Santideva: Siksasamuccaya
17. Vadananusamsa

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






vandanânuśaṃsāḥ saptadaśaḥ paricchedaḥ ||

ukto vandanâdividhiḥ |

tena puṇyavṛddhir bhavatîti kuto gamyate ||

āryâvalokanasūtrāt |

evaṃ hi tatrôktaṃ |

[ Bendall ed p298 ---> ]

varjayaty akṣaṇāny aṣṭau yae ime deśitā mayā |

kṣaṇaṃ cârāgayaty ekaṃ buddhôtpādaṃ suśobhanaṃ ||

[ Cambridge MS f132a ---> ]

varṇavān rūpasaṃpanno lakṣaṇaiḥ samalaṃkṛtaḥ

sthāmnā balena côpeto nâsau kausīdyam ṛcchati [[DOUBT]] ||

āḍhyo mahādhanaś câsau adhṛṣyaḥ puṇyavān api |

ārāgya lokapradyotaṃ satkaroti punaḥ punaḥ ||

śreṣṭhīkuleṣu sphīteṣu sâḍhyeṣûpapadyate |

bhaved dānapatiḥ śūro muktatyāgo hy amatsarī ||

rājā bhaved dhārmiko 'sau caturdvīpêśvaraḥ prabhuḥ |

praśāsayen mahīṃ kṛtsnāṃ samudragirikuṇḍalām ||

maharddhikaś cakravartī saptaratnasamanvitaḥ |

rājye pratiṣṭhito buddhān satkaroti punaḥ punaḥ ||

ścyuta/ câsmād gataḥ svargaṃ prasanno jinaśāsane |

śakro bhavati devêndraḥ īśvaro marumūrddhani ||

na śakyaṃ bhāṣatā varṇaṃ kṣapayituṃ kalpakoṭibhiḥ |

ya stūpaṃ lokanāthasya naraḥ kuryāt pradakṣiṇam ||

[ Bendall ed p299 ---> ]

na jātu so 'ndhaḥ khañjo vā kalpānām api koṭibhiḥ |

utpādya bodhicittaṃ yaḥ śāstu stūpaṃ hi vandate ||

dṛḍhavīryo dṛḍhasthāmo vīraś ca dṛḍhavikramaḥ |

kauśalyaṃ gacchati kṣipraṃ kṛtvā stūpapradakṣiṇam ||

yo buddhakoṭiniyutaśatasahasrān kalpān koṭī ca tuliya satkarayā |

yaś cêha kalpe caramaka ghorakāle vandeya stūpaṃ bahutara tasya puṇyam ||

[ Cambridge MS f132b ---> ]

agro hi buddho 'tuliya dakṣiṇīyo 'grāṃ caritvā cariyaviśeṣa prāptaḥ |

tasyêha pūjāṃ karia narariṣabhasya vipāka śreṣṭho bhavati atulyarūpaḥ ||

itaś cyutvā manuṣyebhyas trāyastriṃśeṣu gacchati |

vimānaṃ labhate tatra vicitraṃ ratanām ayam ||

kūṭâgāraṃ svayaṃ datvâpsarogaṇasevitaḥ |

mālāṃ stūpe saṃpradāya trāyastriṃśeṣu jāyate ||

aṣṭâṅgajalasaṃpūrṇāṃ suvarṇasikatâstritām |

vaiḍūryasphaṭikaiś câiva divyāṃ puṣkariṇīṃ labhet ||

bhuktvā ca tāṃ ratiṃ divyāṃ āyuḥ saṃpūrya paṇḍitaḥ |

cyutvā ca devalokāt sa manuṣyo bhavati bhogavān ||

[ Bendall ed p300 ---> ]

jātikoṭisahasraṇi śatāni niyutāni ca |

satkṛtaḥ syāc ca sarvatra caitye mālāṃ pradāya ca ||

cakravartī ca rājâsau śakraś ca bhavatîśvaraḥ |

brahmā ca brahmalokasmin caitye mālāṃ pradāya ca ||

paṭṭapradāna datvā tu lokanāthasya tāyinaḥ |

sarve 'syârthāḥ samṛdhyanti ye divyā ye ca mānuṣāḥ ||

tyajed dhīnān akuśalān na sa tatrôpapadyate |

mālāvihāraṃ kṛtvā ca lokanāthasya dhātuṣu |

abhedyaparivāreṇa rājā bhūyān maharddhikaḥ ||

priyaḥ sadayitaś câsau satkṛtaś ca praśaṃsitaḥ |

davānām atha nāgānāṃ ye lokesmiṃś ca paṇḍitāḥ ||

yatrâsau jāyate vīraḥ puṇyatejaḥsudīpitaḥ |

te kulāḥ satkṛtā bhonti rāṣṭrāṇi nagarāṇi ca ||

[ Bendall ed p301 ---> ]

yaḥ sarṣapāt sūkṣmataraṃ gṛhītvā dhūpeya dhūpaṃ bhagavati caityakeṣu |

tasyânuśaṃsān śṛṇuta prabhāṣato me prasannacittā jahiya khilāṃ malāṃś ca ||

sa puṇyavāṃś carati diśaḥ samantād ārogyaprāpto dṛḍhamatir apramattaḥ |

vineti śokaṃ vicarati cārikāyāṃ priyo manāpo bhavati mahājanasya ||

rājyaṃ ca labdhvā jina varu satkarotī mahânubhāvo vidu cakravartī |

suvarṇavarṇo vicitralakṣaṇaiḥ sa manojñagandhān labhi sarvaloke ||

jātamātro labhate śreṣṭhavastrān divyaviśiṣṭasurucirakauśikāṃś ca |

bhotī sukhasukāyaḥ saṃveṣṭyastūpaṃ nāthasya cīvaraiḥ |

yaś cīvareṇa caityeṣu kuryāt pūjām atulāṃ nāyakānāṃ |

tasyêha bhotī asadṛśu ātmabhāvo dvātriṃśatībhiḥ kavacita lakṣaṇebhiḥ |

[ Bendall ed p302 ---> ]

pāṇītaleṣu suruciru muktahārāḥ prādurbhavantī vividhânantakalpāḥ |

siṃhalatāḥ suruciravarṇasūtrā veṭhitva stūpaṃ bhagavata cīvarebhiḥ ||

datvā patākāṃ bhagavata cetikeṣū chandaṃ janitvā tatha siya buddhaloke |

sa pūjanīyo bhavati mahājanasya carantu śreṣṭho jinacārikāye ||suvarṇavarṇo bhavati si ātmabhāvo lābhī sa bhotī suruciracīvarāṇāṃ |

[ Cambridge MS f133b ---> ]

karpāsikānāṃ susahita kambalānāṃ dukūlakānāṃ tatha varakauśakānāṃ ||

dhvajaṃ daditvā hataraji satvasāre dhanaṃ prabhūtaṃ pratilabhi na cireṇa |

prabhūtakoṣo bhavati anantaprajño paricāru tasya bhavaty adīnacittaḥ |

na cittaśūlaṃ janayati so parasya prasādacittaḥ sadâpramattaḥ |

na tasyâgniḥ kramati viṣannaśastraṃ udvīkṣaṇīyo bhavati mahājanasya ||

[ Bendall ed p303 ---> ]

adho upādāya ca vibhavâgru yāvat jāmbūnadaṃ tena bhavati buddhakṣetraṃ |

śakyaṃ kṣayetuṃ āyuśriyâivarūpā na buddhastūpe dharayatâika dīpam ||

na tasya kāyo bhavati avarṇitâṅgo dṛḍhâsu bhotī parighabhujo 'chambhī |

ālokaprāpto [[DOUBT]] vicarati sarvaloke daditva dīpaṃ bhagavata cetikeṣu ||

yadi buddhakṣetrā niyutaśatā sahasrā bhaveyu pūrṇā śikhagatasarṣapebhiḥ |

śakyaṃ gaṇetuṃ tulayitu bhāṣituṃ vā na tathāgateṣū dharayitu ekadīpam ||alaṅkaritvā suruciradarśanīyaṃ yo deti chatraṃ bhagavata cetikeṣu |

tasyêha bhoty asadṛśâtmabhāvo dvātriṃśatībhiḥ kavacita lakṣaṇebhiḥ ||

yebhir jinasya pratapatâtmabhāvo rūpaṃ viśiṣṭaṃ yathariva [[DOUBT]] kāñcanasya |

jāmbūnado vā suruciradarśa-

[ Cambridge MS f134a --->]

nīyâbhikīrṇa ... kusumita lakṣaṇebhiḥ ||

abhijñaprāpto bhavati mahāyaśâkhyaḥ carati śreṣṭhâvaracārikāyāṃ |

na bhogahānir bhavati kadācid asya devāna bhoti gurukṛta pūjitaś ca ||

[ Bendall ed p304 ---> ]

na kāmabhogau ramati kadāci dhīro viśuddhaśīlaḥ sakuśalabrahmacaryaḥ |samādayitvā vanupavane uṣitvâbhiyuktidhyāno bhavati viśeṣaprāptaḥ ||

na jñānahānir bhavati kadācid asya na bodhicittaṃ vijahati so kathañcit |

maitrīvihārī bhavati adīnacitto datvêha chattraṃ bhagavatacetikeṣu ||

vādyena pūjāṃ naravṛṣabhasya kṛtvā na śoka śalyavaśa jātu bhoti |

manojñaghoṣo bhavati manuṣyaloke svarâṅgu tasyâvikala viśuddha bhoti ||viśuddhacakṣur bhavati sa saṃprajanyo viśuddhaśrotro bhavati udagracittaḥ |

ghraṇêndriyaṃ paramôttapta bhoti vāditva vādyaṃ bhagavata cetikeṣu ||jihvâsya bhoti surucira darśanīyā susūkṣma mṛdvī rucira manojña ghoṣā |

raktā pravālā yathariva [[DOUBT]] devatānāṃ svarâṅga koṭīvara sṛjate 'prameyāṃ ||

na jātu bhotī uragu ajihvako vā na khañjakubjo nâpi ca nāmitâṅgaḥ |

viśiṣṭa bhotī surucirâtmabhāvo

[ Cambridge MS f134b ---> ]

vāditva vādyaṃ bhagavata cetikeṣu ||

na jātu kaścij janaye prasādaṃ devo ca nāgo manuja mahôrago vā |

āśvāsaprāpto vicarati sarvaloke vāditva vādyaṃ bhagavata cetikeṣu ||

kalpāna koṭīniyutaśatā sahasraṃ viśiṣṭakāyo bhavati aninditâṅgaḥ |

prāsādiko 'sau kavacita lakṣaṇebhiḥ saṃśodhya stūpaṃ bhagavata nirvṛtasya ||

[ Bendall ed p305 ---> ]

vimānaśreṣṭhaṃ labhati manojñagandhaṃ divyaṃ viśiṣṭaṃ suruciracandanasya |

na jātu tṛṣṇāṃ janayati so kadācit saṃśodhya stūpaṃ bhagavata nirvṛtasya ||pralopakāle jinavaraśāsanasmin na jātu bhotī upagata jambudvīpe |

svarge sa bhoti pratiṣṭhita tasmi kāle gandhânulepaṃ dadiya jinasya stūpe ||durgandhikāmān aśucijugupsanīyān varjeti nityaṃ pratiṣṭhita śīlaskandhe |

carī sa nityam imu vara brahmacaryaṃ gandhânulepaṃ kariya jinasya stūpe ||

itaś cyuto 'sau marupati svargaloke 'rthaṃ sahasrā tulayati nô cireṇa |

karoti cârthaṃ suvipuladevatānāṃ gandhânulepaṃ kariya jinasya stūpe ||

viśiṣṭavākyo bhavati manojñaghoṣaḥ priyo manāpo bahujanasatkṛtaś ca |

[ Cambridge MS f135a ---> ]
sukhaṃ ca tasya bhavati sadā prasannaṃ gandhânulepaṃ kariya jinasya stūpe ||

apāyabhūmiṃ ... vijahāty aśeṣāṃ āsannako bhavati tathāgatānāṃ |

prasādalabdhaḥ sada sukhi premaṇīyo gandhânulepaṃ kariya jinasya stūpe ||

[ Bendall ed p306 ---> ]

so 'kṣaṇaṃ vai vijahāti sarvaṃ aṣṭa kṣaṇāś câsya viśiṣṭa bhonti |

buddhāna pūjām atuliya so karoti choritva jālaṃ bhagavata cetikeṣu || śūraś ca bhoti dṛḍhamatir apramatto na kāmabhoge 'bhiratiṃ janeti |

naiṣkramyaprāptau câdīnacittaḥ choritva jālaṃ bhagavata cetikeṣu ||

na bodhicittaṃ pramuṣyati tasya jātu akhaṇḍaśīlo 'sti susaṃvṛtaś ca |

dharmaṃ virāgaṃ labhate viśuddhaṃ upanīya jālaṃ bhagavata cetikeṣu ||

durvācatāṃ vijahati sarvakālaṃ prajñâbhāvaṃ ca jahāty aśeṣam |viśālaprajño viharati cārikāyāṃ upanīya jālaṃ bhagavata cetikeṣu ||

lābhī ca bhotī śucibhojanānāṃ vastrān viśiṣṭān labhate suvarṇān |

sparśâbhyupetān rucidarśanīyān upanīya jālaṃ jinacetikebhyaḥ ||

abhyutkṣipitvā jinacetikebhyaḥ nirmālyaśuṣkaṃ pramuditavegajātaḥ |

vrajeta kāmān duḥkhadavairaghorān ārāgayed daśabalasârthavāhān ||

[ Bendall ed p307 ---> ]

prāsādiko bhoti viśuddhakāyaḥ udvīkṣaṇī-

[ Cambridge MS f135b ---> ]

yo bahujanapūjanīyaḥ |

na tasya rājâpi praduṣṭacittaḥ yo jīrṇapuṣpān apaneya caitye ||kumārga sarvaṃ pithitâpāyabhūmiḥ sa śīlaskandhe sthita bodhisatvaḥ |

avatārayitvā jinacetikebhyaḥ puṣpaṃ ca prāg anyanaraiḥ pradattaṃ ||śokāṃś ca doṣān vijahāty amatto rogān aśeṣān vijahāty anekān |

āśvāsaprāptaś cânantakalpān yo jīrṇapuṣpān apaneti caitye ||

buddhaś ca bhoty asadṛśadakṣiṇīyo 'tulyaprāpto naramarupūjanīyaḥ |

alaṃkṛto bhavati viśuddhakāyaḥ yo jīrṇapuṣpān apaneti caitye ||

dadyāc ca yaḥ suruciradivya puṣpaṃ māndāravān apy atha pāṭalaṃ vā |

nirmālyakaṃ yo 'panayeta caitye vipāka śreṣṭho 'sya bhaved atulyaḥ ||yaḥ prāñjaliḥ praṇamati nāthastūpaṃ chandaṃ janitvā ca sabuddhaloke |

so bhoti loke gurukṛtu satkṛtaś ca prāsādiko bhavati sudarśanīyaḥ ||

tasyêha rājyaṃ nipatati sarvaloko devâsurā nāgamanuṣyakāś ca |

sarvāḥ sahasrāḥ kusumita lokadhātuḥ praśāsti rājño vaśêśvarāṃś ca ||

ye tasya rājye sthita bhonti satvāḥ sthāpeya sarvān akaluṣabuddhajñāne |

apāyabhūmyas tyaktā bhavanti karoti câiṣāṃ paramasuśreṣṭham artham ||

[ Bendall ed p308 ---> ]

paricāro-

[ Cambridge MS f136a ---> ]

asya bhavati manojñaghoṣaḥ puṇyair upetaḥ smṛtimatipūjanīyaḥ |

āśvāsaprāpto vicarati jīvaloke sadâbhiprāyaṃ janayati śreṣṭhaprītiṃ ||

paricāra bhoty asya svarâṅga śuddhaḥ jñāyeta satvair madhurapraśāntavākyo |

na tasya kaścij janayati cêśvaratvaṃ vilokanīyo bhavati mahājanasya |

dānapramodaṃ priyatârthacaryāṃ samānârthatāṃ janayati mahājanasya |

ākruṣṭaḥ san nâjanayeta roṣaṃ yaḥ prāñjaliḥ praṇamati buddhastūpaṃ ||devêndra bhoty upagatasvargaloke manuṣyako bhavati narasya rājā |

na pārihāṇir bhavati kadācid asya yo 'ñjalībhir namatîha stūpaṃ ||

nâsāv apāye prapateta jātu hīnāṃś ca varjeta sa kāma loke |

āḍhyo dhanī bhoti prabhūtakoṣo yo 'ñjalībhir namati buddhastūpam ||

sūtrântacaryā na kadācid asya nâsthānakopaṃ kurute nṛloke |

satvāś ca tṛptā muditâsya bhonti yaḥ saṃpramuñcī guṇavati ekavācaṃ ||

[ Bendall ed p309 ---> ]

yaḥ puṣpamuṣṭiṃ gṛhītvôdagracittaḥ prasādato 'vakirati lokanāthe |

sa puṇyavān bhavati manuṣyaloke rākṣe ca sthitvā jina satkaroti ||

śokā na doṣāḥ khilamala nâsya bhonti atulyatâptaś ca susaṃsthitâṅgaḥ |

ālokanīyaś ca mahājanasya vrajeta kāmāna bhayakaravairaghorān |

iti ||āryamahākaruṇāpuṇḍarīkasūtre 'py uktaṃ |tiṣṭhatu tāvad ānanda yo māṃ saṃmukhaṃ satkuryāt |

tiṣṭhatu me śarīrasya pūjā sarṣapaphalama-treṣu dhātuṣu |

[ Cambridge MS f136b ---> ]

tiṣṭhatu mām uddiśya kṛteṣu stūpeṣu satkāraḥ |

ye kecid ānanda buddham ālambyântaśâikapuṣpam apy ākāśe kṣepsyanti |

tasya puṇyaskandhasya yo vipākaḥ saced yāvān anādiḥ saṃsāro yasya pūrvā koṭir na prajñāyate |

tāvataḥ kalpān saṃsaratāṃ teṣāṃ śakratvaṃ brahmatvaṃ cakravartitvaṃ |

na śakyas tatparyanto 'dhigantum |

tiṣṭhatu buddhâlambatântaśa*ākāśe 'py ekapuṣpanikṣepaḥ |

saced antaśaḥ svapnântaragatâpi satvā buddham ālambyâkāśe ekapuṣpam api kṣepsyanti tad apy ahaṃ kuśalamūlaṃ nirvāṇaparyavasānaṃ vadāmîti ||uktaṃ câryabṛhatsāgaranāgarājaparipṛcchāyāṃ |

aṣṭābhir bhujagâdhipate dharmaiḥ samanvāgatā bodhisatvāḥ satatasamitaṃ buddhasamavadhānaṃ pratilabhante |

katamair aṣṭābhiḥ |

buddhabimbadarśanasatvasamādāpanatayā |

tathāgatasyôpasthānakaraṇatayā |

tathāgatasyâbhīkṣṇaṃ varṇabhāṣaṇatayā |

tathāgatapratimākaraṇatayā |

tathāgatadarśanasarvasatvasamādāpanatayā |

yatra ca buddhakṣetre tathāgataśravaṃ śṛṇvanti tatra praṇidhānam utpādayanti |

na câvalīnasaṃtatayo bhavanti |

udārasaṃtatikāś ca buddhajñānam abhilaṣantae iti ||

[ Cambridge MS f137a ---> ]

kiṃ punaḥ puṇyavṛddhyarthino buddhasamavadhānena prayojanabhūtaṃ |

yasya guṇaparyantam asarvajño nâdhigacchet ||

[ Bendall ed p310 ---> ]

yathâryagaṇḍavyūhe saṃvarṇitaṃ |

sudurlabho buddhaśabdaḥ kalpakoṭiśatair api |

kiṃ punar darśanaṃ sarvakāṅkṣācchedanam uttamam ||sudṛṣṭo lokapradyotaḥ sarvadharmagatiṃ gataḥ |

puṇyatīrthaṃ trailokasya sarvasatvaviśodhanam ||

mahat puṇyam ayaṃ kṣetraṃ muditaṃ jñānamaṇḍalaṃ |

bhāsayaty abhitaṃ lokaṃ puṇyaskandhavivarddhanam ||

chedano duṣkhajālasya jñānaskandhaviśodhanaḥ |

na durgatibhayaṃ teṣāṃ yair ihârāgito jinaḥ ||vipulaṃ jāyate cittaṃ paśyatāṃ dvipadôttamaṃ |

prajñābalam asaṃkhyeyaṃ jāyate ca prabhāsvaraṃ ||punar atrâivâha |

arthāya sarvasatvānām utpadyante tathāgatāḥ |

mahākāruṇikā vīrā dharmacakrapravartakāḥ ||

pratikartuṃ kathaṃ śakyaṃ buddhānāṃ sarvedehibhiḥ |

satvârtheṣv abhiyuktānāṃ kalpakoṭiśatair api ||

kalpakoṭiṃ varaṃ paktuṃ tryapāye bhṛśadāruṇe |

na tv evâdarśanaṃ śāstuḥ sarvasarganivartinaḥ ||

yāvantaḥ sarvalokasminn apāyagatayaḥ pṛthak |

varaṃ tatra ciraṃ vāso buddhānām aśrutir na ca ||kiṃ kāraṇam apāyeṣu nivāsaś ciram iṣyate |

yatkāraṇaṃ jinêndrasya darśanaṃ jñānavardhanam ||

[ Bendall ed p311 ---> ]

chidyante sarvaduṣkhāṇi dṛṣṭvā lokêśvaraṃ jinaṃ |

saṃbhavaty avatāraś ca jñāne saṃbuddhagocare ||kṣapayaty āvṛtīḥ sarvā dṛṣṭvā buddhaṃ narôttamam |

vardhayaty amitaṃ puṇyaṃ yena bodhir avāpyatae |

iti ||

[ Cambridge MS f137b ---> ]

tad evam asti puṇyavṛddhau buddhasamavadhānena prayojanaṃ |api ca pratimāmātradarśanam api tāvad aparimitaphalaṃ tathāgatānāṃ |

kiṃ punaḥ svarūpeṇa || uktaṃ hy āryaśraddhābalâdhānâvatāramudrāsūtre |

yaḥ kaścin mañjuśrīḥ kulaputraḥ kuladuhitā vā sarvalokadhāturajôpamānāṃ pratyekabuddhānāṃ dine dine śatarasam āhāraṃ dadyāt divyāni ca vastrāṇi |

evaṃ dadad gaṅgānadīvālukôpamān kalpān dadyāt |

yaś cânyo mañjuśrīḥ kulaputraḥ kuladuhitā vā citrakarmalikhitaṃ vā pustakakarmakṛtaṃ vā buddhaṃ paśyed |

ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati |

kaḥ punar vādo yo 'ñjalipragrahaṃ vā kuryāt puṣpaṃ vā dadyāt dhūpaṃ vā gandhaṃ vā dīpaṃ vā dadyād |

ayam eva tato 'saṃkhyeyataraṃ puṇyaṃ prasavatîti ||āryabodhisatvapiṭake 'pi puṇyavṛddhyupāyôktaḥ |

yas tathāgatacaityaṃ śodhayati sa catasro 'grāḥ praṇidhānaviśuddhīr anuprāpnoti |

katamāś catasraḥ |

agrāṃ rūpapraṇidhānaviśuddhiṃ |

agrāṃ dṛḍhasamādānapraṇidhānaviśuddhiṃ |

agrāṃ tathāgatadarśanapraṇidhānaviśuddhiṃ |agrāṃ lakṣaṇasaṃpatpraṇidhānaviśuddhim iti ||punar atrâivâkhyātaṃ |

tathāgatacaityeṣu puṣpâvaropaṇaṃ gandhânulepanaṃ kṛtvâṣṭāv avikalatânuprāpnoti |

katamâṣṭau |

na rūpavikalo bhavati |

na bhogavikalaḥ |

na parivā-

[ Bendall ed p312 ---> ]

ravikalaḥ |

na śīlavikalaḥ |

na samādhivikalaḥ |

na śrutavikalo na prajñāvikalo na praṇidhānavikalêti ||

uktaṃ câryaratnarāśisūtre |

ye tribhavaparyāpannāḥ satvās te sarve pratyekaṃ tathāgatastūpān kārayeyur evaṃrūpān uccaistvena |

tad yathā sumeruḥ parvatarājaḥ |

tāṃś ca gaṅgānadīvālikāsamān kalpān pratyekaṃ sarvasatkāraiḥ satkuryuḥ |

yaś ca bodhisatvo 'virahitasarvajñatācittenâikapuṣpam apy āropayet |

ayaṃ tasmāt pūrvakāt puṇyaskandhād bahutaraṃ puṇyaṃ prasavet ||atrâivôktaṃ |

ye khalu punas trisāhasramahāsāhasre lokadhātau satvās te sarve mahāyānasaṃprasthitā bhaveyuḥ |

sarve ca cakravartirājyasamanvāgatā bhaveyur ekâikaś ca rājā cakravartī mahāsamudrapramāṇadīpasthālīṃ kṛtvā |

sumerumātrāṃ vartīm ādīpya pratyekam evaṃrūpāṃ dīpapūjāṃ tathāgatacaityeṣu pravartayet |

yaś câbhiniṣkrāntagṛhâvāso bodhisatvas tailaprakṣiptāṃ vartīṃ kṛtvâdīpya tathāgatacaitye dhārayet |

asyās tailaprakṣiptāyā varter etat pūrvakaṃ pradīpadānaṃ śatatamīm api kalāṃ nôpaiti |

yāvad upaniṣadam api na kṣamatae iti |

peyālaṃ ||

ye ca khalu punas te rājānaś cakravartino buddhapramukhaṃ bhikṣusaṃ-

[ Cambridge MS f138b ---> ]

ghaṃ sarvasukhôpadhānaiḥ satkuryuḥ yaś câbhiniṣkrāntagṛhâvāso bodhisatvaḥ piṇḍapātraṃ caritvā pātraparyāpannaṃ pareṣāṃ saṃvibhajya paribhuñjīta |

idaṃ tato bahutaraṃ ca mahârghataraṃ ca |

yac ca te rājānaś cakravartinaḥ sumerumātraṃ cīvararāśiṃ buddhapramukhāya bhikṣusaṃghāya dadyuḥ |

yac câbhiniṣkrāntagṛhâvāso bodhisatvas tricīvaraṃ bahirdhā mahāyānasaṃprasthitāya buddhapramukhāya bhikṣusaṃghāya vā tathāgatacaitye vā dadyād |

idaṃ bhikṣoś cīvaradānam etat pūrvakacīvararāśim abhibhavati |

yac ca te rājānaḥ pratyekaṃ sarvaṃ jambūdvīpaṃ puṣpasaṃstṛtaṃ kṛtvā tathāgatacaitye niryātayet |

yac câbhiniṣkrāntagṛhâvāso bodhisatvaḥ antaśâikapuṣpam api tathāgatacaitye āropayet |

asya dānasyâitat pūrvakaṃ dānaṃ śatatamīm api kalāṃ nôpaiti |

yāvad upaniṣadam api nôpaitîti ||

[ Bendall ed p313 ---> ]

āryânupūrvasamudgataparivarte 'pi deśitaṃ |

caturêmān bhadrânuśaṃsān paśyan bodhisatvas tathāgatapūjāyām utsuko bhavati |

katamāṃś caturaḥ |

agraś ca me dakṣiṇīyaḥ pūjito bhaviṣyati

[ Cambridge MS f139a ---> ]

māṃ ca dṛṣṭvânye 'pi tathā śikṣiṣyanti |

tathāgataṃ ca pūjayitvā bodhicittaṃ dṛḍhaṃ bhaviṣyati |

dvātriṃśatāṃ ca mahāpuruṣalakṣaṇānāṃ saṃmukhadarśanena kuśalamūlam upacitaṃ bhaviṣyati |

imāś catvāraḥ iti ||idaṃ ca niruttaraṃ tathāgatapūjôpasthānaṃ |yathôdāhṛtam āryasāgaramatiparipṛcchāsūtre |

trīṇîmāni sāgaramate tathāgatasya niruttarāṇi pūjôpasthānāni |

katamāni trīṇi |

yac ca bodhicittam utpādayati |

yac ca saddharmaṃ parigṛhṇāti |

yac ca satveṣu mahākaruṇācittam utpādayatîti ||nirdiṣṭam apy āryaratnameghe |

daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisatvânanuliptā garbhamalena jāyante |

katamair daśabhiḥ |

yad uta |

tathāgatapratimākaraṇatayā |

jīrṇacaityasaṃskaraṇatayā |

tathāgatacaityeṣu gandhavilepanânupradānena |

tathāgatapratimāsu gandhôdakasnānânupradānena |

tathāgatacaityeṣu saṃmārjanôpalepanânupradānena |

mātāpit-rṇāṃ kāyaparicaryâcaraṇenâcāryôpādhyāyānāṃ kāyaparicaryâcaraṇena |

sabrahmacāriṇāṃ kāyaparicaryâcaraṇena |

tac ca nirāmiṣeṇa cittena na sâmiṣeṇa |

tac ca kuśalam evaṃ pariṇāmayanti |

[ Cambridge MS f139b ---> ]

anena kuśalamūlena sarvasatvā nirupaliptā garbhamalena jāyantām iti |

tac ca tīvreṇâśayena cintayanti |

ebhiḥ kulaputra daśabhir dharmair iti ||anumodanânuśaṃsās tv āryaprajñāpāramitāyām uktāḥ |

yaḥ prathamayānasaṃprasthitānāṃ bodhisatvānāṃ mahāsatvānāṃ tāṃś cittôtpādān anumodate |caratām api bodhisatvacaryāṃ tāṃś cittôtpādān anumodate |

avinivartanīyām api avinivartanīyadharmatām anumodate bodhisatvānāṃ mahāsatvānāṃ |

[ Bendall ed p314 ---> ]

kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaskandhaṃ prasavati ||

evam ukte bhagavān śakraṃ devānām indram etad avocat |

pe |

syāt khalu punaḥ kauśika trisāhasramahāsāhasrasya lokadhātoḥ palâgreṇa tulyamānasasya pramāṇam udgrahītuṃ |

na tv eva kauśika bodhisatvasya mahāsatvasya teṣām anumodanāsahagatānāṃ cittôtpādānāṃ puṇyapramāṇaṃ grahītuṃ ||evam ukte śakro devānām indro bhagavantam etad avocat |

mārâdhiṣṭhitās te bhagavan satvā veditavyā |

ye bodhisatvānāṃ mahāsatvānāṃ prathamacittôtpādam upādāya yāvad anuttarāṃ samyaksaṃ-

[ Cambridge MS f140a ---> ]

bodhim abhisaṃbuddhānām evam aprameyam anumodanāsahagataṃ puṇyam iti na śṛṇvanti na jānanti |

tām anumodanāṃ na samanvāharanti |

mārapakṣikās te bhagavan satvā bhaviṣyanti ||bhagavān āha |

pe |

yaiḥ kauśika kulaputraiḥ kuladuhitṛbhiś cême cittôtpādânumoditā bodhisatvayānikair vā pratyekabuddhayānikair vā śrāvakayānikair vā |

te kṣipraṃ tathāgatān arhataḥ samyaksaṃbuddhān ārāgayiṣyanti || bhagavān āha ||evaṃ tair anumodanāsahagataiś cittôtpādakuśalamūlair yatra yatrôpapatsyante tatra tatra satkṛtāś ca bhaviṣyanti gurukṛtāś ca mānitāś ca pūjitāś cârcitāś câpacāyitāś ca bhaviṣyanti |

na ca te 'manâpāni rūpāṇi drakṣyanti |

na ca te 'manâpān śabdān śroṣyanti |

evaṃ na gandhān na rasān na spraṣṭavyān sprakṣyanti na ca teṣām apāyeṣûpapattiḥ pratikāṅkṣitavyā svargôpapattis teṣāṃ pratikāṅkṣitavyā |

tat kasya hetoḥ |

tathā hi taiḥ satvaiḥ sarvasatvasukhâvahanāni asaṃkhyeyānāṃ satvānāṃ kuśalamūlāny anumoditāni yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyâprameyâsaṃkhyeyān satvān parinirvāpayiṣyantîti ||punar atrâivâha |

ye subhūte gaṅgāna-

[ Cambridge MS f140b ---> ]

dīvālikôpameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasatvās te sarve 'nuttarāṃ samyaksaṃbodhiṃ pratitiṣṭheyur anuttarāṃ samyaksaṃbodhiṃ prati-

[ Bendall ed p315 ---> ]

ṣṭhāya gaṅgānadīvālikāsamān kalpān upalambhasaṃjñinaś catvāri dhyānāni samāpadyeran |

yaś ca bodhisatvo mahāsatvo 'nayā prajñāpāramitayôpāyakauśalyena ca parigṛhītâtītânāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaṃ |

śrāvakānāṃ pratyekabuddhānām api śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaṃ sarvam ekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣam anumodetâgrayânumodanayā jyeṣṭhayā śreṣṭhayā varayā pravarayā praṇītayôttarayā niruttarayôttarôttarayâsamayâsamasamayâpratisamayânumodanayânumodyânumodanāsahagataṃ [[DOUBT]] puṇyakriyāvastv anuttarāyai samyaksaṃbodhaye pariṇāmayati |

asya subhūte 'numodanāsahagatasya puṇyakriyāvastuno 'sau pūrvakâupalambhikānāṃ bodhisatvānāṃ caturdhyānamayaḥ puṇyâbhisaṃskāraḥ śatatamīm api kalāṃ nôpaiti yāvad upaniṣada-



m api na kṣamatae iti ||ayam eva nayaḥ pariṇāmanāyām uktaḥ |

athavâgrapariṇāmanayā pariṇāmitatvāt sarvapuṇyānām asya buddhatvāya satkṛtapraṇidhibuddhatvam eva syāt |

ataḥ kā parā puṇyavṛddhiḥ |

tad dhy aśeṣasatvamokṣakṛtapuṇyajñānôpetaṃ nirvikalpaṃ ca ||

adhyeṣaṇāyās tv anuśaṃsâryôgraparipṛcchāyām uktā dharmagrāhyatām upādāyâprameyâsaṃkhyeyeṣu buddhakṣetreṣv āyuḥ parirakṣaṇāyêti ||

āryaśikṣāsamuccaye vandanâdyanuśaṃsā saptadaśaparicchedaḥ samāptaḥ ||



Copyright (c) 2002 by Jens Braarvig - Oslo