||keùuci mànuùamantrapadebhiþ sarvaprave÷aniruktipadeùu | keùuci devaniruktipadebhiþ nàganiruktita yakùapadebhiþ || ràkùasƒthagandharvapadebhiþ bhåtakumbhàõóamah“ragakebhiþ | kiünarƒpsaragaruóapadebhiþ satyaprakà÷anamokùupanenti ||te yathasatya niruktividhij¤ƒivam a÷eùata ye jinadharmà | dharmam acintiya vàkyapathaj¤à de÷a- [ Cambridge MS f150a ---> ] yi eùa samàdhivikurvà ||te jagasaukhyatƒgrasamàdhã sarvajage 'bhinirharamànà | ra÷mim acintiyam utsçjamànà ra÷mi pramu¤ciya satva vinenti || ra÷mi pramu¤ciya dar÷ayamànà yàvata satva vijànita ra÷mi | teùu sudar÷ana bhoti amogham hetu anuttari j¤ànavarasya || dar÷ayi buddha vidar÷ayi dharmaü saügha nidar÷ayi màrga naràõàm | dar÷ayi cetika te jinabimbà tena sudar÷anara÷mi nivçttà || [ Bendall ed p334 ---> ] ra÷mi pramu¤ci prabhaükara nàmà yà prabha jihma karoti maråõàü | sarvarajaü ca tamaü ca hanitvà so prabha bhàsati lokahitànàü ||tàya prabhàsaya codita satvàs te jinapåjapradãpa dharentã | te jinapåjapradãpa dharitvà lokapradãpakarà jina bhonti || tailapradãpa ghçtasya pradãpà dàru tçõà naóaveõu pradãpàn | gandharasàyanaratnapradãpàn datva jineùu prabhaükara labdhàþ ||ra÷mi pramu¤ciya pratàraõi nàmà tàya prabhàsaya codita satvàþ | ... nàvapratàraõinadyapatheùu | dåùita saüskçta varõita ÷àntã tena pratàraõi ra÷mi nivçttà || ra÷mi pipàsavinodani nàmà tàya prabhàsaya codita satvàþ | kàmaguõeùu tçùàü prajahitvà dharmavimuktirasƒrthika bhonti ||kàmaguõeùu tçùàü prajahitvà dharmavimuktirasƒrthika bhåtvà | buddha bhavanty amçtaüjalavarùã tçùõapipàsavinodana loke ||puùkariõã nadikåpataóàg“tsaya kàrita bodhinidànàþ | kàma vivarõita varõita- [ Cambridge MS f150b ---> ] dhyànà tçùõavinodani tena nivçttà || prãtikarã yada ra÷mi pramu¤cã tàya prabhàsaya codita satvàþ | prãtiphuñà varabodhinidànaü cinta janenti bhaviùya svayaübhå ||lakùaõamaõóita padmaniùaõõà yat kçtavigraha kàruõikànàü | bhàùita buddhaguõàþ sada kàlaü prãtikarã prabha tena nivçttà ||ra÷mi pramu¤ci ratiükara nàmà tàya prabhàsaya bodhita satvà | buddharatãrata dharmaratãrata saügharatãrata te sada bhonti ||tritayaratãrata te sada bhåtvà buddhasamàgamadharmagaõƒrye | labdhanupattikakùànti labhanti codita smàrita ye bahu satvà || buddhƒnusmçtidharmagaõƒrye bodhi ya cittaguõàn vivaritvà | tena ratiükara ra÷mi nivçttà ||puõyasamuccayara÷mi pramu¤cã tàya prabhàsaya codita satvà | dànu dadanti vicitram anekaü pràrthayamànu anuttaru bodhiü ||à÷aya påritu yàcanakànàü yaj¤a nirargaóa tair yajamànaiþ | sarvabhipràyata dànu daditvà puõyasamuccaya ra÷mi nivçttà ||j¤ànavatã yada ra÷mi pramu¤cã tàya prabhàsaya codita satvàþ | eka tu dharma mukhàtu anekà dharmamukhàn avabuddhi kùaõena || [ Bendall ed p336 ---> ] dharmaprabheda ... gràhita satvàn arthavini÷caya j¤àna vibhaktã | [ Cambridge MS f151a ---> ] dharmapadƒrthavibhàùaõa kçtvà j¤ànavatã prabha tena nivçttà || praj¤apradãpayƒusari ra÷mi tàya prabhàsaya codita satvàþ | ÷ånya nisatvƒjàtavipannàn otari dharmƒbhàvasvabhàvàn | màyamarãcisamà dakacandrasvapnasamàn pratibimbasamàn và | dharmƒsvàmika ÷ånya nirãhàn bhàùati praj¤apradãpa nivçttà ||dharmavikurvaõi ra÷mi pramu¤cã tàya prabhàsaya codita satvà | dhàraõi akùayakoùu labhitvà sarvatathàgatakoùu labhenti ||dharmadharàõu parigrahu kçtvà dhàrmikarakùa karitva çùãõàü | dharmƒnugraha kçtva jagasya dharmavikurvaõi ra÷mi nivçttà || tyàgavatã yada ra÷mi vimu¤cã tàya ya matsara codita satvà | j¤àtvƒnityƒ÷à÷vatabhogàn tyàgaratãrata te sada bhonti || matsaradurdama satvƒdàntà j¤àtva dhanaü supinƒbhrasvabhàvaü | bçühita tyàga prasannam anena tyàgavatãprabha tena nivçttà ||niùparidàha yƒusari ra÷miþ tàya duþ÷ãlaya codita satvà | ÷ãlavi÷uddhi pratiùñhita bhåtvà cinta janenti bhaveya svayaübhåþ || [ Bendall ed p337 ---> ] karmapathe ku÷ale pari÷uddhe ÷ãla samàdayi yad bahusatvàn | bodhayi citta samàdayanena ra÷mi nivçtta sa niùparidàhaþ || [ Cambridge MS f151b ---> ] kùàntiviyåha yƒusari ra÷mi tàya yƒkùama codita satvàþ | krodhakhilaü adhimàna jahitvà kùàntiratãrata te sada bhonti ||duþkçta kùànti apàyamatãnàü cittƒkùobhita bodhinidànaü | varõita kùàntiguõàþ sadakàlaü tena nivçtta sa kùàntiviyåhà ||ra÷mi uttaptavatã yada mu¤cã tàya ku÷ãdaya codita satvàþ | yukta prayukta triùå rataneùu påja karonti akhinnaprayogàþ || yukta prayukta triùå rataneùu påja karitvƒkhinnaprayogàþ | te catu màrapathƒtikràntàþ kùipra spç÷anti anuttara bodhiü || vãrya samàdayi yad bahusatvàn påja karitva triùå rataneùu | dharma dharitva kùayaügata kàle ten“taptavatã prabha labdhà ||÷àntikarã yada ra÷mi pramu¤cã tàya vibhràntaya codita satvàþ | teùu na ràgu na dveùa na mohàþ bodhita bhonti samàhita cittàþ ||pàpa kumitra kiliùña carãye saügaõikàvinivartana kçtvà |varõita dhyàna pra÷àntƒraõye ÷àntikarã prabha tena nivçttà ||praj¤aviyåha yƒusari ra÷mã tàya duþpraj¤a saücodita satvàþ | satyapratãtya vimokùanaye 'smin nidriya j¤ànagatiü gata bhonti || [ Bendall ed p338 ---> ] indriyaj¤ànagatiü gata bhåtvà ... | såryapradãpasamàdhi labhitvà praj¤aprabhàsa- [ Cambridge MS f152a ---> ] karà jina bhonti ||ràjyadhanƒtmapriyaiþ parityàgaiþ dharma ya màrgita bodhinidànaü | taü ca satkçtya prakà÷iya dharmaü ra÷mi nivçtta sa praj¤aviyåhàþ ||buddhavatã yada ra÷mi pramu¤cã tàya prabhàya saücodita satvàþ | buddha sahasrƒnekƒcintyàn pa÷yiùu padmavaneùu niùaõõàn ||buddhamahƒtmata buddhavimokùà bhàsita buddhavikurvƒnantà | buddhabalƒviprabhàvana kçtvà buddhavatã prabha tena nivçttà ||te 'bhayaüdada ra÷mi pramu¤cã tàyƒbhayƒrdita satva saspçùñàþ | bhåtagrahƒvadhatàóanabandhe mucyiùu sarvupasargabhayebhyaþ || ye 'bhayena nimantrita satvàþ pràõibadhàt tu nivàrita bhonti | tràyita yaccharaõƒgata bhãtàs tena bhayaüdada ra÷mi nivçttà ||sarvasukhƒvahƒusari ra÷mã tàya gilànayƒtura spçùñàþ | sarvata vyàdhidukhàt pratimuktà dhyànasamàdhisukhàni labhanti ||rogavinodani måla phaloùadha ratna rasàyana gandhanulepàn | phàõita kùãra madhå ghçta telàn bhojana pàna daditvaya labdhà || [ Bendall ed p339 ---> ] buddhanidar÷ani ra÷mi pramu¤cã tàya sacoditƒyu kùayànte | buddhƒnusmari pa÷yiùu buddham te cyuta gacchi sabuddhakkùetraü ||kàla karonti ca smàrita buddhà dar÷itaprãtakarà [ Cambridge MS f152b ---> ] jinabimbàn | buddhagatàþ ÷araõaü maraõƒnte bhàsiya buddhanidar÷ani labdhà ||dharmaprabhàvani ra÷mi pramu¤cã tàya prabhàya saücodita satvà | dharma pañhanti ÷çõvanti likhantã dharmaratã rata te sada bhonti |||dharmadurbhikùaya dyotitu dharmo dharmagaveùiõa påritƒ÷à | chanda janitva prayujyatha dharme bhàùata dharmaprabhàvani labdhà ||ghoùavatã yada ra÷mi pramu¤cã buddhasutà paricodanatàyàü | yàtuka ÷abdapracàru triloke sarva tathàgataghoùa ÷çõvanti ||ucca svareõa stavanti maharùãn tåryamahattaraghaõñapradànaiþ | sarvajage jinaghoùarutƒrthaü ni÷cari ghoùavatã prabhalabdhà ||te 'mçtaüdada ra÷mi pramu¤cã tàya prabhàsaya codita satvàþ | sarva pramàda ciraü prajahitvà sarvaguõaiþ pratipadyati yogaü ||duùkhƒnek“padravapårõaü bhàùita saüskçta nityam akùemaü | ÷àntinirodhasukhaü sada kùemaü bhàùayatƒmçtaüdada labdhà ||ra÷mi vi÷eùavatã yada mu¤cã tàya prabhàsaya codita satvàþ | ÷ãlavi÷eùa samàdhivi÷eùaü praj¤avi÷eùa ÷çõonti jinànàü || [ Bendall ed p340 ---> ] ÷ãlatƒgra samàdhitƒgro praj¤atƒgra mahàmuniràjà | [ Cambridge MS f153a ---> ] ya stuta varõita bodhinidànaü tena vi÷eùavatã prabha labdhà ||ratnaviyåha yƒusari ra÷mi tàya prabhàsaya codita satvàþ | akùara ratnanidhàna labhitvà påjayi ratnavarebhi maharùãn || ratnavisarga jine jinaståpe saügrahi kçtsnajanaü ratanebhiþ | ratnapradàna karitva jinànàü ra÷mi nivçtta ya ratnaviyåhàþ ||gandhaprabhàsa yƒusari ra÷mã tàya prabhàsaya codita satvàþ | ghràtvƒmànuùa gandha manoj¤àn buddhaguõe niyutàni bhavanti ||gandhanulepanumànuùadivyair [[DOUBT]] yat kçta påja narƒdhipatãnàü | gandhamayàn jinavigrahaståpàn kçtva nivçtta sugandhaprabhàsaþ ||mu¤cati ra÷mi vicitraviyåhàn indrapatàkadhvajƒgra vicitràn | tåryaninàditagandhapradhåpita ÷obhisur“ttamapuùpavikãrõaü ||tåryapratyudgami påjajinànàü puùpavilepanadhåpanacårõaiþ | chattradhvajƒgrapatàkavitànais tena vicitraviyåha nivçttàþ ||ra÷mi prasàdakarã yada mu¤cã pàõital“pama saüsthihi bhåmiþ | ÷odhayato çùi à÷ramaståpàn tena prasàdakarã prabha labdhà ||mu¤cati meghavatã yada ra÷miü saüsthihi gandha pravarùati meghaü | ståpa varƒïgaõagandhajalenƒsi¤ciya [ Cambridge MS f153b ---> ] meghavatã prabha labdhà || bhåùaõavyåha pramu¤catu ra÷mãn nagnƒcela subhåùaõa bhontã | vastranibandhanahàravicitraü datva vibhåùaõa ra÷mi nivçttà || [ Bendall ed p341 ---> ] ra÷mi rasƒgravatã yada mu¤cã bhukùita bhojya rasƒgra labhantã | bhojana pàna vicitra rasƒgràn datva rasƒgravatã prabha labdhà ||arthanidar÷ani mu¤cati ra÷mãn ratnanidhàna labhanti daridràþ | akùayaratnanidhiü tribhi ratnair dànatƒrthanidar÷ani labdhà ||cakùuvi÷odhani mu¤cati ra÷mãn andha tadà dç÷i råpa vicitram | dãpapradàna jine jinaståpe cakùuvi÷odhani ra÷mi nivçttà ||÷rotravi÷odhani mu¤cati ra÷mãn ÷rotravihãna ÷ruõã pçthu÷abdàn | vàdyapradànajine jinaståpe ÷rotravi÷odhani ra÷mi nivçttà ||ghràõavi÷odhani mu¤cati ra÷mãn ghràyi aghràyitapårva sugandhàn | gandhapradàna jine jinaståpe ghràõavi÷odhani ra÷mi nivçttà ||jihvavi÷odhani mu¤cati ra÷mãn snigdhamanoj¤arutai stuti buddhàn | vàca durukta vivarjita rukùà ÷lakùõ“dãrita ra÷mi nivçttà ||kàyavi÷odhani mu¤cati ra÷mãn indriyahãna suindriya bhonti | kàyapraõàma jine jinaståpe kurvata kàyavi÷odhani labdhvà ||citta- [ Cambridge MS f154a ---> ] vi÷odhani mu¤cati ra÷mãn unmatu sarva sacita bhavanti | citta samàdhiva÷ƒnuga kçtvà cittavi÷odhani ra÷mi nivçttà ||råpavi÷odhani mu¤cati ra÷mãn pa÷yiya cintiya råpanarˆndràn | råpaka÷odhani citrasamantàt ståpƒlaükaratà pratilabdhà || ÷abdavi÷odhani mu¤cati ra÷mãn ÷abdƒ÷abdata ÷ånya vijànã | pratyaya jàta prati÷rutatulyaü ÷abdaprakà÷ana ra÷mi nivçttà ||gandhavi÷odhani mu¤cati ra÷mãn sarva dugandha sugandha bhavantã | gandhavarƒgra janair jinaståpàn snàpanabodhidruma prabhƒiùà || [ Bendall ed p342 ---> ] te rasa÷odhani mu¤cati ra÷mãn sadviùa nirviùa bhonti rasƒgràþ | buddha sa÷ràvakamàtçpit-rõàü sarvarasƒgrapradàna prabhƒiùàü ||spar÷avi÷odhani mu¤cati ra÷mãn kakkhaña spar÷a mçdå sukha bhontã | ÷aktitri÷ålƒsi [[DOUBT]] tomaravarùà màlya mçdå padum“tpala bhontã ||duùyƒneka mçdå sukhaspar÷à saüstari màrgi vrajanti jinànàü | [ Cambridge MS f154b ---> ] puùpavilepanacãvarasåkùmà màlyavitàna pradàna prabhˆyam ||dharmavi÷odhani mu¤cati ra÷mãn sarvata romata cintiya dharmàn | ni÷carataþ ÷ruõi lokahitànàü toùayi sarvadhimuktijinànàm ||pratyaya jàtƒjàta svabhàvà dharma÷arãrƒjàta÷arãràþ | dharmata nityasthità gaganasthà såcata dharmavi÷odhani labdhà ||ra÷mi sukhàpramukhˆti kçtvƒikatu romamukhàt tu çùãõàü | ni÷cari gaïgaraj“pama ra÷mã sarvapçthagvidhakarmaprayogàþ ||te yathƒikata romamukhàto osari gaïgaraj“pama ra÷mã | evam a÷eùata sarvatu romà de÷a samàdhivikurva çùãõàü ||yena guõena ya ra÷mi nivçttà tasmi guõeùu sahàyaka pårve | teùu tam eva pramu¤cati ra÷miü j¤ànavikurvaõƒiùa çùãõàü ||teùa ya puõya sahàyaka pårve yair anumodita yàcita yebhiþ | yebhi ca dçùña ÷ubh“pacitaü và te ima ra÷mi prajànati teùàü ||ye ca ÷ubh“pacitàþ kçtapuõyàþ påjita yebhi punaþ punaþ buddhàþ | arthika chandika buddhaguõebhiþ codana teùa karotiya ra÷miþ || [ Bendall ed p343 ---> ] sårya yathà jàtyandha na pa÷yã n“ ca sa nƒsti udeti sa loke | cakùusamet“dàgamu j¤àtvà sarva prayujya [ Cambridge MS f343 ---> ] svaka svaka dharme || evata ra÷mi mahàpuruùàõàü asti ca te itare ca na pa÷yã | mithyahatƒdhimuktivihãnàþ durlabha te c“dàramatãnàü ||àbharaõàni nipàna vimànàþ ratna rasàyana gandhanulepàþ | te pi tu asti mahƒtmajanasya te ca sudurlabha kçcchragatànàü ||evata ra÷mi mahàpuruùàõàü asti ca te itare ca na pa÷yã | mithyahatƒdhimuktivihãnàþ durlabha te c“dàramatãnàü ||yasy imu [[DOUBT]] ra÷miprabheda ÷ruõitvà bheùyanti ÷raddadhimukti [[DOUBT]] prasàdaþ | tena na kàïkùa na saü÷aya kàryo nƒïga na bheùyi mahàguõaketuþ ||te parivàraviyåhavikurvƒgrasamàdhyabhinirharamàõàþ | sarvada÷addi÷i apratimànàþ dar÷ayi buddhasutàþ parivàraü ||te trisahasrapramàõuvicitraü padmam adhiùñhihi ra÷miviyåhàþ | kàyaparyaïka parisphuñapadmaü dar÷ayi eùa samàdhivikurvà ||te da÷akùetraraj“pamƒnye padmam adhiùñhihi saüparivàraü | sarva parãvçta buddhasutebhã ye ca samàdhyasamàdhivihàrã ||ye paripàcita tena çùãõàü satva niùpa-dita buddhaguõeùu | te parivàri ataü mahapadmaü sarv“dikùiùu prà¤jalibhåtàþ || [ Bendall ed p344 ---> ] te ca samàhita bàla÷arãre vyutthi- [ Cambridge MS f155b ---> ] hi yauvanavegasthitebhyaþ || yauvanavegasthiteùu samàhita vyutthihi jãrõaka vçddha ÷arãràþ | jãrõakavçddha÷arãri samàhita vyutthihi ÷raddh“pàsikakàyàt ||÷raddh“pàsikakàyasamàhita vyutthihi bhikùuõikàya÷arãrà | bhikùuõikàya ÷arãri samàhita vyutthihi bhikùubahu÷rutakàyàþ ||bhikùubahu÷rutakàya samàhita vyutthihi ÷aikùƒ÷aikùa÷arãràþ | ÷aikùƒ÷aikùa÷arãri samàhita vyutthihi pratyayabuddha÷arãrà ||pratyaya buddha ÷arãri samàhita vyutthihi buddhavarƒgra÷arãrà | buddhavarƒgra÷arãri samàhita vyutthihi devatakàya ÷arãrà ||devatakàya÷arãri samàhita vyutthihi nàgamaharddhikakàyàþ | nàgamaharddhikakàyasamàhita vyutthihi yakùamaharddhikakàyàþ ||yakùamaharddhikakàyasamàhita vyutthihi sarvatabhåta÷arãràþ | sarvatabhåta÷arãri samàhita vyutthihi ekaturomamukhàtaþ || ekatu romamukhasmi samàhita vyutthihi sarvata romamukheùu | sarviùu romamukheùu samàhita vyutthihi ekatu vàlapathàtaþ ||ekatu vàlapathasmi samàhita vyutthihi sarvata vàlapathebhyaþ | sarviùu vàlapatheùu samàhita vyutthihi te paramƒõurajàtaþ ||ekarajasmi samàhita bhåtvà vyutthihi sarvarajebhyƒ÷eùam | sarvarajeùu samàhita bhåtvà vyutthihi sàgaravajratalàtaþ || [ Bendall ed p345 ---> ] sàgaravajratalasmi samàhita [ Cambridge MS f156a ---> ] vyutthihi te maõivçkùaphalebhyaþ | vçkùaphaleùu samàhita bhåtvà vyutthihi ra÷mimukhebhi jinànàü ||ra÷mimukheùu jinàna samàhita vyutthihi sàgaratoyanadãbhyaþ | sàgaratoyanadãùu samàhita vyutthihi tejapathàtu mahƒtmà ||tejapathasmi samàhita bhåtvà vyutthihi vàyupathƒnusmçtŒmàn | vàyupathe tu samàhita bhåtvà vyutthihi bhåmitalànu mahƒtmà || bhåmitale tu samàhita bhåtvà vyutthihi sarvatu devavimànàt | sarvi tu devabalàna samàhita vyutthihi te gaganƒnusmçtŒmàn ||eti samàdhi vimokùƒcintyàs teùƒcintyaguõ“pacitànàü | kalpƒcintya prabhàùiyamàõàþ sarvajinebhi na ÷akya kùayãtum ||sarvajinebhi ca bhàùitƒite karmavipàku jagasyƒcintyo | nàgavikurvita buddhavikurvà dhyàyina dhyànƒcintya vikurvà ||te ca va÷e sthitƒùña vimokùàþ ÷ràvakƒika bhavãbahu bhontã | bhåtva bahuþ punƒika bhavitvà dhyàyati prajvalate gaganasmin ||te hi mahàkaruõàya vihãnà bodhi anarthiku lok“pekùã | dar÷ayi kàyavikurvƒcintyà kasya na dar÷ayi loka hitƒiùã ||candra sa sårya nabhe vicarantau dar÷ayi sarvadi÷i pratibhàsaü | utsasarohradakåpataóà- [ Cambridge MS f156b ---> ] ge bhàjanaratnasamudranadãùu || [ Bendall ed p346 ---> ] evam acintiya dar÷iyi råpaü sarvada÷addi÷i te naravãràþ | sarvasamàdhivimokùavidhij¤à yatra tathàgata sàkùi svayaübhåþ ||sàgaradeva rutàvatinàmà yàvat satva samudry utpannà | teùu svarƒïgaruteùu vidhij¤à toùayi sarvarutàn svarutena ||sà hi saràga sadoùa rutàvati sarvarute pratighoùa vidhij¤à | dhàraõidharmabalaü va÷ipràptà kaþ sa na toùi sadevakalokam ||màyakaro yatha vidyavidhij¤o dar÷ayi råpa vicitrƒnantàn | ràtridivƒikamuhårtuku màsàn varùa÷ataü puna sphãtapradãptàn ||màyakaro hi saràgu sadoùo toùayi màyavikurvita lokaü | dhyànƒbhij¤a vimokùasu÷ikùita kasya na toùayi caryavidhij¤aþ ||ràhu yathˆùa ya nirmaõi kàyaü kurvati vajra pade talabandhaü | dar÷ana sàgaru nàbhipramàõaü bhoti sumerutale sama ÷ãrùaþ ||so 'pi saràgu sadoùa samoho ràhu nidar÷ayŒdç÷a çddhã | màrapramardana lokapradãpa kasya na dar÷ayi çddhi anantà ||pa÷yƒcintiya ÷akravikurvà devasurˆndraraõasmi pravçtte | yàtuka bimbaranekasuràõàü tàtuka nirmaõi ÷akru svakàyàn || [ Bendall ed p347 ---> ] sarvasurˆndrasurà÷ ca vijànã ÷akrama ... purato gata svƒyum |eùa gçhyeta vajradharàõàü saübhramu gacchisu sarvasurˆndràþ ||netra sahasra bhayaïkara dar÷ã jvàlapramu¤cana vajra gçhãtaü | varmita kàya duràsada teja ÷akram udãkùya palàtv asurˆndràþ || so hitˆtvarapuõyabalenà ÷akra vikurvati devajayƒrthã | sarvajagasyƒ÷eùata tràõàü akùayapuõya kuto na vikurvã || ... vàyuta saübhuta meghapravarùã vàyuta megha punaþ prasamentã | vàyuta sasya virohati loke vàyu sukhƒvaha sarvajagasya || so hi a÷ikùita pàramitàsu buddhaguõeùu a÷ikùita vàyuþ | dar÷ayi lokavipàkƒcintyà kasya na dar÷ayi te varalabdhà || iti ÷ikùàsamuccaye ratnatrayƒnusmçtinàmƒùñàda÷aþ paricchedaþ samàptaþ || Copyright (c) 2002 by Jens Braarvig - Oslo