Santideva: Siksasamuccaya 17. Vadananusamsa Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ vandanƒnu÷aüsàþ saptada÷aþ paricchedaþ || ukto vandanƒdividhiþ | tena puõyavçddhir bhavatŒti kuto gamyate || àryƒvalokanasåtràt | evaü hi tatr“ktaü | [ Bendall ed p298 ---> ] varjayaty akùaõàny aùñau yae ime de÷ità mayà | kùaõaü cƒràgayaty ekaü buddh“tpàdaü su÷obhanaü || [ Cambridge MS f132a ---> ] varõavàn råpasaüpanno lakùaõaiþ samalaükçtaþ sthàmnà balena c“peto nƒsau kausãdyam çcchati [[DOUBT]] || àóhyo mahàdhana÷ cƒsau adhçùyaþ puõyavàn api | àràgya lokapradyotaü satkaroti punaþ punaþ || ÷reùñhãkuleùu sphãteùu sƒóhyeù–papadyate | bhaved dànapatiþ ÷åro muktatyàgo hy amatsarã || ràjà bhaved dhàrmiko 'sau caturdvãpˆ÷varaþ prabhuþ | pra÷àsayen mahãü kçtsnàü samudragirikuõóalàm || maharddhika÷ cakravartã saptaratnasamanvitaþ | ràjye pratiùñhito buddhàn satkaroti punaþ punaþ || ÷cyuta/ cƒsmàd gataþ svargaü prasanno jina÷àsane | ÷akro bhavati devˆndraþ ã÷varo marumårddhani || na ÷akyaü bhàùatà varõaü kùapayituü kalpakoñibhiþ | ya ståpaü lokanàthasya naraþ kuryàt pradakùiõam || [ Bendall ed p299 ---> ] na jàtu so 'ndhaþ kha¤jo và kalpànàm api koñibhiþ | utpàdya bodhicittaü yaþ ÷àstu ståpaü hi vandate || dçóhavãryo dçóhasthàmo vãra÷ ca dçóhavikramaþ | kau÷alyaü gacchati kùipraü kçtvà ståpapradakùiõam || yo buddhakoñiniyuta÷atasahasràn kalpàn koñã ca tuliya satkarayà | ya÷ cˆha kalpe caramaka ghorakàle vandeya ståpaü bahutara tasya puõyam || [ Cambridge MS f132b ---> ] agro hi buddho 'tuliya dakùiõãyo 'gràü caritvà cariyavi÷eùa pràptaþ | tasyˆha påjàü karia narariùabhasya vipàka ÷reùñho bhavati atulyaråpaþ || ita÷ cyutvà manuùyebhyas tràyastriü÷eùu gacchati | vimànaü labhate tatra vicitraü ratanàm ayam || kåñƒgàraü svayaü datvƒpsarogaõasevitaþ | màlàü ståpe saüpradàya tràyastriü÷eùu jàyate || aùñƒïgajalasaüpårõàü suvarõasikatƒstritàm | vaióåryasphañikai÷ cƒiva divyàü puùkariõãü labhet || bhuktvà ca tàü ratiü divyàü àyuþ saüpårya paõóitaþ | cyutvà ca devalokàt sa manuùyo bhavati bhogavàn || [ Bendall ed p300 ---> ] jàtikoñisahasraõi ÷atàni niyutàni ca | satkçtaþ syàc ca sarvatra caitye màlàü pradàya ca || cakravartã ca ràjƒsau ÷akra÷ ca bhavatŒ÷varaþ | brahmà ca brahmalokasmin caitye màlàü pradàya ca || paññapradàna datvà tu lokanàthasya tàyinaþ | sarve 'syƒrthàþ samçdhyanti ye divyà ye ca mànuùàþ || tyajed dhãnàn aku÷alàn na sa tatr“papadyate | màlàvihàraü kçtvà ca lokanàthasya dhàtuùu | abhedyaparivàreõa ràjà bhåyàn maharddhikaþ || priyaþ sadayita÷ cƒsau satkçta÷ ca pra÷aüsitaþ | davànàm atha nàgànàü ye lokesmiü÷ ca paõóitàþ || yatrƒsau jàyate vãraþ puõyatejaþsudãpitaþ | te kulàþ satkçtà bhonti ràùñràõi nagaràõi ca || [ Bendall ed p301 ---> ] yaþ sarùapàt såkùmataraü gçhãtvà dhåpeya dhåpaü bhagavati caityakeùu | tasyƒnu÷aüsàn ÷çõuta prabhàùato me prasannacittà jahiya khilàü malàü÷ ca || sa puõyavàü÷ carati di÷aþ samantàd àrogyapràpto dçóhamatir apramattaþ | vineti ÷okaü vicarati càrikàyàü priyo manàpo bhavati mahàjanasya || ràjyaü ca labdhvà jina varu satkarotã mahƒnubhàvo vidu cakravartã | suvarõavarõo vicitralakùaõaiþ sa manoj¤agandhàn labhi sarvaloke || jàtamàtro labhate ÷reùñhavastràn divyavi÷iùñasurucirakau÷ikàü÷ ca | bhotã sukhasukàyaþ saüveùñyaståpaü nàthasya cãvaraiþ | ya÷ cãvareõa caityeùu kuryàt påjàm atulàü nàyakànàü | tasyˆha bhotã asadç÷u àtmabhàvo dvàtriü÷atãbhiþ kavacita lakùaõebhiþ | [ Bendall ed p302 ---> ] pàõãtaleùu suruciru muktahàràþ pràdurbhavantã vividhƒnantakalpàþ | siühalatàþ suruciravarõasåtrà veñhitva ståpaü bhagavata cãvarebhiþ || datvà patàkàü bhagavata cetikeùå chandaü janitvà tatha siya buddhaloke | sa påjanãyo bhavati mahàjanasya carantu ÷reùñho jinacàrikàye ||suvarõavarõo bhavati si àtmabhàvo làbhã sa bhotã suruciracãvaràõàü | [ Cambridge MS f133b ---> ] karpàsikànàü susahita kambalànàü dukålakànàü tatha varakau÷akànàü || dhvajaü daditvà hataraji satvasàre dhanaü prabhåtaü pratilabhi na cireõa | prabhåtakoùo bhavati anantapraj¤o paricàru tasya bhavaty adãnacittaþ | na citta÷ålaü janayati so parasya prasàdacittaþ sadƒpramattaþ | na tasyƒgniþ kramati viùanna÷astraü udvãkùaõãyo bhavati mahàjanasya || [ Bendall ed p303 ---> ] adho upàdàya ca vibhavƒgru yàvat jàmbånadaü tena bhavati buddhakùetraü | ÷akyaü kùayetuü àyu÷riyƒivaråpà na buddhaståpe dharayatƒika dãpam || na tasya kàyo bhavati avarõitƒïgo dçóhƒsu bhotã parighabhujo 'chambhã | àlokapràpto [[DOUBT]] vicarati sarvaloke daditva dãpaü bhagavata cetikeùu || yadi buddhakùetrà niyuta÷atà sahasrà bhaveyu pårõà ÷ikhagatasarùapebhiþ | ÷akyaü gaõetuü tulayitu bhàùituü và na tathàgateùå dharayitu ekadãpam ||alaïkaritvà suruciradar÷anãyaü yo deti chatraü bhagavata cetikeùu | tasyˆha bhoty asadç÷ƒtmabhàvo dvàtriü÷atãbhiþ kavacita lakùaõebhiþ || yebhir jinasya pratapatƒtmabhàvo råpaü vi÷iùñaü yathariva [[DOUBT]] kà¤canasya | jàmbånado và suruciradar÷a- [ Cambridge MS f134a --->] nãyƒbhikãrõa ... kusumita lakùaõebhiþ || abhij¤apràpto bhavati mahàya÷ƒkhyaþ carati ÷reùñhƒvaracàrikàyàü | na bhogahànir bhavati kadàcid asya devàna bhoti gurukçta påjita÷ ca || [ Bendall ed p304 ---> ] na kàmabhogau ramati kadàci dhãro vi÷uddha÷ãlaþ saku÷alabrahmacaryaþ |samàdayitvà vanupavane uùitvƒbhiyuktidhyàno bhavati vi÷eùapràptaþ || na j¤ànahànir bhavati kadàcid asya na bodhicittaü vijahati so katha¤cit | maitrãvihàrã bhavati adãnacitto datvˆha chattraü bhagavatacetikeùu || vàdyena påjàü naravçùabhasya kçtvà na ÷oka ÷alyava÷a jàtu bhoti | manoj¤aghoùo bhavati manuùyaloke svarƒïgu tasyƒvikala vi÷uddha bhoti ||vi÷uddhacakùur bhavati sa saüprajanyo vi÷uddha÷rotro bhavati udagracittaþ | ghraõˆndriyaü param“ttapta bhoti vàditva vàdyaü bhagavata cetikeùu ||jihvƒsya bhoti surucira dar÷anãyà susåkùma mçdvã rucira manoj¤a ghoùà | raktà pravàlà yathariva [[DOUBT]] devatànàü svarƒïga koñãvara sçjate 'prameyàü || na jàtu bhotã uragu ajihvako và na kha¤jakubjo nƒpi ca nàmitƒïgaþ | vi÷iùña bhotã surucirƒtmabhàvo [ Cambridge MS f134b ---> ] vàditva vàdyaü bhagavata cetikeùu || na jàtu ka÷cij janaye prasàdaü devo ca nàgo manuja mah“rago và | à÷vàsapràpto vicarati sarvaloke vàditva vàdyaü bhagavata cetikeùu || kalpàna koñãniyuta÷atà sahasraü vi÷iùñakàyo bhavati aninditƒïgaþ | pràsàdiko 'sau kavacita lakùaõebhiþ saü÷odhya ståpaü bhagavata nirvçtasya || [ Bendall ed p305 ---> ] vimàna÷reùñhaü labhati manoj¤agandhaü divyaü vi÷iùñaü suruciracandanasya | na jàtu tçùõàü janayati so kadàcit saü÷odhya ståpaü bhagavata nirvçtasya ||pralopakàle jinavara÷àsanasmin na jàtu bhotã upagata jambudvãpe | svarge sa bhoti pratiùñhita tasmi kàle gandhƒnulepaü dadiya jinasya ståpe ||durgandhikàmàn a÷ucijugupsanãyàn varjeti nityaü pratiùñhita ÷ãlaskandhe | carã sa nityam imu vara brahmacaryaü gandhƒnulepaü kariya jinasya ståpe || ita÷ cyuto 'sau marupati svargaloke 'rthaü sahasrà tulayati n“ cireõa | karoti cƒrthaü suvipuladevatànàü gandhƒnulepaü kariya jinasya ståpe || vi÷iùñavàkyo bhavati manoj¤aghoùaþ priyo manàpo bahujanasatkçta÷ ca | [ Cambridge MS f135a ---> ] sukhaü ca tasya bhavati sadà prasannaü gandhƒnulepaü kariya jinasya ståpe || apàyabhåmiü ... vijahàty a÷eùàü àsannako bhavati tathàgatànàü | prasàdalabdhaþ sada sukhi premaõãyo gandhƒnulepaü kariya jinasya ståpe || [ Bendall ed p306 ---> ] so 'kùaõaü vai vijahàti sarvaü aùña kùaõà÷ cƒsya vi÷iùña bhonti | buddhàna påjàm atuliya so karoti choritva jàlaü bhagavata cetikeùu || ÷åra÷ ca bhoti dçóhamatir apramatto na kàmabhoge 'bhiratiü janeti | naiùkramyapràptau cƒdãnacittaþ choritva jàlaü bhagavata cetikeùu || na bodhicittaü pramuùyati tasya jàtu akhaõóa÷ãlo 'sti susaüvçta÷ ca | dharmaü viràgaü labhate vi÷uddhaü upanãya jàlaü bhagavata cetikeùu || durvàcatàü vijahati sarvakàlaü praj¤ƒbhàvaü ca jahàty a÷eùam |vi÷àlapraj¤o viharati càrikàyàü upanãya jàlaü bhagavata cetikeùu || làbhã ca bhotã ÷ucibhojanànàü vastràn vi÷iùñàn labhate suvarõàn | spar÷ƒbhyupetàn rucidar÷anãyàn upanãya jàlaü jinacetikebhyaþ || abhyutkùipitvà jinacetikebhyaþ nirmàlya÷uùkaü pramuditavegajàtaþ | vrajeta kàmàn duþkhadavairaghoràn àràgayed da÷abalasƒrthavàhàn || [ Bendall ed p307 ---> ] pràsàdiko bhoti vi÷uddhakàyaþ udvãkùaõã- [ Cambridge MS f135b ---> ] yo bahujanapåjanãyaþ | na tasya ràjƒpi praduùñacittaþ yo jãrõapuùpàn apaneya caitye ||kumàrga sarvaü pithitƒpàyabhåmiþ sa ÷ãlaskandhe sthita bodhisatvaþ | avatàrayitvà jinacetikebhyaþ puùpaü ca pràg anyanaraiþ pradattaü ||÷okàü÷ ca doùàn vijahàty amatto rogàn a÷eùàn vijahàty anekàn | à÷vàsapràpta÷ cƒnantakalpàn yo jãrõapuùpàn apaneti caitye || buddha÷ ca bhoty asadç÷adakùiõãyo 'tulyapràpto naramarupåjanãyaþ | alaükçto bhavati vi÷uddhakàyaþ yo jãrõapuùpàn apaneti caitye || dadyàc ca yaþ suruciradivya puùpaü màndàravàn apy atha pàñalaü và | nirmàlyakaü yo 'panayeta caitye vipàka ÷reùñho 'sya bhaved atulyaþ ||yaþ prà¤jaliþ praõamati nàthaståpaü chandaü janitvà ca sabuddhaloke | so bhoti loke gurukçtu satkçta÷ ca pràsàdiko bhavati sudar÷anãyaþ || tasyˆha ràjyaü nipatati sarvaloko devƒsurà nàgamanuùyakà÷ ca | sarvàþ sahasràþ kusumita lokadhàtuþ pra÷àsti ràj¤o va÷ˆ÷varàü÷ ca || ye tasya ràjye sthita bhonti satvàþ sthàpeya sarvàn akaluùabuddhaj¤àne | apàyabhåmyas tyaktà bhavanti karoti cƒiùàü paramasu÷reùñham artham || [ Bendall ed p308 ---> ] paricàro- [ Cambridge MS f136a ---> ] asya bhavati manoj¤aghoùaþ puõyair upetaþ smçtimatipåjanãyaþ | à÷vàsapràpto vicarati jãvaloke sadƒbhipràyaü janayati ÷reùñhaprãtiü || paricàra bhoty asya svarƒïga ÷uddhaþ j¤àyeta satvair madhurapra÷àntavàkyo | na tasya ka÷cij janayati cˆ÷varatvaü vilokanãyo bhavati mahàjanasya | dànapramodaü priyatƒrthacaryàü samànƒrthatàü janayati mahàjanasya | àkruùñaþ san nƒjanayeta roùaü yaþ prà¤jaliþ praõamati buddhaståpaü ||devˆndra bhoty upagatasvargaloke manuùyako bhavati narasya ràjà | na pàrihàõir bhavati kadàcid asya yo '¤jalãbhir namatŒha ståpaü || nƒsàv apàye prapateta jàtu hãnàü÷ ca varjeta sa kàma loke | àóhyo dhanã bhoti prabhåtakoùo yo '¤jalãbhir namati buddhaståpam || såtrƒntacaryà na kadàcid asya nƒsthànakopaü kurute nçloke | satvà÷ ca tçptà muditƒsya bhonti yaþ saüpramu¤cã guõavati ekavàcaü || [ Bendall ed p309 ---> ] yaþ puùpamuùñiü gçhãtv“dagracittaþ prasàdato 'vakirati lokanàthe | sa puõyavàn bhavati manuùyaloke ràkùe ca sthitvà jina satkaroti || ÷okà na doùàþ khilamala nƒsya bhonti atulyatƒpta÷ ca susaüsthitƒïgaþ | àlokanãya÷ ca mahàjanasya vrajeta kàmàna bhayakaravairaghoràn | iti ||àryamahàkaruõàpuõóarãkasåtre 'py uktaü |tiùñhatu tàvad ànanda yo màü saümukhaü satkuryàt | tiùñhatu me ÷arãrasya påjà sarùapaphalama-treùu dhàtuùu | [ Cambridge MS f136b ---> ] tiùñhatu màm uddi÷ya kçteùu ståpeùu satkàraþ | ye kecid ànanda buddham àlambyƒnta÷ƒikapuùpam apy àkà÷e kùepsyanti | tasya puõyaskandhasya yo vipàkaþ saced yàvàn anàdiþ saüsàro yasya pårvà koñir na praj¤àyate | tàvataþ kalpàn saüsaratàü teùàü ÷akratvaü brahmatvaü cakravartitvaü | na ÷akyas tatparyanto 'dhigantum | tiùñhatu buddhƒlambatƒnta÷a*àkà÷e 'py ekapuùpanikùepaþ | saced anta÷aþ svapnƒntaragatƒpi satvà buddham àlambyƒkà÷e ekapuùpam api kùepsyanti tad apy ahaü ku÷alamålaü nirvàõaparyavasànaü vadàmŒti ||uktaü cƒryabçhatsàgaranàgaràjaparipçcchàyàü | aùñàbhir bhujagƒdhipate dharmaiþ samanvàgatà bodhisatvàþ satatasamitaü buddhasamavadhànaü pratilabhante | katamair aùñàbhiþ | buddhabimbadar÷anasatvasamàdàpanatayà | tathàgatasy“pasthànakaraõatayà | tathàgatasyƒbhãkùõaü varõabhàùaõatayà | tathàgatapratimàkaraõatayà | tathàgatadar÷anasarvasatvasamàdàpanatayà | yatra ca buddhakùetre tathàgata÷ravaü ÷çõvanti tatra praõidhànam utpàdayanti | na cƒvalãnasaütatayo bhavanti | udàrasaütatikà÷ ca buddhaj¤ànam abhilaùantae iti || [ Cambridge MS f137a ---> ] kiü punaþ puõyavçddhyarthino buddhasamavadhànena prayojanabhåtaü | yasya guõaparyantam asarvaj¤o nƒdhigacchet || [ Bendall ed p310 ---> ] yathƒryagaõóavyåhe saüvarõitaü | sudurlabho buddha÷abdaþ kalpakoñi÷atair api | kiü punar dar÷anaü sarvakàïkùàcchedanam uttamam ||sudçùño lokapradyotaþ sarvadharmagatiü gataþ | puõyatãrthaü trailokasya sarvasatvavi÷odhanam || mahat puõyam ayaü kùetraü muditaü j¤ànamaõóalaü | bhàsayaty abhitaü lokaü puõyaskandhavivarddhanam || chedano duùkhajàlasya j¤ànaskandhavi÷odhanaþ | na durgatibhayaü teùàü yair ihƒràgito jinaþ ||vipulaü jàyate cittaü pa÷yatàü dvipad“ttamaü | praj¤àbalam asaükhyeyaü jàyate ca prabhàsvaraü ||punar atrƒivƒha | arthàya sarvasatvànàm utpadyante tathàgatàþ | mahàkàruõikà vãrà dharmacakrapravartakàþ || pratikartuü kathaü ÷akyaü buddhànàü sarvedehibhiþ | satvƒrtheùv abhiyuktànàü kalpakoñi÷atair api || kalpakoñiü varaü paktuü tryapàye bhç÷adàruõe | na tv evƒdar÷anaü ÷àstuþ sarvasarganivartinaþ || yàvantaþ sarvalokasminn apàyagatayaþ pçthak | varaü tatra ciraü vàso buddhànàm a÷rutir na ca ||kiü kàraõam apàyeùu nivàsa÷ ciram iùyate | yatkàraõaü jinˆndrasya dar÷anaü j¤ànavardhanam || [ Bendall ed p311 ---> ] chidyante sarvaduùkhàõi dçùñvà lokˆ÷varaü jinaü | saübhavaty avatàra÷ ca j¤àne saübuddhagocare ||kùapayaty àvçtãþ sarvà dçùñvà buddhaü nar“ttamam | vardhayaty amitaü puõyaü yena bodhir avàpyatae | iti || [ Cambridge MS f137b ---> ] tad evam asti puõyavçddhau buddhasamavadhànena prayojanaü |api ca pratimàmàtradar÷anam api tàvad aparimitaphalaü tathàgatànàü | kiü punaþ svaråpeõa || uktaü hy àrya÷raddhàbalƒdhànƒvatàramudràsåtre | yaþ ka÷cin ma¤ju÷rãþ kulaputraþ kuladuhità và sarvalokadhàturaj“pamànàü pratyekabuddhànàü dine dine ÷atarasam àhàraü dadyàt divyàni ca vastràõi | evaü dadad gaïgànadãvàluk“pamàn kalpàn dadyàt | ya÷ cƒnyo ma¤ju÷rãþ kulaputraþ kuladuhità và citrakarmalikhitaü và pustakakarmakçtaü và buddhaü pa÷yed | ayaü tato 'saükhyeyataraü puõyaü prasavati | kaþ punar vàdo yo '¤jalipragrahaü và kuryàt puùpaü và dadyàt dhåpaü và gandhaü và dãpaü và dadyàd | ayam eva tato 'saükhyeyataraü puõyaü prasavatŒti ||àryabodhisatvapiñake 'pi puõyavçddhyupày“ktaþ | yas tathàgatacaityaü ÷odhayati sa catasro 'gràþ praõidhànavi÷uddhãr anupràpnoti | katamà÷ catasraþ | agràü råpapraõidhànavi÷uddhiü | agràü dçóhasamàdànapraõidhànavi÷uddhiü | agràü tathàgatadar÷anapraõidhànavi÷uddhiü |agràü lakùaõasaüpatpraõidhànavi÷uddhim iti ||punar atrƒivƒkhyàtaü | tathàgatacaityeùu puùpƒvaropaõaü gandhƒnulepanaü kçtvƒùñàv avikalatƒnupràpnoti | katamƒùñau | na råpavikalo bhavati | na bhogavikalaþ | na parivà- [ Bendall ed p312 ---> ] ravikalaþ | na ÷ãlavikalaþ | na samàdhivikalaþ | na ÷rutavikalo na praj¤àvikalo na praõidhànavikalˆti || uktaü cƒryaratnarà÷isåtre | ye tribhavaparyàpannàþ satvàs te sarve pratyekaü tathàgataståpàn kàrayeyur evaüråpàn uccaistvena | tad yathà sumeruþ parvataràjaþ | tàü÷ ca gaïgànadãvàlikàsamàn kalpàn pratyekaü sarvasatkàraiþ satkuryuþ | ya÷ ca bodhisatvo 'virahitasarvaj¤atàcittenƒikapuùpam apy àropayet | ayaü tasmàt pårvakàt puõyaskandhàd bahutaraü puõyaü prasavet ||atrƒiv“ktaü | ye khalu punas trisàhasramahàsàhasre lokadhàtau satvàs te sarve mahàyànasaüprasthità bhaveyuþ | sarve ca cakravartiràjyasamanvàgatà bhaveyur ekƒika÷ ca ràjà cakravartã mahàsamudrapramàõadãpasthàlãü kçtvà | sumerumàtràü vartãm àdãpya pratyekam evaüråpàü dãpapåjàü tathàgatacaityeùu pravartayet | ya÷ cƒbhiniùkràntagçhƒvàso bodhisatvas tailaprakùiptàü vartãü kçtvƒdãpya tathàgatacaitye dhàrayet | asyàs tailaprakùiptàyà varter etat pårvakaü pradãpadànaü ÷atatamãm api kalàü n“paiti | yàvad upaniùadam api na kùamatae iti | peyàlaü || ye ca khalu punas te ràjàna÷ cakravartino buddhapramukhaü bhikùusaü- [ Cambridge MS f138b ---> ] ghaü sarvasukh“padhànaiþ satkuryuþ ya÷ cƒbhiniùkràntagçhƒvàso bodhisatvaþ piõóapàtraü caritvà pàtraparyàpannaü pareùàü saüvibhajya paribhu¤jãta | idaü tato bahutaraü ca mahƒrghataraü ca | yac ca te ràjàna÷ cakravartinaþ sumerumàtraü cãvararà÷iü buddhapramukhàya bhikùusaüghàya dadyuþ | yac cƒbhiniùkràntagçhƒvàso bodhisatvas tricãvaraü bahirdhà mahàyànasaüprasthitàya buddhapramukhàya bhikùusaüghàya và tathàgatacaitye và dadyàd | idaü bhikùo÷ cãvaradànam etat pårvakacãvararà÷im abhibhavati | yac ca te ràjànaþ pratyekaü sarvaü jambådvãpaü puùpasaüstçtaü kçtvà tathàgatacaitye niryàtayet | yac cƒbhiniùkràntagçhƒvàso bodhisatvaþ anta÷ƒikapuùpam api tathàgatacaitye àropayet | asya dànasyƒitat pårvakaü dànaü ÷atatamãm api kalàü n“paiti | yàvad upaniùadam api n“paitŒti || [ Bendall ed p313 ---> ] àryƒnupårvasamudgataparivarte 'pi de÷itaü | caturˆmàn bhadrƒnu÷aüsàn pa÷yan bodhisatvas tathàgatapåjàyàm utsuko bhavati | katamàü÷ caturaþ | agra÷ ca me dakùiõãyaþ påjito bhaviùyati [ Cambridge MS f139a ---> ] màü ca dçùñvƒnye 'pi tathà ÷ikùiùyanti | tathàgataü ca påjayitvà bodhicittaü dçóhaü bhaviùyati | dvàtriü÷atàü ca mahàpuruùalakùaõànàü saümukhadar÷anena ku÷alamålam upacitaü bhaviùyati | imà÷ catvàraþ iti ||idaü ca niruttaraü tathàgatapåj“pasthànaü |yath“dàhçtam àryasàgaramatiparipçcchàsåtre | trãõŒmàni sàgaramate tathàgatasya niruttaràõi påj“pasthànàni | katamàni trãõi | yac ca bodhicittam utpàdayati | yac ca saddharmaü parigçhõàti | yac ca satveùu mahàkaruõàcittam utpàdayatŒti ||nirdiùñam apy àryaratnameghe | da÷abhiþ kulaputra dharmaiþ samanvàgatà bodhisatvƒnanuliptà garbhamalena jàyante | katamair da÷abhiþ | yad uta | tathàgatapratimàkaraõatayà | jãrõacaityasaüskaraõatayà | tathàgatacaityeùu gandhavilepanƒnupradànena | tathàgatapratimàsu gandh“dakasnànƒnupradànena | tathàgatacaityeùu saümàrjan“palepanƒnupradànena | màtàpit-rõàü kàyaparicaryƒcaraõenƒcàry“pàdhyàyànàü kàyaparicaryƒcaraõena | sabrahmacàriõàü kàyaparicaryƒcaraõena | tac ca niràmiùeõa cittena na sƒmiùeõa | tac ca ku÷alam evaü pariõàmayanti | [ Cambridge MS f139b ---> ] anena ku÷alamålena sarvasatvà nirupaliptà garbhamalena jàyantàm iti | tac ca tãvreõƒ÷ayena cintayanti | ebhiþ kulaputra da÷abhir dharmair iti ||anumodanƒnu÷aüsàs tv àryapraj¤àpàramitàyàm uktàþ | yaþ prathamayànasaüprasthitànàü bodhisatvànàü mahàsatvànàü tàü÷ citt“tpàdàn anumodate |caratàm api bodhisatvacaryàü tàü÷ citt“tpàdàn anumodate | avinivartanãyàm api avinivartanãyadharmatàm anumodate bodhisatvànàü mahàsatvànàü | [ Bendall ed p314 ---> ] kiyantaü sa bhagavan kulaputro và kuladuhità và bahutaraü puõyaskandhaü prasavati || evam ukte bhagavàn ÷akraü devànàm indram etad avocat | pe | syàt khalu punaþ kau÷ika trisàhasramahàsàhasrasya lokadhàtoþ palƒgreõa tulyamànasasya pramàõam udgrahãtuü | na tv eva kau÷ika bodhisatvasya mahàsatvasya teùàm anumodanàsahagatànàü citt“tpàdànàü puõyapramàõaü grahãtuü ||evam ukte ÷akro devànàm indro bhagavantam etad avocat | màrƒdhiùñhitàs te bhagavan satvà veditavyà | ye bodhisatvànàü mahàsatvànàü prathamacitt“tpàdam upàdàya yàvad anuttaràü samyaksaü- [ Cambridge MS f140a ---> ] bodhim abhisaübuddhànàm evam aprameyam anumodanàsahagataü puõyam iti na ÷çõvanti na jànanti | tàm anumodanàü na samanvàharanti | màrapakùikàs te bhagavan satvà bhaviùyanti ||bhagavàn àha | pe | yaiþ kau÷ika kulaputraiþ kuladuhitçbhi÷ cˆme citt“tpàdƒnumodità bodhisatvayànikair và pratyekabuddhayànikair và ÷ràvakayànikair và | te kùipraü tathàgatàn arhataþ samyaksaübuddhàn àràgayiùyanti || bhagavàn àha ||evaü tair anumodanàsahagatai÷ citt“tpàdaku÷alamålair yatra yatr“papatsyante tatra tatra satkçtà÷ ca bhaviùyanti gurukçtà÷ ca mànità÷ ca påjità÷ cƒrcità÷ cƒpacàyità÷ ca bhaviùyanti | na ca te 'manƒpàni råpàõi drakùyanti | na ca te 'manƒpàn ÷abdàn ÷roùyanti | evaü na gandhàn na rasàn na spraùñavyàn sprakùyanti na ca teùàm apàyeù–papattiþ pratikàïkùitavyà svarg“papattis teùàü pratikàïkùitavyà | tat kasya hetoþ | tathà hi taiþ satvaiþ sarvasatvasukhƒvahanàni asaükhyeyànàü satvànàü ku÷alamålàny anumoditàni yàvad anuttaràü samyaksaübodhim abhisaübuddhyƒprameyƒsaükhyeyàn satvàn parinirvàpayiùyantŒti ||punar atrƒivƒha | ye subhåte gaïgàna- [ Cambridge MS f140b ---> ] dãvàlik“pameùu trisàhasramahàsàhasreùu lokadhàtuùu sarvasatvàs te sarve 'nuttaràü samyaksaübodhiü pratitiùñheyur anuttaràü samyaksaübodhiü prati- [ Bendall ed p315 ---> ] ùñhàya gaïgànadãvàlikàsamàn kalpàn upalambhasaüj¤ina÷ catvàri dhyànàni samàpadyeran | ya÷ ca bodhisatvo mahàsatvo 'nayà praj¤àpàramitay“pàyakau÷alyena ca parigçhãtƒtãtƒnàgatapratyutpannànàü buddhànàü bhagavatàü ÷ãlasamàdhipraj¤àvimuktivimuktij¤ànadar÷anaskandhaü | ÷ràvakànàü pratyekabuddhànàm api ÷ãlasamàdhipraj¤àvimuktivimuktij¤ànadar÷anaskandhaü sarvam ekato 'bhisaükùipya piõóayitvà tulayitvà nirava÷eùam anumodetƒgrayƒnumodanayà jyeùñhayà ÷reùñhayà varayà pravarayà praõãtay“ttarayà niruttaray“ttar“ttarayƒsamayƒsamasamayƒpratisamayƒnumodanayƒnumodyƒnumodanàsahagataü [[DOUBT]] puõyakriyàvastv anuttaràyai samyaksaübodhaye pariõàmayati | asya subhåte 'numodanàsahagatasya puõyakriyàvastuno 'sau pårvakƒupalambhikànàü bodhisatvànàü caturdhyànamayaþ puõyƒbhisaüskàraþ ÷atatamãm api kalàü n“paiti yàvad upaniùada- m api na kùamatae iti ||ayam eva nayaþ pariõàmanàyàm uktaþ | athavƒgrapariõàmanayà pariõàmitatvàt sarvapuõyànàm asya buddhatvàya satkçtapraõidhibuddhatvam eva syàt | ataþ kà parà puõyavçddhiþ | tad dhy a÷eùasatvamokùakçtapuõyaj¤àn“petaü nirvikalpaü ca || adhyeùaõàyàs tv anu÷aüsƒry“graparipçcchàyàm uktà dharmagràhyatàm upàdàyƒprameyƒsaükhyeyeùu buddhakùetreùv àyuþ parirakùaõàyˆti || àrya÷ikùàsamuccaye vandanƒdyanu÷aüsà saptada÷aparicchedaþ samàptaþ || Copyright (c) 2002 by Jens Braarvig - Oslo