Santideva: Siksasamuccaya 18. Ratnatrayanusmrti Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ratnatrayƒnusmçtir nàmƒùñàda÷aþ paricchedaþ || uktà bhadracaryàvidhinà puõyavçddhiþ | asyà÷ cƒyam aparo hetuþ | yo 'yaü ÷raddhƒdãnàü sadƒbhyàsaþ ||yath“ktam àryatathàgataguhyasåtre | catvàrˆme mahàràja dharmà mahàyànasaüprasthitànàü vi÷eùagàmitàyai saüvartante 'parihàõàya ca | katame catvàraþ | ÷raddhà mahàràja vi÷eùagàmitàyai saüvartate 'parihàõàya | tatra katamà ÷raddhà | yayà ÷raddhayƒryàn upasaükràmati | akaraõãyaü ca na karoti ||gauravaü mahàràja vi÷eùagàmitàyai saüvartate | yena gauraveõa subhàùitaü ÷çõoti ÷u÷råùate 'virahita÷rotra÷ ca dharmaü ÷çõoti ||nirmànatà mahàràja vi÷eùagàmitàyai saüvartate | yayà nirmànatayƒryàõàm abhinamati praõamati namasyati ||vãryaü mahàràja vi÷eùagàmitàyai saüvartate 'parihàõàya | yena vãryeõa kàyalaghutàü cittalaghutàü- [ Cambridge MS f141b ---> ] ca pratilabhate sarvakàryàõi c“ttàrayati ||ime mahàràja catvàrˆti ||eùàü ÷raddhƒdãnàü sadƒbhyàsaþ kàryaþ | athavƒnyeùàü ÷raddhƒdãnàü || yathƒhƒryƒkùayamatisåtre pa¤cˆmànŒndriyàõi | katamàni pa¤ca | ÷raddhˆndriyaü vãryˆndriyaü smçtŒndriyaü samàdhŒndriyaü praj¤ˆndriyam iti ||tatra katamà ÷raddhà | yathà ÷raddhàyà÷ caturo dharmàn abhi÷raddadhàti | katamàü÷ caturaþ | saüsàrƒvacarãü laukikãü samyagdçùñiü ÷raddadhàti | sa karmavipàkaprati÷araõo bhavati | yad yat karma kariùyàmi tasya tasya karmaõaþ phalavipàkaü pratyanubhaviùyàmŒti | sa jãvitahetor api pàpaü karma na karoti | bodhisatvacàrikàm abhi÷raddadhàti | taccaryàpratipanna÷ cƒnyatra [ Bendall ed p317 ---> ] yàne spçhàü n“tpàdayati | paramƒrthanãtƒrthaü gambhãrapratãtyasamutpàdanairàtmyaniþsatvanirjãvaniþpudgalavyavahàra÷ånyatànimittƒpraõihitalakùaõàn sarvadharmàn ÷rutvà ÷raddadhàti | sarvadçùñikçtàni ca nƒnu÷ete sarvabuddhadharmàn balavai÷àradyaprabhçtãü÷ ca ÷raddadhàti | ÷raddhàya ca vigatakathaükathas tàn buddhadharmàn samudànayati | idam ucyate ÷raddhˆndriyam ||tatra katamad vãryˆndriyaü | yàn dharmàn ÷raddhˆndriyeõa ÷raddadhàti tàn dharmàn vãryˆndriyeõa samudànayatŒdam ucyate vãryˆndriyaü || tatra katamat smçtŒndriyaü | yàn dharmàn vãryˆndriyeõa samudànayati tàn dharmàn [ Cambridge MS f142a ---> ] smçtŒndriyeõa na vipraõà÷ayati | idam ucyate smçtŒndriyam ||tatra katamat samàdhŒndriyaü | yàn dharmàn smçtŒndriyeõa na vipraõà÷ayati tàn samàdhŒndriyeõƒikƒgrãkarotŒdam ucyate samàdhŒndriyaü ||tatra katamat praj¤ˆndriyam |yàn dharmàn samàdhŒndriyeõƒikƒgrãkaroti tàn praj¤ˆndriyeõa pratyavekùate pratividhyati | yad eteùu dharmeùu pratyàtmaj¤ànam aparapratyayaj¤ànam idam ucyate praj¤ˆndriyaü ||evam imàni pa¤cˆndriyàõi sahitàny anuprabaddhàni sarvabuddhadharmàn paripårayanti | vyàkaraõabhåmiü cƒpyayantŒti ||÷raddhƒdãnàü balànàü sadƒbhyàsaþ kàryaþ | yath“ktam àryaratnacåóasåtre | tatra katamat kulaputra bodhisatvasya balacaryàpari÷uddhiþ | yad ebhir evˆndriyair upastabdho 'navamardyo bhavati sarvamàraiþ | asaühàryo bhavati ÷ràvakapratyekabuddhayànàbhyàü | avinivartyo bhavati mahàyànàt | durdharùo bhavati sarvakle÷aiþ | dçóho bhavati pårvapratij¤àsu | tçpto bhavati cittena | balavàn bhavati kàyena | gupto bhavatŒndriyaiþ | duþparàjayo bhavati tãrthikaraiþ | ity àdi || evaü tàvac chraddhƒdãnàü sadƒbhyàsaþ puõyavçddhaye || kà maitrã || yathƒha candrapradãpasåtre | [ Bendall ed p318 ---> ] yàvanti påjà bahuvidhƒprameyà yà kùetrakoñã- [ Cambridge MS f142b ---> ] n ayutabimbareùu | tàü påjakçtvà puruùavareùu nityaü saükhyàkalàpo na bhavati maitracitta | iti ||kà buddhƒdyanusmçtiþ || tatra ràùñrapàlasåtre saüvarõità | vandàmi te kanakavarõanibhà varalakùaõà vimalacandramukhà | vandàmi te 'samaj¤ànaparà sadç÷o na te 'sti tribhave virajà || mçdu càru snigdha ÷ubha ke÷a nakhà giriràjatulya tava c“ùõir iha | n“ùnãùam ãkùitu tavƒsti samo vibhràjate bhruvi tav“rõa mune ||kundˆndu÷aïkhahima÷ubhranibhà nãl“tpalƒbha÷ubhanetravarà | kçpayˆkùase jagad idaü hi yayà vandàmi te vimalanetra jina ||jihvà prabhåta tanu tàmranibhà vadanaü ca chàdayasi yena svakaü | dharmaü vadan vinayase ca jagat vandàmi te madhurasnigdhagirà || da÷anàþ ÷ubhàþ sudçóha vajranibhàþ triü÷adda÷a apy aviralàþ sahitàþ | kurvan smitaü vinayase ca jagat vandàmi te madhurasatyakathà || råpeõa cƒpratisamo 'si jinaþ prabhayà ca bhàsayasi kùetra÷atàn | brahmˆndrapàlajagato bhagavan jihmãbhavanti tava te prabhayà || [ Bendall ed p319 ---> ] eõeya jaïgha bhagavann asamà gajaràjabarhimçgaràjagato | ãkùan vrajasy api yugaü bhagavan saükampayan dharaõi÷ailatañàn || [ Cambridge MS f143a ---> ] kàya÷ ca lakùaõacito bhagavan såkùma chavã kanakavarõanibhà | nˆkùa¤ jagad vrajati tçptim idaü råpaü tavƒpratimaråpadhara || tvaü pårvakalpa÷atacãrõatapàþ tvaü sarvatyàgadamadànarataþ | tvaü sarvasatvakçpamaitramanàþ vandàmi te paramakàruõikam ||tvaü dàna÷ãlanirataþ satataü tvaü kùàntivãryanirataþ sudçóhaþ | tvaü dhyànapraj¤aprabhatejadharo vandàmi te 'samaj¤ànadhara || tvaü vàdisåra kugaõapramathã tvaü siühavan nadasi parùadi ca | tvaü vaidyaràja trimalƒntakaro vandàmi te paramaprãtikara ||vàkkàyamànasavi÷uddha mune tribhaveùv aliptajalapadmam iva | tvaü brahmaghoùakalaviïkaruto vandàmi te traibhavapàragatam ||mày“pamaü jagad imaü bhavatà nañaraïgasvapnasadç÷aü viditaü | nƒtmà na satva na ca jãvagatã dharmà marãcidakacandrasamàþ ||÷ånyà÷ ca ÷àntƒnutpàdanayaü avijànad eva jagad udbhramati | teùàm upàyanayayukti÷ataiþ avatàrayasy atikçpàlutayà || [ Bendall ed p320 ---> ] ràgƒdibhi÷ ca bahuràga÷ataiþ saübhràmitaü satata vãkùya jagat | vaidy“pamo vicarase 'pratimo parimocayan sugata satva÷atàn || jàtãjaràmaraõa÷oka- [ Cambridge MS f143b ---> ] hataü priyaviprayogaparideva÷ataiþ | satatƒturaü jagad avekùya mune parimocayan vicarase kçpayà || rathacakravad bhramati sarvajagat tiryakùu pretaniraye sugatau | måóhƒde÷ikƒnàthagatàþ tasya pradar÷ayasi màrgavaraü || ye te babhåvu purimà÷ ca jinàþ dharmˆ÷varà jagati cƒrthakaràþ | ayam eva taiþ prakathitƒryapatho yad de÷ayasy api vibho 'pratimaþ || snigdhaü hy akarka÷a manoj¤a varaü brahmƒdhikaü paramaprãtikaraü | gandharvakinnaravarƒpsarasàm abhibhåya tàü giram udàharase ||satyƒrjavƒkùayam upàyanayaiþ pari÷odhitàü giram anantaguõàü | ÷rutvà hi yàü niyutasatva÷atàþ yànatrayeõa janayanti ÷amam ||tava påjayà sukham anekavidham divyaü labhanti manujeùu tathà | àóhyo mahàdhana mahàvibhavo bhavate jagaddhitakaro nçpatiþ ||balacakravarty- api ca dvãpapatiþ jagad àvçõoti da÷abhiþ ku÷alaiþ | ratnàni sapta labhate su÷ubhà tvayi saüprasàdajanako 'pratimaþ || [ Bendall ed p321 ---> ] brahmƒpi ÷akrƒpi lokapatiþ bhavate ca saütuùiña devapatiþ | paranirmito 'pi ca sa yàmapatiþ tvatpåjayà bhavati cƒpi jinaþ ||evaü hy amogha tava påjà kçtà saüdar÷anaü- [ Cambridge MS f144a ---> ] ÷ravaõam apy asamaü | bhavate jagad vividhaduþkhaharaü spç÷ate padaü ca paramaü virajaü ||màrgaj¤a màrgaku÷alà bhagavan kupathàn nivàrayasi lokam imaü | kùeme ÷ive viraji àryapathe pratiùñhàpayasi jagad bhagavan ||puõyƒrthikasya tava puõyanidhe satatƒkùayà bhavati puõyakriyà | bahukalpakoñiùu na yàti kùayaü yàvad dhi na spç÷ati bodhi varàü || pari÷uddhakùetra labhate ruciraü parinirmitƒbha sada prãtikaraü | ÷uddhà÷ ca kàyavacasà manasà satvà bhavanty api ca kùetravare ||ity evam àdiguõa nƒikavidhàn labhate jinƒrcanakçtàn manujaþ | svargƒpavarga manujeùu sukhaü labhate ca puõyanidhi sarvajage || kãrtiya÷a÷ ca prasçtaü vipulaü tava sarvadikùu bahukùetra÷atàn | saükãrtayanti sugatàþ satataü tava varõamàla pariùatsu jinàþ ||vigatajvarà jagati mokùakaràþ priyadar÷anƒsamakàruõikàþ | ÷àntˆndriyà ÷amaratà bhagavan vandàmi te naravarapravara || [ Bendall ed p322 ---> ] labdhƒbhij¤a jina pa¤ca mayà gagane sthitena te ni÷amya giram | bhavitƒsmi vãra sugatapratimo vibhajiùya dharmam amalaü jagataþ ||stutvƒdya sarvaguõapàragataü naradevanàgamahitaü sugataü | puõyaü yad arjitam idaü- [ Cambridge MS f144b ---> ] vipulaü jagad àpnuyàd api ca buddhapadam |iti || athavà yathƒryadharmasaügãtisåtre kathitaü | punar aparaü buddhà bhagavanto mahàpuõyaj¤ànasaübhàrà mahàmaitrãmahàkaruõàgocarà mahàsatvarà÷eþ tràõabhåtà mahàbhaiùajya÷alyahartàraþ sarvasatvasamacittƒnityasamàdhigocaràþ saüsàranirvàõavimuktà yàvat satvànàü màtàpitçkalpàþ samànamaitracittàþ | pe || sarvalokƒnabhibhåtàþ sarvalokasyƒlokabhåtà mahàyogayogino mahƒtmàno mahàjanaparivàrà vi÷iùñajanaparivàrƒnivàritadar÷ana÷ravaõaparyupàsanàþ svasukhanirapekùàþ paraduùkhapra÷amanapriyà dharmapriyà dharmadharà dharmƒhàrà dharmabhiùajo dharmˆ÷varà dharmasvàmino dharmadànapatayo nityatyàgƒbhiratà nityƒpramattà nityavivekƒbhiratàþ sarvatra tãrthasetubhåtà mahàràjamàrgaprakhyà yàvad asecanakadar÷anà buddhà bhagavanta | evaü tàn anusmarati | evaü ca tàn anusmçtya tadguõapariniùpattyarthaü smçtim upasthàpayatŒti || tad ucyate buddhƒnusmçtir iti || atrƒiva dharmƒnusmçtim àha | iha bodhisatvasyƒivaü bhavati | yae ete buddhà bhagavanto 'nantƒparyantaguõƒite dharmajà dharmapadà dharmanirmità dharmƒdhipateyà dharmaprabhà dharmagocarà dharmaprati÷araõà dharmaniùpannàþ | peyàlaü || yàny api laukikàni lok“ttaràõi ca sukhàni santi | [ Bendall ed p323 ---> ] tàny api dharma- [ Cambridge MS f145a ---> ] jàni dharmaniùpannàni | tasmàn mayà bodhyarthikena dharmagurukeõa bhavitavyaü | dharmagauraveõa dharmaprati÷araõena dharmaparàyaõena dharmasàreõa dharmƒnva ... dharmapratipannena | itŒyam ucyate bodhisatvasya dharmƒnusmçtiþ || punar aparaü bodhisatvasyƒivaü bhavati | samo hi dharmaþ samaþ satveùu pravartate | dharmo hãnamadhyavi÷iùñƒnapekùyaþ pravartate | tathà mayà dharmasadç÷acittena bhavitavyaü | na dharmo sukhaprekùikayà pravartate | apakùapatito hi dharmaþ | tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmaþ kàlam apekùya pravartate |àkàliko hi dharmaþ | aihipa÷yikaþ | pratyàtmavedanãyaþ |tathà mayà dharmasadç÷acittena bhavitavyaü |na dharm“dàre pravartate hãneùu na pravartate | anunnàmƒvanàmo hi dharmaþ |tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmaþ ÷uddheùu pravartate kùateùu na pravartate | utkarùƒpakarùƒpagato hi dharmas tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmƒryeùu pravartate pçthagjaneùu na pravartate | kùetradçùñivigato hi dharmaþ | tathà mayà dharmasadç÷acittena bhavitavyaü | na dharmo divà pravartate ràtrau na pravartate | ràtryàü và pravartate divà na pravartate | sadƒdhiùñhito hi dharmaþ | tathà mayà dharmasadç÷acittena bhavitavyam | na dharmo vinayavelàm atikràmati | na dharmasya kvacid vilambaþ | tathà mayà dharmasadç÷acittena bhavitavyam | na dharmasy“natvaü na pårõatvam aprameyƒsaükhyeyo hi dharmƒkà÷avan na kùãyate na vardhate | tathà mayà dharmasadç÷acittena bhavitavyaü | na dharmaþ satvai rakùyate | dharmaþ satvàn rakùati | tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmaþ ÷araõaü paryeùate |dharmaþ sarvalokasya ÷araõaü |tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmasya kvacit pratighàto |*apratihatalakùaõo hi dharmaþ | [ Bendall ed p324 ---> ] tathà mayà dharmasadç÷acittena bhavitavyaü |na dharmo 'nu÷ayaü vahati | niranu÷ayo hi dharmaþ |tathà mayà dharmasadç÷acittena bhavitavyam | na dharmaþ saüsàrabhayabhãto na nirvàõƒnunãtaþ | sadà nirvikalpo hi dharmaþ |tathà mayà dharmasadç÷acittena bhavitavyam |evaü bodhisatvo dharmavad dharme smçtim upasthàpayati | tad ucyate dharmƒnusmçtir iti ||atrƒivƒha | saügho hi dharmavàdã dharmacaraõo dharmacintako dharmakùetraü dharmadharo dharmaprati÷araõo dharmapåjako dharmakçtyakàrã dharmagocaro dharmacàritrasaüpannaþ | svabhàvaçjukaþ svabhàva÷u- [ Cambridge MS f146a ---> ] ddhaþ sƒnukro÷o dharmƒnukàruõikaþ sadà vivekagocaraþ | sadà dharmaparàyaõaþ sadà ÷uklakàrŒty àdi || tatra bodhisatvasya saügham anusmarataþ evaü bhavati | yae ete saüghasya bhåtà guõƒite mayƒtmanaþ sarvasatvànàü ca niùpàdayitavyˆti ||yathƒryavimalakãrtinirde÷e bodhisatvaguõ“ktàs tathà saüghƒnusmçtir bhàvyà | sarvasatvàna ye råpà rutaghoùà÷ cˆritàþ | ekakùaõena dar÷enti bodhisatvà vi÷àradàþ || te jãrõavyàdhità bhonti bodhisatvà mçtam àtmàna dar÷ayã |satvànàü paripàkàya màyàdharma vikrãóitàþ ||kalp“ddàhaü ca dar÷enti uddahitvà vasuüdharàm | nityasaüj¤ina satvànàm anityam iti dar÷ayã ||satvaiþ ÷atasahasrebhir ekaràùñre nimantritàþ | sarveùàü gçha bhu¤janti sarvàn nàmanti bodhaye || ye kecin mantravidyà và ÷ilpasthànà bahuvidhàþ | sarvatra pàramipràptàþ sarvasatvasukhƒvahàþ || [ Bendall ed p325 ---> ] yàvanto loka pàùaõóàþ sarvatra pravrajanti te | nànàdçùñigataü pràptàüs te satvàn paripàcati || candrà và bhonti såryà và ÷akrabrahmaprajˆ÷varàþ | bhavanti àpas teja÷ ca pçthivã màrutas tathà || rogƒntarakalpeùu bhaiùajyaü bhonti uttamàþ | yena te satva mucyante sukhã bhonti a- [ Cambridge MS f146b ---> ] nàmayàþ ||durbhikùƒntarakalpeùu bhavantã pànabhojanam |kùudhàpipàsàm apanãya dharmaü de÷enti pràõinàm || ÷astrƒntarakalpeùu maitrãdhyàyã bhavanti te | avyàpàde niyojenti satvakoñi÷atàn bahån ||mahàsaügràmamadhye ca samapakùà bhavanti te | sandhisàmagri rocenti bodhisatvà mahàbalàþ || ye cƒpi nirayàþ kecid buddhakùetreùv acintiùu | saücintya tatra gacchanti satvànàü hitakàraõàt ||yàvantyà gatayaþ kà÷cit tiryagyonau prakà÷itàþ | sarvatra dharmaü de÷enti ten“cyanti nàyakàþ ||kàmabhogàü÷ ca dar÷enti dhyànaü ca dhyàyinàü tathà | vidhvasta màraü kurvanti avatàraü na denti te || agnimadhye yathà padmam abhåtaü taü vinirdi÷et | evaü kàmàü÷ ca dhyànaü cƒbhåtaü te vidar÷ayã || [ Bendall ed p326 ---> ] saücintya gaõikàü bhonti puüsàm àkarùaõàya te | ràgƒïku saülobhya buddhaj¤àne sthàpayanti te ||gràmikà÷ ca sadà bhonti sƒrthavàhàþ purohitàþ | agrƒmàtyƒtha cƒmàtyaþ [[DOUBT]] satvànàü hitakàraõàt || daridràõàü ca satvànàü nidhànà bhonti akùayàþ | teùàü dànàni datvà ca bodhicittaü janenti te || mànastabdheùu satveùu mahànagnà bhavanti te | sarvamànasam udghàtaü bodhiü pràrthenti uttamàm ||bhayƒrditànàü satvànàü saütiùñhante 'grataþ sadà | abhayaü teùu datvà ca paripàcenti bodhaye ||pa¤cƒbhij¤à÷ ca te bhåtvà çùayo brahmacàriõaþ | ÷ãle satvàn niyojenti kùàntisauratyasaüyame ||upasthànagurån satvàn pa÷yantŒha vi÷àradàþ | ceñà bhavanti dàsà và ÷iùyatvam upayànti ca ||yena yenƒiva cƒïgena satvo dharmarato bhavet | dar÷enti hi kriyàþ sarvà mah“pàyasu÷ikùitàþ || [ Bendall ed p327 ---> ] yeùàm anantà ÷ikùà hi ananta÷ cƒpi gocaraþ | anantaj¤ànasaüpannƒnantapràõimocakàþ || na teùàü kalpakoñãbhiþ kalpakoñi÷atair api | buddhair api vadadbhis tu guõƒntaþ suvaco bhaved | iti ||yathƒryaratn“lkàdhàraõyàü bodhisatvaguõ“ktàs tathà bhàvayitavyàþ | ra÷mi pramu¤ciya màlyaviyåhà màlyavataüsaka màlya vitànàþ | màlyavicinnavikãrõasamantàþ te jinapåja karonti mahƒtmà ||ra÷mi pramu¤ciya cårõaviyåhà cårõavataüsaka cårõavitànàþ | cårõavicitravikãrõa samantàn te jinapåja karonti maha-àtmà ||ra÷mi pramu¤ciya padmaviyåhà padmavataüsaka padmavitànà | padmavicitravikãrõasamantàn te jinapåja karonti mahƒtmà ||ra÷mi pramu¤ciya hàraviyåhà hàravataüsaka hàravitànà | [ Cambridge MS f147b ---> ] hàravicitravikãrõasamantàn te jinapåja karonti mahƒtmà ||ra÷mi pramu¤ciya dhvajƒgraviyåhà te dhvaja pàõóuralohitapãtàþ | nãlam aneka patàka vicitrà ||dhvaja samalaükarite jinakùetràþ te maõijàlavicitraviyåhà | pañña patàka pralambita dàmà kiïkiõijàla jinasvaraghoùàn ||chatra dharenti tathàgatamårdhne te yathƒikajinasya karonti | pàõitalàt tu acintiyapåjàü evam a÷eùatasarvajinànàü || eùa samàdhi vikurva çùãõàü te jagasaügrahaj¤ànavikurvà | agrasamàdhyabhinirharamàõàþ sarvakriy“pacàra sukhebhiþ || [ Bendall ed p328 ---> ] satva vinenti upàyasahasraiþ keci tathàgatapåjamukhena | dànƒcinti atyàgamukhena sarvadhutaüguõa÷ãlamukhena ||akùayakùànti akùobhyamukhena keci vrataü tapavãryamukhena | dhyàna pra÷ànti vihàramukhena svarthavini÷cayapraj¤amukhena ||sarv“pàya sahasramukhena brahmavihàrƒbhij¤amukhena | saügrahavastu hitƒiùimukhena puõyasamuccaya j¤ànamukhena ||satyapratãtya vimokùamukhena keci balˆndriyamàrgamukhena | ÷ràvakayànavimuktimukhena pratyayayànavi÷uddhimukhena ||uttamayànavikurvamu- [ Cambridge MS f148a ---> ] khena kecid anityataduùkhamukhena | keci niràtmanijãvamukhenƒ÷ubhata saüj¤iviràgamukhena ||÷àntanirodhasamàdhimukhena yàtuka caryamukhà jagatã ye |yàtuka dharmamukhàþ pratiyantaþ te tu samantavimokùamukhena ||satva vinenti yathƒ÷aya loke ye tu samantavimokùamukhena | satva vinenti yathƒ÷aya loke teùa nimitta na ÷akya grahãtuü ||kenacid eùa samàdhivikurvàþ tena tivyåhata [[DOUBT]] agrasamàdhiþ | sarvajagatparipàcanulomà sarvaratã mukhaprãtipraharùàþ ||cintiya dar÷ayi sarva vinenti yatra durbhikùa sudurlabha sarvaü | ye pariùkàra sukhƒvaha loke tatra ca sarvabhipràyakriyàbhiþ ||dàtu dadanti karonti jagƒrthaü te varabhojanapànarasƒgraiþ |vastranibandhanaratnavicitraiþ ràjyadhanƒtmapriyaiþ parityàgaiþ || [ Bendall ed p329 ---> ] dànadhimukti jagad vinayanti te varalakùaõacitritagàtrà | uttamƒbharaõà varadhãràþ màlyavibhåùitagandhanuliptà ||råpa vidar÷iya satva vinenti dar÷ana prãtipraharùaratànàü | te vararåpasuråpasumedhàþ uttamaråpa nidar÷ayamànàþ ||råpadhimukti jagad vinayanti te madhuraiþ kalaviïkarutebhã | kokilahaüsakuõàlaraveõa dundubhikinnarabrahmarutena de÷ayi sarvadhimuktiùu dharmam || ye catur evƒ÷ãti sahasrà yebhi jinà jagato 'rtha karonti | tebhita dharmaprabhedamukhebhiþ satva vinenti yathƒ÷aya loke ||te sukhaduùkhasahàya karonti arthƒnarthasahàyaka bhontã | sarvakriyàsu sahàya bhavitvà satva vinenti sahàyamukhena ||duùkh“padravasatkçtadoùàn te tu sahanti sahàyanidànàs | tebhi sahàya sahantiya pãóàü sarvajagasya hitàya sukhàya ||yatra na niùkramaõaü na ca dharmo j¤àyati raõyagato na ca mokùaþ | tatra tu ràjyasamçddhisahàya niùkrama÷àntamanƒniketàþ || [ Bendall ed p330 ---> ] te gçhabandhanatçùõaniketàt sarvajagatparimocanahetoþ | sarvata kàmaratã aniketà niùkramamoks.a prabhàvayamànàþ ||te da÷a carya prabhàvayamànƒcari dharma mahàpuruùàõàü | sarvam a÷eùata carya çùãõàü bhàvayamàna karonti jagƒrthaü ||yatr amitƒyuùa satva bhavantã saukhyasamarpitamandakile÷àþ | tatra jarƒrdita vyàdhinapçùñà dar÷ayi mçtyuva÷aü ava÷ƒtmà ||ràgapradãpitu doùapradãptaü mohamahƒgnipradãpitu lokam | prajvalitaü jaravyàdhitamçtyu loka nidar÷ayi satva vinenti ||da÷abalai÷ caturvai÷àradyair aùñada÷air api dharmavi÷eùaiþ | buddhamahƒtma tu såcayamànàþ buddhaguõebhi karonti jagƒrtham || te cƒde÷a çddhyanu÷àstã råpadhiùñhànabalena samantàt | dar÷ayamàna tathàgata çddhã çddhivikurvita satva vinenti ||te vividhehi upàyanayehi loka- [ Cambridge MS f149a ---> ] vicàri karonti jagƒrthaü | loki alipta jale yatha padmaü prãtiprasàdakarà vicaranti || kàvyakaràþ kaviràja bhavantã te nañanartaka jhallakamallàþ | utkuña÷obhikahàrakançtyà màyakaràþ pçthu råpanidar÷ã || [ Bendall ed p331 ---> ] gràmika nàyaka sàrathi bhontã sƒrthika ÷reùñhika gçhapati bhonti | ràjƒmàtya purohitadåtà vaidyavi÷àrada÷àstravidhij¤àþ || te 'ñavãùu mahàdruma bhontã auùadhƒkùayaratnanidhànàþ | cintamaõi druma kàmadadà÷ ca de÷ik“tpathamàrgagatànàü ||arcciya santu tu loka viditvà karmavidhãùu ajànaka satvàþ | te kçùikarmaprayogavaõijyà ÷ilpivicitra prabhàvayi loke ||ye 'viheñhƒhiüsaprayogaþ sarvasukhƒvahavij¤apra÷astàþ | vidyabalƒuùadhi ÷àstravicitràþ sarva prabhàvita tebhi çùãbhiþ ||ye çùiõàü caraõàþ paramƒgrà yatrƒdhimukta sadevaku lokaþ | ye vrataduùkara ye tapa÷reùñhàþ sarvi prabhàvita tebhi vidåbhiþ ||te carakàþ parivràjaka tãrthyàþ tàpasagotamamonacaràõàm | nagnƒcelaguru÷ramaõànàü tãrthikƒcaryà hi bhavanti || [ Bendall ed p332 ---> ] te tu ajãvika dharmacaràõàü uttarikàõƒnuttarikàõàü | dãrghajañàna kumàravratànàü teùv api àcaryà hi bhavanti ||såryanuvartakapa¤catapànàü kukkuragovratikà mçgacaryà | càrika tãrthya da÷a tritayànàü teùv api àcaryà hi bhavanti || devataj¤ànaprave÷aratànàü tãrthupadar÷anade÷acaràõàü | [ Cambridge MS f149a ---> ] målaphalƒmbucarƒpi bhåtvà dharmƒcintiya te paramƒgràþ ||utkuñasthàyinƒikacaràõàü kaõñakabhasmatçõa÷÷ayanànàü | ye muùale÷aya [[DOUBT]] yuktivihàrã teùv api àcaryà hi bhavanti ||yàvata bàhirakàþ pçthutãrthyƒ÷aya teùv adhimukti samãkùya | tãkùõaduràsad“gratapebhã tãrthika duùkhaprahàõa vinenti || [ Bendall ed p333 ---> ] dçùñisamàkula loke viditvà sarvakudçùñisamà÷rita tãrthyàþ | såkùmapadebhir upàyana yebhã satyaprakà÷ana teùu karonti ||keùuci dràmióamantrapadebhã de÷ayi satya suguptapadebhiþ | keù–ja .. vyaktapadebhiþ keùucid eva rahasyapadebhiþ ||keùuci akùarabhedapadebhiþ arthavini÷cayavajrapadebhiþ | vàdipramardanaj¤ànapadebhiþ ÷àstrƒdharmakamokùapadebhiþ ||keùuci mànuùamantrapadebhiþ sarvaprave÷aniruktipadeùu | keùuci devaniruktipadebhiþ nàganiruktita yakùapadebhiþ || ràkùasƒthagandharvapadebhiþ bhåtakumbhàõóamah“ragakebhiþ | kiünarƒpsaragaruóapadebhiþ satyaprakà÷anamokùupanenti ||te yathasatya niruktividhij¤ƒivam a÷eùata ye jinadharmà | dharmam acintiya vàkyapathaj¤à de÷a- [ Cambridge MS f150a ---> ] yi eùa samàdhivikurvà ||te jagasaukhyatƒgrasamàdhã sarvajage 'bhinirharamànà | ra÷mim acintiyam utsçjamànà ra÷mi pramu¤ciya satva vinenti || ra÷mi pramu¤ciya dar÷ayamànà yàvata satva vijànita ra÷mi | teùu sudar÷ana bhoti amogham hetu anuttari j¤ànavarasya || dar÷ayi buddha vidar÷ayi dharmaü saügha nidar÷ayi màrga naràõàm | dar÷ayi cetika te jinabimbà tena sudar÷anara÷mi nivçttà || [ Bendall ed p334 ---> ] ra÷mi pramu¤ci prabhaükara nàmà yà prabha jihma karoti maråõàü | sarvarajaü ca tamaü ca hanitvà so prabha bhàsati lokahitànàü ||tàya prabhàsaya codita satvàs te jinapåjapradãpa dharentã | te jinapåjapradãpa dharitvà lokapradãpakarà jina bhonti || tailapradãpa ghçtasya pradãpà dàru tçõà naóaveõu pradãpàn | gandharasàyanaratnapradãpàn datva jineùu prabhaükara labdhàþ ||ra÷mi pramu¤ciya pratàraõi nàmà tàya prabhàsaya codita satvàþ | ... nàvapratàraõinadyapatheùu | dåùita saüskçta varõita ÷àntã tena pratàraõi ra÷mi nivçttà || ra÷mi pipàsavinodani nàmà tàya prabhàsaya codita satvàþ | kàmaguõeùu tçùàü prajahitvà dharmavimuktirasƒrthika bhonti ||kàmaguõeùu tçùàü prajahitvà dharmavimuktirasƒrthika bhåtvà | buddha bhavanty amçtaüjalavarùã tçùõapipàsavinodana loke ||puùkariõã nadikåpataóàg“tsaya kàrita bodhinidànàþ | kàma vivarõita varõita- [ Cambridge MS f150b ---> ] dhyànà tçùõavinodani tena nivçttà || prãtikarã yada ra÷mi pramu¤cã tàya prabhàsaya codita satvàþ | prãtiphuñà varabodhinidànaü cinta janenti bhaviùya svayaübhå ||lakùaõamaõóita padmaniùaõõà yat kçtavigraha kàruõikànàü | bhàùita buddhaguõàþ sada kàlaü prãtikarã prabha tena nivçttà ||ra÷mi pramu¤ci ratiükara nàmà tàya prabhàsaya bodhita satvà | buddharatãrata dharmaratãrata saügharatãrata te sada bhonti ||tritayaratãrata te sada bhåtvà buddhasamàgamadharmagaõƒrye | labdhanupattikakùànti labhanti codita smàrita ye bahu satvà || buddhƒnusmçtidharmagaõƒrye bodhi ya cittaguõàn vivaritvà | tena ratiükara ra÷mi nivçttà ||puõyasamuccayara÷mi pramu¤cã tàya prabhàsaya codita satvà | dànu dadanti vicitram anekaü pràrthayamànu anuttaru bodhiü ||à÷aya påritu yàcanakànàü yaj¤a nirargaóa tair yajamànaiþ | sarvabhipràyata dànu daditvà puõyasamuccaya ra÷mi nivçttà ||j¤ànavatã yada ra÷mi pramu¤cã tàya prabhàsaya codita satvàþ | eka tu dharma mukhàtu anekà dharmamukhàn avabuddhi kùaõena || [ Bendall ed p336 ---> ] dharmaprabheda ... gràhita satvàn arthavini÷caya j¤àna vibhaktã | [ Cambridge MS f151a ---> ] dharmapadƒrthavibhàùaõa kçtvà j¤ànavatã prabha tena nivçttà || praj¤apradãpayƒusari ra÷mi tàya prabhàsaya codita satvàþ | ÷ånya nisatvƒjàtavipannàn otari dharmƒbhàvasvabhàvàn | màyamarãcisamà dakacandrasvapnasamàn pratibimbasamàn và | dharmƒsvàmika ÷ånya nirãhàn bhàùati praj¤apradãpa nivçttà ||dharmavikurvaõi ra÷mi pramu¤cã tàya prabhàsaya codita satvà | dhàraõi akùayakoùu labhitvà sarvatathàgatakoùu labhenti ||dharmadharàõu parigrahu kçtvà dhàrmikarakùa karitva çùãõàü | dharmƒnugraha kçtva jagasya dharmavikurvaõi ra÷mi nivçttà || tyàgavatã yada ra÷mi vimu¤cã tàya ya matsara codita satvà | j¤àtvƒnityƒ÷à÷vatabhogàn tyàgaratãrata te sada bhonti || matsaradurdama satvƒdàntà j¤àtva dhanaü supinƒbhrasvabhàvaü | bçühita tyàga prasannam anena tyàgavatãprabha tena nivçttà ||niùparidàha yƒusari ra÷miþ tàya duþ÷ãlaya codita satvà | ÷ãlavi÷uddhi pratiùñhita bhåtvà cinta janenti bhaveya svayaübhåþ || [ Bendall ed p337 ---> ] karmapathe ku÷ale pari÷uddhe ÷ãla samàdayi yad bahusatvàn | bodhayi citta samàdayanena ra÷mi nivçtta sa niùparidàhaþ || [ Cambridge MS f151b ---> ] kùàntiviyåha yƒusari ra÷mi tàya yƒkùama codita satvàþ | krodhakhilaü adhimàna jahitvà kùàntiratãrata te sada bhonti ||duþkçta kùànti apàyamatãnàü cittƒkùobhita bodhinidànaü | varõita kùàntiguõàþ sadakàlaü tena nivçtta sa kùàntiviyåhà ||ra÷mi uttaptavatã yada mu¤cã tàya ku÷ãdaya codita satvàþ | yukta prayukta triùå rataneùu påja karonti akhinnaprayogàþ || yukta prayukta triùå rataneùu påja karitvƒkhinnaprayogàþ | te catu màrapathƒtikràntàþ kùipra spç÷anti anuttara bodhiü || vãrya samàdayi yad bahusatvàn påja karitva triùå rataneùu | dharma dharitva kùayaügata kàle ten“taptavatã prabha labdhà ||÷àntikarã yada ra÷mi pramu¤cã tàya vibhràntaya codita satvàþ | teùu na ràgu na dveùa na mohàþ bodhita bhonti samàhita cittàþ ||pàpa kumitra kiliùña carãye saügaõikàvinivartana kçtvà |varõita dhyàna pra÷àntƒraõye ÷àntikarã prabha tena nivçttà ||praj¤aviyåha yƒusari ra÷mã tàya duþpraj¤a saücodita satvàþ | satyapratãtya vimokùanaye 'smin nidriya j¤ànagatiü gata bhonti || [ Bendall ed p338 ---> ] indriyaj¤ànagatiü gata bhåtvà ... | såryapradãpasamàdhi labhitvà praj¤aprabhàsa- [ Cambridge MS f152a ---> ] karà jina bhonti ||ràjyadhanƒtmapriyaiþ parityàgaiþ dharma ya màrgita bodhinidànaü | taü ca satkçtya prakà÷iya dharmaü ra÷mi nivçtta sa praj¤aviyåhàþ ||buddhavatã yada ra÷mi pramu¤cã tàya prabhàya saücodita satvàþ | buddha sahasrƒnekƒcintyàn pa÷yiùu padmavaneùu niùaõõàn ||buddhamahƒtmata buddhavimokùà bhàsita buddhavikurvƒnantà | buddhabalƒviprabhàvana kçtvà buddhavatã prabha tena nivçttà ||te 'bhayaüdada ra÷mi pramu¤cã tàyƒbhayƒrdita satva saspçùñàþ | bhåtagrahƒvadhatàóanabandhe mucyiùu sarvupasargabhayebhyaþ || ye 'bhayena nimantrita satvàþ pràõibadhàt tu nivàrita bhonti | tràyita yaccharaõƒgata bhãtàs tena bhayaüdada ra÷mi nivçttà ||sarvasukhƒvahƒusari ra÷mã tàya gilànayƒtura spçùñàþ | sarvata vyàdhidukhàt pratimuktà dhyànasamàdhisukhàni labhanti ||rogavinodani måla phaloùadha ratna rasàyana gandhanulepàn | phàõita kùãra madhå ghçta telàn bhojana pàna daditvaya labdhà || [ Bendall ed p339 ---> ] buddhanidar÷ani ra÷mi pramu¤cã tàya sacoditƒyu kùayànte | buddhƒnusmari pa÷yiùu buddham te cyuta gacchi sabuddhakkùetraü ||kàla karonti ca smàrita buddhà dar÷itaprãtakarà [ Cambridge MS f152b ---> ] jinabimbàn | buddhagatàþ ÷araõaü maraõƒnte bhàsiya buddhanidar÷ani labdhà ||dharmaprabhàvani ra÷mi pramu¤cã tàya prabhàya saücodita satvà | dharma pañhanti ÷çõvanti likhantã dharmaratã rata te sada bhonti |||dharmadurbhikùaya dyotitu dharmo dharmagaveùiõa påritƒ÷à | chanda janitva prayujyatha dharme bhàùata dharmaprabhàvani labdhà ||ghoùavatã yada ra÷mi pramu¤cã buddhasutà paricodanatàyàü | yàtuka ÷abdapracàru triloke sarva tathàgataghoùa ÷çõvanti ||ucca svareõa stavanti maharùãn tåryamahattaraghaõñapradànaiþ | sarvajage jinaghoùarutƒrthaü ni÷cari ghoùavatã prabhalabdhà ||te 'mçtaüdada ra÷mi pramu¤cã tàya prabhàsaya codita satvàþ | sarva pramàda ciraü prajahitvà sarvaguõaiþ pratipadyati yogaü ||duùkhƒnek“padravapårõaü bhàùita saüskçta nityam akùemaü | ÷àntinirodhasukhaü sada kùemaü bhàùayatƒmçtaüdada labdhà ||ra÷mi vi÷eùavatã yada mu¤cã tàya prabhàsaya codita satvàþ | ÷ãlavi÷eùa samàdhivi÷eùaü praj¤avi÷eùa ÷çõonti jinànàü || [ Bendall ed p340 ---> ] ÷ãlatƒgra samàdhitƒgro praj¤atƒgra mahàmuniràjà | [ Cambridge MS f153a ---> ] ya stuta varõita bodhinidànaü tena vi÷eùavatã prabha labdhà ||ratnaviyåha yƒusari ra÷mi tàya prabhàsaya codita satvàþ | akùara ratnanidhàna labhitvà påjayi ratnavarebhi maharùãn || ratnavisarga jine jinaståpe saügrahi kçtsnajanaü ratanebhiþ | ratnapradàna karitva jinànàü ra÷mi nivçtta ya ratnaviyåhàþ ||gandhaprabhàsa yƒusari ra÷mã tàya prabhàsaya codita satvàþ | ghràtvƒmànuùa gandha manoj¤àn buddhaguõe niyutàni bhavanti ||gandhanulepanumànuùadivyair [[DOUBT]] yat kçta påja narƒdhipatãnàü | gandhamayàn jinavigrahaståpàn kçtva nivçtta sugandhaprabhàsaþ ||mu¤cati ra÷mi vicitraviyåhàn indrapatàkadhvajƒgra vicitràn | tåryaninàditagandhapradhåpita ÷obhisur“ttamapuùpavikãrõaü ||tåryapratyudgami påjajinànàü puùpavilepanadhåpanacårõaiþ | chattradhvajƒgrapatàkavitànais tena vicitraviyåha nivçttàþ ||ra÷mi prasàdakarã yada mu¤cã pàõital“pama saüsthihi bhåmiþ | ÷odhayato çùi à÷ramaståpàn tena prasàdakarã prabha labdhà ||mu¤cati meghavatã yada ra÷miü saüsthihi gandha pravarùati meghaü | ståpa varƒïgaõagandhajalenƒsi¤ciya [ Cambridge MS f153b ---> ] meghavatã prabha labdhà || bhåùaõavyåha pramu¤catu ra÷mãn nagnƒcela subhåùaõa bhontã | vastranibandhanahàravicitraü datva vibhåùaõa ra÷mi nivçttà || [ Bendall ed p341 ---> ] ra÷mi rasƒgravatã yada mu¤cã bhukùita bhojya rasƒgra labhantã | bhojana pàna vicitra rasƒgràn datva rasƒgravatã prabha labdhà ||arthanidar÷ani mu¤cati ra÷mãn ratnanidhàna labhanti daridràþ | akùayaratnanidhiü tribhi ratnair dànatƒrthanidar÷ani labdhà ||cakùuvi÷odhani mu¤cati ra÷mãn andha tadà dç÷i råpa vicitram | dãpapradàna jine jinaståpe cakùuvi÷odhani ra÷mi nivçttà ||÷rotravi÷odhani mu¤cati ra÷mãn ÷rotravihãna ÷ruõã pçthu÷abdàn | vàdyapradànajine jinaståpe ÷rotravi÷odhani ra÷mi nivçttà ||ghràõavi÷odhani mu¤cati ra÷mãn ghràyi aghràyitapårva sugandhàn | gandhapradàna jine jinaståpe ghràõavi÷odhani ra÷mi nivçttà ||jihvavi÷odhani mu¤cati ra÷mãn snigdhamanoj¤arutai stuti buddhàn | vàca durukta vivarjita rukùà ÷lakùõ“dãrita ra÷mi nivçttà ||kàyavi÷odhani mu¤cati ra÷mãn indriyahãna suindriya bhonti | kàyapraõàma jine jinaståpe kurvata kàyavi÷odhani labdhvà ||citta- [ Cambridge MS f154a ---> ] vi÷odhani mu¤cati ra÷mãn unmatu sarva sacita bhavanti | citta samàdhiva÷ƒnuga kçtvà cittavi÷odhani ra÷mi nivçttà ||råpavi÷odhani mu¤cati ra÷mãn pa÷yiya cintiya råpanarˆndràn | råpaka÷odhani citrasamantàt ståpƒlaükaratà pratilabdhà || ÷abdavi÷odhani mu¤cati ra÷mãn ÷abdƒ÷abdata ÷ånya vijànã | pratyaya jàta prati÷rutatulyaü ÷abdaprakà÷ana ra÷mi nivçttà ||gandhavi÷odhani mu¤cati ra÷mãn sarva dugandha sugandha bhavantã | gandhavarƒgra janair jinaståpàn snàpanabodhidruma prabhƒiùà || [ Bendall ed p342 ---> ] te rasa÷odhani mu¤cati ra÷mãn sadviùa nirviùa bhonti rasƒgràþ | buddha sa÷ràvakamàtçpit-rõàü sarvarasƒgrapradàna prabhƒiùàü ||spar÷avi÷odhani mu¤cati ra÷mãn kakkhaña spar÷a mçdå sukha bhontã | ÷aktitri÷ålƒsi [[DOUBT]] tomaravarùà màlya mçdå padum“tpala bhontã ||duùyƒneka mçdå sukhaspar÷à saüstari màrgi vrajanti jinànàü | [ Cambridge MS f154b ---> ] puùpavilepanacãvarasåkùmà màlyavitàna pradàna prabhˆyam ||dharmavi÷odhani mu¤cati ra÷mãn sarvata romata cintiya dharmàn | ni÷carataþ ÷ruõi lokahitànàü toùayi sarvadhimuktijinànàm ||pratyaya jàtƒjàta svabhàvà dharma÷arãrƒjàta÷arãràþ | dharmata nityasthità gaganasthà såcata dharmavi÷odhani labdhà ||ra÷mi sukhàpramukhˆti kçtvƒikatu romamukhàt tu çùãõàü | ni÷cari gaïgaraj“pama ra÷mã sarvapçthagvidhakarmaprayogàþ ||te yathƒikata romamukhàto osari gaïgaraj“pama ra÷mã | evam a÷eùata sarvatu romà de÷a samàdhivikurva çùãõàü ||yena guõena ya ra÷mi nivçttà tasmi guõeùu sahàyaka pårve | teùu tam eva pramu¤cati ra÷miü j¤ànavikurvaõƒiùa çùãõàü ||teùa ya puõya sahàyaka pårve yair anumodita yàcita yebhiþ | yebhi ca dçùña ÷ubh“pacitaü và te ima ra÷mi prajànati teùàü ||ye ca ÷ubh“pacitàþ kçtapuõyàþ påjita yebhi punaþ punaþ buddhàþ | arthika chandika buddhaguõebhiþ codana teùa karotiya ra÷miþ || [ Bendall ed p343 ---> ] sårya yathà jàtyandha na pa÷yã n“ ca sa nƒsti udeti sa loke | cakùusamet“dàgamu j¤àtvà sarva prayujya [ Cambridge MS f343 ---> ] svaka svaka dharme || evata ra÷mi mahàpuruùàõàü asti ca te itare ca na pa÷yã | mithyahatƒdhimuktivihãnàþ durlabha te c“dàramatãnàü ||àbharaõàni nipàna vimànàþ ratna rasàyana gandhanulepàþ | te pi tu asti mahƒtmajanasya te ca sudurlabha kçcchragatànàü ||evata ra÷mi mahàpuruùàõàü asti ca te itare ca na pa÷yã | mithyahatƒdhimuktivihãnàþ durlabha te c“dàramatãnàü ||yasy imu [[DOUBT]] ra÷miprabheda ÷ruõitvà bheùyanti ÷raddadhimukti [[DOUBT]] prasàdaþ | tena na kàïkùa na saü÷aya kàryo nƒïga na bheùyi mahàguõaketuþ ||te parivàraviyåhavikurvƒgrasamàdhyabhinirharamàõàþ | sarvada÷addi÷i apratimànàþ dar÷ayi buddhasutàþ parivàraü ||te trisahasrapramàõuvicitraü padmam adhiùñhihi ra÷miviyåhàþ | kàyaparyaïka parisphuñapadmaü dar÷ayi eùa samàdhivikurvà ||te da÷akùetraraj“pamƒnye padmam adhiùñhihi saüparivàraü | sarva parãvçta buddhasutebhã ye ca samàdhyasamàdhivihàrã ||ye paripàcita tena çùãõàü satva niùpa-dita buddhaguõeùu | te parivàri ataü mahapadmaü sarv“dikùiùu prà¤jalibhåtàþ || [ Bendall ed p344 ---> ] te ca samàhita bàla÷arãre vyutthi- [ Cambridge MS f155b ---> ] hi yauvanavegasthitebhyaþ || yauvanavegasthiteùu samàhita vyutthihi jãrõaka vçddha ÷arãràþ | jãrõakavçddha÷arãri samàhita vyutthihi ÷raddh“pàsikakàyàt ||÷raddh“pàsikakàyasamàhita vyutthihi bhikùuõikàya÷arãrà | bhikùuõikàya ÷arãri samàhita vyutthihi bhikùubahu÷rutakàyàþ ||bhikùubahu÷rutakàya samàhita vyutthihi ÷aikùƒ÷aikùa÷arãràþ | ÷aikùƒ÷aikùa÷arãri samàhita vyutthihi pratyayabuddha÷arãrà ||pratyaya buddha ÷arãri samàhita vyutthihi buddhavarƒgra÷arãrà | buddhavarƒgra÷arãri samàhita vyutthihi devatakàya ÷arãrà ||devatakàya÷arãri samàhita vyutthihi nàgamaharddhikakàyàþ | nàgamaharddhikakàyasamàhita vyutthihi yakùamaharddhikakàyàþ ||yakùamaharddhikakàyasamàhita vyutthihi sarvatabhåta÷arãràþ | sarvatabhåta÷arãri samàhita vyutthihi ekaturomamukhàtaþ || ekatu romamukhasmi samàhita vyutthihi sarvata romamukheùu | sarviùu romamukheùu samàhita vyutthihi ekatu vàlapathàtaþ ||ekatu vàlapathasmi samàhita vyutthihi sarvata vàlapathebhyaþ | sarviùu vàlapatheùu samàhita vyutthihi te paramƒõurajàtaþ ||ekarajasmi samàhita bhåtvà vyutthihi sarvarajebhyƒ÷eùam | sarvarajeùu samàhita bhåtvà vyutthihi sàgaravajratalàtaþ || [ Bendall ed p345 ---> ] sàgaravajratalasmi samàhita [ Cambridge MS f156a ---> ] vyutthihi te maõivçkùaphalebhyaþ | vçkùaphaleùu samàhita bhåtvà vyutthihi ra÷mimukhebhi jinànàü ||ra÷mimukheùu jinàna samàhita vyutthihi sàgaratoyanadãbhyaþ | sàgaratoyanadãùu samàhita vyutthihi tejapathàtu mahƒtmà ||tejapathasmi samàhita bhåtvà vyutthihi vàyupathƒnusmçtŒmàn | vàyupathe tu samàhita bhåtvà vyutthihi bhåmitalànu mahƒtmà || bhåmitale tu samàhita bhåtvà vyutthihi sarvatu devavimànàt | sarvi tu devabalàna samàhita vyutthihi te gaganƒnusmçtŒmàn ||eti samàdhi vimokùƒcintyàs teùƒcintyaguõ“pacitànàü | kalpƒcintya prabhàùiyamàõàþ sarvajinebhi na ÷akya kùayãtum ||sarvajinebhi ca bhàùitƒite karmavipàku jagasyƒcintyo | nàgavikurvita buddhavikurvà dhyàyina dhyànƒcintya vikurvà ||te ca va÷e sthitƒùña vimokùàþ ÷ràvakƒika bhavãbahu bhontã | bhåtva bahuþ punƒika bhavitvà dhyàyati prajvalate gaganasmin ||te hi mahàkaruõàya vihãnà bodhi anarthiku lok“pekùã | dar÷ayi kàyavikurvƒcintyà kasya na dar÷ayi loka hitƒiùã ||candra sa sårya nabhe vicarantau dar÷ayi sarvadi÷i pratibhàsaü | utsasarohradakåpataóà- [ Cambridge MS f156b ---> ] ge bhàjanaratnasamudranadãùu || [ Bendall ed p346 ---> ] evam acintiya dar÷iyi råpaü sarvada÷addi÷i te naravãràþ | sarvasamàdhivimokùavidhij¤à yatra tathàgata sàkùi svayaübhåþ ||sàgaradeva rutàvatinàmà yàvat satva samudry utpannà | teùu svarƒïgaruteùu vidhij¤à toùayi sarvarutàn svarutena ||sà hi saràga sadoùa rutàvati sarvarute pratighoùa vidhij¤à | dhàraõidharmabalaü va÷ipràptà kaþ sa na toùi sadevakalokam ||màyakaro yatha vidyavidhij¤o dar÷ayi råpa vicitrƒnantàn | ràtridivƒikamuhårtuku màsàn varùa÷ataü puna sphãtapradãptàn ||màyakaro hi saràgu sadoùo toùayi màyavikurvita lokaü | dhyànƒbhij¤a vimokùasu÷ikùita kasya na toùayi caryavidhij¤aþ ||ràhu yathˆùa ya nirmaõi kàyaü kurvati vajra pade talabandhaü | dar÷ana sàgaru nàbhipramàõaü bhoti sumerutale sama ÷ãrùaþ ||so 'pi saràgu sadoùa samoho ràhu nidar÷ayŒdç÷a çddhã | màrapramardana lokapradãpa kasya na dar÷ayi çddhi anantà ||pa÷yƒcintiya ÷akravikurvà devasurˆndraraõasmi pravçtte | yàtuka bimbaranekasuràõàü tàtuka nirmaõi ÷akru svakàyàn || [ Bendall ed p347 ---> ] sarvasurˆndrasurà÷ ca vijànã ÷akrama ... purato gata svƒyum |eùa gçhyeta vajradharàõàü saübhramu gacchisu sarvasurˆndràþ ||netra sahasra bhayaïkara dar÷ã jvàlapramu¤cana vajra gçhãtaü | varmita kàya duràsada teja ÷akram udãkùya palàtv asurˆndràþ || so hitˆtvarapuõyabalenà ÷akra vikurvati devajayƒrthã | sarvajagasyƒ÷eùata tràõàü akùayapuõya kuto na vikurvã || ... vàyuta saübhuta meghapravarùã vàyuta megha punaþ prasamentã | vàyuta sasya virohati loke vàyu sukhƒvaha sarvajagasya || so hi a÷ikùita pàramitàsu buddhaguõeùu a÷ikùita vàyuþ | dar÷ayi lokavipàkƒcintyà kasya na dar÷ayi te varalabdhà || iti ÷ikùàsamuccaye ratnatrayƒnusmçtinàmƒùñàda÷aþ paricchedaþ samàptaþ || Copyright (c) 2002 by Jens Braarvig - Oslo