Santideva: Siksasamuccaya 16. Bhadracaryavidhi Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ bhadracaryàvidhiþ ùoóa÷aþ paricchedaþ || idànãü trayàõàm api vçddhir và- [ Cambridge MS f119a ---> ] cyà || kim arthaü | grahãtàraþ subahavaþ svalpaü cˆdam anena kiü | na cƒtitçptijanakaü vardhanãyam idaü tataþ ||atitçpti buddhatvaü | tan na ÷ràvakasàdhàraõena ÷uddhimàtreõa satvànàü janyatae ity arthaþ | àtmabhàvasya kà vçddhir balƒnàlasya vardhanaü || [ Bendall ed p274 ---> ] tatrƒryaratnameghe balam uktaü |na sa satvaþ satvanikàye saüvidyate yo bodhisatvasya balena balaü mardayed ity àdi || tasya kathaü vardhanam | yad uktam àryatathàgataguhyasåtre àryavajrapàõer baladar÷anavismitƒjàta÷atrupçùñena bhagavatà | da÷abhir mahàràja dharmaiþ samanvàgato bodhisatvƒivaüråpàü balavattàü pratilabhate |katamair da÷abhiþ | iha mahàràja bodhisatvaþ kàyaü jãvitaü ca parityajati | na ca punaþ saddharmaü parityajati | sarvasatvànàü cƒvanamati na ca punar mànaü bçühayati | durbalànàü ca satvànàü kùamate | na pratighaü karoti | jighatsitànàü ca satvànàm agraü varabhojanaü dadàti | bhãtànàü ca satvànàm abhayaü dadàti | glànànàü ca satvànàü bhåtacikitsàyai utsuko bhavati | daridràü÷ ca satvàn bhogaiþ saütarpayati | tathàgatacaitye ca sudhàpiõóalepanaü karoti | ànandavacanaü satvànàü ÷ràvayati | daridraduùkhitànàü ca satvànàü bhogasaüvibhàgaü karoti | ÷ràntaklàntànàü ca satvànàü bhàraü vahati | ebhir mahàràja da÷abhir iti || [ Bendall ed p275 ---> ] anàlasyavardhanaü katamat | yad vãryavardhanaü | yath“ktaü sàgaramatisåtre | àrabdhavãryeõa sàgaramate bodhisatvena bhavitavyaü sadà dçóhaparàkrameõa | tãvracchandena bodhisatvena bhavitavyam anikùiptadhureõa | àrabdhavãryàõàü hi sàgaramate bodhisatvànàü na durlabhà bhavaty anuttarà samyaksaübodhiþ | tat kasya hetoþ | yatra sàgaramate vãryaü tatra bodhiþ | kusãdànàü punaþ sudåravidåre bodhiþ | nƒsti kusãdasya dànaü yàvan nƒsti praj¤à [ Cambridge MS f120a ---> ] nƒsti kusãdasya parƒrthˆti || candrapradãpasåtre 'py àha | utpalaü vàrimadhye và so 'nupårveõa vardhatae |ity àdi || iyaü saükùepàd àtmabhàvavçddhiþ || ÷ånyatà karuõàgarbhàd dànàd bhogasya vardhanaü || yath“ktaü vajracchedikàyàü | yo bodhisatvo 'pratiùñhito dànaü dadàti | tasya puõyaskandhasya na sukaraü pramàõam udgrahãtum iti || mahatyàm api praj¤àpàramitàyàm uktaü | punar aparaü ÷àriputra bodhisatvena mahàsatvenƒlpam api dànaü dadatà sarvasatveùu sarvƒkàraj¤atàyàm upàyakau÷alyapariõàmanatàyàm aprameyam asaükhyeyaü kartukàmena praj¤àpàramitàyàü ÷ikùitavyam | tathà sarvasatvànàü manorathàn paripårayitukàmena | yàvaj jàtaråparajat“dyànaràjyƒdibhir upakaraõaiþ praj¤àpàramitàyàü ÷ikùitavyam iti || [ Bendall ed p276 ---> ] vinà ca karuõayà na bodhisatvànàü kiücic ceùñitam iti vakùyàmaþ | iti saükùepàd bhogavçddhiþ || puõyavçddhiþ sarvavçddhãnàü målam iti tadarthaü parikarabandh“cyate || kçtvƒdàv eva yatnena vyavasàyƒ÷àyau dçóhau | karuõàü ca puraskçtya yateta ÷ubhavçddhaye || citta÷uddhikàlabhàvitànàü vyavasàyƒdãnàü prayogƒrambhe punar àmukhãkaraõena dçóhatƒpàdanƒrthaþ ÷lokaþ | kçtvˆty àdipårvakƒiva || àsannayuddhakàlànàü astrakau÷alyƒdaravat prayogasamakàlaü dçóhãkariùyàmŒti ÷aithilyanivàraõƒrtham àdigrahaõam | tatra kathaü vyavasàyaü dçóhãkaroti || yathƒryasudhanƒryamaitreyam upasaüprakràntaþ samyakcaryàniþsamarthaþ | pårvƒntakoñãgatakàyapraõàmaþ kàyasamanvàhàreõa kàyabalaü dçóhãkurvàõaþ | pårvƒntakoñãgatakàya cittapari÷uddhiniùkàraõasàüsàrikacittapracàrasamanvàhàreõa cittamanasikàraü nigçhõan | pårvƒntakoñy-asa- [ Bendall ed p277 ---> ] tkarmalaukikakàryaprayuktaniùprayojanaparisyandasamanvàhàreõa pratyutpannaprayojanamahàsàmarthyaü vicintayan | pårvƒntƒbhåtaparikalpasamutthitavitathasaükalpasaüdar÷ita- [ Cambridge MS f120b ---> ] manasikàrasamanvàhàreõa sarvabodhisatvacaryàsamyaksaükalpƒbhisaüskàrabalaü samutthàpayan | atãtƒtmabhàvƒrthaprayogƒrambhaviùamatàsamanvàhàreõa sarvasatvƒrambhavai÷eùikatayƒdhyà÷ayabalaü dçóhãkurvàõaþ | atãtakàyasamudàcàraniràsvàdatàsamanvàhàreõa | sarvabuddhadharmapratilàbhaprayogamahƒ÷vàsapratilàbhˆndriyavegàn vivardhayamàno 'tãtƒdhvaviparyàsaprayuktamithyƒ÷ayaprayogasamanvàh-reõa | pratyutpannƒdhvasamyagdar÷anƒviparyàsasaüprayuktena bodhisatvapraõidhànasamàdànena saütatiü pari÷odhayan | pårvƒntagatƒyogavãryƒrambhakàryƒpariniùpannƒryasamàdànasamanvàhàreõa [[DOUBT]] | pratyutpannabuddhadharmasamudàgamapratyupasthànena mahàvãryƒrambhavikrameõa kàyacittasaüpragrahaü saüjanayamànaþ | pårvƒntakoñãpa¤cagatyapàyanikùiptƒtmaparanirupakaraõƒkhyanirupajãvyasamucchrayaparigrahasamanvàhàreõa | sarvabuddhadharm“tthàpakasarvajagadupajãvyasarvakalyàõamitrƒràgaõasamarthyƒtmabhàvaparigrahaõatayà vipulaprãtipràmodyavegàn vivardhayamànaþ pratyutpannajanmƒbhinirvçttaü jaràvyàdhimaraõa÷okƒkarabhåtaü saüyogaviyoganidhànabhåtaü samucchrayaü | aparƒntakalpakoñãgatabodhisatvacaryƒcaraõaprayuktasya satvaparipàcanabuddhadharmaparigrahaprayuktasya tathàgatasaüdar÷anasarva- [ Bendall ed p278 ---> ] buddhakùetrƒnucaraõasarvadharmabhàõak“pasthànasarvatathàgata÷àsanasamanvàharaõaprayuktasya sarvadharmaparyeùñisahàyabhåtasya sarvakalyàõamitradar÷anasarvabuddhadharmasamudànayanaprayuktasya bodhisatvapraõidhij¤àna÷arãrasya hetupratyayabhåtam avalokyƒcintyaku÷alamålˆndriyavegàn viva rdhayamànˆti | àryƒkùayamatinirde÷e mahàyànasåtre 'py uktaü | eko bodhisatvo 'dvitãyo 'sahàyo 'nuttaràyàü samyaksaübodhau [ Cambridge MS f121a ---> ] saünàhaü saünahyati | sa vãryabalaparigçhãtenƒdhyà÷ayenƒparƒvakà÷ƒsvayaükàrã | svabalabal“dgataþ | sƒivaü dçóhasaünàhaþ saünaddho | yat ki¤cit sarvasatvànàü paripràpayitavyaü bhaviùyati tad ahaü paripràpayiùyàmi | yat sarvƒryàþ sarvanavayànasaüprasthità bodhisatvà na paripràpayiùyanti tad ahaü paripràpayiùyàmi | na mama dànaü sahàyakaü |ahaü punar dànasya sahàyaþ | na mama ÷ãlakùàntivãryadhyànapraj¤àþ sahàyikàþ | ahaü punaþ ÷ãlakùàntivãryadhyànapraj¤ànàü sahàyo | nƒhaü pàramitàbhir upasthàtavyo mayà punaþ pàramit“pasthàtavyàþ | evaü saügrahavastuùu sarvaku÷alamåleùu caleyam | yàvad ekàkinà mayƒdvitãyenƒsahàyena vajramaye mahãmaõóale sthitena sabalaü savàhanaü màraü dharùayitvƒikacittakùaõasamƒyuktayà praj¤ayƒnuttarà samyaksaübodhir abhisaüboddhavyˆti || àryavajradhvajasåtre 'py àha | tad yathƒpi nàma såryo devaputr“dayamàno na tiùñhati | jà- [ Bendall ed p279 ---> ] tyandhadoùeõa | na tiùñhati gandharvanagaradoùeõa | na tiùñhati caturdvãpalokadhàtubhåmirajodoùeõa | na tiùñhati ràhvasurˆndradoùeõa | na tiùñhati dhåmamaõóaladoùeõa | na tiùñhati jambådvãpakle÷adoùeõa | na tiùñhati nànàchàyàdoùeõa | na tiùñhati viùamaparvatadoùeõa | evam eva bodhisatvo mahàsatvaþ smçtisaüprajanyavipulagambhãracetƒdãnasatvo guõacaryàj¤ànacaryƒvasànaü yàvan na vivartate satvadrauhilyadoùaiþ | na vipravasati ku÷alamålapariõàmaiþ | satvadçùñikàluùyadoùair na vivartate | satvakùobhacetobhir na dårãbhavati | satvavinaùñasaütatyà bodhisaünàhaü na viùkambhayati | sarvajagatparitràõapraõidhànasya satvakalikaluùair na sraüsanàü karoti yàvad bàlaja- [ Bendall ed p280 ---> ] nasamavadhànena | na nirvidyate parasatvadoùai÷ ca | tat kasya hetoþ | anàvaraõa- [ Cambridge MS f121b ---> ] maõóalam etad udayati | yad uta sarvajagadvi÷uddhivinayàya | pe || ya÷ ca teùàü sarvasatvànàü duùkhaskandho vividhaü cƒvaraõãyaü karma samutthitaü yena te àvaraõãyena karmaõà buddhàn na pa÷yanti | dharmaü na ÷çõvanti | saüghaü na jànanti | tad ahaü teùàü trividham àvaraõãyaü karm“pacitaü duùkhaskandhena svakena ÷arãreõ“pàdadàmi tàsu tàsu narak“papattiùv apàyabhåmiùu saüvàseùu ca | te ca sarvasatvàs tata÷ cyavantàü | ahaü ca duùkh“pàdànam upàdadàmi vyavasyàmy utsahe | na nivarte na palàyàmi n“ttrasyàmi na saütrasyàmi na bibhemi na pratyudàvarte na viùãdàmi | tat kasya hetoþ | ava÷yaü nirvàhayitavyo mayà sarvasatvànàü bhàro | nƒiùa mama kàmakàraþ | sarvasatv“ttàraõapraõidhànaü mama | mayà sarvasatvàþ parimocayitavyà | mayà sarvajagat samuttàrayitavyaü | jàtikàntàràj jaràkàntàràd vyàdhikàntàràc cyutyupapatikàntàràt sarvƒpattikàntàràt sarvƒpàyakàntàràt sarvasaüsàrakàntàràt sarvadçùñigahanakàntàràt ku÷aladharmapraõà÷akàntàràd aj¤ànasamutthitakàntàràt tad ete mayà sarvasatvàþ sarvakàntàrebhyaþ parimocayitavyàþ | tçùõàjàlasaktƒvidyànivaraõƒvçtà bhavatçùõàsaüprayuktàþ praõà÷aparyavasànà duùkhapa¤jaraprakùiptà÷ càrakasaüni÷rità | abudhàþ pratij¤àviruddhàþ saü÷ayabhåtàþ sadà vimatayo 'kùemadar÷inaþ | aniþ÷araõaku÷alà bhavƒrõave àvartamaõóalƒikacaraõàþ | pe || sarvasatvànàm anuttaraj¤ànaràjyapratiùñhàpanƒrtham ahaü caràmi | nƒhaü kevalam àtmaparimocanƒbhiyuktaþ | sarvasatvà hy ete mayà sarvaj¤atàcittaplavena saüsàradurgàd dhartavyà | mahàprapàtàd abhyutkùeptavyàþ | sarv“padravebhyaþ parimocayitavyàþ | saüsàrasrotasaþ pratàrayitavyƒtmanà mayà sarvasatvadu- [ Cambridge MS f122a ---> ] ùkhaskandho 'dhyavasitaþ | yàvad utsahe 'haü sarvƒpàyeùu sarvalokadhàtuparyàpanneùu sarvaduùkhavàsam anubhavitum | na ca mayà sarvasatvàþ ku÷ala- [ Bendall ed p281 ---> ] målair va¤citavyàþ | vyavasyàmy aham ekƒikasminn apàye 'parƒntakoñãgatàn kalpàn saüvasayituü | yathà cƒikƒpàye tathà sarvƒpàyanirava÷eùasarvalokadhàtuparyàpanneùu sarvasatvaparimocananidànaü |tat kasya hetoþ | varaü khalu punar aham eko duùkhitaþ syàü na cˆme sarvasatvàþ apàyabhåmiprapatitàþ | mayà tatrƒtmà bandhako dàtavyaþ | sarvajagac ca niþkretavyaü narakatiryagyoniyamalokakàntàràd ahaü ca sarvasatvànàm arthàya sarvaduùkhavedanàskandham anena svakena ÷arãreõƒnubhaveyam | sarvasatvanidànam ahaü ca sarvasatvànàü pràtibhàvyam utsahe satyavàdã pratyayito 'visaüvàdakaþ | na ca mayà sarvasatvàþ parityaktàþ | tat kasya hetoþ | sarvasatvƒrambaõo mama sarvaj¤atàcitt“tpàd“tpanno yad uta sarvajagatparimocanàya | na cƒhaü ratikàmatayƒnuttaràyàü samyaksaübodhau saüprasthito nƒpi pa¤cakàmaguõaratyanubhavanàya nƒpi kàmaviùayaniùevaõàya | na cƒham anyonyakàmadhàtuparyàpannarativyåhasamudànayanàya caràmi bodhisatvacaryàü | tat kasya hetoþ | aratayo hy eùà sarvalokaratayaþ |màraviùayƒiùa yad uta kàmaviùayaniùevaõaü | durbuddhisevito hy eùa màrgaþ |sarvabuddhivivarõito hy ayam upade÷aþ yad uta kàmaniùevaõaü |ata÷ cƒiùa sarvaduùkhaskandhasy“tpàdƒiva niùevaõaü atƒiva ca narakatiryagyoniyamalokànàm u- [ Cambridge MS f122b ---> ] tpàdaþ | kalahabhaõóanavivàdakùobhà÷ ca satvànàm atƒiva pràdurbhavanti | ete ca satvàþ kàmàn niùevamàõàþ buddhànàü bhagavatàü sakà÷àd dårãbhavanti | svarg“papatter apy ete kàmƒntaràyàya saüvartante | kiü punar anuttarasya j¤ànaràjasya sarvasatvayogakùemasya | so 'ham evam apramàõadoùàn kàmànàü pa÷yan parãttàn àdãptàüs tasmàd aham etan nidànam acaraõatàyàü pratipatsye || pe ||tathà tathƒiva mayà ku÷alamålaü pariõàmayitavyaü yathà yathƒiva sarvasatvƒtyantasukham aveditasukhaü yàvat sarvaj¤atàsukhaü pratilabheran | mayà sàrathinà mayà pariõàyakena may“lkàdhàriõà mayà kùemagatidar÷akena [ Bendall ed p282 ---> ] mayà kùaõagatipratilabdhena may“pàyaj¤ena mayƒrthaviduùà mayà saüsàrasàgare sarvaj¤aj¤ànayànapàtramahàde÷asthitena mayà pariõàmanaku÷alena mayà pàradar÷akena || pe || na khalu punar asmiü÷ càturmahàdvãpake lokadhàtau yàvantaþ satvàs tàvantƒiva såry“dàgacchanti càturdvãpakalokadhàtvavabhàsanàya | atha ca punar ekƒivƒiùàü såry“dàgacchati catu- [ Cambridge MS f123a ---> ] rdvãpƒvabhàsanàya | na ca teùàü satvànàü caturdvãp“papannànàü svakasvakaiþ ÷arãrair avabhàsaþ pràdurbhavati | yena te divasasaükhyàü jànãyuþ | svakàryaü và paripràpayeyuþ | sasyàni và paripàcayeyuþ | ahar ahar v“dyànanagareùu ratikrãóàparibhogam anubhaveyuþ | di÷o và pa÷yeyuþ | gamanƒgamanaü và gràmanagaranigamaràùñraràjadhànãùu kuryuþ | vyavahàrakàryeùu prayujyeran |pe | atha ca punaþ såryasya devaputrasy“dayatƒikasya såryamaõóalasyƒdvitãyasya càturdvãpake lokadhàtau sarvasatvànàm avabhàsaþ pràdurbhavati | evam eva bodhisatvasya mahàsatvasya ku÷alamålàny upàrpayamànasya ku÷alamålaü pariõàmayamànasyƒivaü cittam utpadyate | nƒiteùàü satvànàü tat ku÷alamålaü vidyate yena te àtmànaü paritràyeran | kaþ punar vàdaþ param | ahaü punaþ sarvasatvànàü kçta÷aþ ku÷alamålàni samudànayàmi ku÷alamålaü pariõàmayàmi | yad uta sarvasatvamocanàya | sarvasatvànàm avabhàsanàya sarvasatvànàü j¤àpanàya saravsatvànàm avatàraõàya sarvasatvànàü parigrahaõàya sarvasatvànàü pariniùpàdanàya sarvasatvànàü prasàdanàya sarvasatvànàü prahlàdanàya sarvasatvànàü saü÷ayacchedanàyƒdityamaõóalakalpair asmàbhir bhavitavyaü | na paraþ pratikàïkùitavyaþ | na parasyƒvakà÷am utpàdya satveùu saünàh“tsraùñavyaþ | na ca sarvasatvànàm antikàt sarvasatvatràõavyava÷àyo- [ Bendall ed p283 ---> ] nivartayitavyaþ | na pariõàmanàyàþ sarvaduùkhahatyà vinivartitavyaü | na parãttàni ku÷alamålàni parigrahãtavyàni | na parãttayà pariõàmanayà tuùñir mantavyˆty àdi || àryƒkùayamatisåtre 'py àha | sa na kalpagaõanayà bodhiü paryeùate | iyataþ kalpàn saünatsyàmi | iyataþ kalpàn saünatsyàmŒti | api tu khalv acintyam eva saünàhaü saünahyati | yàvatã pårvàkoñiþ saüsàrasya yady etàvad ekaü ràtriüdivaü bhavet | evaüråpai ràtriüdivaiþ pa¤cada÷adaivasikena pakùeõa triü÷addaivasikena màsena dvàda÷amàsikena saüvatsareõƒnayà varùagaõanayà yàvad varùa÷atasahasreõƒikaü bodhicittam utpàdayeyam ekaü ca tathàgatam arhantaü samyaksaübuddhaü pa÷yeyaü | anena prave÷enƒnayà gaõanayà gaïgànadãvàlukàsamai÷ citt“tpàdais tathàgatadar÷anai÷ cƒikƒikasya [ Cambridge MS f124a ---> ] api satvasya cittacaritaü jànãyàü | anenƒiva prave÷enƒnayà gaõanayà sarvasatvànàü tàvadbhi÷ citt“tpàdais tathàgatadar÷anaiþ svacittacaritàni prajanãyàm ity anavalãnaþ | saünàho 'yaü bodhisatvasyƒkùayaþ saünàhaþ |evaü dànƒdiùu bodhipàkùikamahàpuruùalakùaõeùu ca nayaþ || àryaratnameghe 'py uktaü || na bodhisatvaþ satvakhañuïkatàü satvadurdàntatàü j¤àtvà | alam ebhiþ satvair evaü khañuïkair evaü durdàntair iti | tato nidànaü parikhinnaþ paràpçùñhãbhåtaþ | pari÷uddhàyàü lokadhàtau praõidhànaü karoti | yatrˆdç÷ànàü satvànàü nàmƒpi na ÷çõuyàt | na ca satvƒrthavaimukhyasya bodhisatvapari÷uddhàyàü lokadhàtàv upapattir bhavati | tatra pràj¤o bodhisatvƒivaü ci- [ Bendall ed p284 ---> ] ttam utpàdayati | tasmàt satvadhàtor ye satvàþ syuþ pratyavarà dhajaóƒióamåkajàtãyàþ | aparinirvàõadharmakàþ kçtsnà satvadhàtau na cikitsitàþ sarvabuddhaiþ sarvabodhisatvai÷ ca pratyàkhyàtàþ | teùàü madãye buddhakùetre saünipàtaþ syàt | tàn ahaü sarvàn bodhimaõóe niùãdyƒnuttaràü samyaksaübodhim abhisaübodhayeyaü || evaü hi bodhisatvasya cintaya- [ Cambridge MS f124b ---> ] ta÷ citt“tpàde citt“tpàde sarvamàrabhavanàni prakampante | sarvabuddhà÷ cƒsya varõavàdino bhavantŒti || evaü tàvat puõyavçddhikàmenƒ÷ayo dçóhãkartavyaþ | à÷ayadçóhãkaraõƒrtham adhun“cyate | kiü punar anena dçóhãkçtenˆti | vimarùaniràsàya dharmasaügãtisåtre gaditaü |à÷aye samyag bhagavan buddhadharmàõàü målaü | yasya punar à÷ayo nƒsti sarve buddhadharmàs tasya dåre || à÷ayasaüpannasya punar bhagavan yadi buddhà na bhavanti gaganatalàd dharma÷abdo ni÷carati kuómavçkùebhya÷ ca | à÷aya÷uddhasya bodhisatvasya svamanojalpàd eva sarvƒvavàdƒnu÷àsanyo ni÷caranti | tasmàt tarhi bhagavan bodhisatvenƒ÷ayasaüpannena bhavitavyaü || tad yathà bhagavan yasya pàdau tasya gamanaü evaü bhagavan yasyƒ÷ayas tasya buddhadharmàþ |tad yathà bhagavan yasy“ttamƒïgaü tasya jãvitaü evam eva bhagavan yasyƒ÷ayas tasya buddhabodhiþ | tad yathà bhagavan yasya jãvitaü tasya làbhaþ | evam eva bhagavan yasyƒ÷ayas tasya buddhatvalàbhaþ | tad yathà bhagavan satãtvenƒgnir jvalati | asatãtvena na [ Bendall ed p285 ---> ] jvalati | evam eva bhagavann à÷aye sati bodhisatvasya sarvabuddhadharmà jvalanti | asaty à÷aye na jva- [ Cambridge MS f125a ---> ] lanti | tad yathà bhagavan satsv abhramegheùu varùaü varùaty asatsu na varùati | evam eva bhagavann à÷aye sati buddhadharmàþ pravartante | tad yathà bhagavan yasya vçkùasya målaü vipannaü tasya puùpaphalàni na bhåyaþ prarohanti | evam eva bhagavan yasyƒ÷ayo vipannas tasya sarve ku÷alà dharmà na bhåyaþ saübhavanti | tasmàt tarhi bhagavan bodhisatvena buddhabodhyarthikena svƒ÷ayaþ s–dgçhãtaþ svàrakùitaþ su÷odhitaþ svadhiùñhitaþ kartavyˆti || ko 'yam à÷ayo nàma | àryƒkùayamatisåtre 'bhihitaþ | sa khalu punar à÷ayo 'kçtrimaþ akçtakatvàt | akçtako niþsàdhyatvàt | niþsàdhyaþ suviditatvàt | suvidito nirmàyatvàt | nirmàyaþ ÷uddhatvàt | ÷uddhaþ çjukatvàt | çjukaþ akuñilatvàt | akuñilaþ spaùñatvàt | spaùño 'viùamatvàt | aviùamaþ sàratvàt | sàro 'bhedyatvàt | abhedyo dçóhatvàt | dçóho 'calitatvàt | acalitƒni÷ritatvàd ity àdi | ayam eva cƒdhikƒdhikaguõƒdhigamapravçtto 'dhyà÷ayˆty ucyate || yathƒtrƒiv“ktaü | uttaraõƒdhyà÷ayo vi÷eùagamanatayˆty àdi || api cƒdhyà÷ay“cyate | saumyatà bhåteùu | maitratà satveùu | hitacittatƒryeùu | kàruõyam anàryeùu | gauravaü guruùu | tràõatƒtràõeùu | ÷araõatƒ÷araõeùu | dvãpatƒdvãpeùu | paràyaõatƒparàyaõeùu | sahàyatƒsahàyeùu | çjutà kuñileùu | spaùñatà khañuïkeùu | [ Bendall ed p286 ---> ] a÷añhatà ÷añheùu | amàyƒgahanacariteùu | kçtaj¤atƒkçtaj¤eùu | kçtavedità drohiùu | upakàritƒnupakàriùu | satyatƒbhåtagateùu | nirmànatà ÷rabdheùu | anindità su anindanà kçteùu [[DOUBT]] | anàrocanatà paraskhaliteùu | àrakùaõatà vipratipanneùu | adoùadar÷anatà sarv“pàyakau÷alyacaryàsu | ÷u÷råùaõatà sarvadakùiõãyeùu | pradakùiõagràhitƒnu÷àsanãùv ity àdi || tad evaü vyavasàyƒ÷ayau dçóhãkçtya kàruõyaü puraskçtya yate ÷ubhavçddhaye || yath“ktam àryadharmasaügãtisåtre | atha khalv avalokite÷varo bodhisatvo mahàsatvo bhagavantam etad avocat | na bhagavan bodhisatvenƒtibahuùu dharmeùu ÷ikùitavyaü | eko dharmo bhagavan bodhisatvena svàràdhitaþ supratividdhaþ kartavyaþ | tasya sarvabuddhadharmàþ karatalagatà bhavanti | katamƒikadharmo | yad uta mahàkaruõà | mahàkaruõayà bhaga- [ Cambridge MS f126a ---> ] van bodhisatvànàü sarvabuddhadharmàþ karatalagatà bhavanti | tad yathà bhagavan yena ràj¤a÷ cakravartina÷ cakraratnaü gacchati | tena sarvo balakàyo gacchati | evam eva bhagavan yena bodhisatvasya mahàkaruõà gacchati | tena sarve buddhadharmà gacchanti | tad yathà bhagavann àditye udite satvàþ karmakriyàsu pracurà bhavanti | evam eva bhagavan mahàkaruõà yatr“dità bhavati tatrƒnyabodhikarà dharmàþ kriyàsu pracurà bhava- [ Bendall ed p287 ---> ] nti | tad yathà bhagavan sarveùàm indriyàõàü manasƒdhiùñhitànàü svasvaviùaye grahaõapràcuryaü bhavati | evam eva bhagavan mahàkaruõƒdhiùñhitànàm anyeùàü bodhikaràõàü dharmàõàü svasmin svasmin karaõãye pràcuryaü bhavati | tad yathà bhagavan jãvitˆndriye saty anyeùàm indriyàõàü pravçttir bhavati | evam eva bhagavan mahàkaruõàyàü satyàm anyeùàü bodhikaràõàü dharmàõàü pravçttir bhavatŒti || àryƒkùayamatisåtre 'py àha || tad yathƒpi nàma bhadanta sàradvatãputra puruùasya jãvitˆndriyasyƒ÷vàsàþ pra÷vàsàþ pårvaügamàþ | evam eva bhadanta sàradvatãputra bodhisatvasya mahàyànasamudàgatasya mahàkaruõà pårvaügamàþ || pe || syàd yathƒpi nàma ÷reùñhi- [ Cambridge MS f126b ---> ] no và gçhapater vƒikaputrake guõavati majjàgataü prema | evam eva mahàkaruõàpratilabdhasya bodhisatvasya sarvasatveùu majjàgataü premˆti || katham eùà bhàvayitavyà | svakam anekavidhaü pårvƒnubhåtam anubhåyamànaü và duùkhaü bhayaü ca svƒtmany atyantam aniùñaü bhàvayitvà | priyƒdiùu maitrã maitrãvatà bhàvayitavyà pratyutpannaduùkhavyàdhiùu mahàduùkhasàgarƒnavadhidãrghasaüsàravyasanƒnunãteùu và || yath“ktam àryada÷abhåmakasåtre | tasyƒivaü bhavaty à÷caryaü yàvad aj¤ànasaümåóhà vatˆme bàlapçthagjanàþ | yeùàm asaükhyeyƒtmabhàvà niruddhà nirudhyante nirotsyante ca | evaü ca kùãyamàõà kàye na nirvedam utpàdayanti | bhåyasyà màtrayà duùkhayantraü vivardhayanti | saüsàra÷rotasa÷ ca mahàbhayàn na [ Bendall ed p288 ---> ] nivartante | skandhƒlayaü ca n“tsçjanti | dhàt–ragebhya÷ ca na nirvidyante | nandãràgƒndhà÷ ca nƒvabudhyante | ùaóàyatana÷ånyagràmaü ca na vyavalokayanti | ahaükàramamakàrƒbhinive÷ƒnu÷ayaü ca na prajahanti | mànadçùñi÷alyaü ca n“ddharanti | ràgadveùamohajàlaü ca na pra÷amayanti | avidyàmohƒndhakàraü ca na vidhamayanti | tçùõƒrõa- [ Cambridge MS f127a ---> ] vaü ca n“cchoùayanti | da÷abalasƒrthavàhaü ca na paryeùante | màrƒ÷ayagahanƒnugatà÷ ca saüsàrasàgare vividhƒku÷alavitarkagràhƒkule pariplavante | aprati÷araõàþ tathà saüvegam àpadyante bahåni duùkhàni pratyanubhavantaþ | yad idaü jàtijaràvyàdhimaraõa÷okaparidevaduùkhadaurmanasy“pàyàsàn | hantƒham eùàü satvànàü duùkhƒrtànàm anàthànàm atràõànàm a÷araõànàm alayanànàm ƒparàyaõànàm andhànàm avidyƒõóakoùapañalaparyavanaddhànàü tamoabhibhåtànàm arthàyƒiko 'dvitãyo bhåtvà tathàråpapuõyaj¤ànasaübhàr“pacayaü bibharmi | yathàråpeõa puõyaj¤ànasaübhàr“pacayena saübhçtenˆme sarvasatvƒbhyantavi÷uddhim anupràpnuyur iti || tathƒtrƒivƒha | saüsàrƒñavãkàntàramàrgaprapannà vatˆme satvà nirayatiryagyoniyamalokapra- [ Bendall ed p289 ---> ] pàtƒbhimukhàþ kudçùñiviùamajàlƒnupràptàþ mohagahanasaüchannà mithyàmàrgavitathaprayàtà | andhãbhåtàþ pariõàyakavikalàþ || pe || saüsàra÷rotƒnuvàhinaþ tçùõànadãprapannàþ | mahàvegagrastà | avalokanƒsamarthàþ [[DOUBT]] kàmavyàpàdavicikitsàvihiüsàvi- [ Cambridge MS f127b ---> ] tarkaprapàtƒnucaritàþ | svakàyadçùñyudakaràkùasagçhãtàþ | kàmagahanƒvarttƒnupraviùñàþ nandãràgamadhyasaüsaktàþ | asmimànasthal“cchannàþ | aparàyaõàþ | àyatanagràmƒnucchalitàþ | ku÷alasaübhàrakavirahitàþ | te 'smàbhir mahàku÷alamålabalen“ddhçtya nirupadrave 'rajasi ÷ivasarvaj¤atàratnadvãpe pratiùñhàpayitavyà | ruddhà vatˆme satvà bahuduùkhadaurmanasy“pàyàsabahulƒnunayapratighapriyƒpriyavinibandhane sa÷okaparidevƒnucarite tçùõànigaóabandhane màyà÷àñhyƒvidyàgahanasaüchanne traidhàtukacàrake | te 'smàbhiþ sarvatraidhàtukaviveke 'bhayapure sarvaduùkh“pa÷ame [[DOUBT]] anàvaraõanirvàõe pratiùñhàpayitavyˆty àdi ||evam ebhiþ parasparadçóhãkçtyair vyavasàyƒ÷ayakàruõyaiþ puõyavçddhim àrabhet | tatra tàvad bhadrƒcàryàvidhiþ kàryà vandanƒdiþ sadàdaràt || [ Bendall ed p290 ---> ] àry“gradattaparipçcchàyàü hi triràtre trir divasasya ca ÷uceþ ÷ucivastrapràvçtasya ca triskandhakapravartanam uktaü || tatra trayaþ skandhàþ pàpade÷anàpuõyƒnumodanàbuddhƒdhyeùaõƒ- [ Cambridge MS f128a ---> ] khyàþ puõyarà÷itvàt | tatra vandanà pàpade÷anàyàm antarbhavati | buddhàn namaskçty“pàliparipçcchàyàü de÷anˆti kçtvà | yàcanam adhyeùaõàyàü ekƒrthatvàt | påjà tu vibhavƒbhàvàd anityˆti n“ktà | mànasã vàcasã ca såtrƒntaraprasiddhatvàn n“ktàþ | trayàõàü tu vacanàt pràdhànyaü gamyate | tatra vandanà | sarvabuddhàn namasyàmŒti || àryƒkùayamatisåtre tv àtmaparapàpade÷anà puõyasaübhàre pañhyate || gàthàcatuùñayena ca yathàgãtai÷ ca stotraiþ | àryabhadracaryƒdigàthàbhir và påjanà ca || àryaratnameghe yath“ktaü | iha bodhisatvo yànŒmàni bhavanti puùpajàtàni và phalajàtàni vƒmamàny aparigrahàõi | tàni triùkçtvà ràtrau triùkçtvà divase buddhabodhisatvebhyo niryàtayati || pe || sayathŒme [[DOUBT]] dhåpavçkùà và gandhavçkùà và ratnavçkùà và kalpavçkùà vƒmamƒparigrahàs tàn api triùkçtvà ràtrau triùkçtvà divase buddhabodhisatvebhyo niryàtayatŒti ||àryatrisamayaràje 'pi sthalajà ratnaparvatàþ | jalajà ratnaparvatà sthalajalajàni ratnàni da÷adigavasthitàni | amamàny aparigrahàõi deyànŒty uktaü || anayà ca di÷à sarvabhaiùajyà- [ Bendall ed p291 ---> ] ni sarvarasàyanàni sarvasalilàni a- [ Cambridge MS f128b ---> ] navadyàni apmaõóalàni | sarvakà¤canamaõóalàni | vivçtteùu và lokadhàtuùu ye paramarasaspar÷asaüpannà bhåparpañakàþ | amçtalatà | akçùñ“ptà và ÷àlayaþ | sarv“ttarakurudvãpeùu | pari÷uddheùu ca lokadhàtuùu ye ramaõãyataràþ paribhogàþ || yathà cƒryaratnameghe evƒha | sa yànŒmàni såtrƒnteù–dàr“dàràõi tathàgatapåj“pasthànàni ÷çõoti | tàny à÷ayatas tãvreõƒdhyà÷ayena buddhabodhisatvebhyaþ pariõàmayatŒti | tathà | sa vividhàni påj“pasthànàni anuvicintayatŒti || de÷anà pårv“ktˆva | àryƒkùayamatisåtre tv àtmaparapàpade÷anà puõyasaübhàre pañhyate | anumodanà bhadracaryàgàthayà | candrapradãpƒnumodanàparivartena và | adhyeùaõà bhadracaryayƒiva | pariõàmanà tu sakalasamàptƒryabhadracaryayƒiva | vajradhvajapariõàmanàü và pa÷yet ||athavà da÷abhåmak“ktàni mahàpraõidhànàni | yathƒha | yad utƒ÷eùaniþ÷eùƒnava÷eùasarvabuddhapåj“pasthàpanàya | sarvƒkàravar“petam udàrƒdhimuktivi÷uddhaü dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü sarvakalpasaükhyàbuddh“tpàdasaükhyàpratiprasrabdhaü | mahàpåj“pasthà- [ Bendall ed p292 ---> ] nàya [ Cambridge MS f129a ---> ] | prathamaü mahàpraõidhànam abhinirharati || yad uta sarvatathàgatabhàùitadharmanetrãsaüdhàraõàya sarvabuddhabodhisatvaparigrahàya | sarvasamyaksaübuddha÷àsanaparirakùaõàya | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü | sarvasaükalpasaükhyàbuddh“tpàdasaükhyàpratiprasrabdhaü | saddharmaparigrahàya | dvitãyaü mahàpraõidhànam abhinirharati || yad uta sarvabuddh“tpàdanirava÷eùasarvalokadhàtuprasareùu | tuùitabhavanavàsam àdiü kçtvà cyavanƒcaïkramaõagarbhasthitijanmakumàrakrãóƒntaþpuravàsƒbhiniùkramaõaduùkaracaryàbodhimaõó“pasaükramaõamàradharùaõƒbhisaübodhyadhyeùaõamahàdharmacakrapravartanamahàparinirvàõ“pasaükramaõàya | påjàdharmasaügrahaprayogapårvaügamaü kçtvà sarvatraikàlavivartanàya | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü sarvakalpasaükhyàbuddh“tpàdasaükhyàpratiprasrabdhaü yàvan mahàparinirvàõ“pasaükramaõàya | tçtãyaü mahàpraõidhànam abhinirharati || yad uta sarvabodhisatvacaryàvipulamahadgatƒpramàõƒsaübhinnasarvapàramitàsusaügrahãtaþ | sarvabhåmipari÷odhanaü sƒïg“pàïganirhàraü yàvat sala- [ Cambridge MS f129b ---> ] kùaõavilakùaõasaüvartavivartasarvabodhi satvacaryàbhåtayathàvad bhåmipath“pade÷apàramitàparikarmƒvavàdƒnu÷àsany-anupradàn“pasta- [ Bendall ed p293 ---> ] mbhacitt“tpàdƒbhinirhàràya | dharmadha-tuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü sarvakalpasaükhyàcaryàsaükhyàpratiprasrabdhaü citt“tpàdƒbhinirhàràya | caturthaü mahàpraõidhànam abhinirharati || yad uta nirava÷eùasarvasatvadhàturåpyaråpisaüj¤àsaüj¤i nƒiva saüj¤i nƒsaüj¤y aõóajajaràyujasaüsvedajƒupapàdukatraidhàtukaparyàpannaùaógatisamavasçtasarv“papattiparyàpannanàmaråpasaügçhãtƒ÷eùasarvasatvadhàtuparipàcanàya | sarvabuddhadharmƒvatàraõàya | sarvagatisaükhyàvyavacchedanàya | sarvaj¤aj¤ànapratiùñhàpanàya | dharmadhàtu- [ Cambridge MS f130a ---> ] vipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü sarvakalpasaükhyàsatvadhàtusaükhyàpratiprasrabdhaü |sarvasatvadhàtuparipàcanàya | pa¤camaü mahàpraõidhànam abhinirharati || yad uta nirava÷eùasarvalokadhàtuvipulasaükùiptamahadgatƒpramàõasåkùmƒudàrikavyatyastƒvamårddhasamatalaprave÷asamavasaraõƒnugatˆndrajàlavibhàgada÷adiga÷eùavaimàtryaprave÷avibhàgaj¤ànƒnugamapratyakùatàyai | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü sarvakalpasaükhyàlokadhàtusaükhyàpratiprasrabdhaü lokadhàtuvaimàtryƒvatàraõàya | ùaùñhaü mahàpraõidhànam abhinirharati || yad uta sarvakùetrƒikakùetrƒikakùetra sarvakùetraisamava÷araõapari÷odhanaü [[DOUBT]] | apramàõabuddhakùetra prabhàvyåhƒlaükàrapratimaõóitaü | sarvakle÷ƒpanayanapari÷uddhipath“petaü | apramàõaj¤ànƒkàrasatvaparipårõam udàrabuddhaviùayasamavasaraõaü | yathƒ÷ayasarvasatvasaüdar÷anasaütoùaõàya | dharmadhàtuvi- [ Bendall ed p294 ---> ] pulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü |sarvakalpasaükhyàbuddhakùetrasaükhyàpratiprasrabdhaü |sarvabuddhakùetrapari÷odhanàya |saptamaü mahàpraõidhànam abhinirharati ||yad uta sarvabodhisatvƒikƒ÷ayaprayogatàyai | niþsapatnaku÷alamål“pacayàya | ekƒrambaõasarvabodhisatvasamatàyai | avirahitasatatasamitabuddhabodhisatvasamavadhànàya | yathˆùñabuddh“tpàdasaüdar÷anàya | svacitt“tpàdatathàgataprabhàvaj¤ànƒnugamàya | acyutƒnugàminy-abhij¤àpratilambhàya | sarvalokadhàtvanuvicaraõàya sarvaparùanmaõóalapratibhàsapràptaye | sarv“papattisva÷arãrƒnugamàya | acintyamahàyàn“petatàyai | [ Cambridge MS f130b ---> ] bodhisatvacaryàcaraõƒvyavacchedàya | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü | sarvakalpasaükhyàcaryàsaükhyàpratiprasrabdhaü | mahàyànƒvatàraõàya | aùñamaü mahàpraõidhànam abhinirharati ||yad utƒvivartyacakrasamàråóhabodhisatvacaryàcaraõàya | amoghakàyavàïmanaskareõa | sahadar÷ananiyatasarvabuddhadharmapratilambhàya | sahaghoù“dàhàraj¤ànƒ- [ Bendall ed p295 ---> ] nugamàya | sahaprasàdakle÷avivartanàya | mahàbhaiùajyaràj“pamƒ÷rayapratilambhàya | cintàmaõivat kàyapratilambhàya | sarvabodhisatvacaryàcaraõàya | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü | sarvakalpasaükhyàcaryàsaükhyàpratiprasrabdhaü |amoghaghoùatàyai | navamaü mahàpraõidhànam abhinirharati || yad uta sarvalokadhàtuùv anuttarasamyaksaübodhyabhisaübodhanàya | ekavàlapathƒvyativçttasarvabàlapçthagjanajanm“papattyabhiniùkramaõavikurvaõa bodhimaõóadharmacakrapravartanamahàparinirvàõ“padar÷anàya | mahàbuddhaviùayaprabhàvaj¤ànƒnugamàya | sarvasatvadhàtuyathƒ÷ayabuddh“tpàdakùaõakùaõƒvabodhapra÷amapràpaõasaüdar÷anàya | e- [ Cambridge MS f131a ---> ] kƒbhisaübodhisarvadharmadhàtunirmàõaspharaõàya | ekaghoù“dàhàrasarvasatvacittƒ÷ayasaütoùaõàya | mahàparinirvàõ“padar÷anacaryàbalƒvyupacchedàya | mahàj¤ànabhåmisarvadharmavyutthàpanasaüdar÷anàya | dharmaj¤ànaçddhimàyƒbhij¤àsarvalokadhàtuspharaõàya | dharmadhàtuvipulam àkà÷adhàtuparyavasànam aparƒntakoñãniùñhaü | sarvakalpasaükhyƒbhisaübodhisaükhyàpratiprasrabdhaü | mahàyànƒbhinirhàràya | da÷amaü mahàpraõidhànam abhinirharatŒti || [ Bendall ed p296 ---> ] etac ca bhàvayan sarvatra pariõàmayàmŒti yojyaü || àryƒvalokite÷varavimokùe ca yad uktaü tad apy evaü yojyaü | etat ku÷alamålaü sarvasatvaprapàtabhayavigamàya pariõàmayàmi | sarvasatvàn sàntànikabhayapra÷amanàya | sarvasatvasaümohabhayavinivartanàya pariõàmayàmi | sarvasatvabandhanabhayasamucchedàya | sarvasatvajãvit“parodh“pakramabhayavyàvartanàya | sarvasatv“pakaraõavaikalyabhayƒpanayanàya | sarvasatvƒjãvikàbhayavyupa÷amanàya | sarvasatvƒ÷lokabhayasamatikramaõàya pariõàmayàmi | sarvasatvasàüsàrikabhay“pa÷amanàya | sarvasatvaparùacchàradyabhayavigamàya | sarvasatvamaraõa- [ Cambridge MS f131b ---> ] bhayavyatikramàya | sarvasatvadurgatibhayavinivartanàya | sarvasatvatamoandhakàraviùamagatyapratyudàvartanƒvabhàsakaraõàya pariõàmayàmi | sarvasatvànàü visabhàgasamavadhànabhayƒbhyantavigamàya | sarvasatvapriyaviprayogabhayanirodhàya | sarvasatvƒpriyasaüvàsabhayƒpanayanàya | sarvasatvakàyaparipãóàbhayavisaüyogàya | sarvasatvacittaparipãóanabhayanirmokùaõàya | sarvasatvaduùkhadaurmanasy“pàyàsasamatikramaõàya pariõàmayàmŒti || [ Bendall ed p297 ---> ] saükùepataþ punar iyam anuttarà pariõàmanà yˆyam àryabhadracaryàgàthàyàü | ma¤ju÷irã yatha jànati ÷åraþ so ca samantata bhadra tathƒiva | teùu ahaü anu÷ikùayamàõo nàmayamã ku÷alaü imu sarvaü || sarvatriyadhva gatebhi jinebhir yà pariõàmana varõitƒgrà | tàyƒhaü ku÷alaü imu sarvaü nàmayamã varabhadracarãye | iti || iti ÷ikùàsamuccaye bhadracaryàvidhiþ ùoóa÷amaþ paricchedaþ samàptaþ || Copyright (c) 2002 by Jens Braarvig - Oslo