Santideva: Siksasamuccaya 17. Vadananusamsa Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ vandanƒnu÷aüsàþ saptada÷aþ paricchedaþ || ukto vandanƒdividhiþ | tena puõyavçddhir bhavatŒti kuto gamyate || àryƒvalokanasåtràt | evaü hi tatr“ktaü | [ Bendall ed p298 ---> ] varjayaty akùaõàny aùñau yae ime de÷ità mayà | kùaõaü cƒràgayaty ekaü buddh“tpàdaü su÷obhanaü || [ Cambridge MS f132a ---> ] varõavàn råpasaüpanno lakùaõaiþ samalaükçtaþ sthàmnà balena c“peto nƒsau kausãdyam çcchati [[DOUBT]] || àóhyo mahàdhana÷ cƒsau adhçùyaþ puõyavàn api | àràgya lokapradyotaü satkaroti punaþ punaþ || ÷reùñhãkuleùu sphãteùu sƒóhyeù–papadyate | bhaved dànapatiþ ÷åro muktatyàgo hy amatsarã || ràjà bhaved dhàrmiko 'sau caturdvãpˆ÷varaþ prabhuþ | pra÷àsayen mahãü kçtsnàü samudragirikuõóalàm || maharddhika÷ cakravartã saptaratnasamanvitaþ | ràjye pratiùñhito buddhàn satkaroti punaþ punaþ || ÷cyuta/ cƒsmàd gataþ svargaü prasanno jina÷àsane | ÷akro bhavati devˆndraþ ã÷varo marumårddhani || na ÷akyaü bhàùatà varõaü kùapayituü kalpakoñibhiþ | ya ståpaü lokanàthasya naraþ kuryàt pradakùiõam || [ Bendall ed p299 ---> ] na jàtu so 'ndhaþ kha¤jo và kalpànàm api koñibhiþ | utpàdya bodhicittaü yaþ ÷àstu ståpaü hi vandate || dçóhavãryo dçóhasthàmo vãra÷ ca dçóhavikramaþ | kau÷alyaü gacchati kùipraü kçtvà ståpapradakùiõam || yo buddhakoñiniyuta÷atasahasràn kalpàn koñã ca tuliya satkarayà | ya÷ cˆha kalpe caramaka ghorakàle vandeya ståpaü bahutara tasya puõyam || [ Cambridge MS f132b ---> ] agro hi buddho 'tuliya dakùiõãyo 'gràü caritvà cariyavi÷eùa pràptaþ | tasyˆha påjàü karia narariùabhasya vipàka ÷reùñho bhavati atulyaråpaþ || ita÷ cyutvà manuùyebhyas tràyastriü÷eùu gacchati | vimànaü labhate tatra vicitraü ratanàm ayam || kåñƒgàraü svayaü datvƒpsarogaõasevitaþ | màlàü ståpe saüpradàya tràyastriü÷eùu jàyate || aùñƒïgajalasaüpårõàü suvarõasikatƒstritàm | vaióåryasphañikai÷ cƒiva divyàü puùkariõãü labhet || bhuktvà ca tàü ratiü divyàü àyuþ saüpårya paõóitaþ | cyutvà ca devalokàt sa manuùyo bhavati bhogavàn || [ Bendall ed p300 ---> ] jàtikoñisahasraõi ÷atàni niyutàni ca | satkçtaþ syàc ca sarvatra caitye màlàü pradàya ca || cakravartã ca ràjƒsau ÷akra÷ ca bhavatŒ÷varaþ | brahmà ca brahmalokasmin caitye màlàü pradàya ca || paññapradàna datvà tu lokanàthasya tàyinaþ | sarve 'syƒrthàþ samçdhyanti ye divyà ye ca mànuùàþ || tyajed dhãnàn aku÷alàn na sa tatr“papadyate | màlàvihàraü kçtvà ca lokanàthasya dhàtuùu | abhedyaparivàreõa ràjà bhåyàn maharddhikaþ || priyaþ sadayita÷ cƒsau satkçta÷ ca pra÷aüsitaþ | davànàm atha nàgànàü ye lokesmiü÷ ca paõóitàþ || yatrƒsau jàyate vãraþ puõyatejaþsudãpitaþ | te kulàþ satkçtà bhonti ràùñràõi nagaràõi ca || [ Bendall ed p301 ---> ] yaþ sarùapàt såkùmataraü gçhãtvà dhåpeya dhåpaü bhagavati caityakeùu | tasyƒnu÷aüsàn ÷çõuta prabhàùato me prasannacittà jahiya khilàü malàü÷ ca || sa puõyavàü÷ carati di÷aþ samantàd àrogyapràpto dçóhamatir apramattaþ | vineti ÷okaü vicarati càrikàyàü priyo manàpo bhavati mahàjanasya || ràjyaü ca labdhvà jina varu satkarotã mahƒnubhàvo vidu cakravartã | suvarõavarõo vicitralakùaõaiþ sa manoj¤agandhàn labhi sarvaloke || jàtamàtro labhate ÷reùñhavastràn divyavi÷iùñasurucirakau÷ikàü÷ ca | bhotã sukhasukàyaþ saüveùñyaståpaü nàthasya cãvaraiþ | ya÷ cãvareõa caityeùu kuryàt påjàm atulàü nàyakànàü | tasyˆha bhotã asadç÷u àtmabhàvo dvàtriü÷atãbhiþ kavacita lakùaõebhiþ | [ Bendall ed p302 ---> ] pàõãtaleùu suruciru muktahàràþ pràdurbhavantã vividhƒnantakalpàþ | siühalatàþ suruciravarõasåtrà veñhitva ståpaü bhagavata cãvarebhiþ || datvà patàkàü bhagavata cetikeùå chandaü janitvà tatha siya buddhaloke | sa påjanãyo bhavati mahàjanasya carantu ÷reùñho jinacàrikàye ||suvarõavarõo bhavati si àtmabhàvo làbhã sa bhotã suruciracãvaràõàü | [ Cambridge MS f133b ---> ] karpàsikànàü susahita kambalànàü dukålakànàü tatha varakau÷akànàü || dhvajaü daditvà hataraji satvasàre dhanaü prabhåtaü pratilabhi na cireõa | prabhåtakoùo bhavati anantapraj¤o paricàru tasya bhavaty adãnacittaþ | na citta÷ålaü janayati so parasya prasàdacittaþ sadƒpramattaþ | na tasyƒgniþ kramati viùanna÷astraü udvãkùaõãyo bhavati mahàjanasya || [ Bendall ed p303 ---> ] adho upàdàya ca vibhavƒgru yàvat jàmbånadaü tena bhavati buddhakùetraü | ÷akyaü kùayetuü àyu÷riyƒivaråpà na buddhaståpe dharayatƒika dãpam || na tasya kàyo bhavati avarõitƒïgo dçóhƒsu bhotã parighabhujo 'chambhã | àlokapràpto [[DOUBT]] vicarati sarvaloke daditva dãpaü bhagavata cetikeùu || yadi buddhakùetrà niyuta÷atà sahasrà bhaveyu pårõà ÷ikhagatasarùapebhiþ | ÷akyaü gaõetuü tulayitu bhàùituü và na tathàgateùå dharayitu ekadãpam ||alaïkaritvà suruciradar÷anãyaü yo deti chatraü bhagavata cetikeùu | tasyˆha bhoty asadç÷ƒtmabhàvo dvàtriü÷atãbhiþ kavacita lakùaõebhiþ || yebhir jinasya pratapatƒtmabhàvo råpaü vi÷iùñaü yathariva [[DOUBT]] kà¤canasya | jàmbånado và suruciradar÷a- [ Cambridge MS f134a --->] nãyƒbhikãrõa ... kusumita lakùaõebhiþ || abhij¤apràpto bhavati mahàya÷ƒkhyaþ carati ÷reùñhƒvaracàrikàyàü | na bhogahànir bhavati kadàcid asya devàna bhoti gurukçta påjita÷ ca || [ Bendall ed p304 ---> ] na kàmabhogau ramati kadàci dhãro vi÷uddha÷ãlaþ saku÷alabrahmacaryaþ |samàdayitvà vanupavane uùitvƒbhiyuktidhyàno bhavati vi÷eùapràptaþ || na j¤ànahànir bhavati kadàcid asya na bodhicittaü vijahati so katha¤cit | maitrãvihàrã bhavati adãnacitto datvˆha chattraü bhagavatacetikeùu || vàdyena påjàü naravçùabhasya kçtvà na ÷oka ÷alyava÷a jàtu bhoti | manoj¤aghoùo bhavati manuùyaloke svarƒïgu tasyƒvikala vi÷uddha bhoti ||vi÷uddhacakùur bhavati sa saüprajanyo vi÷uddha÷rotro bhavati udagracittaþ | ghraõˆndriyaü param“ttapta bhoti vàditva vàdyaü bhagavata cetikeùu ||jihvƒsya bhoti surucira dar÷anãyà susåkùma mçdvã rucira manoj¤a ghoùà | raktà pravàlà yathariva [[DOUBT]] devatànàü svarƒïga koñãvara sçjate 'prameyàü || na jàtu bhotã uragu ajihvako và na kha¤jakubjo nƒpi ca nàmitƒïgaþ | vi÷iùña bhotã surucirƒtmabhàvo [ Cambridge MS f134b ---> ] vàditva vàdyaü bhagavata cetikeùu || na jàtu ka÷cij janaye prasàdaü devo ca nàgo manuja mah“rago và | à÷vàsapràpto vicarati sarvaloke vàditva vàdyaü bhagavata cetikeùu || kalpàna koñãniyuta÷atà sahasraü vi÷iùñakàyo bhavati aninditƒïgaþ | pràsàdiko 'sau kavacita lakùaõebhiþ saü÷odhya ståpaü bhagavata nirvçtasya || [ Bendall ed p305 ---> ] vimàna÷reùñhaü labhati manoj¤agandhaü divyaü vi÷iùñaü suruciracandanasya | na jàtu tçùõàü janayati so kadàcit saü÷odhya ståpaü bhagavata nirvçtasya ||pralopakàle jinavara÷àsanasmin na jàtu bhotã upagata jambudvãpe | svarge sa bhoti pratiùñhita tasmi kàle gandhƒnulepaü dadiya jinasya ståpe ||durgandhikàmàn a÷ucijugupsanãyàn varjeti nityaü pratiùñhita ÷ãlaskandhe | carã sa nityam imu vara brahmacaryaü gandhƒnulepaü kariya jinasya ståpe || ita÷ cyuto 'sau marupati svargaloke 'rthaü sahasrà tulayati n“ cireõa | karoti cƒrthaü suvipuladevatànàü gandhƒnulepaü kariya jinasya ståpe || vi÷iùñavàkyo bhavati manoj¤aghoùaþ priyo manàpo bahujanasatkçta÷ ca | [ Cambridge MS f135a ---> ] sukhaü ca tasya bhavati sadà prasannaü gandhƒnulepaü kariya jinasya ståpe || apàyabhåmiü ... vijahàty a÷eùàü àsannako bhavati tathàgatànàü | prasàdalabdhaþ sada sukhi premaõãyo gandhƒnulepaü kariya jinasya ståpe || [ Bendall ed p306 ---> ] so 'kùaõaü vai vijahàti sarvaü aùña kùaõà÷ cƒsya vi÷iùña bhonti | buddhàna påjàm atuliya so karoti choritva jàlaü bhagavata cetikeùu || ÷åra÷ ca bhoti dçóhamatir apramatto na kàmabhoge 'bhiratiü janeti | naiùkramyapràptau cƒdãnacittaþ choritva jàlaü bhagavata cetikeùu || na bodhicittaü pramuùyati tasya jàtu akhaõóa÷ãlo 'sti susaüvçta÷ ca | dharmaü viràgaü labhate vi÷uddhaü upanãya jàlaü bhagavata cetikeùu || durvàcatàü vijahati sarvakàlaü praj¤ƒbhàvaü ca jahàty a÷eùam |vi÷àlapraj¤o viharati càrikàyàü upanãya jàlaü bhagavata cetikeùu || làbhã ca bhotã ÷ucibhojanànàü vastràn vi÷iùñàn labhate suvarõàn | spar÷ƒbhyupetàn rucidar÷anãyàn upanãya jàlaü jinacetikebhyaþ || abhyutkùipitvà jinacetikebhyaþ nirmàlya÷uùkaü pramuditavegajàtaþ | vrajeta kàmàn duþkhadavairaghoràn àràgayed da÷abalasƒrthavàhàn || [ Bendall ed p307 ---> ] pràsàdiko bhoti vi÷uddhakàyaþ udvãkùaõã- [ Cambridge MS f135b ---> ] yo bahujanapåjanãyaþ | na tasya ràjƒpi praduùñacittaþ yo jãrõapuùpàn apaneya caitye ||kumàrga sarvaü pithitƒpàyabhåmiþ sa ÷ãlaskandhe sthita bodhisatvaþ | avatàrayitvà jinacetikebhyaþ puùpaü ca pràg anyanaraiþ pradattaü ||÷okàü÷ ca doùàn vijahàty amatto rogàn a÷eùàn vijahàty anekàn | à÷vàsapràpta÷ cƒnantakalpàn yo jãrõapuùpàn apaneti caitye || buddha÷ ca bhoty asadç÷adakùiõãyo 'tulyapràpto naramarupåjanãyaþ | alaükçto bhavati vi÷uddhakàyaþ yo jãrõapuùpàn apaneti caitye || dadyàc ca yaþ suruciradivya puùpaü màndàravàn apy atha pàñalaü và | nirmàlyakaü yo 'panayeta caitye vipàka ÷reùñho 'sya bhaved atulyaþ ||yaþ prà¤jaliþ praõamati nàthaståpaü chandaü janitvà ca sabuddhaloke | so bhoti loke gurukçtu satkçta÷ ca pràsàdiko bhavati sudar÷anãyaþ || tasyˆha ràjyaü nipatati sarvaloko devƒsurà nàgamanuùyakà÷ ca | sarvàþ sahasràþ kusumita lokadhàtuþ pra÷àsti ràj¤o va÷ˆ÷varàü÷ ca || ye tasya ràjye sthita bhonti satvàþ sthàpeya sarvàn akaluùabuddhaj¤àne | apàyabhåmyas tyaktà bhavanti karoti cƒiùàü paramasu÷reùñham artham || [ Bendall ed p308 ---> ] paricàro- [ Cambridge MS f136a ---> ] asya bhavati manoj¤aghoùaþ puõyair upetaþ smçtimatipåjanãyaþ | à÷vàsapràpto vicarati jãvaloke sadƒbhipràyaü janayati ÷reùñhaprãtiü || paricàra bhoty asya svarƒïga ÷uddhaþ j¤àyeta satvair madhurapra÷àntavàkyo | na tasya ka÷cij janayati cˆ÷varatvaü vilokanãyo bhavati mahàjanasya | dànapramodaü priyatƒrthacaryàü samànƒrthatàü janayati mahàjanasya | àkruùñaþ san nƒjanayeta roùaü yaþ prà¤jaliþ praõamati buddhaståpaü ||devˆndra bhoty upagatasvargaloke manuùyako bhavati narasya ràjà | na pàrihàõir bhavati kadàcid asya yo '¤jalãbhir namatŒha ståpaü || nƒsàv apàye prapateta jàtu hãnàü÷ ca varjeta sa kàma loke | àóhyo dhanã bhoti prabhåtakoùo yo '¤jalãbhir namati buddhaståpam || såtrƒntacaryà na kadàcid asya nƒsthànakopaü kurute nçloke | satvà÷ ca tçptà muditƒsya bhonti yaþ saüpramu¤cã guõavati ekavàcaü || [ Bendall ed p309 ---> ] yaþ puùpamuùñiü gçhãtv“dagracittaþ prasàdato 'vakirati lokanàthe | sa puõyavàn bhavati manuùyaloke ràkùe ca sthitvà jina satkaroti || ÷okà na doùàþ khilamala nƒsya bhonti atulyatƒpta÷ ca susaüsthitƒïgaþ | àlokanãya÷ ca mahàjanasya vrajeta kàmàna bhayakaravairaghoràn | iti ||àryamahàkaruõàpuõóarãkasåtre 'py uktaü |tiùñhatu tàvad ànanda yo màü saümukhaü satkuryàt | tiùñhatu me ÷arãrasya påjà sarùapaphalama-treùu dhàtuùu | [ Cambridge MS f136b ---> ] tiùñhatu màm uddi÷ya kçteùu ståpeùu satkàraþ | ye kecid ànanda buddham àlambyƒnta÷ƒikapuùpam apy àkà÷e kùepsyanti | tasya puõyaskandhasya yo vipàkaþ saced yàvàn anàdiþ saüsàro yasya pårvà koñir na praj¤àyate | tàvataþ kalpàn saüsaratàü teùàü ÷akratvaü brahmatvaü cakravartitvaü | na ÷akyas tatparyanto 'dhigantum | tiùñhatu buddhƒlambatƒnta÷a*àkà÷e 'py ekapuùpanikùepaþ | saced anta÷aþ svapnƒntaragatƒpi satvà buddham àlambyƒkà÷e ekapuùpam api kùepsyanti tad apy ahaü ku÷alamålaü nirvàõaparyavasànaü vadàmŒti ||uktaü cƒryabçhatsàgaranàgaràjaparipçcchàyàü | aùñàbhir bhujagƒdhipate dharmaiþ samanvàgatà bodhisatvàþ satatasamitaü buddhasamavadhànaü pratilabhante | katamair aùñàbhiþ | buddhabimbadar÷anasatvasamàdàpanatayà | tathàgatasy“pasthànakaraõatayà | tathàgatasyƒbhãkùõaü varõabhàùaõatayà | tathàgatapratimàkaraõatayà | tathàgatadar÷anasarvasatvasamàdàpanatayà | yatra ca buddhakùetre tathàgata÷ravaü ÷çõvanti tatra praõidhànam utpàdayanti | na cƒvalãnasaütatayo bhavanti | udàrasaütatikà÷ ca buddhaj¤ànam abhilaùantae iti || [ Cambridge MS f137a ---> ] kiü punaþ puõyavçddhyarthino buddhasamavadhànena prayojanabhåtaü | yasya guõaparyantam asarvaj¤o nƒdhigacchet || [ Bendall ed p310 ---> ] yathƒryagaõóavyåhe saüvarõitaü | sudurlabho buddha÷abdaþ kalpakoñi÷atair api | kiü punar dar÷anaü sarvakàïkùàcchedanam uttamam ||sudçùño lokapradyotaþ sarvadharmagatiü gataþ | puõyatãrthaü trailokasya sarvasatvavi÷odhanam || mahat puõyam ayaü kùetraü muditaü j¤ànamaõóalaü | bhàsayaty abhitaü lokaü puõyaskandhavivarddhanam || chedano duùkhajàlasya j¤ànaskandhavi÷odhanaþ | na durgatibhayaü teùàü yair ihƒràgito jinaþ ||vipulaü jàyate cittaü pa÷yatàü dvipad“ttamaü | praj¤àbalam asaükhyeyaü jàyate ca prabhàsvaraü ||punar atrƒivƒha | arthàya sarvasatvànàm utpadyante tathàgatàþ | mahàkàruõikà vãrà dharmacakrapravartakàþ || pratikartuü kathaü ÷akyaü buddhànàü sarvedehibhiþ | satvƒrtheùv abhiyuktànàü kalpakoñi÷atair api || kalpakoñiü varaü paktuü tryapàye bhç÷adàruõe | na tv evƒdar÷anaü ÷àstuþ sarvasarganivartinaþ || yàvantaþ sarvalokasminn apàyagatayaþ pçthak | varaü tatra ciraü vàso buddhànàm a÷rutir na ca ||kiü kàraõam apàyeùu nivàsa÷ ciram iùyate | yatkàraõaü jinˆndrasya dar÷anaü j¤ànavardhanam || [ Bendall ed p311 ---> ] chidyante sarvaduùkhàõi dçùñvà lokˆ÷varaü jinaü | saübhavaty avatàra÷ ca j¤àne saübuddhagocare ||kùapayaty àvçtãþ sarvà dçùñvà buddhaü nar“ttamam | vardhayaty amitaü puõyaü yena bodhir avàpyatae | iti || [ Cambridge MS f137b ---> ] tad evam asti puõyavçddhau buddhasamavadhànena prayojanaü |api ca pratimàmàtradar÷anam api tàvad aparimitaphalaü tathàgatànàü | kiü punaþ svaråpeõa || uktaü hy àrya÷raddhàbalƒdhànƒvatàramudràsåtre | yaþ ka÷cin ma¤ju÷rãþ kulaputraþ kuladuhità và sarvalokadhàturaj“pamànàü pratyekabuddhànàü dine dine ÷atarasam àhàraü dadyàt divyàni ca vastràõi | evaü dadad gaïgànadãvàluk“pamàn kalpàn dadyàt | ya÷ cƒnyo ma¤ju÷rãþ kulaputraþ kuladuhità và citrakarmalikhitaü và pustakakarmakçtaü và buddhaü pa÷yed | ayaü tato 'saükhyeyataraü puõyaü prasavati | kaþ punar vàdo yo '¤jalipragrahaü và kuryàt puùpaü và dadyàt dhåpaü và gandhaü và dãpaü và dadyàd | ayam eva tato 'saükhyeyataraü puõyaü prasavatŒti ||àryabodhisatvapiñake 'pi puõyavçddhyupày“ktaþ | yas tathàgatacaityaü ÷odhayati sa catasro 'gràþ praõidhànavi÷uddhãr anupràpnoti | katamà÷ catasraþ | agràü råpapraõidhànavi÷uddhiü | agràü dçóhasamàdànapraõidhànavi÷uddhiü | agràü tathàgatadar÷anapraõidhànavi÷uddhiü |agràü lakùaõasaüpatpraõidhànavi÷uddhim iti ||punar atrƒivƒkhyàtaü | tathàgatacaityeùu puùpƒvaropaõaü gandhƒnulepanaü kçtvƒùñàv avikalatƒnupràpnoti | katamƒùñau | na råpavikalo bhavati | na bhogavikalaþ | na parivà- [ Bendall ed p312 ---> ] ravikalaþ | na ÷ãlavikalaþ | na samàdhivikalaþ | na ÷rutavikalo na praj¤àvikalo na praõidhànavikalˆti || uktaü cƒryaratnarà÷isåtre | ye tribhavaparyàpannàþ satvàs te sarve pratyekaü tathàgataståpàn kàrayeyur evaüråpàn uccaistvena | tad yathà sumeruþ parvataràjaþ | tàü÷ ca gaïgànadãvàlikàsamàn kalpàn pratyekaü sarvasatkàraiþ satkuryuþ | ya÷ ca bodhisatvo 'virahitasarvaj¤atàcittenƒikapuùpam apy àropayet | ayaü tasmàt pårvakàt puõyaskandhàd bahutaraü puõyaü prasavet ||atrƒiv“ktaü | ye khalu punas trisàhasramahàsàhasre lokadhàtau satvàs te sarve mahàyànasaüprasthità bhaveyuþ | sarve ca cakravartiràjyasamanvàgatà bhaveyur ekƒika÷ ca ràjà cakravartã mahàsamudrapramàõadãpasthàlãü kçtvà | sumerumàtràü vartãm àdãpya pratyekam evaüråpàü dãpapåjàü tathàgatacaityeùu pravartayet | ya÷ cƒbhiniùkràntagçhƒvàso bodhisatvas tailaprakùiptàü vartãü kçtvƒdãpya tathàgatacaitye dhàrayet | asyàs tailaprakùiptàyà varter etat pårvakaü pradãpadànaü ÷atatamãm api kalàü n“paiti | yàvad upaniùadam api na kùamatae iti | peyàlaü || ye ca khalu punas te ràjàna÷ cakravartino buddhapramukhaü bhikùusaü- [ Cambridge MS f138b ---> ] ghaü sarvasukh“padhànaiþ satkuryuþ ya÷ cƒbhiniùkràntagçhƒvàso bodhisatvaþ piõóapàtraü caritvà pàtraparyàpannaü pareùàü saüvibhajya paribhu¤jãta | idaü tato bahutaraü ca mahƒrghataraü ca | yac ca te ràjàna÷ cakravartinaþ sumerumàtraü cãvararà÷iü buddhapramukhàya bhikùusaüghàya dadyuþ | yac cƒbhiniùkràntagçhƒvàso bodhisatvas tricãvaraü bahirdhà mahàyànasaüprasthitàya buddhapramukhàya bhikùusaüghàya và tathàgatacaitye và dadyàd | idaü bhikùo÷ cãvaradànam etat pårvakacãvararà÷im abhibhavati | yac ca te ràjànaþ pratyekaü sarvaü jambådvãpaü puùpasaüstçtaü kçtvà tathàgatacaitye niryàtayet | yac cƒbhiniùkràntagçhƒvàso bodhisatvaþ anta÷ƒikapuùpam api tathàgatacaitye àropayet | asya dànasyƒitat pårvakaü dànaü ÷atatamãm api kalàü n“paiti | yàvad upaniùadam api n“paitŒti || [ Bendall ed p313 ---> ] àryƒnupårvasamudgataparivarte 'pi de÷itaü | caturˆmàn bhadrƒnu÷aüsàn pa÷yan bodhisatvas tathàgatapåjàyàm utsuko bhavati | katamàü÷ caturaþ | agra÷ ca me dakùiõãyaþ påjito bhaviùyati [ Cambridge MS f139a ---> ] màü ca dçùñvƒnye 'pi tathà ÷ikùiùyanti | tathàgataü ca påjayitvà bodhicittaü dçóhaü bhaviùyati | dvàtriü÷atàü ca mahàpuruùalakùaõànàü saümukhadar÷anena ku÷alamålam upacitaü bhaviùyati | imà÷ catvàraþ iti ||idaü ca niruttaraü tathàgatapåj“pasthànaü |yath“dàhçtam àryasàgaramatiparipçcchàsåtre | trãõŒmàni sàgaramate tathàgatasya niruttaràõi påj“pasthànàni | katamàni trãõi | yac ca bodhicittam utpàdayati | yac ca saddharmaü parigçhõàti | yac ca satveùu mahàkaruõàcittam utpàdayatŒti ||nirdiùñam apy àryaratnameghe | da÷abhiþ kulaputra dharmaiþ samanvàgatà bodhisatvƒnanuliptà garbhamalena jàyante | katamair da÷abhiþ | yad uta | tathàgatapratimàkaraõatayà | jãrõacaityasaüskaraõatayà | tathàgatacaityeùu gandhavilepanƒnupradànena | tathàgatapratimàsu gandh“dakasnànƒnupradànena | tathàgatacaityeùu saümàrjan“palepanƒnupradànena | màtàpit-rõàü kàyaparicaryƒcaraõenƒcàry“pàdhyàyànàü kàyaparicaryƒcaraõena | sabrahmacàriõàü kàyaparicaryƒcaraõena | tac ca niràmiùeõa cittena na sƒmiùeõa | tac ca ku÷alam evaü pariõàmayanti | [ Cambridge MS f139b ---> ] anena ku÷alamålena sarvasatvà nirupaliptà garbhamalena jàyantàm iti | tac ca tãvreõƒ÷ayena cintayanti | ebhiþ kulaputra da÷abhir dharmair iti ||anumodanƒnu÷aüsàs tv àryapraj¤àpàramitàyàm uktàþ | yaþ prathamayànasaüprasthitànàü bodhisatvànàü mahàsatvànàü tàü÷ citt“tpàdàn anumodate |caratàm api bodhisatvacaryàü tàü÷ citt“tpàdàn anumodate | avinivartanãyàm api avinivartanãyadharmatàm anumodate bodhisatvànàü mahàsatvànàü | [ Bendall ed p314 ---> ] kiyantaü sa bhagavan kulaputro và kuladuhità và bahutaraü puõyaskandhaü prasavati || evam ukte bhagavàn ÷akraü devànàm indram etad avocat | pe | syàt khalu punaþ kau÷ika trisàhasramahàsàhasrasya lokadhàtoþ palƒgreõa tulyamànasasya pramàõam udgrahãtuü | na tv eva kau÷ika bodhisatvasya mahàsatvasya teùàm anumodanàsahagatànàü citt“tpàdànàü puõyapramàõaü grahãtuü ||evam ukte ÷akro devànàm indro bhagavantam etad avocat | màrƒdhiùñhitàs te bhagavan satvà veditavyà | ye bodhisatvànàü mahàsatvànàü prathamacitt“tpàdam upàdàya yàvad anuttaràü samyaksaü- [ Cambridge MS f140a ---> ] bodhim abhisaübuddhànàm evam aprameyam anumodanàsahagataü puõyam iti na ÷çõvanti na jànanti | tàm anumodanàü na samanvàharanti | màrapakùikàs te bhagavan satvà bhaviùyanti ||bhagavàn àha | pe | yaiþ kau÷ika kulaputraiþ kuladuhitçbhi÷ cˆme citt“tpàdƒnumodità bodhisatvayànikair và pratyekabuddhayànikair và ÷ràvakayànikair và | te kùipraü tathàgatàn arhataþ samyaksaübuddhàn àràgayiùyanti || bhagavàn àha ||evaü tair anumodanàsahagatai÷ citt“tpàdaku÷alamålair yatra yatr“papatsyante tatra tatra satkçtà÷ ca bhaviùyanti gurukçtà÷ ca mànità÷ ca påjità÷ cƒrcità÷ cƒpacàyità÷ ca bhaviùyanti | na ca te 'manƒpàni råpàõi drakùyanti | na ca te 'manƒpàn ÷abdàn ÷roùyanti | evaü na gandhàn na rasàn na spraùñavyàn sprakùyanti na ca teùàm apàyeù–papattiþ pratikàïkùitavyà svarg“papattis teùàü pratikàïkùitavyà | tat kasya hetoþ | tathà hi taiþ satvaiþ sarvasatvasukhƒvahanàni asaükhyeyànàü satvànàü ku÷alamålàny anumoditàni yàvad anuttaràü samyaksaübodhim abhisaübuddhyƒprameyƒsaükhyeyàn satvàn parinirvàpayiùyantŒti ||punar atrƒivƒha | ye subhåte gaïgàna- [ Cambridge MS f140b ---> ] dãvàlik“pameùu trisàhasramahàsàhasreùu lokadhàtuùu sarvasatvàs te sarve 'nuttaràü samyaksaübodhiü pratitiùñheyur anuttaràü samyaksaübodhiü prati- [ Bendall ed p315 ---> ] ùñhàya gaïgànadãvàlikàsamàn kalpàn upalambhasaüj¤ina÷ catvàri dhyànàni samàpadyeran | ya÷ ca bodhisatvo mahàsatvo 'nayà praj¤àpàramitay“pàyakau÷alyena ca parigçhãtƒtãtƒnàgatapratyutpannànàü buddhànàü bhagavatàü ÷ãlasamàdhipraj¤àvimuktivimuktij¤ànadar÷anaskandhaü | ÷ràvakànàü pratyekabuddhànàm api ÷ãlasamàdhipraj¤àvimuktivimuktij¤ànadar÷anaskandhaü sarvam ekato 'bhisaükùipya piõóayitvà tulayitvà nirava÷eùam anumodetƒgrayƒnumodanayà jyeùñhayà ÷reùñhayà varayà pravarayà praõãtay“ttarayà niruttaray“ttar“ttarayƒsamayƒsamasamayƒpratisamayƒnumodanayƒnumodyƒnumodanàsahagataü [[DOUBT]] puõyakriyàvastv anuttaràyai samyaksaübodhaye pariõàmayati | asya subhåte 'numodanàsahagatasya puõyakriyàvastuno 'sau pårvakƒupalambhikànàü bodhisatvànàü caturdhyànamayaþ puõyƒbhisaüskàraþ ÷atatamãm api kalàü n“paiti yàvad upaniùada- m api na kùamatae iti ||ayam eva nayaþ pariõàmanàyàm uktaþ | athavƒgrapariõàmanayà pariõàmitatvàt sarvapuõyànàm asya buddhatvàya satkçtapraõidhibuddhatvam eva syàt | ataþ kà parà puõyavçddhiþ | tad dhy a÷eùasatvamokùakçtapuõyaj¤àn“petaü nirvikalpaü ca || adhyeùaõàyàs tv anu÷aüsƒry“graparipçcchàyàm uktà dharmagràhyatàm upàdàyƒprameyƒsaükhyeyeùu buddhakùetreùv àyuþ parirakùaõàyˆti || àrya÷ikùàsamuccaye vandanƒdyanu÷aüsà saptada÷aparicchedaþ samàptaþ || Copyright (c) 2002 by Jens Braarvig - Oslo