Santideva: Siksasamuccaya 15. Bhogapunasuddhi Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ bhogapuõya÷uddhiþ pa¤cada÷aþ paricchedaþ || ÷ikùàsamuccayasyƒtma÷uddhyanantaraü bhoga÷uddhiþ saücayƒbhàvàt | pçthag iha lekhità | bhoga÷uddhiü ca jànãyàt samyagàjãva÷odhanàt || yath“ktam àry“graparipçcchàyàm | iha gçhapate gçhã bodhisatvo dharmeõa bhogàn paryeùate nƒdharmeõa | samena na viùameõa | samyagàjãvo bhavati na viùamƒjãvˆti || àryaratnameghe 'py uktaü | na bodhisatvo dàyakaü dànapatiü dçùñvˆryàpatham àracayati | kathaü nˆryàpatham àracayati | na ÷anair mandaü mandaü kramàn utkùipati na nikùipati yugamàtraprekùikayà savi÷va- [ Bendall ed p268 ---> ] staprekùikayƒnàbhogaprekùikayà | evaü kàyakuhanàü na karoti | kathaü vàkkuhanàü na karoti | na bodhisatvo làbhahetor làbhanidànaü mandabhàõã mçdubhàõã na priyabhàõã bhavati | nƒnuvartanavacanàni ni÷càrayati | pe ||kathaü na cittakuhanàü kuroti | bodhisatvo dàyakena dànapatinà và làbhena pravàryamàõo và cƒlpˆcchatàü dar÷ayati | citte na spçhàm utpàdayati | antardàhƒiùa kulaputra yad vàcƒlpˆcchatà cittena làbhakàmatà | evaü hi kulaputra bodhisatvaþ kuhanalapanalàbhƒpagato bhavati | pe | na bodhisatvo dànapatiü và dçùñvà nimittaü karoti | vighàto me cãvareõa | vighàto me pàtreõa | vighàto me glànabhaiùajyena | na ca taü dàyakaü dànapatiü và kiücit pràrthayate | na vàcaü ni÷càrayati | evaü hi bodhisatvo nimittalàbhƒpagato bhavati | yàvan na bodhisatvo dàyakaü dànapatiü dçùñvƒivaü vàcaü ni÷càrayati | amukenƒmu- [ Cambridge MS f117b ---> ] kena và me dànapatinƒmukaü vastu pratipàditaü tasya ca mayƒmuk“pakàraþ kçtaþ | tena me ÷ãlavàn ayam iti kçtvˆdaü cˆdaü ca dattaü bahu÷rutˆti | alpˆcchˆti kçtvà | mayà ca tasya kàruõyacittam upasthàpya parigçhãtaü | pe || tatra kàyakùatir yad uta làbhahetor làbhanidànam àdhàvanaparidhàvanaü dauþ÷ãlyasamudàcaraõaü ca | cittakùatir yad uta pràrthanà | [ Bendall ed p268 ---> ] làbhinàü ca brahmacàriõàm antike vyàpàdabahulatà | evaü hi bodhisatvo viùamaparyeùñilàbhƒpagato bhavati | pe || iha bodhisatvo na tulàkåñena na mànakåñena na visraübhaghàtikayà na dhårtatayà làbham upàrjayati | evaü hi bodhisatvo 'dharmalàbhƒpagato bhavati | pe | ye te làbhà staupikasaüsçùñà và dhàrmikasaüsçùñà và sàüghikasaüsçùñà vƒdattà vƒnanuj¤àtà và | tàn na pratãcchati na svãkaroti | evaü hi bodhisatvo 'pari÷uddhalàbhƒpagato bhavati | yàval labdhà làbhaü na mamàyate | na dhanàyate | na saünidhiü karoti | kàlƒnukàlaü ca ÷ramaõabràhmaõebhyo dadàti | màtàpitçmitrƒmàtyaj¤àtisàlohitebhyaþ kàlƒnukàlam àtmanà paribhuïkte paribhu¤jàna÷ cƒraktaþ paribhuïkte | svanadhyavasito na cƒlabhyamàne làbhe khedacittam utpàdayati | na paritapyati na ca dàyakadànapatãnàm antike 'prasàdacittam utpàdayatŒty àdi || tatrƒiùƒpy asya bodhisatvasya bhoga÷uddhir àtmabhàva÷uddhivat parahitàya bhavet || yath“ktam àryavimalakãrtinirde÷e | punar aparaü bhadanta ÷àriputra ye pravi÷antŒdaü gçhaü teùàü samanantarapraviùñànàü sarvakle÷à na bàdhante 'yaü dvitãyƒ÷caryƒdbhuto dharmaþ || punar atrƒiv“ktaü | atha tato bhojanàt sarvàvatã sà parùat tçptà bhåtà | na ca tat bhojanaü kùãyate | yai÷ ca bodhisatvaiþ ÷ràvakai÷ ca ÷akrabrahmalokapàlais tad anyai÷ ca satvais tad bhojanaü bhuktaü teùàü tà- [ Bendall ed p270 ---> ] dç÷aü sukhaü kàye 'vakràntaü yàdç÷aü sarva- [ Cambridge MS f118a ---> ] sukhamaõóitàyàü lokadhàtau bodhisatvànàü sukhaü | sarvaromakåpebhya÷ ca teùàü tàdç÷o gandhaþ pravàti | tad yathƒpi nàma tasyàm eva sarvagandhasugandhàyàü lokadhàtau vçkùàõàü gandhaþ || puna÷ c“ktaü | yai÷ ca bhadantƒnanda bhikùubhir anavakràntaniyàmair etad bhojanaü bhuktaü teùàm evƒvakràntaniyamànàü pariõaüsyati | pe | yair anutpàditabodhicittaiþ satvaiþ paribhuktaü teùàm utpàditabodhicittànàü pariõaüsyati | yair utpàditabodhicittair bhuktaü teùàü nƒpratilabdhakùàntikànàü pariõaüsyatŒti vistaraþ || ÷ånyatàkaruõà garbhaceùñitàt puõya÷odhanam || uktaü hy àryagaganaga¤jasåtre | yad utƒhaükàravi÷uddhaü tad dànaü dadàti | mamakàravi÷uddhaü tad dànaü dadàti | hetuvi÷uddhaü tad dànaü dadàti | dçùñivi÷uddhaü tad dànaü dadàti | nimittavi÷uddhaü tad dànaü dadàti | nànàtvavi÷uddhaü tad dànaü dadàti | vipàkapratikàïkùaõàvi÷uddhaü tad dànaü dadàti | yathà gaganaü samavi÷uddhaü tad dànaü dadàti || pe | yathà gaganam aparyantam evam aparyantãkçtena cittena tad dànaü dadàti | yathà gaganaü vistãrõam anàvaraõam evaü bodhipariõàmitaü tad dànaü dadàti | yathà gaganam aråpi evaü sarvaråpƒni÷ritaü tad dànaü dadàti | yathà gaganam avedayitç | evaü sarvaveditapratiprasrabdhaü dànaü dadàti | evam asaüj¤i asaüskçtam avij¤aptilakùaõam evam apratij¤ànaü tad dànaü dadàti | yathà gaganaü sarvabuddhakùetraspharaõam evaü sarvasatvamaitrãspharaõaü tad dànaü dadàti | pe | yathà gaganaü sadàprakà÷am evaü cittaprakçtivi÷uddhaü tad dànaü dada-ti | yathà gaganaü sarvasatvƒvakà÷aü evaü sarvasatv“pajãvyaü tad dànaü dadàti | yàvad yathà nirmito nirmitàya dadàti nirvikalpo 'nàbhogaþ | cittamanovij¤ànavigataþ sarvadharmaniþpratikàïkùã | evaü dvayavigamatayà màyàlakùa- [ Bendall ed p271 ---> ] õasvabhàvavi÷uddhaü bodhisatvas tad dànaü dadàti | yasyˆdç÷o dànaparityàgaþ praj¤àj¤ànena ca sarvasatva- [ Cambridge MS f118b ---> ] kle÷aparityàgaþ | upàyaj¤ànena ca satvƒparityàgaþ | evaü tyàgacittaþ kulaputra bodhisatvo gaganasamadàno bhavati || àryƒkùayamatisåtre 'py uktaü | nƒsti satv“tpãóanàdànam | yàvan nƒsti yath“kte ånadànaü | yàvan nƒsti sarvasatveùu dakùiõãyƒvamanyanàdànaü | pe | nƒsti nikrandadànaü yàvan nƒsti yàcanakeù–pataptadànaü nƒsty uccagghana*ullàpanadànaü nƒsti paràïmukhadànaü nƒsty apaviddhadànaü nƒsty asvahastadànaü | pe | nƒsty akalpikadànaü | nƒsty akàladànaü nƒsti viùa÷astradànaü nƒsti satvaviheñhanàdànam iti || yat tarhy ugraparipçcchàyàm uktaü | dànapàramitàkàlo 'yaü yasya yenƒrthas tasya tatpradànakàlaþ | api tu tathƒhaü kariùyàmi | madyapebhyƒiva madyapànaü dàsyàmi | tàüs tàn smçtisaüprajanye samàdàpayiùyàmŒti || madyapànàd api nairà÷yakçte bodhisatve pratigho garãyàn | satvasaügrahahàni÷ cƒto 'nyaprasàdan“pàyƒsaübhave madyaü deyam ity abhipràyaþ | ÷astrƒdiùv api yady anubadhagurulƒdyavavicàràd dànam àpadyeta | nƒivƒpattir ity atƒiva gamyate | såtreùu tu sàmànyena pratiùedha | ity uktà dànavi÷uddhidik || ÷ãlavi÷uddhir àryagaganaga¤jasåtre evƒbhihità | avirahitabodhicittatà cittavi÷uddhyai apagata÷ràvakapratyekabuddhacittatà pràmàõikavi÷uddhyaŒty àdi || [ Bendall ed p272 ---> ] punar aparà ÷ãlavi÷uddhiþ | ÷uddhaü gaganaü ÷uddhaü tacchãlaü |vimalaü gaganaü vimalaü tacchãlaü | ÷àntaü gaganaü ÷àntaü tacchãlaü | anunnataü gaganam anunnataü tacchãlaü | anunãtaü gaganam anunãtaü tacchãlam | yàvad achedyƒbhedyaü gaganam achedyƒbhedyaü tacchãlam ity àdi || apratihataü gaganaü sarvasatvƒpratighacittasya kùàntipari÷uddhiþ | samaprayogaü gaganaü sarvasatvasamacittasya kùàntipari÷uddhir ity àdi || tad yathƒpi syàn mahà÷àlavanaü | tasmi- [ Cambridge MS f119a ---> ] n ka÷cid evƒgatya ÷àlaü chindyàt | tatra teùàm ava÷iùñànàü nƒivaü bhavati | eùa chinno vayam acchinnˆti | na teùàm anunayo na pratighaþ | na kalpo na vikalpo na parikalpaþ || yƒivaü kùàntir iyaü bodhisatvasya paramà gaganasamà kùàntir | iti || àryaratnacåóasåtre vistaram uktvƒha | idam ucyate vãryaü | tasya kàyapari÷uddhiþ | yat kàyasya pratibhàsapratibimbaj¤ànaü vàco 'nabhilàpyaj¤ànaü | cittasyƒtyant“pa÷amaj¤ànaü | tathà maitrãsaünàhasaünaddho mahàkaruõƒdhiùñhànapratiùñhitaþ | sarvƒkàravar“petaü ÷ånyatƒkàrƒbhinirhçtaü dhyànaü dhyàyati | tatra katamà sarvƒkàravar“petà ÷ånyatà | yà na dànavikalà | yàvan n“pàyavikalà | na mahàmaitrãmudit“pekùàvikalà | na satyaj¤ànƒvatàravikalà | na bodhicittasatvƒpekùàvikalà | nƒ÷ayƒdhyà÷ayaprayogavikalà | na dànapriyavadyatƒrthakriyà samànƒrthatàvikalà | na smçtisaüprajanyavikalà | na smçtyupasthànasamyakprahàõarddhipàdˆndriyabalabodhyaïgƒùñƒïgamàrgavikalà na ÷amathavipa÷yanàvikalà | pe | upa÷àntà ca svabhàvena | [ Bendall ed p273 ---> ] anupa÷àntà ca karmakle÷eùu | upekùikà ca sarvadharmàõàü | avekùikà ca buddhadharmàõàü | jahà ca svalakùaõena | vikràntà cƒdhiùñhànakàryatayà | avyàpçtà ca svarasena | sadà vyàpçtà ca buddhakàryeùu | ÷ãtãbhåtà c“pa÷amena | sad“jjvalità ca satvaparipàke | iyam ucyate sarvƒkàravar“petà ÷ånyatà || yàvad iyaü kulaputra dhyànapàramità caryàpari÷uddhir iti || etena praj¤àpari÷uddhir veditavyà | evaü sarvapuõyeùv iti || tathƒryavimalakãrtinirde÷e 'py uktaü |saddharmacakrapravartanamahàparinirvàõasaüdar÷anagocara÷ ca bodhisatvacaryƒtyajanagocara÷ cƒyam api bodhisatvasya gocara | iti ||bhogapuõya÷uddhiþ pa¤cada÷aþ paricchedaþ || Copyright (c) 2002 by Jens Braarvig - Oslo