Santideva: Siksasamuccaya
16. Bhadracaryavidhi

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






bhadracaryāvidhiḥ ṣoḍaśaḥ paricchedaḥ ||

idānīṃ trayāṇām api vṛddhir vā-

[ Cambridge MS f119a ---> ]

cyā ||

kim arthaṃ |

grahītāraḥ subahavaḥ svalpaṃ cêdam anena kiṃ |

na câtitṛptijanakaṃ vardhanīyam idaṃ tataḥ ||atitṛpti buddhatvaṃ |

tan na śrāvakasādhāraṇena śuddhimātreṇa satvānāṃ janyatae ity arthaḥ |

ātmabhāvasya kā vṛddhir balânālasya vardhanaṃ ||

[ Bendall ed p274 ---> ]

tatrâryaratnameghe balam uktaṃ |na sa satvaḥ satvanikāye saṃvidyate yo bodhisatvasya balena balaṃ mardayed ity ādi ||

tasya kathaṃ vardhanam |

yad uktam āryatathāgataguhyasūtre āryavajrapāṇer baladarśanavismitâjātaśatrupṛṣṭena bhagavatā |

daśabhir mahārāja dharmaiḥ samanvāgato bodhisatvâivaṃrūpāṃ balavattāṃ pratilabhate |katamair daśabhiḥ |

iha mahārāja bodhisatvaḥ kāyaṃ jīvitaṃ ca parityajati |

na ca punaḥ saddharmaṃ parityajati |

sarvasatvānāṃ câvanamati na ca punar mānaṃ bṛṃhayati |

durbalānāṃ ca satvānāṃ kṣamate |

na pratighaṃ karoti |

jighatsitānāṃ ca satvānām agraṃ varabhojanaṃ dadāti |

bhītānāṃ ca satvānām abhayaṃ dadāti |

glānānāṃ ca satvānāṃ bhūtacikitsāyai utsuko bhavati |

daridrāṃś ca satvān bhogaiḥ saṃtarpayati |

tathāgatacaitye ca sudhāpiṇḍalepanaṃ karoti |

ānandavacanaṃ satvānāṃ śrāvayati |

daridraduṣkhitānāṃ ca satvānāṃ bhogasaṃvibhāgaṃ karoti |

śrāntaklāntānāṃ ca satvānāṃ bhāraṃ vahati |

ebhir mahārāja daśabhir iti ||

[ Bendall ed p275 ---> ]

anālasyavardhanaṃ katamat |

yad vīryavardhanaṃ |

yathôktaṃ sāgaramatisūtre |

ārabdhavīryeṇa sāgaramate bodhisatvena bhavitavyaṃ sadā dṛḍhaparākrameṇa |

tīvracchandena bodhisatvena bhavitavyam anikṣiptadhureṇa |

ārabdhavīryāṇāṃ hi sāgaramate bodhisatvānāṃ na durlabhā bhavaty anuttarā samyaksaṃbodhiḥ |

tat kasya hetoḥ |

yatra sāgaramate vīryaṃ tatra bodhiḥ |

kusīdānāṃ punaḥ sudūravidūre bodhiḥ |

nâsti kusīdasya dānaṃ yāvan nâsti prajñā

[ Cambridge MS f120a ---> ]

nâsti kusīdasya parârthêti ||

candrapradīpasūtre 'py āha |

utpalaṃ vārimadhye vā so 'nupūrveṇa vardhatae |ity ādi ||

iyaṃ saṃkṣepād ātmabhāvavṛddhiḥ ||

śūnyatā karuṇāgarbhād dānād bhogasya vardhanaṃ ||

yathôktaṃ vajracchedikāyāṃ |

yo bodhisatvo 'pratiṣṭhito dānaṃ dadāti |

tasya puṇyaskandhasya na sukaraṃ pramāṇam udgrahītum iti ||

mahatyām api prajñāpāramitāyām uktaṃ |

punar aparaṃ śāriputra bodhisatvena mahāsatvenâlpam api dānaṃ dadatā sarvasatveṣu sarvâkārajñatāyām upāyakauśalyapariṇāmanatāyām aprameyam asaṃkhyeyaṃ kartukāmena prajñāpāramitāyāṃ śikṣitavyam |

tathā sarvasatvānāṃ manorathān paripūrayitukāmena |

yāvaj jātarūparajatôdyānarājyâdibhir upakaraṇaiḥ prajñāpāramitāyāṃ śikṣitavyam iti ||

[ Bendall ed p276 ---> ]

vinā ca karuṇayā na bodhisatvānāṃ kiṃcic ceṣṭitam iti vakṣyāmaḥ |

iti saṃkṣepād bhogavṛddhiḥ ||

puṇyavṛddhiḥ sarvavṛddhīnāṃ mūlam iti tadarthaṃ parikarabandhôcyate ||

kṛtvâdāv eva yatnena vyavasāyâśāyau dṛḍhau |

karuṇāṃ ca puraskṛtya yateta śubhavṛddhaye ||

cittaśuddhikālabhāvitānāṃ vyavasāyâdīnāṃ prayogârambhe punar āmukhīkaraṇena dṛḍhatâpādanârthaḥ ślokaḥ |

kṛtvêty ādipūrvakâiva ||

āsannayuddhakālānāṃ astrakauśalyâdaravat prayogasamakālaṃ dṛḍhīkariṣyāmîti śaithilyanivāraṇârtham ādigrahaṇam |

tatra kathaṃ vyavasāyaṃ dṛḍhīkaroti ||

yathâryasudhanâryamaitreyam upasaṃprakrāntaḥ samyakcaryāniḥsamarthaḥ |

pūrvântakoṭīgatakāyapraṇāmaḥ kāyasamanvāhāreṇa kāyabalaṃ dṛḍhīkurvāṇaḥ |

pūrvântakoṭīgatakāya cittapariśuddhiniṣkāraṇasāṃsārikacittapracārasamanvāhāreṇa cittamanasikāraṃ nigṛhṇan |

pūrvântakoṭy-asa-

[ Bendall ed p277 ---> ]

tkarmalaukikakāryaprayuktaniṣprayojanaparisyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṃ vicintayan |

pūrvântâbhūtaparikalpasamutthitavitathasaṃkalpasaṃdarśita-

[ Cambridge MS f120b ---> ]

manasikārasamanvāhāreṇa sarvabodhisatvacaryāsamyaksaṃkalpâbhisaṃskārabalaṃ samutthāpayan |

atītâtmabhāvârthaprayogârambhaviṣamatāsamanvāhāreṇa sarvasatvârambhavaiśeṣikatayâdhyāśayabalaṃ dṛḍhīkurvāṇaḥ |

atītakāyasamudācāranirāsvādatāsamanvāhāreṇa |

sarvabuddhadharmapratilābhaprayogamahâśvāsapratilābhêndriyavegān vivardhayamāno 'tītâdhvaviparyāsaprayuktamithyâśayaprayogasamanvāh-reṇa |

pratyutpannâdhvasamyagdarśanâviparyāsasaṃprayuktena bodhisatvapraṇidhānasamādānena saṃtatiṃ pariśodhayan |

pūrvântagatâyogavīryârambhakāryâpariniṣpannâryasamādānasamanvāhāreṇa [[DOUBT]] |

pratyutpannabuddhadharmasamudāgamapratyupasthānena mahāvīryârambhavikrameṇa kāyacittasaṃpragrahaṃ saṃjanayamānaḥ |

pūrvântakoṭīpañcagatyapāyanikṣiptâtmaparanirupakaraṇâkhyanirupajīvyasamucchrayaparigrahasamanvāhāreṇa |

sarvabuddhadharmôtthāpakasarvajagadupajīvyasarvakalyāṇamitrârāgaṇasamarthyâtmabhāvaparigrahaṇatayā vipulaprītiprāmodyavegān vivardhayamānaḥ pratyutpannajanmâbhinirvṛttaṃ jarāvyādhimaraṇaśokâkarabhūtaṃ saṃyogaviyoganidhānabhūtaṃ samucchrayaṃ |

aparântakalpakoṭīgatabodhisatvacaryâcaraṇaprayuktasya satvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatasaṃdarśanasarva-

[ Bendall ed p278 ---> ]

buddhakṣetrânucaraṇasarvadharmabhāṇakôpasthānasarvatathāgataśāsanasamanvāharaṇaprayuktasya sarvadharmaparyeṣṭisahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisatvapraṇidhijñānaśarīrasya hetupratyayabhūtam avalokyâcintyakuśalamūlêndriyavegān viva

rdhayamānêti |

āryâkṣayamatinirdeśe mahāyānasūtre 'py uktaṃ |

eko bodhisatvo 'dvitīyo 'sahāyo 'nuttarāyāṃ samyaksaṃbodhau

[ Cambridge MS f121a ---> ]

saṃnāhaṃ saṃnahyati |

sa vīryabalaparigṛhītenâdhyāśayenâparâvakāśâsvayaṃkārī |

svabalabalôdgataḥ |

sâivaṃ dṛḍhasaṃnāhaḥ saṃnaddho |

yat kiñcit sarvasatvānāṃ pariprāpayitavyaṃ bhaviṣyati tad ahaṃ pariprāpayiṣyāmi |

yat sarvâryāḥ sarvanavayānasaṃprasthitā bodhisatvā na pariprāpayiṣyanti tad ahaṃ pariprāpayiṣyāmi |

na mama dānaṃ sahāyakaṃ |ahaṃ punar dānasya sahāyaḥ |

na mama śīlakṣāntivīryadhyānaprajñāḥ sahāyikāḥ |

ahaṃ punaḥ śīlakṣāntivīryadhyānaprajñānāṃ sahāyo |

nâhaṃ pāramitābhir upasthātavyo mayā punaḥ pāramitôpasthātavyāḥ |

evaṃ saṃgrahavastuṣu sarvakuśalamūleṣu caleyam |

yāvad ekākinā mayâdvitīyenâsahāyena vajramaye mahīmaṇḍale sthitena sabalaṃ savāhanaṃ māraṃ dharṣayitvâikacittakṣaṇasamâyuktayā prajñayânuttarā samyaksaṃbodhir abhisaṃboddhavyêti ||

āryavajradhvajasūtre 'py āha |

tad yathâpi nāma sūryo devaputrôdayamāno na tiṣṭhati |

jā-

[ Bendall ed p279 ---> ]

tyandhadoṣeṇa |

na tiṣṭhati gandharvanagaradoṣeṇa |

na tiṣṭhati caturdvīpalokadhātubhūmirajodoṣeṇa |

na tiṣṭhati rāhvasurêndradoṣeṇa |

na tiṣṭhati dhūmamaṇḍaladoṣeṇa |

na tiṣṭhati jambūdvīpakleśadoṣeṇa |

na tiṣṭhati nānāchāyādoṣeṇa |

na tiṣṭhati viṣamaparvatadoṣeṇa |

evam eva bodhisatvo mahāsatvaḥ smṛtisaṃprajanyavipulagambhīracetâdīnasatvo guṇacaryājñānacaryâvasānaṃ yāvan na vivartate satvadrauhilyadoṣaiḥ |

na vipravasati kuśalamūlapariṇāmaiḥ |

satvadṛṣṭikāluṣyadoṣair na vivartate |

satvakṣobhacetobhir na dūrībhavati |

satvavinaṣṭasaṃtatyā bodhisaṃnāhaṃ na viṣkambhayati |

sarvajagatparitrāṇapraṇidhānasya satvakalikaluṣair na sraṃsanāṃ karoti yāvad bālaja-
[ Bendall ed p280 ---> ]

nasamavadhānena |

na nirvidyate parasatvadoṣaiś ca |

tat kasya hetoḥ |

anāvaraṇa-

[ Cambridge MS f121b ---> ]

maṇḍalam etad udayati |

yad uta sarvajagadviśuddhivinayāya |

pe ||

yaś ca teṣāṃ sarvasatvānāṃ duṣkhaskandho vividhaṃ câvaraṇīyaṃ karma samutthitaṃ yena te āvaraṇīyena karmaṇā buddhān na paśyanti |

dharmaṃ na śṛṇvanti |

saṃghaṃ na jānanti |

tad ahaṃ teṣāṃ trividham āvaraṇīyaṃ karmôpacitaṃ duṣkhaskandhena svakena śarīreṇôpādadāmi tāsu tāsu narakôpapattiṣv apāyabhūmiṣu saṃvāseṣu ca |

te ca sarvasatvās tataś cyavantāṃ |

ahaṃ ca duṣkhôpādānam upādadāmi vyavasyāmy utsahe |

na nivarte na palāyāmi nôttrasyāmi na saṃtrasyāmi na bibhemi na pratyudāvarte na viṣīdāmi |

tat kasya hetoḥ |

avaśyaṃ nirvāhayitavyo mayā sarvasatvānāṃ bhāro |

nâiṣa mama kāmakāraḥ |

sarvasatvôttāraṇapraṇidhānaṃ mama |

mayā sarvasatvāḥ parimocayitavyā |

mayā sarvajagat samuttārayitavyaṃ |

jātikāntārāj jarākāntārād vyādhikāntārāc cyutyupapatikāntārāt sarvâpattikāntārāt sarvâpāyakāntārāt sarvasaṃsārakāntārāt sarvadṛṣṭigahanakāntārāt kuśaladharmapraṇāśakāntārād ajñānasamutthitakāntārāt tad ete mayā sarvasatvāḥ sarvakāntārebhyaḥ parimocayitavyāḥ |

tṛṣṇājālasaktâvidyānivaraṇâvṛtā bhavatṛṣṇāsaṃprayuktāḥ praṇāśaparyavasānā duṣkhapañjaraprakṣiptāś cārakasaṃniśritā |

abudhāḥ pratijñāviruddhāḥ saṃśayabhūtāḥ sadā vimatayo 'kṣemadarśinaḥ |

aniḥśaraṇakuśalā bhavârṇave āvartamaṇḍalâikacaraṇāḥ |

pe ||

sarvasatvānām anuttarajñānarājyapratiṣṭhāpanârtham ahaṃ carāmi |

nâhaṃ kevalam ātmaparimocanâbhiyuktaḥ |

sarvasatvā hy ete mayā sarvajñatācittaplavena saṃsāradurgād dhartavyā |

mahāprapātād abhyutkṣeptavyāḥ |

sarvôpadravebhyaḥ parimocayitavyāḥ |

saṃsārasrotasaḥ pratārayitavyâtmanā mayā sarvasatvadu-

[ Cambridge MS f122a ---> ]

ṣkhaskandho 'dhyavasitaḥ |

yāvad utsahe 'haṃ sarvâpāyeṣu sarvalokadhātuparyāpanneṣu sarvaduṣkhavāsam anubhavitum |

na ca mayā sarvasatvāḥ kuśala-

[ Bendall ed p281 ---> ]

mūlair vañcitavyāḥ |

vyavasyāmy aham ekâikasminn apāye 'parântakoṭīgatān kalpān saṃvasayituṃ |

yathā câikâpāye tathā sarvâpāyaniravaśeṣasarvalokadhātuparyāpanneṣu sarvasatvaparimocananidānaṃ |tat kasya hetoḥ |

varaṃ khalu punar aham eko duṣkhitaḥ syāṃ na cême sarvasatvāḥ apāyabhūmiprapatitāḥ |

mayā tatrâtmā bandhako dātavyaḥ |

sarvajagac ca niḥkretavyaṃ narakatiryagyoniyamalokakāntārād ahaṃ ca sarvasatvānām arthāya sarvaduṣkhavedanāskandham anena svakena śarīreṇânubhaveyam |

sarvasatvanidānam ahaṃ ca sarvasatvānāṃ prātibhāvyam utsahe satyavādī pratyayito 'visaṃvādakaḥ |

na ca mayā sarvasatvāḥ parityaktāḥ |

tat kasya hetoḥ |

sarvasatvârambaṇo mama sarvajñatācittôtpādôtpanno yad uta sarvajagatparimocanāya |

na câhaṃ ratikāmatayânuttarāyāṃ samyaksaṃbodhau saṃprasthito nâpi pañcakāmaguṇaratyanubhavanāya nâpi kāmaviṣayaniṣevaṇāya |

na câham anyonyakāmadhātuparyāpannarativyūhasamudānayanāya carāmi bodhisatvacaryāṃ |

tat kasya hetoḥ |

aratayo hy eṣā sarvalokaratayaḥ |māraviṣayâiṣa yad uta kāmaviṣayaniṣevaṇaṃ |

durbuddhisevito hy eṣa mārgaḥ |sarvabuddhivivarṇito hy ayam upadeśaḥ yad uta kāmaniṣevaṇaṃ |ataś câiṣa sarvaduṣkhaskandhasyôtpādâiva niṣevaṇaṃ atâiva ca narakatiryagyoniyamalokānām u-

[ Cambridge MS f122b ---> ]

tpādaḥ |

kalahabhaṇḍanavivādakṣobhāś ca satvānām atâiva prādurbhavanti |

ete ca satvāḥ kāmān niṣevamāṇāḥ buddhānāṃ bhagavatāṃ sakāśād dūrībhavanti |

svargôpapatter apy ete kāmântarāyāya saṃvartante |

kiṃ punar anuttarasya jñānarājasya sarvasatvayogakṣemasya |

so 'ham evam apramāṇadoṣān kāmānāṃ paśyan parīttān ādīptāṃs tasmād aham etan nidānam acaraṇatāyāṃ pratipatsye ||

pe ||tathā tathâiva mayā kuśalamūlaṃ pariṇāmayitavyaṃ yathā yathâiva sarvasatvâtyantasukham aveditasukhaṃ yāvat sarvajñatāsukhaṃ pratilabheran |

mayā sārathinā mayā pariṇāyakena mayôlkādhāriṇā mayā kṣemagatidarśakena

[ Bendall ed p282 ---> ]

mayā kṣaṇagatipratilabdhena mayôpāyajñena mayârthaviduṣā mayā saṃsārasāgare sarvajñajñānayānapātramahādeśasthitena mayā pariṇāmanakuśalena mayā pāradarśakena ||

pe ||

na khalu punar asmiṃś cāturmahādvīpake lokadhātau yāvantaḥ satvās tāvantâiva sūryôdāgacchanti cāturdvīpakalokadhātvavabhāsanāya |

atha ca punar ekâivâiṣāṃ sūryôdāgacchati catu-

[ Cambridge MS f123a ---> ]

rdvīpâvabhāsanāya |

na ca teṣāṃ satvānāṃ caturdvīpôpapannānāṃ svakasvakaiḥ śarīrair avabhāsaḥ prādurbhavati |

yena te divasasaṃkhyāṃ jānīyuḥ |

svakāryaṃ vā pariprāpayeyuḥ |

sasyāni vā paripācayeyuḥ |

ahar ahar vôdyānanagareṣu ratikrīḍāparibhogam anubhaveyuḥ |

diśo vā paśyeyuḥ |

gamanâgamanaṃ vā grāmanagaranigamarāṣṭrarājadhānīṣu kuryuḥ |

vyavahārakāryeṣu prayujyeran |pe |

atha ca punaḥ sūryasya devaputrasyôdayatâikasya sūryamaṇḍalasyâdvitīyasya cāturdvīpake lokadhātau sarvasatvānām avabhāsaḥ prādurbhavati |

evam eva bodhisatvasya mahāsatvasya kuśalamūlāny upārpayamānasya kuśalamūlaṃ pariṇāmayamānasyâivaṃ cittam utpadyate |

nâiteṣāṃ satvānāṃ tat kuśalamūlaṃ vidyate yena te ātmānaṃ paritrāyeran |

kaḥ punar vādaḥ param |

ahaṃ punaḥ sarvasatvānāṃ kṛtaśaḥ kuśalamūlāni samudānayāmi kuśalamūlaṃ pariṇāmayāmi |

yad uta sarvasatvamocanāya |

sarvasatvānām avabhāsanāya sarvasatvānāṃ jñāpanāya saravsatvānām avatāraṇāya sarvasatvānāṃ parigrahaṇāya sarvasatvānāṃ pariniṣpādanāya sarvasatvānāṃ prasādanāya sarvasatvānāṃ prahlādanāya sarvasatvānāṃ saṃśayacchedanāyâdityamaṇḍalakalpair asmābhir bhavitavyaṃ |

na paraḥ pratikāṅkṣitavyaḥ |

na parasyâvakāśam utpādya satveṣu saṃnāhôtsraṣṭavyaḥ |

na ca sarvasatvānām antikāt sarvasatvatrāṇavyavaśāyo-

[ Bendall ed p283 ---> ]

nivartayitavyaḥ |

na pariṇāmanāyāḥ sarvaduṣkhahatyā vinivartitavyaṃ |

na parīttāni kuśalamūlāni parigrahītavyāni |

na parīttayā pariṇāmanayā tuṣṭir mantavyêty ādi ||

āryâkṣayamatisūtre 'py āha |

sa na kalpagaṇanayā bodhiṃ paryeṣate |

iyataḥ kalpān saṃnatsyāmi |

iyataḥ kalpān saṃnatsyāmîti |

api tu khalv acintyam eva saṃnāhaṃ saṃnahyati |

yāvatī pūrvākoṭiḥ saṃsārasya yady etāvad ekaṃ rātriṃdivaṃ bhavet |

evaṃrūpai rātriṃdivaiḥ pañcadaśadaivasikena pakṣeṇa triṃśaddaivasikena māsena dvādaśamāsikena saṃvatsareṇânayā varṣagaṇanayā yāvad varṣaśatasahasreṇâikaṃ bodhicittam utpādayeyam ekaṃ ca tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyeyaṃ |

anena praveśenânayā gaṇanayā gaṅgānadīvālukāsamaiś cittôtpādais tathāgatadarśanaiś câikâikasya

[ Cambridge MS f124a ---> ]

api satvasya cittacaritaṃ jānīyāṃ |

anenâiva praveśenânayā gaṇanayā sarvasatvānāṃ tāvadbhiś cittôtpādais tathāgatadarśanaiḥ svacittacaritāni prajanīyām ity anavalīnaḥ |

saṃnāho 'yaṃ bodhisatvasyâkṣayaḥ saṃnāhaḥ |evaṃ dānâdiṣu bodhipākṣikamahāpuruṣalakṣaṇeṣu ca nayaḥ ||

āryaratnameghe 'py uktaṃ ||

na bodhisatvaḥ satvakhaṭuṅkatāṃ satvadurdāntatāṃ jñātvā |

alam ebhiḥ satvair evaṃ khaṭuṅkair evaṃ durdāntair iti |

tato nidānaṃ parikhinnaḥ parāpṛṣṭhībhūtaḥ |

pariśuddhāyāṃ lokadhātau praṇidhānaṃ karoti |

yatrêdṛśānāṃ satvānāṃ nāmâpi na śṛṇuyāt |

na ca satvârthavaimukhyasya bodhisatvapariśuddhāyāṃ lokadhātāv upapattir bhavati |

tatra prājño bodhisatvâivaṃ ci-

[ Bendall ed p284 ---> ]

ttam utpādayati |

tasmāt satvadhātor ye satvāḥ syuḥ pratyavarā dhajaḍâiḍamūkajātīyāḥ |

aparinirvāṇadharmakāḥ kṛtsnā satvadhātau na cikitsitāḥ sarvabuddhaiḥ sarvabodhisatvaiś ca pratyākhyātāḥ |

teṣāṃ madīye buddhakṣetre saṃnipātaḥ syāt |

tān ahaṃ sarvān bodhimaṇḍe niṣīdyânuttarāṃ samyaksaṃbodhim abhisaṃbodhayeyaṃ ||

evaṃ hi bodhisatvasya cintaya-

[ Cambridge MS f124b ---> ]

taś cittôtpāde cittôtpāde sarvamārabhavanāni prakampante |

sarvabuddhāś câsya varṇavādino bhavantîti ||

evaṃ tāvat puṇyavṛddhikāmenâśayo dṛḍhīkartavyaḥ |

āśayadṛḍhīkaraṇârtham adhunôcyate |

kiṃ punar anena dṛḍhīkṛtenêti |

vimarṣanirāsāya dharmasaṃgītisūtre gaditaṃ |āśaye samyag bhagavan buddhadharmāṇāṃ mūlaṃ |

yasya punar āśayo nâsti sarve buddhadharmās tasya dūre ||

āśayasaṃpannasya punar bhagavan yadi buddhā na bhavanti gaganatalād dharmaśabdo niścarati kuḍmavṛkṣebhyaś ca |

āśayaśuddhasya bodhisatvasya svamanojalpād eva sarvâvavādânuśāsanyo niścaranti |

tasmāt tarhi bhagavan bodhisatvenâśayasaṃpannena bhavitavyaṃ ||

tad yathā bhagavan yasya pādau tasya gamanaṃ evaṃ bhagavan yasyâśayas tasya buddhadharmāḥ |tad yathā bhagavan yasyôttamâṅgaṃ tasya jīvitaṃ evam eva bhagavan yasyâśayas tasya buddhabodhiḥ |

tad yathā bhagavan yasya jīvitaṃ tasya lābhaḥ |

evam eva bhagavan yasyâśayas tasya buddhatvalābhaḥ |

tad yathā bhagavan satītvenâgnir jvalati |

asatītvena na

[ Bendall ed p285 ---> ]

jvalati |

evam eva bhagavann āśaye sati bodhisatvasya sarvabuddhadharmā jvalanti |

asaty āśaye na jva-

[ Cambridge MS f125a ---> ]

lanti |

tad yathā bhagavan satsv abhramegheṣu varṣaṃ varṣaty asatsu na varṣati |

evam eva bhagavann āśaye sati buddhadharmāḥ pravartante |

tad yathā bhagavan yasya vṛkṣasya mūlaṃ vipannaṃ tasya puṣpaphalāni na bhūyaḥ prarohanti |

evam eva bhagavan yasyâśayo vipannas tasya sarve kuśalā dharmā na bhūyaḥ saṃbhavanti |

tasmāt tarhi bhagavan bodhisatvena buddhabodhyarthikena svâśayaḥ sûdgṛhītaḥ svārakṣitaḥ suśodhitaḥ svadhiṣṭhitaḥ kartavyêti ||

ko 'yam āśayo nāma |

āryâkṣayamatisūtre 'bhihitaḥ |

sa khalu punar āśayo 'kṛtrimaḥ akṛtakatvāt |

akṛtako niḥsādhyatvāt |

niḥsādhyaḥ suviditatvāt |

suvidito nirmāyatvāt |

nirmāyaḥ śuddhatvāt |

śuddhaḥ ṛjukatvāt |

ṛjukaḥ akuṭilatvāt |

akuṭilaḥ spaṣṭatvāt |

spaṣṭo 'viṣamatvāt |

aviṣamaḥ sāratvāt |

sāro 'bhedyatvāt |

abhedyo dṛḍhatvāt |

dṛḍho 'calitatvāt |

acalitâniśritatvād ity ādi |

ayam eva câdhikâdhikaguṇâdhigamapravṛtto 'dhyāśayêty ucyate ||

yathâtrâivôktaṃ |

uttaraṇâdhyāśayo viśeṣagamanatayêty ādi ||

api câdhyāśayôcyate |

saumyatā bhūteṣu |

maitratā satveṣu |

hitacittatâryeṣu |

kāruṇyam anāryeṣu |

gauravaṃ guruṣu |

trāṇatâtrāṇeṣu |

śaraṇatâśaraṇeṣu |

dvīpatâdvīpeṣu |

parāyaṇatâparāyaṇeṣu |

sahāyatâsahāyeṣu |

ṛjutā kuṭileṣu |

spaṣṭatā khaṭuṅkeṣu |

[ Bendall ed p286 ---> ]

aśaṭhatā śaṭheṣu |

amāyâgahanacariteṣu |

kṛtajñatâkṛtajñeṣu |

kṛtaveditā drohiṣu |

upakāritânupakāriṣu |

satyatâbhūtagateṣu |

nirmānatā śrabdheṣu |

aninditā su anindanā kṛteṣu [[DOUBT]] |

anārocanatā paraskhaliteṣu |

ārakṣaṇatā vipratipanneṣu |

adoṣadarśanatā sarvôpāyakauśalyacaryāsu |

śuśrūṣaṇatā sarvadakṣiṇīyeṣu |

pradakṣiṇagrāhitânuśāsanīṣv ity ādi ||

tad evaṃ vyavasāyâśayau dṛḍhīkṛtya kāruṇyaṃ puraskṛtya yate śubhavṛddhaye ||

yathôktam āryadharmasaṃgītisūtre |

atha khalv avalokiteśvaro bodhisatvo mahāsatvo bhagavantam etad avocat |

na bhagavan bodhisatvenâtibahuṣu dharmeṣu śikṣitavyaṃ |

eko dharmo bhagavan bodhisatvena svārādhitaḥ supratividdhaḥ kartavyaḥ |

tasya sarvabuddhadharmāḥ karatalagatā bhavanti |

katamâikadharmo |

yad uta mahākaruṇā |

mahākaruṇayā bhaga-

[ Cambridge MS f126a ---> ]

van bodhisatvānāṃ sarvabuddhadharmāḥ karatalagatā bhavanti |

tad yathā bhagavan yena rājñaś cakravartinaś cakraratnaṃ gacchati |

tena sarvo balakāyo gacchati |

evam eva bhagavan yena bodhisatvasya mahākaruṇā gacchati |

tena sarve buddhadharmā gacchanti |

tad yathā bhagavann āditye udite satvāḥ karmakriyāsu pracurā bhavanti |

evam eva bhagavan mahākaruṇā yatrôditā bhavati tatrânyabodhikarā dharmāḥ kriyāsu pracurā bhava-

[ Bendall ed p287 ---> ]

nti |

tad yathā bhagavan sarveṣām indriyāṇāṃ manasâdhiṣṭhitānāṃ svasvaviṣaye grahaṇaprācuryaṃ bhavati |

evam eva bhagavan mahākaruṇâdhiṣṭhitānām anyeṣāṃ bodhikarāṇāṃ dharmāṇāṃ svasmin svasmin karaṇīye prācuryaṃ bhavati |

tad yathā bhagavan jīvitêndriye saty anyeṣām indriyāṇāṃ pravṛttir bhavati |

evam eva bhagavan mahākaruṇāyāṃ satyām anyeṣāṃ bodhikarāṇāṃ dharmāṇāṃ pravṛttir bhavatîti ||

āryâkṣayamatisūtre 'py āha ||

tad yathâpi nāma bhadanta sāradvatīputra puruṣasya jīvitêndriyasyâśvāsāḥ praśvāsāḥ pūrvaṃgamāḥ |

evam eva bhadanta sāradvatīputra bodhisatvasya mahāyānasamudāgatasya mahākaruṇā pūrvaṃgamāḥ ||

pe ||

syād yathâpi nāma śreṣṭhi-

[ Cambridge MS f126b ---> ]

no vā gṛhapater vâikaputrake guṇavati majjāgataṃ prema |

evam eva mahākaruṇāpratilabdhasya bodhisatvasya sarvasatveṣu majjāgataṃ premêti ||

katham eṣā bhāvayitavyā |

svakam anekavidhaṃ pūrvânubhūtam anubhūyamānaṃ vā duṣkhaṃ bhayaṃ ca svâtmany atyantam aniṣṭaṃ bhāvayitvā |

priyâdiṣu maitrī maitrīvatā bhāvayitavyā pratyutpannaduṣkhavyādhiṣu mahāduṣkhasāgarânavadhidīrghasaṃsāravyasanânunīteṣu vā ||

yathôktam āryadaśabhūmakasūtre |

tasyâivaṃ bhavaty āścaryaṃ yāvad ajñānasaṃmūḍhā vatême bālapṛthagjanāḥ |

yeṣām asaṃkhyeyâtmabhāvā niruddhā nirudhyante nirotsyante ca |

evaṃ ca kṣīyamāṇā kāye na nirvedam utpādayanti |

bhūyasyā mātrayā duṣkhayantraṃ vivardhayanti |

saṃsāraśrotasaś ca mahābhayān na

[ Bendall ed p288 ---> ]

nivartante |

skandhâlayaṃ ca nôtsṛjanti |

dhātûragebhyaś ca na nirvidyante |

nandīrāgândhāś ca nâvabudhyante |

ṣaḍāyatanaśūnyagrāmaṃ ca na vyavalokayanti |

ahaṃkāramamakārâbhiniveśânuśayaṃ ca na prajahanti |

mānadṛṣṭiśalyaṃ ca nôddharanti |

rāgadveṣamohajālaṃ ca na praśamayanti |

avidyāmohândhakāraṃ ca na vidhamayanti |

tṛṣṇârṇa-

[ Cambridge MS f127a ---> ]

vaṃ ca nôcchoṣayanti |

daśabalasârthavāhaṃ ca na paryeṣante |

mārâśayagahanânugatāś ca saṃsārasāgare vividhâkuśalavitarkagrāhâkule pariplavante |

apratiśaraṇāḥ tathā saṃvegam āpadyante bahūni duṣkhāni pratyanubhavantaḥ |

yad idaṃ jātijarāvyādhimaraṇaśokaparidevaduṣkhadaurmanasyôpāyāsān |

hantâham eṣāṃ satvānāṃ duṣkhârtānām anāthānām atrāṇānām aśaraṇānām alayanānām âparāyaṇānām andhānām avidyâṇḍakoṣapaṭalaparyavanaddhānāṃ tamoabhibhūtānām arthāyâiko 'dvitīyo bhūtvā tathārūpapuṇyajñānasaṃbhārôpacayaṃ bibharmi |

yathārūpeṇa puṇyajñānasaṃbhārôpacayena saṃbhṛtenême sarvasatvâbhyantaviśuddhim anuprāpnuyur iti ||

tathâtrâivâha |

saṃsārâṭavīkāntāramārgaprapannā vatême satvā nirayatiryagyoniyamalokapra-

[ Bendall ed p289 ---> ]

pātâbhimukhāḥ kudṛṣṭiviṣamajālânuprāptāḥ mohagahanasaṃchannā mithyāmārgavitathaprayātā |

andhībhūtāḥ pariṇāyakavikalāḥ ||

pe ||

saṃsāraśrotânuvāhinaḥ tṛṣṇānadīprapannāḥ |

mahāvegagrastā |

avalokanâsamarthāḥ [[DOUBT]] kāmavyāpādavicikitsāvihiṃsāvi-

[ Cambridge MS f127b ---> ]

tarkaprapātânucaritāḥ |

svakāyadṛṣṭyudakarākṣasagṛhītāḥ |

kāmagahanâvarttânupraviṣṭāḥ nandīrāgamadhyasaṃsaktāḥ |

asmimānasthalôcchannāḥ |

aparāyaṇāḥ |

āyatanagrāmânucchalitāḥ |

kuśalasaṃbhārakavirahitāḥ |

te 'smābhir mahākuśalamūlabalenôddhṛtya nirupadrave 'rajasi śivasarvajñatāratnadvīpe pratiṣṭhāpayitavyā |

ruddhā vatême satvā bahuduṣkhadaurmanasyôpāyāsabahulânunayapratighapriyâpriyavinibandhane saśokaparidevânucarite tṛṣṇānigaḍabandhane māyāśāṭhyâvidyāgahanasaṃchanne traidhātukacārake |

te 'smābhiḥ sarvatraidhātukaviveke 'bhayapure sarvaduṣkhôpaśame [[DOUBT]] anāvaraṇanirvāṇe pratiṣṭhāpayitavyêty ādi ||evam ebhiḥ parasparadṛḍhīkṛtyair vyavasāyâśayakāruṇyaiḥ puṇyavṛddhim ārabhet |

tatra tāvad bhadrâcāryāvidhiḥ kāryā vandanâdiḥ sadādarāt ||

[ Bendall ed p290 ---> ]

āryôgradattaparipṛcchāyāṃ hi trirātre trir divasasya ca śuceḥ śucivastraprāvṛtasya ca triskandhakapravartanam uktaṃ ||

tatra trayaḥ skandhāḥ pāpadeśanāpuṇyânumodanābuddhâdhyeṣaṇâ-

[ Cambridge MS f128a ---> ]

khyāḥ puṇyarāśitvāt |

tatra vandanā pāpadeśanāyām antarbhavati |

buddhān namaskṛtyôpāliparipṛcchāyāṃ deśanêti kṛtvā |

yācanam adhyeṣaṇāyāṃ ekârthatvāt |

pūjā tu vibhavâbhāvād anityêti nôktā |

mānasī vācasī ca sūtrântaraprasiddhatvān nôktāḥ |

trayāṇāṃ tu vacanāt prādhānyaṃ gamyate |

tatra vandanā |

sarvabuddhān namasyāmîti ||

āryâkṣayamatisūtre tv ātmaparapāpadeśanā puṇyasaṃbhāre paṭhyate ||

gāthācatuṣṭayena ca yathāgītaiś ca stotraiḥ |

āryabhadracaryâdigāthābhir vā pūjanā ca ||

āryaratnameghe yathôktaṃ |

iha bodhisatvo yānîmāni bhavanti puṣpajātāni vā phalajātāni vâmamāny aparigrahāṇi |

tāni triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisatvebhyo niryātayati ||

pe ||

sayathîme [[DOUBT]] dhūpavṛkṣā vā gandhavṛkṣā vā ratnavṛkṣā vā kalpavṛkṣā vâmamâparigrahās tān api triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisatvebhyo niryātayatîti ||āryatrisamayarāje 'pi sthalajā ratnaparvatāḥ |

jalajā ratnaparvatā sthalajalajāni ratnāni daśadigavasthitāni |

amamāny aparigrahāṇi deyānîty uktaṃ ||

anayā ca diśā sarvabhaiṣajyā-

[ Bendall ed p291 ---> ]

ni sarvarasāyanāni sarvasalilāni a-

[ Cambridge MS f128b ---> ]

navadyāni apmaṇḍalāni |

sarvakāñcanamaṇḍalāni |

vivṛtteṣu vā lokadhātuṣu ye paramarasasparśasaṃpannā bhūparpaṭakāḥ |

amṛtalatā |

akṛṣṭôptā vā śālayaḥ |

sarvôttarakurudvīpeṣu |

pariśuddheṣu ca lokadhātuṣu ye ramaṇīyatarāḥ paribhogāḥ ||

yathā câryaratnameghe evâha |

sa yānîmāni sūtrânteṣûdārôdārāṇi tathāgatapūjôpasthānāni śṛṇoti |

tāny āśayatas tīvreṇâdhyāśayena buddhabodhisatvebhyaḥ pariṇāmayatîti |

tathā |

sa vividhāni pūjôpasthānāni anuvicintayatîti ||

deśanā pūrvôktêva |

āryâkṣayamatisūtre tv ātmaparapāpadeśanā puṇyasaṃbhāre paṭhyate |

anumodanā bhadracaryāgāthayā |

candrapradīpânumodanāparivartena vā |

adhyeṣaṇā bhadracaryayâiva |

pariṇāmanā tu sakalasamāptâryabhadracaryayâiva |

vajradhvajapariṇāmanāṃ vā paśyet ||athavā daśabhūmakôktāni mahāpraṇidhānāni |

yathâha |

yad utâśeṣaniḥśeṣânavaśeṣasarvabuddhapūjôpasthāpanāya |

sarvâkāravarôpetam udārâdhimuktiviśuddhaṃ dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ sarvakalpasaṃkhyābuddhôtpādasaṃkhyāpratiprasrabdhaṃ |

mahāpūjôpasthā-

[ Bendall ed p292 ---> ]

nāya

[ Cambridge MS f129a ---> ]

|

prathamaṃ mahāpraṇidhānam abhinirharati || yad uta sarvatathāgatabhāṣitadharmanetrīsaṃdhāraṇāya sarvabuddhabodhisatvaparigrahāya |

sarvasamyaksaṃbuddhaśāsanaparirakṣaṇāya |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ |

sarvasaṃkalpasaṃkhyābuddhôtpādasaṃkhyāpratiprasrabdhaṃ |

saddharmaparigrahāya |

dvitīyaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvabuddhôtpādaniravaśeṣasarvalokadhātuprasareṣu |

tuṣitabhavanavāsam ādiṃ kṛtvā cyavanâcaṅkramaṇagarbhasthitijanmakumārakrīḍântaḥpuravāsâbhiniṣkramaṇaduṣkaracaryābodhimaṇḍôpasaṃkramaṇamāradharṣaṇâbhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇôpasaṃkramaṇāya |

pūjādharmasaṃgrahaprayogapūrvaṃgamaṃ kṛtvā sarvatraikālavivartanāya |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ sarvakalpasaṃkhyābuddhôtpādasaṃkhyāpratiprasrabdhaṃ yāvan mahāparinirvāṇôpasaṃkramaṇāya |

tṛtīyaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvabodhisatvacaryāvipulamahadgatâpramāṇâsaṃbhinnasarvapāramitāsusaṃgrahītaḥ |

sarvabhūmipariśodhanaṃ sâṅgôpāṅganirhāraṃ yāvat sala-

[ Cambridge MS f129b ---> ]

kṣaṇavilakṣaṇasaṃvartavivartasarvabodhi satvacaryābhūtayathāvad bhūmipathôpadeśapāramitāparikarmâvavādânuśāsany-anupradānôpasta-

[ Bendall ed p293 ---> ]

mbhacittôtpādâbhinirhārāya |

dharmadha-tuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ cittôtpādâbhinirhārāya |

caturthaṃ mahāpraṇidhānam abhinirharati || yad uta niravaśeṣasarvasatvadhāturūpyarūpisaṃjñāsaṃjñi nâiva saṃjñi nâsaṃjñy aṇḍajajarāyujasaṃsvedajâupapādukatraidhātukaparyāpannaṣaḍgatisamavasṛtasarvôpapattiparyāpannanāmarūpasaṃgṛhītâśeṣasarvasatvadhātuparipācanāya |

sarvabuddhadharmâvatāraṇāya |

sarvagatisaṃkhyāvyavacchedanāya |

sarvajñajñānapratiṣṭhāpanāya |

dharmadhātu-

[ Cambridge MS f130a ---> ]

vipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ sarvakalpasaṃkhyāsatvadhātusaṃkhyāpratiprasrabdhaṃ |sarvasatvadhātuparipācanāya |

pañcamaṃ mahāpraṇidhānam abhinirharati ||

yad uta niravaśeṣasarvalokadhātuvipulasaṃkṣiptamahadgatâpramāṇasūkṣmâudārikavyatyastâvamūrddhasamatalapraveśasamavasaraṇânugatêndrajālavibhāgadaśadigaśeṣavaimātryapraveśavibhāgajñānânugamapratyakṣatāyai |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ sarvakalpasaṃkhyālokadhātusaṃkhyāpratiprasrabdhaṃ lokadhātuvaimātryâvatāraṇāya |

ṣaṣṭhaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvakṣetrâikakṣetrâikakṣetra sarvakṣetraisamavaśaraṇapariśodhanaṃ [[DOUBT]] |

apramāṇabuddhakṣetra prabhāvyūhâlaṃkārapratimaṇḍitaṃ |

sarvakleśâpanayanapariśuddhipathôpetaṃ |

apramāṇajñānâkārasatvaparipūrṇam udārabuddhaviṣayasamavasaraṇaṃ |

yathâśayasarvasatvasaṃdarśanasaṃtoṣaṇāya |

dharmadhātuvi-

[ Bendall ed p294 ---> ]

pulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ |sarvakalpasaṃkhyābuddhakṣetrasaṃkhyāpratiprasrabdhaṃ |sarvabuddhakṣetrapariśodhanāya |saptamaṃ mahāpraṇidhānam abhinirharati ||yad uta sarvabodhisatvâikâśayaprayogatāyai |

niḥsapatnakuśalamūlôpacayāya |

ekârambaṇasarvabodhisatvasamatāyai |
avirahitasatatasamitabuddhabodhisatvasamavadhānāya |

yathêṣṭabuddhôtpādasaṃdarśanāya |

svacittôtpādatathāgataprabhāvajñānânugamāya |

acyutânugāminy-abhijñāpratilambhāya |

sarvalokadhātvanuvicaraṇāya sarvaparṣanmaṇḍalapratibhāsaprāptaye |

sarvôpapattisvaśarīrânugamāya |

acintyamahāyānôpetatāyai |

[ Cambridge MS f130b ---> ]

bodhisatvacaryācaraṇâvyavacchedāya |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ |

sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ |

mahāyānâvatāraṇāya |

aṣṭamaṃ mahāpraṇidhānam abhinirharati ||yad utâvivartyacakrasamārūḍhabodhisatvacaryācaraṇāya |

amoghakāyavāṅmanaskareṇa |

sahadarśananiyatasarvabuddhadharmapratilambhāya |

sahaghoṣôdāhārajñānâ-

[ Bendall ed p295 ---> ]

nugamāya |

sahaprasādakleśavivartanāya |

mahābhaiṣajyarājôpamâśrayapratilambhāya |

cintāmaṇivat kāyapratilambhāya |

sarvabodhisatvacaryācaraṇāya |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ |

sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ |amoghaghoṣatāyai |

navamaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvalokadhātuṣv anuttarasamyaksaṃbodhyabhisaṃbodhanāya |

ekavālapathâvyativṛttasarvabālapṛthagjanajanmôpapattyabhiniṣkramaṇavikurvaṇa bodhimaṇḍadharmacakrapravartanamahāparinirvāṇôpadarśanāya |

mahābuddhaviṣayaprabhāvajñānânugamāya |

sarvasatvadhātuyathâśayabuddhôtpādakṣaṇakṣaṇâvabodhapraśamaprāpaṇasaṃdarśanāya |

e-

[ Cambridge MS f131a ---> ]

kâbhisaṃbodhisarvadharmadhātunirmāṇaspharaṇāya |

ekaghoṣôdāhārasarvasatvacittâśayasaṃtoṣaṇāya |

mahāparinirvāṇôpadarśanacaryābalâvyupacchedāya |

mahājñānabhūmisarvadharmavyutthāpanasaṃdarśanāya |

dharmajñānaṛddhimāyâbhijñāsarvalokadhātuspharaṇāya |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ |

sarvakalpasaṃkhyâbhisaṃbodhisaṃkhyāpratiprasrabdhaṃ |

mahāyānâbhinirhārāya |

daśamaṃ mahāpraṇidhānam abhinirharatîti ||

[ Bendall ed p296 ---> ]

etac ca bhāvayan sarvatra pariṇāmayāmîti yojyaṃ ||

āryâvalokiteśvaravimokṣe ca yad uktaṃ tad apy evaṃ yojyaṃ |

etat kuśalamūlaṃ sarvasatvaprapātabhayavigamāya pariṇāmayāmi |

sarvasatvān sāntānikabhayapraśamanāya |

sarvasatvasaṃmohabhayavinivartanāya pariṇāmayāmi |

sarvasatvabandhanabhayasamucchedāya |

sarvasatvajīvitôparodhôpakramabhayavyāvartanāya |

sarvasatvôpakaraṇavaikalyabhayâpanayanāya |

sarvasatvâjīvikābhayavyupaśamanāya |

sarvasatvâślokabhayasamatikramaṇāya pariṇāmayāmi |

sarvasatvasāṃsārikabhayôpaśamanāya |

sarvasatvaparṣacchāradyabhayavigamāya |

sarvasatvamaraṇa-

[ Cambridge MS f131b ---> ]

bhayavyatikramāya |

sarvasatvadurgatibhayavinivartanāya |

sarvasatvatamoandhakāraviṣamagatyapratyudāvartanâvabhāsakaraṇāya pariṇāmayāmi |

sarvasatvānāṃ visabhāgasamavadhānabhayâbhyantavigamāya |

sarvasatvapriyaviprayogabhayanirodhāya |

sarvasatvâpriyasaṃvāsabhayâpanayanāya |

sarvasatvakāyaparipīḍābhayavisaṃyogāya |

sarvasatvacittaparipīḍanabhayanirmokṣaṇāya |

sarvasatvaduṣkhadaurmanasyôpāyāsasamatikramaṇāya pariṇāmayāmîti ||

[ Bendall ed p297 ---> ]

saṃkṣepataḥ punar iyam anuttarā pariṇāmanā yêyam āryabhadracaryāgāthāyāṃ |

mañjuśirī yatha jānati śūraḥ so ca samantata bhadra tathâiva |

teṣu ahaṃ anuśikṣayamāṇo nāmayamī kuśalaṃ imu sarvaṃ ||

sarvatriyadhva gatebhi jinebhir yā pariṇāmana varṇitâgrā |

tāyâhaṃ kuśalaṃ imu sarvaṃ nāmayamī varabhadracarīye |

iti ||

iti śikṣāsamuccaye bhadracaryāvidhiḥ ṣoḍaśamaḥ paricchedaḥ samāptaḥ ||


Copyright (c) 2002 by Jens Braarvig - Oslo