Santideva: Siksasamuccaya 15. Bhogapunasuddhi Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ bhogapuõya÷uddhiþ pa¤cada÷aþ paricchedaþ || ÷ikùàsamuccayasyƒtma÷uddhyanantaraü bhoga÷uddhiþ saücayƒbhàvàt | pçthag iha lekhità | bhoga÷uddhiü ca jànãyàt samyagàjãva÷odhanàt || yath“ktam àry“graparipçcchàyàm | iha gçhapate gçhã bodhisatvo dharmeõa bhogàn paryeùate nƒdharmeõa | samena na viùameõa | samyagàjãvo bhavati na viùamƒjãvˆti || àryaratnameghe 'py uktaü | na bodhisatvo dàyakaü dànapatiü dçùñvˆryàpatham àracayati | kathaü nˆryàpatham àracayati | na ÷anair mandaü mandaü kramàn utkùipati na nikùipati yugamàtraprekùikayà savi÷va- [ Bendall ed p268 ---> ] staprekùikayƒnàbhogaprekùikayà | evaü kàyakuhanàü na karoti | kathaü vàkkuhanàü na karoti | na bodhisatvo làbhahetor làbhanidànaü mandabhàõã mçdubhàõã na priyabhàõã bhavati | nƒnuvartanavacanàni ni÷càrayati | pe ||kathaü na cittakuhanàü kuroti | bodhisatvo dàyakena dànapatinà và làbhena pravàryamàõo và cƒlpˆcchatàü dar÷ayati | citte na spçhàm utpàdayati | antardàhƒiùa kulaputra yad vàcƒlpˆcchatà cittena làbhakàmatà | evaü hi kulaputra bodhisatvaþ kuhanalapanalàbhƒpagato bhavati | pe | na bodhisatvo dànapatiü và dçùñvà nimittaü karoti | vighàto me cãvareõa | vighàto me pàtreõa | vighàto me glànabhaiùajyena | na ca taü dàyakaü dànapatiü và kiücit pràrthayate | na vàcaü ni÷càrayati | evaü hi bodhisatvo nimittalàbhƒpagato bhavati | yàvan na bodhisatvo dàyakaü dànapatiü dçùñvƒivaü vàcaü ni÷càrayati | amukenƒmu- [ Cambridge MS f117b ---> ] kena và me dànapatinƒmukaü vastu pratipàditaü tasya ca mayƒmuk“pakàraþ kçtaþ | tena me ÷ãlavàn ayam iti kçtvˆdaü cˆdaü ca dattaü bahu÷rutˆti | alpˆcchˆti kçtvà | mayà ca tasya kàruõyacittam upasthàpya parigçhãtaü | pe || tatra kàyakùatir yad uta làbhahetor làbhanidànam àdhàvanaparidhàvanaü dauþ÷ãlyasamudàcaraõaü ca | cittakùatir yad uta pràrthanà | [ Bendall ed p268 ---> ] làbhinàü ca brahmacàriõàm antike vyàpàdabahulatà | evaü hi bodhisatvo viùamaparyeùñilàbhƒpagato bhavati | pe || iha bodhisatvo na tulàkåñena na mànakåñena na visraübhaghàtikayà na dhårtatayà làbham upàrjayati | evaü hi bodhisatvo 'dharmalàbhƒpagato bhavati | pe | ye te làbhà staupikasaüsçùñà và dhàrmikasaüsçùñà và sàüghikasaüsçùñà vƒdattà vƒnanuj¤àtà và | tàn na pratãcchati na svãkaroti | evaü hi bodhisatvo 'pari÷uddhalàbhƒpagato bhavati | yàval labdhà làbhaü na mamàyate | na dhanàyate | na saünidhiü karoti | kàlƒnukàlaü ca ÷ramaõabràhmaõebhyo dadàti | màtàpitçmitrƒmàtyaj¤àtisàlohitebhyaþ kàlƒnukàlam àtmanà paribhuïkte paribhu¤jàna÷ cƒraktaþ paribhuïkte | svanadhyavasito na cƒlabhyamàne làbhe khedacittam utpàdayati | na paritapyati na ca dàyakadànapatãnàm antike 'prasàdacittam utpàdayatŒty àdi || tatrƒiùƒpy asya bodhisatvasya bhoga÷uddhir àtmabhàva÷uddhivat parahitàya bhavet || yath“ktam àryavimalakãrtinirde÷e | punar aparaü bhadanta ÷àriputra ye pravi÷antŒdaü gçhaü teùàü samanantarapraviùñànàü sarvakle÷à na bàdhante 'yaü dvitãyƒ÷caryƒdbhuto dharmaþ || punar atrƒiv“ktaü | atha tato bhojanàt sarvàvatã sà parùat tçptà bhåtà | na ca tat bhojanaü kùãyate | yai÷ ca bodhisatvaiþ ÷ràvakai÷ ca ÷akrabrahmalokapàlais tad anyai÷ ca satvais tad bhojanaü bhuktaü teùàü tà- [ Bendall ed p270 ---> ] dç÷aü sukhaü kàye 'vakràntaü yàdç÷aü sarva- [ Cambridge MS f118a ---> ] sukhamaõóitàyàü lokadhàtau bodhisatvànàü sukhaü | sarvaromakåpebhya÷ ca teùàü tàdç÷o gandhaþ pravàti | tad yathƒpi nàma tasyàm eva sarvagandhasugandhàyàü lokadhàtau vçkùàõàü gandhaþ || puna÷ c“ktaü | yai÷ ca bhadantƒnanda bhikùubhir anavakràntaniyàmair etad bhojanaü bhuktaü teùàm evƒvakràntaniyamànàü pariõaüsyati | pe | yair anutpàditabodhicittaiþ satvaiþ paribhuktaü teùàm utpàditabodhicittànàü pariõaüsyati | yair utpàditabodhicittair bhuktaü teùàü nƒpratilabdhakùàntikànàü pariõaüsyatŒti vistaraþ || ÷ånyatàkaruõà garbhaceùñitàt puõya÷odhanam || uktaü hy àryagaganaga¤jasåtre | yad utƒhaükàravi÷uddhaü tad dànaü dadàti | mamakàravi÷uddhaü tad dànaü dadàti | hetuvi÷uddhaü tad dànaü dadàti | dçùñivi÷uddhaü tad dànaü dadàti | nimittavi÷uddhaü tad dànaü dadàti | nànàtvavi÷uddhaü tad dànaü dadàti | vipàkapratikàïkùaõàvi÷uddhaü tad dànaü dadàti | yathà gaganaü samavi÷uddhaü tad dànaü dadàti || pe | yathà gaganam aparyantam evam aparyantãkçtena cittena tad dànaü dadàti | yathà gaganaü vistãrõam anàvaraõam evaü bodhipariõàmitaü tad dànaü dadàti | yathà gaganam aråpi evaü sarvaråpƒni÷ritaü tad dànaü dadàti | yathà gaganam avedayitç | evaü sarvaveditapratiprasrabdhaü dànaü dadàti | evam asaüj¤i asaüskçtam avij¤aptilakùaõam evam apratij¤ànaü tad dànaü dadàti | yathà gaganaü sarvabuddhakùetraspharaõam evaü sarvasatvamaitrãspharaõaü tad dànaü dadàti | pe | yathà gaganaü sadàprakà÷am evaü cittaprakçtivi÷uddhaü tad dànaü dada-ti | yathà gaganaü sarvasatvƒvakà÷aü evaü sarvasatv“pajãvyaü tad dànaü dadàti | yàvad yathà nirmito nirmitàya dadàti nirvikalpo 'nàbhogaþ | cittamanovij¤ànavigataþ sarvadharmaniþpratikàïkùã | evaü dvayavigamatayà màyàlakùa- [ Bendall ed p271 ---> ] õasvabhàvavi÷uddhaü bodhisatvas tad dànaü dadàti | yasyˆdç÷o dànaparityàgaþ praj¤àj¤ànena ca sarvasatva- [ Cambridge MS f118b ---> ] kle÷aparityàgaþ | upàyaj¤ànena ca satvƒparityàgaþ | evaü tyàgacittaþ kulaputra bodhisatvo gaganasamadàno bhavati || àryƒkùayamatisåtre 'py uktaü | nƒsti satv“tpãóanàdànam | yàvan nƒsti yath“kte ånadànaü | yàvan nƒsti sarvasatveùu dakùiõãyƒvamanyanàdànaü | pe | nƒsti nikrandadànaü yàvan nƒsti yàcanakeù–pataptadànaü nƒsty uccagghana*ullàpanadànaü nƒsti paràïmukhadànaü nƒsty apaviddhadànaü nƒsty asvahastadànaü | pe | nƒsty akalpikadànaü | nƒsty akàladànaü nƒsti viùa÷astradànaü nƒsti satvaviheñhanàdànam iti || yat tarhy ugraparipçcchàyàm uktaü | dànapàramitàkàlo 'yaü yasya yenƒrthas tasya tatpradànakàlaþ | api tu tathƒhaü kariùyàmi | madyapebhyƒiva madyapànaü dàsyàmi | tàüs tàn smçtisaüprajanye samàdàpayiùyàmŒti || madyapànàd api nairà÷yakçte bodhisatve pratigho garãyàn | satvasaügrahahàni÷ cƒto 'nyaprasàdan“pàyƒsaübhave madyaü deyam ity abhipràyaþ | ÷astrƒdiùv api yady anubadhagurulƒdyavavicàràd dànam àpadyeta | nƒivƒpattir ity atƒiva gamyate | såtreùu tu sàmànyena pratiùedha | ity uktà dànavi÷uddhidik || ÷ãlavi÷uddhir àryagaganaga¤jasåtre evƒbhihità | avirahitabodhicittatà cittavi÷uddhyai apagata÷ràvakapratyekabuddhacittatà pràmàõikavi÷uddhyaŒty àdi || [ Bendall ed p272 ---> ] punar aparà ÷ãlavi÷uddhiþ | ÷uddhaü gaganaü ÷uddhaü tacchãlaü |vimalaü gaganaü vimalaü tacchãlaü | ÷àntaü gaganaü ÷àntaü tacchãlaü | anunnataü gaganam anunnataü tacchãlaü | anunãtaü gaganam anunãtaü tacchãlam | yàvad achedyƒbhedyaü gaganam achedyƒbhedyaü tacchãlam ity àdi || apratihataü gaganaü sarvasatvƒpratighacittasya kùàntipari÷uddhiþ | samaprayogaü gaganaü sarvasatvasamacittasya kùàntipari÷uddhir ity àdi || tad yathƒpi syàn mahà÷àlavanaü | tasmi- [ Cambridge MS f119a ---> ] n ka÷cid evƒgatya ÷àlaü chindyàt | tatra teùàm ava÷iùñànàü nƒivaü bhavati | eùa chinno vayam acchinnˆti | na teùàm anunayo na pratighaþ | na kalpo na vikalpo na parikalpaþ || yƒivaü kùàntir iyaü bodhisatvasya paramà gaganasamà kùàntir | iti || àryaratnacåóasåtre vistaram uktvƒha | idam ucyate vãryaü | tasya kàyapari÷uddhiþ | yat kàyasya pratibhàsapratibimbaj¤ànaü vàco 'nabhilàpyaj¤ànaü | cittasyƒtyant“pa÷amaj¤ànaü | tathà maitrãsaünàhasaünaddho mahàkaruõƒdhiùñhànapratiùñhitaþ | sarvƒkàravar“petaü ÷ånyatƒkàrƒbhinirhçtaü dhyànaü dhyàyati | tatra katamà sarvƒkàravar“petà ÷ånyatà | yà na dànavikalà | yàvan n“pàyavikalà | na mahàmaitrãmudit“pekùàvikalà | na satyaj¤ànƒvatàravikalà | na bodhicittasatvƒpekùàvikalà | nƒ÷ayƒdhyà÷ayaprayogavikalà | na dànapriyavadyatƒrthakriyà samànƒrthatàvikalà | na smçtisaüprajanyavikalà | na smçtyupasthànasamyakprahàõarddhipàdˆndriyabalabodhyaïgƒùñƒïgamàrgavikalà na ÷amathavipa÷yanàvikalà | pe | upa÷àntà ca svabhàvena | [ Bendall ed p273 ---> ] anupa÷àntà ca karmakle÷eùu | upekùikà ca sarvadharmàõàü | avekùikà ca buddhadharmàõàü | jahà ca svalakùaõena | vikràntà cƒdhiùñhànakàryatayà | avyàpçtà ca svarasena | sadà vyàpçtà ca buddhakàryeùu | ÷ãtãbhåtà c“pa÷amena | sad“jjvalità ca satvaparipàke | iyam ucyate sarvƒkàravar“petà ÷ånyatà || yàvad iyaü kulaputra dhyànapàramità caryàpari÷uddhir iti || etena praj¤àpari÷uddhir veditavyà | evaü sarvapuõyeùv iti || tathƒryavimalakãrtinirde÷e 'py uktaü |saddharmacakrapravartanamahàparinirvàõasaüdar÷anagocara÷ ca bodhisatvacaryƒtyajanagocara÷ cƒyam api bodhisatvasya gocara | iti ||bhogapuõya÷uddhiþ pa¤cada÷aþ paricchedaþ || Copyright (c) 2002 by Jens Braarvig - Oslo