Santideva: Siksasamuccaya 16. Bhadracaryavidhi Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ bhadracaryàvidhiþ ùoóa÷aþ paricchedaþ || idànãü trayàõàm api vçddhir và- [ Cambridge MS f119a ---> ] cyà || kim arthaü | grahãtàraþ subahavaþ svalpaü cˆdam anena kiü | na cƒtitçptijanakaü vardhanãyam idaü tataþ ||atitçpti buddhatvaü | tan na ÷ràvakasàdhàraõena ÷uddhimàtreõa satvànàü janyatae ity arthaþ | àtmabhàvasya kà vçddhir balƒnàlasya vardhanaü || [ Bendall ed p274 ---> ] tatrƒryaratnameghe balam uktaü |na sa satvaþ satvanikàye saüvidyate yo bodhisatvasya balena balaü mardayed ity àdi || tasya kathaü vardhanam | yad uktam àryatathàgataguhyasåtre àryavajrapàõer baladar÷anavismitƒjàta÷atrupçùñena bhagavatà | da÷abhir mahàràja dharmaiþ samanvàgato bodhisatvƒivaüråpàü balavattàü pratilabhate |katamair da÷abhiþ | iha mahàràja bodhisatvaþ kàyaü jãvitaü ca parityajati | na ca punaþ saddharmaü parityajati | sarvasatvànàü cƒvanamati na ca punar mànaü bçühayati | durbalànàü ca satvànàü kùamate | na pratighaü karoti | jighatsitànàü ca satvànàm agraü varabhojanaü dadàti | bhãtànàü ca satvànàm abhayaü dadàti | glànànàü ca satvànàü bhåtacikitsàyai utsuko bhavati | daridràü÷ ca satvàn bhogaiþ saütarpayati | tathàgatacaitye ca sudhàpiõóalepanaü karoti | ànandavacanaü satvànàü ÷ràvayati | daridraduùkhitànàü ca satvànàü bhogasaüvibhàgaü karoti | ÷ràntaklàntànàü ca satvànàü bhàraü vahati | ebhir mahàràja da÷abhir iti || [ Bendall ed p275 ---> ] anàlasyavardhanaü katamat | yad vãryavardhanaü | yath“ktaü sàgaramatisåtre | àrabdhavãryeõa sàgaramate bodhisatvena bhavitavyaü sadà dçóhaparàkrameõa | tãvracchandena bodhisatvena bhavitavyam anikùiptadhureõa | àrabdhavãryàõàü hi sàgaramate bodhisatvànàü na durlabhà bhavaty anuttarà samyaksaübodhiþ | tat kasya hetoþ | yatra sàgaramate vãryaü tatra bodhiþ | kusãdànàü punaþ sudåravidåre bodhiþ | nƒsti kusãdasya dànaü yàvan nƒsti praj¤à [ Cambridge MS f120a ---> ] nƒsti kusãdasya parƒrthˆti || candrapradãpasåtre 'py àha | utpalaü vàrimadhye và so 'nupårveõa vardhatae |ity àdi || iyaü saükùepàd àtmabhàvavçddhiþ || ÷ånyatà karuõàgarbhàd dànàd bhogasya vardhanaü || yath“ktaü vajracchedikàyàü | yo bodhisatvo 'pratiùñhito dànaü dadàti | tasya puõyaskandhasya na sukaraü pramàõam udgrahãtum iti || mahatyàm api praj¤àpàramitàyàm uktaü | punar aparaü ÷àriputra bodhisatvena mahàsatvenƒlpam api dànaü dadatà sarvasatveùu sarvƒkàraj¤atàyàm upàyakau÷alyapariõàmanatàyàm aprameyam asaükhyeyaü kartukàmena praj¤àpàramitàyàü ÷ikùitavyam | tathà sarvasatvànàü manorathàn paripårayitukàmena | yàvaj jàtaråparajat“dyànaràjyƒdibhir upakaraõaiþ praj¤àpàramitàyàü ÷ikùitavyam iti || [ Bendall ed p276 ---> ] vinà ca karuõayà na bodhisatvànàü kiücic ceùñitam iti vakùyàmaþ | iti saükùepàd bhogavçddhiþ || puõyavçddhiþ sarvavçddhãnàü målam iti tadarthaü parikarabandh“cyate || kçtvƒdàv eva yatnena vyavasàyƒ÷àyau dçóhau | karuõàü ca puraskçtya yateta ÷ubhavçddhaye || citta÷uddhikàlabhàvitànàü vyavasàyƒdãnàü prayogƒrambhe punar àmukhãkaraõena dçóhatƒpàdanƒrthaþ ÷lokaþ | kçtvˆty àdipårvakƒiva || àsannayuddhakàlànàü astrakau÷alyƒdaravat prayogasamakàlaü dçóhãkariùyàmŒti ÷aithilyanivàraõƒrtham àdigrahaõam | tatra kathaü vyavasàyaü dçóhãkaroti || yathƒryasudhanƒryamaitreyam upasaüprakràntaþ samyakcaryàniþsamarthaþ | pårvƒntakoñãgatakàyapraõàmaþ kàyasamanvàhàreõa kàyabalaü dçóhãkurvàõaþ | pårvƒntakoñãgatakàya cittapari÷uddhiniùkàraõasàüsàrikacittapracàrasamanvàhàreõa cittamanasikàraü nigçhõan | pårvƒntakoñy-asa- [ Bendall ed p277 ---> ] tkarmalaukikakàryaprayuktaniùprayojanaparisyandasamanvàhàreõa pratyutpannaprayojanamahàsàmarthyaü vicintayan | pårvƒntƒbhåtaparikalpasamutthitavitathasaükalpasaüdar÷ita- [ Cambridge MS f120b ---> ] manasikàrasamanvàhàreõa sarvabodhisatvacaryàsamyaksaükalpƒbhisaüskàrabalaü samutthàpayan | atãtƒtmabhàvƒrthaprayogƒrambhaviùamatàsamanvàhàreõa sarvasatvƒrambhavai÷eùikatayƒdhyà÷ayabalaü dçóhãkurvàõaþ | atãtakàyasamudàcàraniràsvàdatàsamanvàhàreõa | sarvabuddhadharmapratilàbhaprayogamahƒ÷vàsapratilàbhˆndriyavegàn vivardhayamàno 'tãtƒdhvaviparyàsaprayuktamithyƒ÷ayaprayogasamanvàh-reõa | pratyutpannƒdhvasamyagdar÷anƒviparyàsasaüprayuktena bodhisatvapraõidhànasamàdànena saütatiü pari÷odhayan | pårvƒntagatƒyogavãryƒrambhakàryƒpariniùpannƒryasamàdànasamanvàhàreõa [[DOUBT]] | pratyutpannabuddhadharmasamudàgamapratyupasthànena mahàvãryƒrambhavikrameõa kàyacittasaüpragrahaü saüjanayamànaþ | pårvƒntakoñãpa¤cagatyapàyanikùiptƒtmaparanirupakaraõƒkhyanirupajãvyasamucchrayaparigrahasamanvàhàreõa | sarvabuddhadharm“tthàpakasarvajagadupajãvyasarvakalyàõamitrƒràgaõasamarthyƒtmabhàvaparigrahaõatayà vipulaprãtipràmodyavegàn vivardhayamànaþ pratyutpannajanmƒbhinirvçttaü jaràvyàdhimaraõa÷okƒkarabhåtaü saüyogaviyoganidhànabhåtaü samucchrayaü | aparƒntakalpakoñãgatabodhisatvacaryƒcaraõaprayuktasya satvaparipàcanabuddhadharmaparigrahaprayuktasya tathàgatasaüdar÷anasarva- [ Bendall ed p278 ---> ] buddhakùetrƒnucaraõasarvadharmabhàõak“pasthànasarvatathàgata÷àsanasamanvàharaõaprayuktasya sarvadharmaparyeùñisahàyabhåtasya sarvakalyàõamitradar÷anasarvabuddhadharmasamudànayanaprayuktasya bodhisatvapraõidhij¤àna÷arãrasya hetupratyayabhåtam avalokyƒcintyaku÷alamålˆndriyavegàn viva rdhayamànˆti | àryƒkùayamatinirde÷e mahàyànasåtre 'py uktaü | eko bodhisatvo 'dvitãyo 'sahàyo 'nuttaràyàü samyaksaübodhau [ Cambridge MS f121a ---> ] saünàhaü saünahyati | sa vãryabalaparigçhãtenƒdhyà÷ayenƒparƒvakà÷ƒsvayaükàrã | svabalabal“dgataþ | sƒivaü dçóhasaünàhaþ saünaddho | yat ki¤cit sarvasatvànàü paripràpayitavyaü bhaviùyati tad ahaü paripràpayiùyàmi | yat sarvƒryàþ sarvanavayànasaüprasthità bodhisatvà na paripràpayiùyanti tad ahaü paripràpayiùyàmi | na mama dànaü sahàyakaü |ahaü punar dànasya sahàyaþ | na mama ÷ãlakùàntivãryadhyànapraj¤àþ sahàyikàþ | ahaü punaþ ÷ãlakùàntivãryadhyànapraj¤ànàü sahàyo | nƒhaü pàramitàbhir upasthàtavyo mayà punaþ pàramit“pasthàtavyàþ | evaü saügrahavastuùu sarvaku÷alamåleùu caleyam | yàvad ekàkinà mayƒdvitãyenƒsahàyena vajramaye mahãmaõóale sthitena sabalaü savàhanaü màraü dharùayitvƒikacittakùaõasamƒyuktayà praj¤ayƒnuttarà samyaksaübodhir abhisaüboddhavyˆti || àryavajradhvajasåtre 'py àha | tad yathƒpi nàma såryo devaputr“dayamàno na tiùñhati | jà- [ Bendall ed p279 ---> ] tyandhadoùeõa | na tiùñhati gandharvanagaradoùeõa | na tiùñhati caturdvãpalokadhàtubhåmirajodoùeõa | na tiùñhati ràhvasurˆndradoùeõa | na tiùñhati dhåmamaõóaladoùeõa | na tiùñhati jambådvãpakle÷adoùeõa | na tiùñhati nànàchàyàdoùeõa | na tiùñhati viùamaparvatadoùeõa | evam eva bodhisatvo mahàsatvaþ smçtisaüprajanyavipulagambhãracetƒdãnasatvo guõacaryàj¤ànacaryƒvasànaü yàvan na vivartate satvadrauhilyadoùaiþ | na vipravasati ku÷alamålapariõàmaiþ | satvadçùñikàluùyadoùair na vivartate | satvakùobhacetobhir na dårãbhavati | satvavinaùñasaütatyà bodhisaünàhaü na viùkambhayati | sarvajagatparitràõapraõidhànasya satvakalikaluùair na sraüsanàü karoti yàvad bàlaja- [ Bendall ed p280 ---> ] nasamavadhànena | na nirvidyate parasatvadoùai÷ ca | tat kasya hetoþ | anàvaraõa- [ Cambridge MS f121b ---> ] maõóalam etad udayati | yad uta sarvajagadvi÷uddhivinayàya | pe || ya÷ ca teùàü sarvasatvànàü duùkhaskandho vividhaü cƒvaraõãyaü karma samutthitaü yena te àvaraõãyena karmaõà buddhàn na pa÷yanti | dharmaü na ÷çõvanti | saüghaü na jànanti | tad ahaü teùàü trividham àvaraõãyaü karm“pacitaü duùkhaskandhena svakena ÷arãreõ“pàdadàmi tàsu tàsu narak“papattiùv apàyabhåmiùu saüvàseùu ca | te ca sarvasatvàs tata÷ cyavantàü | ahaü ca duùkh“pàdànam upàdadàmi vyavasyàmy utsahe | na nivarte na palàyàmi n“ttrasyàmi na saütrasyàmi na bibhemi na pratyudàvarte na viùãdàmi | tat kasya hetoþ | ava÷yaü nirvàhayitavyo mayà sarvasatvànàü bhàro | nƒiùa mama kàmakàraþ | sarvasatv“ttàraõapraõidhànaü mama | mayà sarvasatvàþ parimocayitavyà | mayà sarvajagat samuttàrayitavyaü | jàtikàntàràj jaràkàntàràd vyàdhikàntàràc cyutyupapatikàntàràt sarvƒpattikàntàràt sarvƒpàyakàntàràt sarvasaüsàrakàntàràt sarvadçùñigahanakàntàràt ku÷aladharmapraõà÷akàntàràd aj¤ànasamutthitakàntàràt tad ete mayà sarvasatvàþ sarvakàntàrebhyaþ parimocayitavyàþ | tçùõàjàlasaktƒvidyànivaraõƒvçtà bhavatçùõàsaüprayuktàþ praõà÷aparyavasànà duùkhapa¤jaraprakùiptà÷ càrakasaüni÷rità | abudhàþ pratij¤àviruddhàþ saü÷ayabhåtàþ sadà vimatayo 'kùemadar÷inaþ | aniþ÷araõaku÷alà bhavƒrõave àvartamaõóalƒikacaraõàþ | pe || sarvasatvànàm anuttaraj¤ànaràjyapratiùñhàpanƒrtham ahaü caràmi | nƒhaü kevalam àtmaparimocanƒbhiyuktaþ | sarvasatvà hy ete mayà sarvaj¤atàcittaplavena saüsàradurgàd dhartavyà | mahàprapàtàd abhyutkùeptavyàþ | sarv“padravebhyaþ parimocayitavyàþ | saüsàrasrotasaþ pratàrayitavyƒtmanà mayà sarvasatvadu- [ Cambridge MS f122a ---> ] ùkhaskandho 'dhyavasitaþ | yàvad utsahe 'haü sarvƒpàyeùu sarvalokadhàtuparyàpanneùu sarvaduùkhavàsam anubhavitum | na ca mayà sarvasatvàþ ku÷ala- [ Bendall ed p281 ---> ] målair va¤citavyàþ | vyavasyàmy aham ekƒikasminn apàye 'parƒntakoñãgatàn kalpàn saüvasayituü | yathà cƒikƒpàye tathà sarvƒpàyanirava÷eùasarvalokadhàtuparyàpanneùu sarvasatvaparimocananidànaü |tat kasya hetoþ | varaü khalu punar aham eko duùkhitaþ syàü na cˆme sarvasatvàþ apàyabhåmiprapatitàþ | mayà tatrƒtmà bandhako dàtavyaþ | sarvajagac ca niþkretavyaü narakatiryagyoniyamalokakàntàràd ahaü ca sarvasatvànàm arthàya sarvaduùkhavedanàskandham anena svakena ÷arãreõƒnubhaveyam | sarvasatvanidànam ahaü ca sarvasatvànàü pràtibhàvyam utsahe satyavàdã pratyayito 'visaüvàdakaþ | na ca mayà sarvasatvàþ parityaktàþ | tat kasya hetoþ | sarvasatvƒrambaõo mama sarvaj¤atàcitt“tpàd“tpanno yad uta sarvajagatparimocanàya | na cƒhaü ratikàmatayƒnuttaràyàü samyaksaübodhau saüprasthito nƒpi pa¤cakàmaguõaratyanubhavanàya nƒpi kàmaviùayaniùevaõàya | na cƒham anyonyakàmadhàtuparyàpannarativyåhasamudànayanàya caràmi bodhisatvacaryàü | tat kasya hetoþ | aratayo hy eùà sarvalokaratayaþ |màraviùayƒiùa yad uta kàmaviùayaniùevaõaü | durbuddhisevito hy eùa màrgaþ |sarvabuddhivivarõito hy ayam upade÷aþ yad uta kàmaniùevaõaü |ata÷ cƒiùa sarvaduùkhaskandhasy“tpàdƒiva niùevaõaü atƒiva ca narakatiryagyoniyamalokànàm u- [ Cambridge MS f122b ---> ] tpàdaþ | kalahabhaõóanavivàdakùobhà÷ ca satvànàm atƒiva pràdurbhavanti | ete ca satvàþ kàmàn niùevamàõàþ buddhànàü bhagavatàü sakà÷àd dårãbhavanti | svarg“papatter apy ete kàmƒntaràyàya saüvartante | kiü punar anuttarasya j¤ànaràjasya sarvasatvayogakùemasya | so 'ham evam apramàõadoùàn kàmànàü pa÷yan parãttàn àdãptàüs tasmàd aham etan nidànam acaraõatàyàü pratipatsye || pe ||tathà tathƒiva mayà ku÷alamålaü pariõàmayitavyaü yathà yathƒiva sarvasatvƒtyantasukham aveditasukhaü yàvat sarvaj¤atàsukhaü pratilabheran | mayà sàrathinà mayà pariõàyakena may“lkàdhàriõà mayà kùemagatidar÷akena [ Bendall ed p282 ---> ] mayà kùaõagatipratilabdhena may“pàyaj¤ena mayƒrthaviduùà mayà saüsàrasàgare sarvaj¤aj¤ànayànapàtramahàde÷asthitena mayà pariõàmanaku÷alena mayà pàradar÷akena || pe || na khalu punar asmiü÷ càturmahàdvãpake lokadhàtau yàvantaþ satvàs tàvantƒiva såry“dàgacchanti càturdvãpakalokadhàtvavabhàsanàya | atha ca punar ekƒivƒiùàü såry“dàgacchati catu- [ Cambridge MS f123a ---> ] rdvãpƒvabhàsanàya | na ca teùàü satvànàü caturdvãp“papannànàü svakasvakaiþ ÷arãrair avabhàsaþ pràdurbhavati | yena te divasasaükhyàü jànãyuþ | svakàryaü và paripràpayeyuþ | sasyàni và paripàcayeyuþ | ahar ahar v“dyànanagareùu ratikrãóàparibhogam anubhaveyuþ | di÷o và pa÷yeyuþ | gamanƒgamanaü và gràmanagaranigamaràùñraràjadhànãùu kuryuþ | vyavahàrakàryeùu prayujyeran |pe | atha ca punaþ såryasya devaputrasy“dayatƒikasya såryamaõóalasyƒdvitãyasya càturdvãpake lokadhàtau sarvasatvànàm avabhàsaþ pràdurbhavati | evam eva bodhisatvasya mahàsatvasya ku÷alamålàny upàrpayamànasya ku÷alamålaü pariõàmayamànasyƒivaü cittam utpadyate | nƒiteùàü satvànàü tat ku÷alamålaü vidyate yena te àtmànaü paritràyeran | kaþ punar vàdaþ param | ahaü punaþ sarvasatvànàü kçta÷aþ ku÷alamålàni samudànayàmi ku÷alamålaü pariõàmayàmi | yad uta sarvasatvamocanàya | sarvasatvànàm avabhàsanàya sarvasatvànàü j¤àpanàya saravsatvànàm avatàraõàya sarvasatvànàü parigrahaõàya sarvasatvànàü pariniùpàdanàya sarvasatvànàü prasàdanàya sarvasatvànàü prahlàdanàya sarvasatvànàü saü÷ayacchedanàyƒdityamaõóalakalpair asmàbhir bhavitavyaü | na paraþ pratikàïkùitavyaþ | na parasyƒvakà÷am utpàdya satveùu saünàh“tsraùñavyaþ | na ca sarvasatvànàm antikàt sarvasatvatràõavyava÷àyo- [ Bendall ed p283 ---> ] nivartayitavyaþ | na pariõàmanàyàþ sarvaduùkhahatyà vinivartitavyaü | na parãttàni ku÷alamålàni parigrahãtavyàni | na parãttayà pariõàmanayà tuùñir mantavyˆty àdi || àryƒkùayamatisåtre 'py àha | sa na kalpagaõanayà bodhiü paryeùate | iyataþ kalpàn saünatsyàmi | iyataþ kalpàn saünatsyàmŒti | api tu khalv acintyam eva saünàhaü saünahyati | yàvatã pårvàkoñiþ saüsàrasya yady etàvad ekaü ràtriüdivaü bhavet | evaüråpai ràtriüdivaiþ pa¤cada÷adaivasikena pakùeõa triü÷addaivasikena màsena dvàda÷amàsikena saüvatsareõƒnayà varùagaõanayà yàvad varùa÷atasahasreõƒikaü bodhicittam utpàdayeyam ekaü ca tathàgatam arhantaü samyaksaübuddhaü pa÷yeyaü | anena prave÷enƒnayà gaõanayà gaïgànadãvàlukàsamai÷ citt“tpàdais tathàgatadar÷anai÷ cƒikƒikasya [ Cambridge MS f124a ---> ] api satvasya cittacaritaü jànãyàü | anenƒiva prave÷enƒnayà gaõanayà sarvasatvànàü tàvadbhi÷ citt“tpàdais tathàgatadar÷anaiþ svacittacaritàni prajanãyàm ity anavalãnaþ | saünàho 'yaü bodhisatvasyƒkùayaþ saünàhaþ |evaü dànƒdiùu bodhipàkùikamahàpuruùalakùaõeùu ca nayaþ || àryaratnameghe 'py uktaü || na bodhisatvaþ satvakhañuïkatàü satvadurdàntatàü j¤àtvà | alam ebhiþ satvair evaü khañuïkair evaü durdàntair iti | tato nidànaü parikhinnaþ paràpçùñhãbhåtaþ | pari÷uddhàyàü lokadhàtau praõidhànaü karoti | yatrˆdç÷ànàü satvànàü nàmƒpi na ÷çõuyàt | na ca satvƒrthavaimukhyasya bodhisatvapari÷uddhàyàü lokadhàtàv upapattir bhavati | tatra pràj¤o bodhisatvƒivaü ci- [ Bendall ed p284 ---> ] ttam utpàdayati | tasmàt satvadhàtor ye satvàþ syuþ pratyavarà dhajaóƒióamåkajàtãyàþ | aparinirvàõadharmakàþ kçtsnà satvadhàtau na cikitsitàþ sarvabuddhaiþ sarvabodhisatvai÷ ca pratyàkhyàtàþ | teùàü madãye buddhakùetre saünipàtaþ syàt | tàn ahaü sarvàn bodhimaõóe niùãdyƒnuttaràü samyaksaübodhim abhisaübodhayeyaü || evaü hi bodhisatvasya cintaya- [ Cambridge MS f124b ---> ] ta÷ citt“tpàde citt“tpàde sarvamàrabhavanàni prakampante | sarvabuddhà÷ cƒsya varõavàdino bhavantŒti || evaü tàvat puõyavçddhikàmenƒ÷ayo dçóhãkartavyaþ | à÷ayadçóhãkaraõƒrtham adhun“cyate | kiü punar anena dçóhãkçtenˆti | vimarùaniràsàya dharmasaügãtisåtre gaditaü |à÷aye samyag bhagavan buddhadharmàõàü målaü | yasya punar à÷ayo nƒsti sarve buddhadharmàs tasya dåre || à÷ayasaüpannasya punar bhagavan yadi buddhà na bhavanti gaganatalàd dharma÷abdo ni÷carati kuómavçkùebhya÷ ca | à÷aya÷uddhasya bodhisatvasya svamanojalpàd eva sarvƒvavàdƒnu÷àsanyo ni÷caranti | tasmàt tarhi bhagavan bodhisatvenƒ÷ayasaüpannena bhavitavyaü || tad yathà bhagavan yasya pàdau tasya gamanaü evaü bhagavan yasyƒ÷ayas tasya buddhadharmàþ |tad yathà bhagavan yasy“ttamƒïgaü tasya jãvitaü evam eva bhagavan yasyƒ÷ayas tasya buddhabodhiþ | tad yathà bhagavan yasya jãvitaü tasya làbhaþ | evam eva bhagavan yasyƒ÷ayas tasya buddhatvalàbhaþ | tad yathà bhagavan satãtvenƒgnir jvalati | asatãtvena na [ Bendall ed p285 ---> ] jvalati | evam eva bhagavann à÷aye sati bodhisatvasya sarvabuddhadharmà jvalanti | asaty à÷aye na jva- [ Cambridge MS f125a ---> ] lanti | tad yathà bhagavan satsv abhramegheùu varùaü varùaty asatsu na varùati | evam eva bhagavann à÷aye sati buddhadharmàþ pravartante | tad yathà bhagavan yasya vçkùasya målaü vipannaü tasya puùpaphalàni na bhåyaþ prarohanti | evam eva bhagavan yasyƒ÷ayo vipannas tasya sarve ku÷alà dharmà na bhåyaþ saübhavanti | tasmàt tarhi bhagavan bodhisatvena buddhabodhyarthikena svƒ÷ayaþ s–dgçhãtaþ svàrakùitaþ su÷odhitaþ svadhiùñhitaþ kartavyˆti || ko 'yam à÷ayo nàma | àryƒkùayamatisåtre 'bhihitaþ | sa khalu punar à÷ayo 'kçtrimaþ akçtakatvàt | akçtako niþsàdhyatvàt | niþsàdhyaþ suviditatvàt | suvidito nirmàyatvàt | nirmàyaþ ÷uddhatvàt | ÷uddhaþ çjukatvàt | çjukaþ akuñilatvàt | akuñilaþ spaùñatvàt | spaùño 'viùamatvàt | aviùamaþ sàratvàt | sàro 'bhedyatvàt | abhedyo dçóhatvàt | dçóho 'calitatvàt | acalitƒni÷ritatvàd ity àdi | ayam eva cƒdhikƒdhikaguõƒdhigamapravçtto 'dhyà÷ayˆty ucyate || yathƒtrƒiv“ktaü | uttaraõƒdhyà÷ayo vi÷eùagamanatayˆty àdi || api cƒdhyà÷ay“cyate | saumyatà bhåteùu | maitratà satveùu | hitacittatƒryeùu | kàruõyam anàryeùu | gauravaü guruùu | tràõatƒtràõeùu | ÷araõatƒ÷araõeùu | dvãpatƒdvãpeùu | paràyaõatƒparàyaõeùu | sahàyatƒsahàyeùu | çjutà kuñileùu | spaùñatà khañuïkeùu | [ Bendall ed p286 ---> ] a÷añhatà ÷añheùu | amàyƒgahanacariteùu | kçtaj¤atƒkçtaj¤eùu | kçtavedità drohiùu | upakàritƒnupakàriùu | satyatƒbhåtagateùu | nirmànatà ÷rabdheùu | anindità su anindanà kçteùu [[DOUBT]] | anàrocanatà paraskhaliteùu | àrakùaõatà vipratipanneùu | adoùadar÷anatà sarv“pàyakau÷alyacaryàsu | ÷u÷råùaõatà sarvadakùiõãyeùu | pradakùiõagràhitƒnu÷àsanãùv ity àdi || tad evaü vyavasàyƒ÷ayau dçóhãkçtya kàruõyaü puraskçtya yate ÷ubhavçddhaye || yath“ktam àryadharmasaügãtisåtre | atha khalv avalokite÷varo bodhisatvo mahàsatvo bhagavantam etad avocat | na bhagavan bodhisatvenƒtibahuùu dharmeùu ÷ikùitavyaü | eko dharmo bhagavan bodhisatvena svàràdhitaþ supratividdhaþ kartavyaþ | tasya sarvabuddhadharmàþ karatalagatà bhavanti | katamƒikadharmo | yad uta mahàkaruõà | mahàkaruõayà bhaga- [ Cambridge MS f126a ---> ] van bodhisatvànàü sarvabuddhadharmàþ karatalagatà bhavanti | tad yathà bhagavan yena ràj¤a÷ cakravartina÷ cakraratnaü gacchati | tena sarvo balakàyo gacchati | evam eva bhagavan yena bodhisatvasya mahàkaruõà gacchati | tena sarve buddhadharmà gacchanti | tad yathà bhagavann àditye udite satvàþ karmakriyàsu pracurà bhavanti | evam eva bhagavan mahàkaruõà yatr“dità bhavati tatrƒnyabodhikarà dharmàþ kriyàsu pracurà bhava- [ Bendall ed p287 ---> ] nti | tad yathà bhagavan sarveùàm indriyàõàü manasƒdhiùñhitànàü svasvaviùaye grahaõapràcuryaü bhavati | evam eva bhagavan mahàkaruõƒdhiùñhitànàm anyeùàü bodhikaràõàü dharmàõàü svasmin svasmin karaõãye pràcuryaü bhavati | tad yathà bhagavan jãvitˆndriye saty anyeùàm indriyàõàü pravçttir bhavati | evam eva bhagavan mahàkaruõàyàü satyàm anyeùàü bodhikaràõàü dharmàõàü pravçttir bhavatŒti || àryƒkùayamatisåtre 'py àha || tad yathƒpi nàma bhadanta sàradvatãputra puruùasya jãvitˆndriyasyƒ÷vàsàþ pra÷vàsàþ pårvaügamàþ | evam eva bhadanta sàradvatãputra bodhisatvasya mahàyànasamudàgatasya mahàkaruõà pårvaügamàþ || pe || syàd yathƒpi nàma ÷reùñhi- [ Cambridge MS f126b ---> ] no và gçhapater vƒikaputrake guõavati majjàgataü prema | evam eva mahàkaruõàpratilabdhasya bodhisatvasya sarvasatveùu majjàgataü premˆti || katham eùà bhàvayitavyà | svakam anekavidhaü pårvƒnubhåtam anubhåyamànaü và duùkhaü bhayaü ca svƒtmany atyantam aniùñaü bhàvayitvà | priyƒdiùu maitrã maitrãvatà bhàvayitavyà pratyutpannaduùkhavyàdhiùu mahàduùkhasàgarƒnavadhidãrghasaüsàravyasanƒnunãteùu và || yath“ktam àryada÷abhåmakasåtre | tasyƒivaü bhavaty à÷caryaü yàvad aj¤ànasaümåóhà vatˆme bàlapçthagjanàþ | yeùàm asaükhyeyƒtmabhàvà niruddhà nirudhyante nirotsyante ca | evaü ca kùãyamàõà kàye na nirvedam utpàdayanti | bhåyasyà màtrayà duùkhayantraü vivardhayanti | saüsàra÷rotasa÷ ca mahàbhayàn na [ Bendall ed p288 ---> ] nivartante | skandhƒlayaü ca n“tsçjanti | dhàt–ragebhya÷ ca na nirvidyante | nandãràgƒndhà÷ ca nƒvabudhyante | ùaóàyatana÷ånyagràmaü ca na vyavalokayanti | ahaükàramamakàrƒbhinive÷ƒnu÷ayaü ca na prajahanti | mànadçùñi÷alyaü ca n“ddharanti | ràgadveùamohajàlaü ca na pra÷amayanti | avidyàmohƒndhakàraü ca na vidhamayanti | tçùõƒrõa- [ Cambridge MS f127a ---> ] vaü ca n“cchoùayanti | da÷abalasƒrthavàhaü ca na paryeùante | màrƒ÷ayagahanƒnugatà÷ ca saüsàrasàgare vividhƒku÷alavitarkagràhƒkule pariplavante | aprati÷araõàþ tathà saüvegam àpadyante bahåni duùkhàni pratyanubhavantaþ | yad idaü jàtijaràvyàdhimaraõa÷okaparidevaduùkhadaurmanasy“pàyàsàn | hantƒham eùàü satvànàü duùkhƒrtànàm anàthànàm atràõànàm a÷araõànàm alayanànàm ƒparàyaõànàm andhànàm avidyƒõóakoùapañalaparyavanaddhànàü tamoabhibhåtànàm arthàyƒiko 'dvitãyo bhåtvà tathàråpapuõyaj¤ànasaübhàr“pacayaü bibharmi | yathàråpeõa puõyaj¤ànasaübhàr“pacayena saübhçtenˆme sarvasatvƒbhyantavi÷uddhim anupràpnuyur iti || tathƒtrƒivƒha | saüsàrƒñavãkàntàramàrgaprapannà vatˆme satvà nirayatiryagyoniyamalokapra- [ Bendall ed p289 ---> ] pàtƒbhimukhàþ kudçùñiviùamajàlƒnupràptàþ mohagahanasaüchannà mithyàmàrgavitathaprayàtà | andhãbhåtàþ pariõàyakavikalàþ || pe || saüsàra÷rotƒnuvàhinaþ tçùõànadãprapannàþ | mahàvegagrastà | avalokanƒsamarthàþ [[DOUBT]] kàmavyàpàdavicikitsàvihiüsàvi- [ Cambridge MS f127b ---> ] tarkaprapàtƒnucaritàþ | svakàyadçùñyudakaràkùasagçhãtàþ | kàmagahanƒvarttƒnupraviùñàþ nandãràgamadhyasaüsaktàþ | asmimànasthal“cchannàþ | aparàyaõàþ | àyatanagràmƒnucchalitàþ | ku÷alasaübhàrakavirahitàþ | te 'smàbhir mahàku÷alamålabalen“ddhçtya nirupadrave 'rajasi ÷ivasarvaj¤atàratnadvãpe pratiùñhàpayitavyà | ruddhà vatˆme satvà bahuduùkhadaurmanasy“pàyàsabahulƒnunayapratighapriyƒpriyavinibandhane sa÷okaparidevƒnucarite tçùõànigaóabandhane màyà÷àñhyƒvidyàgahanasaüchanne traidhàtukacàrake | te 'smàbhiþ sarvatraidhàtukaviveke 'bhayapure sarvaduùkh“pa÷ame [[DOUBT]] anàvaraõanirvàõe pratiùñhàpayitavyˆty àdi ||evam ebhiþ parasparadçóhãkçtyair vyavasàyƒ÷ayakàruõyaiþ puõyavçddhim àrabhet | tatra tàvad bhadrƒcàryàvidhiþ kàryà vandanƒdiþ sadàdaràt || [ Bendall ed p290 ---> ] àry“gradattaparipçcchàyàü hi triràtre trir divasasya ca ÷uceþ ÷ucivastrapràvçtasya ca triskandhakapravartanam uktaü || tatra trayaþ skandhàþ pàpade÷anàpuõyƒnumodanàbuddhƒdhyeùaõƒ- [ Cambridge MS f128a ---> ] khyàþ puõyarà÷itvàt | tatra vandanà pàpade÷anàyàm antarbhavati | buddhàn namaskçty“pàliparipçcchàyàü de÷anˆti kçtvà | yàcanam adhyeùaõàyàü ekƒrthatvàt | påjà tu vibhavƒbhàvàd anityˆti n“ktà | mànasã vàcasã ca såtrƒntaraprasiddhatvàn n“ktàþ | trayàõàü tu vacanàt pràdhànyaü gamyate | tatra vandanà | sarvabuddhàn namasyàmŒti || àryƒkùayamatisåtre tv àtmaparapàpade÷anà puõyasaübhàre pañhyate || gàthàcatuùñayena ca yathàgãtai÷ ca stotraiþ | àryabhadracaryƒdigàthàbhir và påjanà ca || àryaratnameghe yath“ktaü | iha bodhisatvo yànŒmàni bhavanti puùpajàtàni và phalajàtàni vƒmamàny aparigrahàõi | tàni triùkçtvà ràtrau triùkçtvà divase buddhabodhisatvebhyo niryàtayati || pe || sayathŒme [[DOUBT]] dhåpavçkùà và gandhavçkùà và ratnavçkùà và kalpavçkùà vƒmamƒparigrahàs tàn api triùkçtvà ràtrau triùkçtvà divase buddhabodhisatvebhyo niryàtayatŒti ||àryatrisamayaràje 'pi sthalajà ratnaparvatàþ | jalajà ratnaparvatà sthalajalajàni ratnàni da÷adigavasthitàni | amamàny aparigrahàõi deyànŒty uktaü || anayà ca di÷à sarvabhaiùajyà- [ Bendall ed p291 ---> ] ni sarvarasàyanàni sarvasalilàni a- [ Cambridge MS f128b ---> ] navadyàni apmaõóalàni | sarvakà¤canamaõóalàni | vivçtteùu và lokadhàtuùu ye paramarasaspar÷asaüpannà bhåparpañakàþ | amçtalatà | akçùñ“ptà và ÷àlayaþ | sarv“ttarakurudvãpeùu | pari÷uddheùu ca lokadhàtuùu ye ramaõãyataràþ paribhogàþ || yathà cƒryaratnameghe evƒha | sa yànŒmàni såtrƒnteù–dàr“dàràõi tathàgatapåj“pasthànàni ÷çõoti | tàny à÷ayatas tãvreõƒdhyà÷ayena buddhabodhisatvebhyaþ pariõàmayatŒti | tathà | sa vividhàni påj“pasthànàni anuvicintayatŒti || de÷anà pårv“ktˆva | àryƒkùayamatisåtre tv àtmaparapàpade÷anà puõyasaübhàre pañhyate | anumodanà bhadracaryàgàthayà | candrapradãpƒnumodanàparivartena và | adhyeùaõà bhadracaryayƒiva | pariõàmanà tu sakalasamàptƒryabhadracaryayƒiva | vajradhvajapariõàmanàü và pa÷yet ||athavà da÷abhåmak“ktàni mahàpraõidhànàni | yathƒha | yad utƒ÷eùaniþ÷eùƒnava÷eùasarvabuddhapåj“pasthàpanàya | sarvƒkàravar“petam udàrƒdhimuktivi÷uddhaü dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü sarvakalpasaükhyàbuddh“tpàdasaükhyàpratiprasrabdhaü | mahàpåj“pasthà- [ Bendall ed p292 ---> ] nàya [ Cambridge MS f129a ---> ] | prathamaü mahàpraõidhànam abhinirharati || yad uta sarvatathàgatabhàùitadharmanetrãsaüdhàraõàya sarvabuddhabodhisatvaparigrahàya | sarvasamyaksaübuddha÷àsanaparirakùaõàya | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü | sarvasaükalpasaükhyàbuddh“tpàdasaükhyàpratiprasrabdhaü | saddharmaparigrahàya | dvitãyaü mahàpraõidhànam abhinirharati || yad uta sarvabuddh“tpàdanirava÷eùasarvalokadhàtuprasareùu | tuùitabhavanavàsam àdiü kçtvà cyavanƒcaïkramaõagarbhasthitijanmakumàrakrãóƒntaþpuravàsƒbhiniùkramaõaduùkaracaryàbodhimaõó“pasaükramaõamàradharùaõƒbhisaübodhyadhyeùaõamahàdharmacakrapravartanamahàparinirvàõ“pasaükramaõàya | påjàdharmasaügrahaprayogapårvaügamaü kçtvà sarvatraikàlavivartanàya | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü sarvakalpasaükhyàbuddh“tpàdasaükhyàpratiprasrabdhaü yàvan mahàparinirvàõ“pasaükramaõàya | tçtãyaü mahàpraõidhànam abhinirharati || yad uta sarvabodhisatvacaryàvipulamahadgatƒpramàõƒsaübhinnasarvapàramitàsusaügrahãtaþ | sarvabhåmipari÷odhanaü sƒïg“pàïganirhàraü yàvat sala- [ Cambridge MS f129b ---> ] kùaõavilakùaõasaüvartavivartasarvabodhi satvacaryàbhåtayathàvad bhåmipath“pade÷apàramitàparikarmƒvavàdƒnu÷àsany-anupradàn“pasta- [ Bendall ed p293 ---> ] mbhacitt“tpàdƒbhinirhàràya | dharmadha-tuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü sarvakalpasaükhyàcaryàsaükhyàpratiprasrabdhaü citt“tpàdƒbhinirhàràya | caturthaü mahàpraõidhànam abhinirharati || yad uta nirava÷eùasarvasatvadhàturåpyaråpisaüj¤àsaüj¤i nƒiva saüj¤i nƒsaüj¤y aõóajajaràyujasaüsvedajƒupapàdukatraidhàtukaparyàpannaùaógatisamavasçtasarv“papattiparyàpannanàmaråpasaügçhãtƒ÷eùasarvasatvadhàtuparipàcanàya | sarvabuddhadharmƒvatàraõàya | sarvagatisaükhyàvyavacchedanàya | sarvaj¤aj¤ànapratiùñhàpanàya | dharmadhàtu- [ Cambridge MS f130a ---> ] vipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü sarvakalpasaükhyàsatvadhàtusaükhyàpratiprasrabdhaü |sarvasatvadhàtuparipàcanàya | pa¤camaü mahàpraõidhànam abhinirharati || yad uta nirava÷eùasarvalokadhàtuvipulasaükùiptamahadgatƒpramàõasåkùmƒudàrikavyatyastƒvamårddhasamatalaprave÷asamavasaraõƒnugatˆndrajàlavibhàgada÷adiga÷eùavaimàtryaprave÷avibhàgaj¤ànƒnugamapratyakùatàyai | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü sarvakalpasaükhyàlokadhàtusaükhyàpratiprasrabdhaü lokadhàtuvaimàtryƒvatàraõàya | ùaùñhaü mahàpraõidhànam abhinirharati || yad uta sarvakùetrƒikakùetrƒikakùetra sarvakùetraisamava÷araõapari÷odhanaü [[DOUBT]] | apramàõabuddhakùetra prabhàvyåhƒlaükàrapratimaõóitaü | sarvakle÷ƒpanayanapari÷uddhipath“petaü | apramàõaj¤ànƒkàrasatvaparipårõam udàrabuddhaviùayasamavasaraõaü | yathƒ÷ayasarvasatvasaüdar÷anasaütoùaõàya | dharmadhàtuvi- [ Bendall ed p294 ---> ] pulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü |sarvakalpasaükhyàbuddhakùetrasaükhyàpratiprasrabdhaü |sarvabuddhakùetrapari÷odhanàya |saptamaü mahàpraõidhànam abhinirharati ||yad uta sarvabodhisatvƒikƒ÷ayaprayogatàyai | niþsapatnaku÷alamål“pacayàya | ekƒrambaõasarvabodhisatvasamatàyai | avirahitasatatasamitabuddhabodhisatvasamavadhànàya | yathˆùñabuddh“tpàdasaüdar÷anàya | svacitt“tpàdatathàgataprabhàvaj¤ànƒnugamàya | acyutƒnugàminy-abhij¤àpratilambhàya | sarvalokadhàtvanuvicaraõàya sarvaparùanmaõóalapratibhàsapràptaye | sarv“papattisva÷arãrƒnugamàya | acintyamahàyàn“petatàyai | [ Cambridge MS f130b ---> ] bodhisatvacaryàcaraõƒvyavacchedàya | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü | sarvakalpasaükhyàcaryàsaükhyàpratiprasrabdhaü | mahàyànƒvatàraõàya | aùñamaü mahàpraõidhànam abhinirharati ||yad utƒvivartyacakrasamàråóhabodhisatvacaryàcaraõàya | amoghakàyavàïmanaskareõa | sahadar÷ananiyatasarvabuddhadharmapratilambhàya | sahaghoù“dàhàraj¤ànƒ- [ Bendall ed p295 ---> ] nugamàya | sahaprasàdakle÷avivartanàya | mahàbhaiùajyaràj“pamƒ÷rayapratilambhàya | cintàmaõivat kàyapratilambhàya | sarvabodhisatvacaryàcaraõàya | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü | sarvakalpasaükhyàcaryàsaükhyàpratiprasrabdhaü |amoghaghoùatàyai | navamaü mahàpraõidhànam abhinirharati || yad uta sarvalokadhàtuùv anuttarasamyaksaübodhyabhisaübodhanàya | ekavàlapathƒvyativçttasarvabàlapçthagjanajanm“papattyabhiniùkramaõavikurvaõa bodhimaõóadharmacakrapravartanamahàparinirvàõ“padar÷anàya | mahàbuddhaviùayaprabhàvaj¤ànƒnugamàya | sarvasatvadhàtuyathƒ÷ayabuddh“tpàdakùaõakùaõƒvabodhapra÷amapràpaõasaüdar÷anàya | e- [ Cambridge MS f131a ---> ] kƒbhisaübodhisarvadharmadhàtunirmàõaspharaõàya | ekaghoù“dàhàrasarvasatvacittƒ÷ayasaütoùaõàya | mahàparinirvàõ“padar÷anacaryàbalƒvyupacchedàya | mahàj¤ànabhåmisarvadharmavyutthàpanasaüdar÷anàya | dharmaj¤ànaçddhimàyƒbhij¤àsarvalokadhàtuspharaõàya | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü | sarvakalpasaükhyƒbhisaübodhisaükhyàpratiprasrabdhaü | mahàyànƒbhinirhàràya | da÷amaü mahàpraõidhànam abhinirharatŒti || [ Bendall ed p296 ---> ] etac ca bhàvayan sarvatra pariõàmayàmŒti yojyaü || àryƒvalokite÷varavimokùe ca yad uktaü tad apy evaü yojyaü | etat ku÷alamålaü sarvasatvaprapàtabhayavigamàya pariõàmayàmi | sarvasatvàn sàntànikabhayapra÷amanàya | sarvasatvasaümohabhayavinivartanàya pariõàmayàmi | sarvasatvabandhanabhayasamucchedàya | sarvasatvajãvit“parodh“pakramabhayavyàvartanàya | sarvasatv“pakaraõavaikalyabhayƒpanayanàya | sarvasatvƒjãvikàbhayavyupa÷amanàya | sarvasatvƒ÷lokabhayasamatikramaõàya pariõàmayàmi | sarvasatvasàüsàrikabhay“pa÷amanàya | sarvasatvaparùacchàradyabhayavigamàya | sarvasatvamaraõa- [ Cambridge MS f131b ---> ] bhayavyatikramàya | sarvasatvadurgatibhayavinivartanàya | sarvasatvatamoandhakàraviùamagatyapratyudàvartanƒvabhàsakaraõàya pariõàmayàmi | sarvasatvànàü visabhàgasamavadhànabhayƒbhyantavigamàya | sarvasatvapriyaviprayogabhayanirodhàya | sarvasatvƒpriyasaüvàsabhayƒpanayanàya | sarvasatvakàyaparipãóàbhayavisaüyogàya | sarvasatvacittaparipãóanabhayanirmokùaõàya | sarvasatvaduùkhadaurmanasy“pàyàsasamatikramaõàya pariõàmayàmŒti || [ Bendall ed p297 ---> ] saükùepataþ punar iyam anuttarà pariõàmanà yˆyam àryabhadracaryàgàthàyàü | ma¤ju÷irã yatha jànati ÷åraþ so ca samantata bhadra tathƒiva | teùu ahaü anu÷ikùayamàõo nàmayamã ku÷alaü imu sarvaü || sarvatriyadhva gatebhi jinebhir yà pariõàmana varõitƒgrà | tàyƒhaü ku÷alaü imu sarvaü nàmayamã varabhadracarãye | iti || iti ÷ikùàsamuccaye bhadracaryàvidhiþ ùoóa÷amaþ paricchedaþ samàptaþ || Copyright (c) 2002 by Jens Braarvig - Oslo