Santideva: Siksasamuccaya
15. Bhogapunasuddhi

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ ||

śikṣāsamuccayasyâtmaśuddhyanantaraṃ bhogaśuddhiḥ saṃcayâbhāvāt |

pṛthag iha lekhitā |

bhogaśuddhiṃ ca jānīyāt samyagājīvaśodhanāt ||

yathôktam āryôgraparipṛcchāyām |

iha gṛhapate gṛhī bodhisatvo dharmeṇa bhogān paryeṣate nâdharmeṇa |

samena na viṣameṇa |

samyagājīvo bhavati na viṣamâjīvêti ||

āryaratnameghe 'py uktaṃ |

na bodhisatvo dāyakaṃ dānapatiṃ dṛṣṭvêryāpatham āracayati |

kathaṃ nêryāpatham āracayati |

na śanair mandaṃ mandaṃ kramān utkṣipati na nikṣipati yugamātraprekṣikayā saviśva-

[ Bendall ed p268 ---> ]

staprekṣikayânābhogaprekṣikayā |

evaṃ kāyakuhanāṃ na karoti |

kathaṃ vākkuhanāṃ na karoti |

na bodhisatvo lābhahetor lābhanidānaṃ mandabhāṇī mṛdubhāṇī na priyabhāṇī bhavati |

nânuvartanavacanāni niścārayati |

pe ||kathaṃ na cittakuhanāṃ kuroti |

bodhisatvo dāyakena dānapatinā vā lābhena pravāryamāṇo vā câlpêcchatāṃ darśayati |

citte na spṛhām utpādayati |

antardāhâiṣa kulaputra yad vācâlpêcchatā cittena lābhakāmatā |

evaṃ hi kulaputra bodhisatvaḥ kuhanalapanalābhâpagato bhavati |

pe |

na bodhisatvo dānapatiṃ vā dṛṣṭvā nimittaṃ karoti |

vighāto me cīvareṇa |

vighāto me pātreṇa |

vighāto me glānabhaiṣajyena |

na ca taṃ dāyakaṃ dānapatiṃ vā kiṃcit prārthayate |

na vācaṃ niścārayati |

evaṃ hi bodhisatvo nimittalābhâpagato bhavati |

yāvan na bodhisatvo dāyakaṃ dānapatiṃ dṛṣṭvâivaṃ vācaṃ niścārayati |

amukenâmu-

[ Cambridge MS f117b ---> ]

kena vā me dānapatinâmukaṃ vastu pratipāditaṃ tasya ca mayâmukôpakāraḥ kṛtaḥ |

tena me śīlavān ayam iti kṛtvêdaṃ cêdaṃ ca dattaṃ bahuśrutêti |

alpêcchêti kṛtvā |

mayā ca tasya kāruṇyacittam upasthāpya parigṛhītaṃ |

pe ||

tatra kāyakṣatir yad uta lābhahetor lābhanidānam ādhāvanaparidhāvanaṃ dauḥśīlyasamudācaraṇaṃ ca |

cittakṣatir yad uta prārthanā |

[ Bendall ed p268 ---> ]

lābhināṃ ca brahmacāriṇām antike vyāpādabahulatā |

evaṃ hi bodhisatvo viṣamaparyeṣṭilābhâpagato bhavati |

pe ||

iha bodhisatvo na tulākūṭena na mānakūṭena na visraṃbhaghātikayā na dhūrtatayā lābham upārjayati |

evaṃ hi bodhisatvo 'dharmalābhâpagato bhavati |

pe |

ye te lābhā staupikasaṃsṛṣṭā vā dhārmikasaṃsṛṣṭā vā sāṃghikasaṃsṛṣṭā vâdattā vânanujñātā vā |

tān na pratīcchati na svīkaroti |

evaṃ hi bodhisatvo 'pariśuddhalābhâpagato bhavati |

yāval labdhā lābhaṃ na mamāyate |

na dhanāyate |

na saṃnidhiṃ karoti |

kālânukālaṃ ca śramaṇabrāhmaṇebhyo dadāti |

mātāpitṛmitrâmātyajñātisālohitebhyaḥ kālânukālam ātmanā paribhuṅkte paribhuñjānaś câraktaḥ paribhuṅkte |

svanadhyavasito na câlabhyamāne lābhe khedacittam utpādayati |

na paritapyati na ca dāyakadānapatīnām antike 'prasādacittam utpādayatîty ādi ||

tatrâiṣâpy asya bodhisatvasya bhogaśuddhir ātmabhāvaśuddhivat parahitāya bhavet ||

yathôktam āryavimalakīrtinirdeśe |

punar aparaṃ bhadanta śāriputra ye praviśantîdaṃ gṛhaṃ teṣāṃ samanantarapraviṣṭānāṃ sarvakleśā na bādhante 'yaṃ dvitīyâścaryâdbhuto dharmaḥ ||

punar atrâivôktaṃ |

atha tato bhojanāt sarvāvatī sā parṣat tṛptā bhūtā |

na ca tat bhojanaṃ kṣīyate |

yaiś ca bodhisatvaiḥ śrāvakaiś ca śakrabrahmalokapālais tad anyaiś ca satvais tad bhojanaṃ bhuktaṃ teṣāṃ tā-

[ Bendall ed p270 ---> ]

dṛśaṃ sukhaṃ kāye 'vakrāntaṃ yādṛśaṃ sarva-

[ Cambridge MS f118a ---> ]

sukhamaṇḍitāyāṃ lokadhātau bodhisatvānāṃ sukhaṃ |

sarvaromakūpebhyaś ca teṣāṃ tādṛśo gandhaḥ pravāti |

tad yathâpi nāma tasyām eva sarvagandhasugandhāyāṃ lokadhātau vṛkṣāṇāṃ gandhaḥ ||

punaś côktaṃ |

yaiś ca bhadantânanda bhikṣubhir anavakrāntaniyāmair etad bhojanaṃ bhuktaṃ teṣām evâvakrāntaniyamānāṃ pariṇaṃsyati |

pe |

yair anutpāditabodhicittaiḥ satvaiḥ paribhuktaṃ teṣām utpāditabodhicittānāṃ pariṇaṃsyati |

yair utpāditabodhicittair bhuktaṃ teṣāṃ nâpratilabdhakṣāntikānāṃ pariṇaṃsyatîti vistaraḥ ||

śūnyatākaruṇā garbhaceṣṭitāt puṇyaśodhanam ||

uktaṃ hy āryagaganagañjasūtre |

yad utâhaṃkāraviśuddhaṃ tad dānaṃ dadāti |

mamakāraviśuddhaṃ tad dānaṃ dadāti |

hetuviśuddhaṃ tad dānaṃ dadāti |

dṛṣṭiviśuddhaṃ tad dānaṃ dadāti |

nimittaviśuddhaṃ tad dānaṃ dadāti |

nānātvaviśuddhaṃ tad dānaṃ dadāti |

vipākapratikāṅkṣaṇāviśuddhaṃ tad dānaṃ dadāti |

yathā gaganaṃ samaviśuddhaṃ tad dānaṃ dadāti ||

pe |

yathā gaganam aparyantam evam aparyantīkṛtena cittena tad dānaṃ dadāti |

yathā gaganaṃ vistīrṇam anāvaraṇam evaṃ bodhipariṇāmitaṃ tad dānaṃ dadāti |

yathā gaganam arūpi evaṃ sarvarūpâniśritaṃ tad dānaṃ dadāti |

yathā gaganam avedayitṛ |

evaṃ sarvaveditapratiprasrabdhaṃ dānaṃ dadāti |

evam asaṃjñi asaṃskṛtam avijñaptilakṣaṇam evam apratijñānaṃ tad dānaṃ dadāti |

yathā gaganaṃ sarvabuddhakṣetraspharaṇam evaṃ sarvasatvamaitrīspharaṇaṃ tad dānaṃ dadāti |

pe |

yathā gaganaṃ sadāprakāśam evaṃ cittaprakṛtiviśuddhaṃ tad dānaṃ dada-ti |

yathā gaganaṃ sarvasatvâvakāśaṃ evaṃ sarvasatvôpajīvyaṃ tad dānaṃ dadāti |

yāvad yathā nirmito nirmitāya dadāti nirvikalpo 'nābhogaḥ |

cittamanovijñānavigataḥ sarvadharmaniḥpratikāṅkṣī |

evaṃ dvayavigamatayā māyālakṣa-

[ Bendall ed p271 ---> ]

ṇasvabhāvaviśuddhaṃ bodhisatvas tad dānaṃ dadāti |

yasyêdṛśo dānaparityāgaḥ prajñājñānena ca sarvasatva-

[ Cambridge MS f118b ---> ]

kleśaparityāgaḥ |

upāyajñānena ca satvâparityāgaḥ |

evaṃ tyāgacittaḥ kulaputra bodhisatvo gaganasamadāno bhavati ||

āryâkṣayamatisūtre 'py uktaṃ |

nâsti satvôtpīḍanādānam |

yāvan nâsti yathôkte ūnadānaṃ |

yāvan nâsti sarvasatveṣu dakṣiṇīyâvamanyanādānaṃ |

pe |

nâsti nikrandadānaṃ yāvan nâsti yācanakeṣûpataptadānaṃ nâsty uccagghana*ullāpanadānaṃ nâsti parāṅmukhadānaṃ nâsty apaviddhadānaṃ nâsty asvahastadānaṃ |

pe |

nâsty akalpikadānaṃ |

nâsty akāladānaṃ nâsti viṣaśastradānaṃ nâsti satvaviheṭhanādānam iti ||
yat tarhy ugraparipṛcchāyām uktaṃ |

dānapāramitākālo 'yaṃ yasya yenârthas tasya tatpradānakālaḥ |

api tu tathâhaṃ kariṣyāmi |

madyapebhyâiva madyapānaṃ dāsyāmi |

tāṃs tān smṛtisaṃprajanye samādāpayiṣyāmîti ||

madyapānād api nairāśyakṛte bodhisatve pratigho garīyān |

satvasaṃgrahahāniś câto 'nyaprasādanôpāyâsaṃbhave madyaṃ deyam ity abhiprāyaḥ |

śastrâdiṣv api yady anubadhagurulâdyavavicārād dānam āpadyeta |

nâivâpattir ity atâiva gamyate |

sūtreṣu tu sāmānyena pratiṣedha |

ity uktā dānaviśuddhidik ||

śīlaviśuddhir āryagaganagañjasūtre evâbhihitā |

avirahitabodhicittatā cittaviśuddhyai apagataśrāvakapratyekabuddhacittatā prāmāṇikaviśuddhyaîty ādi ||

[ Bendall ed p272 ---> ]

punar aparā śīlaviśuddhiḥ |

śuddhaṃ gaganaṃ śuddhaṃ tacchīlaṃ |vimalaṃ gaganaṃ vimalaṃ tacchīlaṃ |

śāntaṃ gaganaṃ śāntaṃ tacchīlaṃ |

anunnataṃ gaganam anunnataṃ tacchīlaṃ |

anunītaṃ gaganam anunītaṃ tacchīlam |

yāvad achedyâbhedyaṃ gaganam achedyâbhedyaṃ tacchīlam ity ādi ||

apratihataṃ gaganaṃ sarvasatvâpratighacittasya kṣāntipariśuddhiḥ |

samaprayogaṃ gaganaṃ sarvasatvasamacittasya kṣāntipariśuddhir ity ādi ||

tad yathâpi syān mahāśālavanaṃ |

tasmi-

[ Cambridge MS f119a ---> ]

n kaścid evâgatya śālaṃ chindyāt |

tatra teṣām avaśiṣṭānāṃ nâivaṃ bhavati |

eṣa chinno vayam acchinnêti |

na teṣām anunayo na pratighaḥ |

na kalpo na vikalpo na parikalpaḥ ||

yâivaṃ kṣāntir iyaṃ bodhisatvasya paramā gaganasamā kṣāntir |

iti ||

āryaratnacūḍasūtre vistaram uktvâha |

idam ucyate vīryaṃ |

tasya kāyapariśuddhiḥ |

yat kāyasya pratibhāsapratibimbajñānaṃ vāco 'nabhilāpyajñānaṃ |

cittasyâtyantôpaśamajñānaṃ |

tathā maitrīsaṃnāhasaṃnaddho mahākaruṇâdhiṣṭhānapratiṣṭhitaḥ |

sarvâkāravarôpetaṃ śūnyatâkārâbhinirhṛtaṃ dhyānaṃ dhyāyati |

tatra katamā sarvâkāravarôpetā śūnyatā |

yā na dānavikalā |

yāvan nôpāyavikalā |

na mahāmaitrīmuditôpekṣāvikalā |

na satyajñānâvatāravikalā |

na bodhicittasatvâpekṣāvikalā |

nâśayâdhyāśayaprayogavikalā |

na dānapriyavadyatârthakriyā samānârthatāvikalā |

na smṛtisaṃprajanyavikalā |

na smṛtyupasthānasamyakprahāṇarddhipādêndriyabalabodhyaṅgâṣṭâṅgamārgavikalā na śamathavipaśyanāvikalā |

pe |

upaśāntā ca svabhāvena |

[ Bendall ed p273 ---> ]

anupaśāntā ca karmakleśeṣu |

upekṣikā ca sarvadharmāṇāṃ |

avekṣikā ca buddhadharmāṇāṃ |

jahā ca svalakṣaṇena |

vikrāntā câdhiṣṭhānakāryatayā |

avyāpṛtā ca svarasena |

sadā vyāpṛtā ca buddhakāryeṣu |

śītībhūtā côpaśamena |

sadôjjvalitā ca satvaparipāke |

iyam ucyate sarvâkāravarôpetā śūnyatā ||

yāvad iyaṃ kulaputra dhyānapāramitā caryāpariśuddhir iti ||

etena prajñāpariśuddhir veditavyā |

evaṃ sarvapuṇyeṣv iti ||

tathâryavimalakīrtinirdeśe 'py uktaṃ |saddharmacakrapravartanamahāparinirvāṇasaṃdarśanagocaraś ca bodhisatvacaryâtyajanagocaraś câyam api bodhisatvasya gocara |

iti ||bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ ||


Copyright (c) 2002 by Jens Braarvig - Oslo