Santideva: Siksasamuccaya
14. Atmabhavaparisuddhi

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ātmabhāvapariśuddhiḥ paricchedaś caturdaśaḥ ||

uktāni smṛtyupasthānāni |

evaṃ yogyacitto daśasu dikṣu śeṣa-

[ Cambridge MS f107b ---> ]

sya jagato duṣkhasāgarôddharaṇâbhisaṃbodhyupāyo vyomaparyantatraikālyasarvadharmavaśavartitvāyâiva tu punaḥ sarvadharmaśūnyatām avataret |

evaṃ hi pudgalaśūnyatā siddhā bhavati |

tataś ca chinnamūlatvāt kleśā na samudācaranti ||

yathôktam āryatathāgataguhyasūtre |

tad yathâpi nāma śāntamate vṛkṣasya mūlachinnasya sarvaśākhā*patrapalāśāḥ śuṣyanti |

evam eva śāntamate satkāyadṛṣṭyupaśamāt sarvakleśôpaśāmyantîti ||śūnyatābhāvanânuśaṃsās tv aparyantāḥ ||

yathā tāvac candrapradīpasūtre |

so 'sau śikṣa na jātu traśatī sugatānāṃ |

so 'sau śūru na jātu istriṇāṃ vaśam etī |

[ Bendall ed p243 ---> ]

so 'sau sāsani prīti vindate sugatānāṃ |

yo 'sau dharmasvabhāva jānatī supraśāntaṃ ||

so 'sau nêha cireṇa bheṣyate dvipadêndraḥ |

so 'sau vaidyabhiṣak bheṣyate sukhadātā |

so 'saûddhari śalya sarvaśo dukhitānāṃ |yo 'sau dharmasvabhāva jānatī supraśāntaṃ ||

so 'sau kṣāntibalenôdgato naracandraḥ |

so 'sau loṣṭakadaṇḍa tāḍito na ca kupyī |

so 'sau chidyati aṅgam aṅgaśo na ca kṣubhyo |

yo 'sau dharmasvabhāva jānatī supraśāntaṃ ||

nâsau durgatiṣū patiṣyatī anuvyañjana |

nityaṃ lakṣaṇadhāri bheṣyatī abhirūpaḥ |

pañcyo tasyâbhijña bhāvitêma nityaṃ |

purataḥ so sugatāna sthāsyatī sa ca śūra |

ity ādi ||

bhagavatyām apy uktaṃ |

punar aparaṃ śāriputra bodhisatvena mahāsatvena buddhakāyaṃ niṣpādayi-

[ Bendall ed p244 ---> ]

tukāmena dvātriṃśanmahāpuruṣalakṣaṇāny aśītiṃ cânuvyañjanāni pratilabdhukāmena sarvatra jātau jātismaratāṃ bodhicittâvipraṇāśatāṃ bodhisatvacaryâsaṃpramoṣatāṃ pratilabdhukāmena sarvapāpamitrapāpasahāyān vivarjayitukāmena sarvabuddhabodhisatvakalyāṇamitrāṇy ārāgayitukāmena sarvamāramārakāyikadevatānirjetukāmena sarvâvaraṇī

yāni śodhayitukāmena sarvadharmânāvaraṇatāṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ |

punar aparaṃ śāriputra bodhisatvena mahāsatvena ye daśasu dikṣu buddhā bhagavantas tiṣṭhanti te me varṇaṃ bhāṣera-

[ Cambridge MS f108a ---> ]

nn iti prajñāpāramitāyāṃ śikṣitavyaṃ |

punar aparaṃ śāriputra bodhisatvena mahāsatvenâikacittôtpādena pūrvasyāṃ diśi gaṅgānadīvālukôpamān lokadhātūn samatikramitukāmena |

pe |

evaṃ sarvadikṣu prajñāpāramitāyāṃ śikṣitavyam ity ādy iti [[DOUBT]] vistaraḥ ||

tatra yathā nirātmānaś ca sarvadharmāḥ |

karmaphalasaṃbandhâvirodhaś ca niḥsvabhāvatā ca yathādṛṣṭasarvadharmâvirodhaś ca |

tathā pitṛputrasamāgame darśitam |

ṣaḍdhātur ayaṃ mahārāja puruṣaḥ ṣaṭsparśâyatanaḥ |

aṣṭādaśamanôpavicāraḥ |

ṣaḍdhātur ayaṃ mahārāja puruṣêti |

na khalu punar etad yuktaṃ |

kiṃ vâitad pratītyôktaṃ ṣaḍ ime mahārāja dhātavaḥ |

katame ṣaṭ |

tad yathā pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātuś ca |

ime mahārāja ṣaḍ dhātavaḥ ||yāvat ṣaḍ imāni mahārāja sparśâyatanāni |

katamāni ṣaṭ |

cakṣuḥ sparśâyatanaṃ rūpāṇāṃ darśanāya |

śrotraṃ sparśâyatanaṃ śabdānāṃ śravaṇāya |

ghrāṇaṃ sparśâyatanaṃ gandhârāmâghrāṇāya |

jihvā sparśâyatanaṃ rasānām āsvādanāya |

kāyasparśâyatanaṃ spraṣṭavyānāṃ sparśanāya |

manaḥsparśâyatanaṃ dharmāṇāṃ vijñānāya |

imāni ca mahārāja ṣaṭ sparśâyatanāni ||

pe ||aṣṭādaśême mahārāja manôpavicārāḥ |

katame 'ṣṭādaśa |

iha puruṣaś cakṣuṣā rūpāṇi dṛṣṭvā |

saumanasyadaurmanasyôpekṣāsthānīyāny upavicarati |

evaṃ śrotrâdiṣu vācyaṃ |

tena pratyekam indriyaṣaṭkena saumanasyâditrayāṇāṃ-

[ Bendall ed p245 ---> ]

bhedād aṣṭādaśa manôpavicārā bhavanti |

pe |

katamaś ca mahārājâdhyātmikaḥ pṛthivīdhātuḥ |

yat kiñcid asmin kāye 'dhyātmaṃ kakkhaṭatvaṃ kharagatam upāttaṃ |

tat punaḥ katamat |

tad yathā |

keśā romāṇi nakhā dantêty ādi |

ayam ucyate ādhyātmikaḥ pṛthivīdhātuḥ ||

katamaś ca mahārāja bāhyaḥ pṛthivīdhātuḥ |

yat kiñcid bāhyaṃ kakkhaṭvaṃ kharagatam anupāttam ayam ucyate bāhyaḥ pṛthivīdhātuḥ |

tatra mahārājâdhyātmikaḥ pṛthivīdhātur utpadyamāno na kutaścid āgacchati nirudhyamāno*na kvacit saṃnicayaṃ gacchati |

bhavati mahārāja sa samayo

[ Cambridge MS f108b ---> ]

yat strī adhyātmam ahaṃ strîti kalpayati |

sâdhyātmam ahaṃ strîti kalpayitvā bahirdhā puruṣaṃ puruṣêti kalpayati |

sā bahirdhā puruṣaṃ puruṣêti kalpayitvā saṃraktā satī bahirdhā puruṣeṇa sārdhaṃ saṃyogam ākāṅkṣate |

puruṣo 'dhyātmaṃ puruṣo 'smîti kalpayatîti pūrvavat |

tayoḥ saṃyogâkāṅkṣayā saṃyogo bhavati |

saṃyogapratyayāt kalalaṃ jāyate |

tatra mahārāja yaś ca saṃkalpo yaś ca saṃkalpayitā |

ubhayam etan na saṃvidyate |

striyāṃ strī na saṃvidyate |

puruṣe puruṣo na saṃvidyate |

iti hy asann asadbhūtaḥ saṃkalpo jātaḥ |

so 'pi saṃkalpāsvabhāvena na saṃvidyate |

yathā saṃkalpas tathā saṃyogo 'pi kalalam api svabhāvena na saṃvidyate |

yaś ca svabhāvato na saṃvidyate tat kathaṃ kakkhaṭatvaṃ janayiṣyati |

iti hi mahārāja saṃkalpaṃ jñātvā kakkhaṭatvaṃ veditavyaṃ yathā kakkhaṭatvam utpadyamānaṃ na kutaścid āgacchati |

nirudhyamānaṃ na kvacit saṃnicayaṃ gacchatîti |

bhavati mahā-

[ Bendall ed p246 ---> ]

rāja samayo yad ayaṃ kāyaḥ śmaśānaparyavasāno bhavati |

tasya tat kakkhaṭatvaṃ saṃklidyamānaṃ nirudhyamānaṃ na pūrvāṃ diśaṃ gacchati |

na dakṣiṇāṃ |

na paścimāṃ |

nôttarāṃ |

nôrdhvaṃ |

nâdho |

na tu vidiśaṃ gacchati |

evaṃ mahārājâdhyātmikaḥ pṛthivŌā̃dhātur draṣṭavyaḥ |

bhavati mahārāja sa samayo*yadâkāśībhūte lokasaṃniveśe brāhmaṃ vimānaṃ saṃtiṣṭhate mahāratnamayaṃ |

tan mahārāja kakkhaṭatvam utpadyamānaṃ na kutaścid āgacchati |

cakravāḍamahācakravāḍāḥ saṃtiṣṭhante dṛḍhāḥ sārâikaghanā vajramayās teṣām api kakkhaṭatvam utpadyamānaṃ na kutaścid āgacchati |

sumeravaḥ parvatarājāno yugaṃdharā nimiṃdharêśādharā yāvat kālaparvatāḥ saṃtiṣṭhante |

sarvaś ca trisāhasramahāsāhasro lokadhātuḥ saṃtiṣṭhate |

caturaśītir yojanasahasrāṇy udvedhena |

madhye câṣṭaṣaṣṭiṃ yojanaśatasahasraṃ mahāpṛthivī saṃtiṣṭhate |

tad api mahārāja kakkhaṭatvaṃ samudāgacchat kutaścid āgacchati |

bhavati mahārāja sa samayo yadâyaṃ lokaḥ saṃvartate |

tadêyaṃ mahāpṛthivī

[ Cambridge MS f109a ---> ]
agninā vā dahyate 'dbhir vā klidyate vāyunā vā vikīryate |

tasyâgninā dahyamānāyā maṣir api na prajāyate tad yathâpi nāma sarpiṣo vā tailasya vâgninā dahyamānasya na maṣir na chāyikā prajñāyate evam evâsyās trisāhasramahāsāhasrāyā lokadhātor agninā dahyamānāyā nâiva maṣir na chāyikâvaśiṣṭā prajñāyate |

evam adbhir lavaṇavilayavad vāyunā vairambhavātâbhihataśakuntavat pṛthivyāṃ na kiñcid avaśiṣṭaṃ prajñāyatae iti paṭhyate |

tatra mahārāja pṛthivīdhātor utpādo 'pi śūnyaḥ vyayo 'pi śūnyôtpanno 'pi pṛthivīdhātuḥ svabhāvaśūnya |

iti hi mahārāja pṛthivīdhātuḥ pṛthivīdhātutvena nôpalabhyate 'nyatra vyavahārāt |

so 'pi vyavahāro na strī na puruṣaḥ |

evam evâitan mahārāja yathābhūtaṃ samyakprajñayā draṣṭavyaṃ |

tatra katamo 'bdhātuḥ |

yad idam asmin kāye 'dhyātmaṃ pratyātmam āpaḥ |

abgataṃ |

aptvaṃ snehaḥ |

snehagataṃ snehatvaṃ dravatvam upagatam upāttaṃ ||

tat punaḥ katamat |

tad yathā |

aśru svedaḥ kheṭaḥ siṅghāṇakaṃ-

[ Bendall ed p247 ---> ]

vaśā lasikā majjā medaḥ pittaṃ śleṣmā pūyaḥ śoṇitaṃ kṣīraṃ prasrāvêty ādir ayam ucyante ādhyātmiko 'bdhātuḥ |

pe ||bhavati mahārāja sa samayo yat priyaṃ dṛṣṭvâśru pravartate |

duṣkhena câbhyāhatasya dharmasaṃvegena vâśru pravartate |

vātena vâkṣi prasyandate |

yāvat sa mahārājâbdhātur na kutaścid āgacchati |

bhavati mahārāja sa samayo yadâdhyātmiko 'bdhātuḥ pariśuṣyati |

sa pariśuṣyan nirudhyamāno*na kvacid gacchati |

pe |

vivartamāne khalu punar loke samantād dvātriṃśat paṭalâbhraghanāḥ saṃtiṣṭhante saṃsthāya sarvāvantaḥ |

trisāhasramahāsāhasraṃ lokadhātuṃ chādayanti |

yataḥ pañcântarakalpān īṣādhāro devo varṣati |

evaṃ pañca gajaprameho devo varṣati |

pañcâcchinnadhāraḥ |pañca sthūlabindukaḥ |

tatêyaṃ mahāpṛthivī yāvad brahmalokād udakena sphuṭā bhavati |

sa mahārāja tāvan mahān abdhātur utpadyamāno na kutaścid āgacchati |

bhavati mahārāja sa samayo yad ayaṃ lokaḥ saṃvartate |

saṃvartamāne khalu punar loke dvitīyasya sūryasya prādurbhāvo bhavati |

dvitīyasya sū-

[ Cambridge MS f109b ---> ]

ryasa loke prādurbhāvād utsāḥ sarāṃsi kunadyaś ca śuṣyanti |

evaṃ tṛtīyasya mahôtsā mahānadyaḥ |

caturthasyânavataptaṃ mahāsaraḥ sarveṇa sarvam ucchuṣyati |

caturthasya sūryasya prādurbhāvān mahāsamudrasya yojanikam apy udakaṃ parikṣayaṃ paryādānaṃ gacchati |

dviyojanikam api tricatuḥpañcadaśaviṃśatitriṃśaccatvāriṃśatpañcāśadyojanikam api yāvac catvāriṃśadyojanasahasram udakam avaśiṣṭaṃ bhavati |

yāvad dvitālamātraṃ |yāvat kaṇṭhamātraṃ |

yāvad goṣpadamātram udakam avaśiṣṭaṃ bhavati |

bhavati mahārāja sa samayo yan mahāsamudre pṛthitapṛthitāny avaśiṣṭāni bhavanti |

pe ||

bhavati mahārāja sa samayo yan mahāsamudre 'ṅgulisnehamātram apy udakaṃ nâvaśiṣṭaṃ bhavati |

sa mahārāja tāvān abdhātur nirudhyamāno na kvacid gacchati |

pe |

tasya khalu punar mahārājâbdhātor utpādo 'pi śūnyaḥ |

vyayo 'pi śūnyaḥ tiṣṭhann api so 'bdhātuḥ

[ Bendall ed p248 ---> ]

svabhāvaśūnyêti hi mahārājâbdhātur abdhātutvenôpalabhyate 'nyatra vyavahāramātrāt |

so 'pi vyavahāro na strī na puruṣaḥ pūrvavat ||

ādhyātmikas tejodhātuḥ katamaḥ ||

yat kiñcid asmin kāye tejas tejogatam ūṣmagatam upagatam upāttaṃ |

tat punaḥ katamat |

yenâyaṃ kāyâtapyate saṃtapyate |

yena vâsyâsitapītakhāditāni samyaksukhena paripākaṃ gacchati |

yasya côtsadatvāj jvarito jvaritêti saṃkhyāṃ gacchati ||

pe ||

bāhyas tejodhātuḥ katamaḥ |

yad bāhyaṃ tejas tejogatam ūṣmagatam upagatam upāttaṃ |

tat punaḥ katamat |

yan manuṣyâraṇīsahagatebhyo garbhalasahagatebhyo vā gomayacūrṇena vā kārpāsapicunâvāsam anveṣante yad utpannaṃ grāmam api dahati grāmapradeśam api dahati yāvad dvīpaṃ vā kakṣaṃ tṛṇānāṃ vā dāvaṃ vā kāṣṭhaṃ vā yāvad dahan paraitîty ādi |tatra mahārājâdhyātmikas tejodhātur utpadyate na kutaścid āgacchati nirudhyamāno na kvacit saṃnicayaṃ gacchati |

iti hy abhūtvā bhavati bhūtvā ca prativigacchati svabhāvarahitatvāt ||

evaṃ yat kiñcid asmin kāye vāyur vāyugataṃ laghutvaṃ samudīraṇatvaṃ |

tat punaḥ katamat |

tad yathôrdhvagamā vāyavo 'dhogamāḥ pārśvâśrayāḥ pṛṣṭhâśrayāḥ kukṣigamāḥ śastrakāḥ

[ Cambridge MS f110a ---> ]

kṣurakāḥ sūcakāḥ pippalakā vātâṣṭhīlā vātagulmâśvāsapraśvāsâṅgânusāriṇo vāyavêty ādi |

santi bahirdhā pūrve vāyavo dakṣiṇāḥ paścimôttarā vāyavaḥ sarajasaḥ arajasaḥ parīttā mahadgatā vāyavêti |

bhavati mahārāja sa samayo yan mahāvāyuskandhaḥ samudāgataḥ |

[ Bendall ed p249 ---> ]

vṛkṣâgrān api pātayati |

kuḍyān api parvatâgrān api pātayati |

pātayitvā nirupādāno vigacchati |

yaṃ satvāś cīvarakarṇikena vā vidhamanakena vātânuvṛttena vā paryeṣyante |

yāvad ayam ucyate bāhyo vāyudhātuḥ |

tasyâpy utpattiḥ pūrvavat ||ādhyātmikâkāśadhātuḥ katamaḥ |

yat kiñcid asmin kāye 'dhyātmaṃ pratyātmam upagatam upāttam ākāśagatam ihâbhyantarasaṃkhyābhūtaṃ |

asphuṭam aspharaṇīyaṃ tvaṅmānsaśoṇitena |

tat punaḥ katamat |

yad asmin kāye cakṣuḥ suṣiram iti vā yāvan mukhaṃ vā mukhadvāraṃ vā kaṇṭhaṃ vā kaṇṭhanāḍyā vā yena câbhyavaharati yatra câvatiṣṭhate |

yena câsyâśitapītakhāditâsvāditam adhastāt pragharati |

ayam ucyatae ādhyātmikâkāśadhātuḥ |

evaṃ bāhye 'pi yad asphuṭam aspharaṇīyaṃ rūpagatenâpaliguddhaṃ suṣirabhāvaś chidraṃ |

ayam ucyate bāhyaḥ ākāśadhātuḥ ||

bhavati mahārāja sa samayo yat karmapratyayād āyatanāni prādurbhavanti tāny ākāśadhātuṃ paricārayanti |

tatra saṃkhyā bhavaty ādhyātmikâkāśadhātur iti |

sa na kutaścid āgacchati |

bhavati samayo yad rūpaṃ bibharti sarvam ākāśībhavati |

tat kasya hetoḥ |

akṣayo hy ākāśadhātuḥ sthiro 'calaḥ |

tad yathā mahārājâsaṃskṛto nirvāṇadhātuḥ |

evam evâkāśadhātuḥ sarvatrânugato draṣṭavyaḥ |

tad yathâpi nāma mahārāja puruṣôtthale deśe udapānaṃ vā kuṭakaṃ vā kūpaṃ vā puṣkariṇīṃ vā khānayet |

tat kiṃ manyase mahārāja yat tatrâkāśaḥ kutas tad āgatam iti |

āha |

na kutaścid bhagavan |

bhagavān āha |

tad yathâpi nāma mahārāja sa puruṣaḥ punar eva tad udapānaṃ vā yāvat puṣkariṇīṃ vā pūrayet |

tat kiṃ manyase mahārāja yat tad ākāśaṃ kvacid gatam iti |

āha |

na kvacid gataṃ bhagavan |

tat kasya hetoḥ |

na hy ākā

[ Bendall ed p250 ---> ]

śa-

[ Cambridge MS f110b ---> ]

dhātur gamane vâgamane vā pratyupasthitaḥ |

na strībhāvena na puruṣabhāvena pratyupasthitaḥ |

bhagavān āha |

iti hi mahārāja bāhyâkāśadhātur acalaḥ |avikāraḥ |tat kasya hetoḥ |

śūnyo hy ākāśadhātur ākāśadhātutvena |

virahitâkāśadhātur ākāśadhātutvena |

na puruṣabhāvena na strībhāvena pratyupasthitaḥ |

evam eva yathābhūtaṃ samyakprajñayā draṣṭavyaṃ ||

tatra katamo vijñānadhātur yā cakṣurindriyâdhipateyā |

rūpârambaṇaprativijñaptiḥ |

yāvad iti hi mahārāja yā kācid varṇasaṃsthānaprativijñaptir ayam ucyate cakṣurvijñānadhātuḥ |

pe |

iti hi yā ṣaḍindriyâdhipateyā ṣaḍviṣayârambaṇā viṣayavijñaptir ayam ucyate vijñānadhātuḥ |

sa khalu punar ayaṃ mahārāja vijñānadhātur nêndriyaniśrito na viṣayebhyâgato na madhye 'ntarasthāyī sa nâdhyātma bahirdhā nôbhayam antareṇa |

sa khalu punar ayaṃ mahārāja vijñānadhātur vastu prativijñapya niruddhaḥ |

sôtpadyamāno na kutaścid āgacchati nirudhyamāno na kvacid gacchati |

tasya khalu punar vijñānadhātor utpādo 'pi śūnyaḥ |

vyayo 'pi śūnyaḥ |

utpanno 'pi vijñānadhātuḥ svabhāvaśūnyaḥ |

iti mahārāja vijñānadhātur vijñānadhātutvena śūnyo nôpalabhyate 'nyatra vyavahārāt |

so 'pi vyavahāro na strī na puruṣaḥ |

evam etad yathābhūtaṃ samyakprajñayā draṣṭavyaṃ ||

tatra mahārāja katamac cakṣurāyatanaṃ |

yac caturṇāṃ mahābhūtānāṃ prasādaḥ |

tad yathā pṛthivīdhātor abdhātos tejodhātor vāyudhātor yāvat |

tatra pṛthivīdhātuprasādaś cakṣurāyatanaṃ nâbdhātuprasādo na tejodhātuprasādo na vāyudhātuprasādaś cakṣurāyatanaṃ |

tat kasya hetoḥ |

na hi pṛthivīdhātuprasādaḥ kasyacid dharmâyatanaṃ vâyatanapratilambhena vā pratyupasthitaḥ |

evaṃ yāvan na vāyudhātuprasādaḥ kasyacid dharmasyâyatanaṃ vâyatanapratilambhena vā pratyupasthitaḥ |

tat kasya

[ Bendall ed p251 ---> ]

hetoḥ |

niśceṣṭā hy ete dharmā niṣṭhāpārā nirvāṇasamā |

iti hi mahārājâikâikato dharmān mṛgyamāṇān cakṣurāyatanaṃ nôpalabhate 'nyatra vyavahārāt |

tat kasya hetoḥ |

śūnyo hi pṛthivīdhātuprasādaḥ pṛthivīdhātuprasādena |

yāvac chūnyo vāyudhātuprasādo vāyudhātuprasādena |

ye ca dharmāḥ svabhāvena śūnyāḥ

[ Cambridge MS f111a ---> ]

kas teṣāṃ prasādo vā kṣobho vā |

yeṣāṃ na prasādo na kṣobhôpalabhyate |

kathaṃ te rūpaṃ drakṣyanti |

iti hy atyantatayā cakṣurāyatanaṃ śūnyaṃ cakṣurāyatanasvabhāvena tat pūrvântato nôpalabhyate ||

aparântato 'pi nôpalabhyate |

anāgamanatāṃ gamanatāṃ côpādāya sthānam apy asya nôpalabhyate svabhāvavirahitatvāt |

yac ca svabhāvena na saṃvidyate |

na tat strī na puruṣaḥ |

tena kā manyanā |

manyanā ca nāma mahārāja māragocaraḥ |

amanyanā buddhagocaraḥ |

tat kasya hetoḥ |

manyanâpagatā hi sarvadharmāḥ |

pe |

tatra mahārāja katamac chrotrâyatanaṃ |

yac caturṇāṃ mahābhūtānāṃ prasādo |

yāvad iti hi mahārāja sarvadharmā vimokṣâbhimukhā dharmadhātuniyatâkāśadhātuparyavasānâprāptikā avyavahārânabhilāpyânabhilapanīyāḥ |

yatra mahārājêndriyāṇi pratihanyante te viṣayêty ucyante |

cakṣur hi rūpe pratihanyate tasmād rūpāṇi cakṣurviṣayêty ucyante |

evaṃ śrotraṃ śabdeṣv ity ādi |

tatra cakṣū rūpe pratihanyatêti nipātaḥ |

pratihanyanā teṣāṃ nirdiṣṭā |

tathā hi cakṣū rūpeṣu trividhaṃ nipatatîti |

anukūleṣu śubhasaṃjñayā |

pratikūleṣu pratighasaṃjñayā |

nâivânukūleṣu na pratikūleṣûpekṣayā |

evaṃ mano dharmeṣv ity ādi |

tae ime viṣayā manogocarêty ucyante |

atra hi manaś carati |

upavicarati |

tasmān manogocarêty ucyante |

yad etan mahārāja mano 'pratikūleṣu rūpeṣv anunītaṃ carati |

tenâsya rāgôtpadyate |

pratikūleṣu rūpeṣu pratihataṃ carati tenâsya

[ Bendall ed p252 ---> ]

dveṣôtpadyate |

nâivânukūleṣu na pratikūleṣu saṃmūḍhaṃ carati |

tenâsya mohôtpadyate |

evaṃ śabdâdiṣv api trividham ārambaṇam anubhavati pūrvavat ||

tatra mahārāja māyôpamānîndriyāṇi |

svapnôpamā viṣayāḥ |

tad yathâpi nāma mahārāja puruṣaḥ suptaḥ svapnântare janapadakalyā-

[ Cambridge MS f111b ---> ]

ṇyā striyā sārdhaṃ paricaret |

sa śayitavibuddho janapadakalyāṇīṃ striyam anusmaret |

tat kiṃ manyase mahārāja saṃvidyate svapnântare janapadakalyāṇī strī |

āha |

nô hîdaṃ bhagavan |

bhagavān āha |

tat kiṃ manyase mahārājâpi nu sa puruṣaḥ paṇḍitajātīyo bhavet |

yaḥ svapnântare janapadakalyāṇīṃ striyam anusmaret |

tayā vā sārdhaṃ krīḍitam abhiniveśet |

āha |

nô hîdaṃ bhagavan |

tat kasya hetoḥ |

atyantatayā hi bhagavan svapnântare janapadakalyāṇī na saṃvidyate nôpalabhyate |

kutaḥ punar anayā sārdhaṃ paricaraṇā |

anyatra yāvad eva sa puruṣo vighātasya klamathasya bhāgī syāt |

yas tām abhiniviśet ||

bhagavān āha |

evam eva mahārāja bālo 'śrutavān pṛthagjanaś cakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyāny abhiniviśet |

so 'bhiniviṣṭaḥ sann anunīyate 'nunītaḥ saṃrajyate |

saṃrakto rāgajaṃ karmâbhisaṃskaroti |

trividhaṃ kāyena caturvidhaṃ vācā trividhaṃ manasā |

tac ca karmâbhisaṃskṛtam āditâiva kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ na pūrvāṃ diśaṃ niśritya tiṣṭhati |

na dakṣiṇāṃ na paścimāṃ nôttarāṃ nôrdhvaṃ nâdho nânuvidiśaṃ |

nêha na tiryak |

nôbhayam antarā |

tat punaḥ kālântareṇa maraṇakālasamaye pratyupasthite |

jīvitêndriyanirodhe āyuṣaḥ parikṣayāt tatsabhāgasya karmaṇaḥ kṣīṇatvāc carama-

[ Bendall ed p253 ---> ]

vijñānasya nirudhyamānasya manasârambaṇībhavati |

tad yathâpi nāma śayitavibuddhasya janapadakalyāṇîti manasârambaṇaṃ bhavati |

iti hi mahārāja caramavijñānenâdhipatinā tena ca karmaṇârambaṇenâupapattyaṃśikadvayapratyayaṃ prathamavijñānam utpadyate |

yadi vā narakeṣu yadi vā tiryagyonau yadi vā yamaloke yadi vâsure kāye yadi vā manuṣyeṣu yadi vā deveṣu |

tasya ca prathamavijñānasyâupapattyaṃśikasya samanantaraniruddhasyânantarasabhāgā cittasaṃtatiḥ pravartate |

yatra vipākasya pratisaṃvedanā prajñāyate |

tatra yaś caramavijñānasya nirodhas tatra cyutir iti saṃkhyāṃ gacchati |

yaḥ

[ Cambridge MS f112a ---> ]

prathamavijñānasya prādurbhāvas tatrôpapattiḥ |

iti hi mahārāja na kaścid dharmo 'smāl lokāt paraṃ lokaṃ gacchati |

cyutyupapattī ca prajāyete |

tatra mahārāja caramavijñānam utpadyamānaṃ na kutaścid āgacchati ||nirudhyamānaṃ na kvacid gacchati |

karmâpy utpadyamānaṃ na kutaścid āgacchati |

nirudhyamānaṃ na kvacid gacchati |

prathamavijñānam apy utpadyamānaṃ na kutaścid āgacchati |

nirudhyamānaṃ ca na kvacid gacchati |

tat kasya hetoḥ |

svabhāvavirahitatvāt |

caramavijñānaṃ caramavijñānena śūnyaṃ |

karma karmaṇā śūnyaṃ |

prathamavijñānaṃ prathamavijñānena śūnyaṃ |

cyutiś cyutyā śūnyā |

upapattir upapattyā śūnyā |

karmaṇāṃ câbandhyatā prajāyate vipākasya ca pratisaṃvedanā na câtra kaścit kartā na bhoktânyatra nāmasaṃketāt |

[ Bendall ed p254 ---> ]

tad yathâpi nāma mahārāja puruṣaḥ suptaḥ svapnântare śatruṇā sārdhaṃ saṃgrāmayet |

sa śayitavibuddhaḥ |

tam evânusmaret |

tat kiṃ manyase mahārāja saṃvidyate svapnântare śatruḥ |

śatruṇā vā sārdhaṃ saṃgrāmêti |

āha |

nô hîdaṃ bhagavan |

bhagavān āha |

tat kiṃ manyase mahārājâpi nu sa puruṣaḥ paṇḍitajātīyo bhavet |

yo 'sau svapnântare śatrum abhiniviśet |

śatruṇā vā sārdhaṃ saṃgrāmaṃ |

āha |

nô hîdaṃ bhagavan |

tat kasya hetoḥ |

atyantatayā hi bhagavan svapne śatrur na saṃvidyate kutaḥ punas tena sārdhaṃ saṃgrāmaḥ |

anyatra yāvad eva sa puruṣo vighātasya klamathasya ca bhāgī syāt yas tam abhiniviśet |

bhagavān āha |

evam eva mahārāja bālo 'śrutavān pṛthagjanaś cakṣuṣā rūpāṇi dṛṣṭvā daurmanasyāsthānīyāny abhiniviśate 'bhiniviṣṭaḥ san pratihanyate |

pratihataḥ saṃtuṣyati |

duṣṭo doṣajaṃ karmâbhisaṃskarotîti pūrvavat |

tad yathâpi nāma mahārāja puruṣah

[ Cambridge MS f112b ---> ]

suptaḥ svapnântare piśācena paripātyamāno bhītaḥ saṃoham āpadyate |

sa śayitavibuddhas taṃ piśācaṃ taṃ ca saṃmoham anusmaret |

tat kiṃ manyase mahārāja saṃvidyante svapne piśācaḥ saṃmoho vā |

yāvad evam eva mahārāja bālo 'śrutavān pṛthagjanaś cakṣuṣā rūpāṇi dṛṣṭvôpekṣāsthānīyāny abhiniviśate 'bhiniviṣṭaḥ san muhyati mūḍho mohajaṃ karmâbhisaṃskarotîti pūrvavat |

tad yathâpi nāma mahārāja puruṣaḥ suptaḥ svapnântare janapadakalyāṇyā gāyantyā madhuraṃ gītasvaraṃ madhuraṃ ca tantrīsvaraṃ ca śṛṇuyāt |

sā tena gītavāditena paricārayet |

sa śayitavibuddhas tad eva gītavāditam anusmaret |

tat kiṃ manyase mahārājâpi nu sa puruṣaḥ paṇḍitajātīyaḥ svapnântare janapadakalyāṇyā gītavāditam abhiniviśet |

āha |

nô hîdaṃ bhagavan |

bhagavān āha |

tat kasya hetoḥ |

atyantatayā hi bhagavan svapnântare janapadakalyāṇī strī na saṃvidyate nôpalabhyate |

kutaḥ punar asyā gītavāditaṃ |

anyatra yāvad eva sa puruṣo

[ Bendall ed p255 ---> ]

vighātasya klamathasya ca bhāgī syāt |

yas tad abhiniviśet |

bhagavān āha |

evam eva mahārāja bālo 'śrutavān pṛthagjanaḥ śrotreṇa śabdān śrutvā saumanasyasthānīyāny abhiniviśate |

iti pūrvavat |

evaṃ gandhâdiṣu tridhā tridhā veditavyam ||

pe ||atra mahārāja mānasaṃ niveśayitavyaṃ |

kim ity ahaṃ sadevakasya lokasya cakṣur bhaveyaṃ |

ulkā pradīpâlokabhūtaḥ |

kūlaṃ naus tīrthaṃ |

nāyakaḥ pariṇāyakaḥ daiśikaḥ sârthavāhaḥ |

puro javeyaṃ |

mukto mocayeyam āśvastâśvāsayeyaṃ parinirvṛttaḥ parinirvāpayeyam iti |

pūrvā hi koṭir mahārāja na prajñāyate 'iśvaryâdhipatyānām anubhūya mānānāṃ |

iti hi mahārāja māyôpamānîndriyāṇy a-

[ Cambridge MS f113a ---> ]

tṛptāny atarṣaṇīyāni |

svapnôpamā viṣayâtarṣakâtṛptikarāḥ ||atrânantayaśaścakravartinaḥ kathā svargāc ca patite tasmin sarājakaiḥ pauraiḥ parivṛtâivaṃ paṭhyate |

tad yathâpi nāma mahārāja sarpirmaṇḍo vā navanītamaṇḍo vā taptāyāṃ vālukāyām upanikṣipto 'vasīdati |

na saṃtiṣṭhate |

evam eva mahārājânantayaśâvasīdati na saṃtiṣṭhate |

atha rājā priyaṃkaro rājānam anantayaśasaṃ tathâvasīdantaṃ |

upasaṃkramyâitad avocat |

kiṃ vayaṃ mahārāja lokasya vyākuryāmaḥ |

kiṃ rājño 'nantayaśasaḥ subhāṣitam iti |

sâha |

vaktavyaṃ |

mahārājânantayaśāś caturdvīpeṣu rājyâiśvaryaṃ kārayitvâbandhyamanorathatām anubhūya sarvadrumâkālaphalatāṃ sarvôpadravaprasrabdhisarvasatvâbandhyamanorathatāṃ gandhôdakavarṣaṃ hiraṇyavarṣaṃ suvarṇavarṣaṃ sarvôpakaraṇavarṣaṃ cânubhūya caturo mahādvīpān adhyāvasitvā śakrasyârdhâsanam ākramyātîcchayā na mukto 'tṛptâiva kāmaiḥ kālagatêti |

evaṃ tvaṃ mahārāja vyākuryêty evam uktvā ca rājânantayaśāḥ kālam akārṣīt |

pe ||

ta-

[ Bendall ed p256 ---> ]

smāt tarhi te mahārāja marīcikāyām udakasvabhāvo nâbhūn na bhaviṣyati na câitarhi vidyate |

evam eva mahārāja rūpavedanāsaṃjñā saṃskāravijñanāṃ svabhāvo nâbhūn na bhaviṣyati na câitarhi vidyatae ity ādi ||

punar apy uktaṃ |

etāvac câitat jñeyam |

yad uta saṃvṛtiḥ paramârthaś ca |

tac ca bhagavatā śūnyataḥ sudṛṣṭaṃ suviditaṃ susākṣātkṛtaṃ |

tena sa sarvajñêty ucyate |

tatra saṃvṛtir lokapracāratas tathāgatena dṛṣṭā |

yaḥ punaḥ paramârthaḥ so 'nabhilāpyaḥ |

[ Cambridge MS f113b ---> ]

anājñeyo 'vijñeyo 'deśito 'prakāśito yāvad akriyo yāvan na lābho nâlābho na sukhaṃ na duṣkhaṃ na yaśo nâyaśaḥ |

na rūpaṃ nârūpam ity ādi ||

tatra jinena jagasya kṛtena

saṃvṛti deśita lokahitāya |

yena jagat sugatasya sakāśe

saṃjanayīha prasādasukhârthe ||

saṃvṛti prajñamayī narasiṃhaḥ

ṣaḍgatayo bhaṇi satvagaṇānāṃ |

narakatiraś ca tathâiva ca pretān

āsurakāya narāṃś ca marūṃś ca ||

nīcakulāṃs tathôccakulāṃś ca

āḍhyakulāṃś ca daridrakulāṃś cêty ādi ||

[ Bendall ed p257 ---> ]

punaś côktaṃ |

katamâiṣa dharmo yo bhagavatā vyākṛto 'nuttarāyāṃ samyaksaṃbodhau |

kiṃ rūpam uta vedanâho śvit saṃjñôtâho saṃskārâtha vijñānaṃ bhagavatā vyākṛtam anuttarāyāṃ samyaksaṃbodhāv iti |

teṣām etad abhūt |

na rūpaṃ yāvan na vijñānaṃ bhagavatā vyākṛtam anuttarāyāṃ samyaksaṃbodhau |

tat kasya hetoḥ |

anutpādo hi rūpam anutpādo bodhiḥ |

tat katham anutpādo 'nutpādam abhisaṃbudhyate |

evaṃ yāvad vijñānam ||

pe ||

tad evam anupalabhyamāneṣu sarvadharmeṣu katamo 'tra buddhaḥ |

katamā bodhiḥ |

katamo bodhisatvaḥ |

katamad vyākaraṇam |

śūnyaṃ hi rūpaṃ rūpeṇa yāvad vijñānaṃ ||

pe ||yāvad eva vyavahāramātram etat |

nāmadheymātraṃ saṃketamātraṃ saṃvṛtimātraṃ prajñaptimātraṃ |

nâlam atra paṇḍitair abhiniveśôtpādayitavyêti ||

tathâtrâivâhuḥ |

nirmāṇaratayo devā yathā vayaṃ bhagavan |

bhagavato bhāṣitasyârtham ājānīmaḥ |

sarvadharmā bhūtakoṭir anantakoṭir anāvaraṇakoṭir apratiṣṭhitakoṭir ity ādi ||

sarvadharmā bhagavan bodhiḥ |

svabhāvavirahitā boddhavyāḥ |

antaśânantaryāṇy api bodhiḥ |

tat kasya hetoḥ |

aprakṛtikā hi bhagavan bodhir aprakṛtikāni ca pañcânantaryāṇi |

tenôcyate ānantaryāṇi bodhir iti |

tathā vihasyante bhagavan ye kecit parinirvātukāmāḥ |

tat kasya hetoḥ |

yadi kaścit saṃsārapratipa-

[ Cambridge MS f114a ---> ]

nno bhavet |

sa nirvāṇaṃ paryeṣatae iti ||

punar uktaṃ |

bhūtakoṭir iti bhagavan yad uktaṃ nirmāṇaratibhir devais tatra vayaṃ bhūtam api nôpalabhāmahe |

kiṃ punar asya koṭim |

tat kasya hetoḥ |

yo hi kaścid bhagavan bhūtam upalabhate |

koṭim api sa tasyôpalabhate dvaye câsau caratîti ||

tathâtrâiva sahāṃpatibrahmaṇā śāstā stutaḥ ||

supiti yatha naraḥ kṣudhâbhibhūtaḥ śatarasabhojanabhuñjino ca tṛptaḥ |

na pi ca kṣudha na bhojanaṃ na satvaḥ supina yathâiva nidṛṣṭa sarvadharmāḥ ||

[ Bendall ed p258 ---> ]

bhaṇi naru paṭhane manojñavācaṃ priyu bhavatī na ca saṃkramo 'sti vācaṃ |

na ca vacana câsya rakta vācām upalabhase na ca tatra saṃśayo 'sti ||

śruṇati yatha manojña vīṇaśabdaṃ madhura na câsti svabhāvataḥ sa śabdaḥ |

tathêmi vidu skandha prekṣamāṇo na labhati bhāvu svabhāvataḥ sumedhāḥ ||

pe ||

yatha naru iha śaṅkhaśabda śrutvā vimṛśati vidva kuto ya prādubhūtaḥ |

na ca labhati svabhāva śūnyabhāvaṃ tatha tv aya dṛṣṭa narêndra sarvadharmāḥ ||yatha naru iha bhojanaṃ praṇītaṃ vimṛśati aṅgaśu siddham asvabhāvam |

yatha rasu tatha te 'ṅga tatsvabhāvās tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||

yatha naru ihêndrayaṣṭi dṛṣṭvā vimṛśati aṅgaśu niḥsvabhāva śūnyam |

vimṛśatu yatha yaṣṭi te 'ṅga śūnyās tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||puravara yathâṅgaśo vibhajya nagaru svabhāvatu nāmato na labdham |

yatha nagara tathâṅga sarvaśūnyās tatha tv aya dṛṣṭa narêndra sarvadharmāḥ ||

mudita yatha narāga mukta bherī harṣa janeti svabhāvaśūnyaśabdā |

svaru yatha tatha te 'ṅga tatsvabhāvaṃ tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||

[ Bendall ed p259 ---> ]

...

...

hanatu yatha narasya tāṃ hi bherīṃ pratighu na vidyati nâpi snehadhātuḥ |

vimṛśatu bherîva te 'ṅga tatsvabhāvās tatha tv aya dṛṣṭa narêndra sarvadharmāḥ ||hanatu yatha narasya tāṃ hi bherīṃ svaru na sa manyati rāmayāmi lokam |

svaru yatha tatha te 'ṅga tatsvabhāvāḥ

[ Cambridge MS f114b ---> ]

tatha tv aya dṛṣṭa narêndra sarvadharmāḥ ||

hanatu yatha narasya tasya bheryāṃ na pi svaru aṅgaśu nâpi sa svatantraḥ |

svaru yatha tatha te 'ṅga tatsvabhāvās tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||

punaś côktaṃ |

satvârambaṇanāyakena kathitā maitrī śubhābhāvanā |

satvaś câsya vibhāvitaḥ suviditaṃ niḥsatva sarvaṃ jagat |

tatrâivaṃ dvipadôttamo 'kaluṣo niḥsaṃśayā mānasaḥ |

tena tvā sugataṃ vibhāvitamatiṃ pūjema pūjâriham ||

duṣkhaṃ cā sugatā [[DOUBT]] daśaddiśigataṃ nâivaṃ parīdṛśyate |

[ Bendall ed p260 ---> ]

satveṣū karuṇā ca nāma bhaṇitā devâtideva tvayā |

evaṃ bho jinapuṅgavā jinamataṃ ajñāta yathāvataḥ |

tena tvāṃ dvipadôttamā naravarāḥ pūjema pūjâriham ||

satvānâiva na duṣkhaṃ śākyamuninā yasyâpanītaṃ dukhaṃ |

jātās te muditāś ca hṛṣṭamanaso 'ratīś ca tair nôditāḥ ||

evaṃ buddhanayaṃ acintiyanayaṃ yāthāvato jānato |

tasmāt pūjiya tvāṃ narāṇa pravaraṃ prāyema prāptaṃ phalaṃ ||

kāyaḥ kāyavivarjitena muninā nâsādito mārgatāṃ |

nâivaṃ te smṛtināyakā na bhaṇitā nâiva pramuṣṭā smṛtiḥ ||

uktaṃ cô sugatena bhāvapathimāḥ kāyaṃ gatā bhāvanāḥ |

evaṃ buddhanayaṃ viditva sugatā pūjā kṛtā tāyinaḥ ||

bhāvethaḥ śamathaṃ vipaśyanam ayaṃ mārgaṃ dukhā śāntaye |

[ Bendall ed p261 ---> ]

śāntās te bhagavan savāsanamalā yehī jagat kliṣyate ||

śamathaś câtha vipaśyanā na ca malā sarve 'ti śūnyā mune |

asmin devagaṇā na kāṅkṣa kvacanā pūjentu tvāṃ nāyakaṃ |

ity ādi ||

punar uktaṃ |

śūnyaṃ hi cakṣuś cakṣuḥsvabhāvena |

yasya ca dharmasya svabhāvo na vidyate so 'vastukaḥ |

yo 'vastukaḥ so 'pariniṣpannaḥ yo 'pariniṣpannaḥ sa nôtpadyate na nirudhyate |

pe ||

yat triṣv apy adhvasu nôpalabhyate na tac cakṣur nêndriyaṃ kathaṃ tasya vyavahāro jñeyaḥ |

tad yathâpi nāma riktamuṣṭir alīkaḥ |

yāvad eva nāmamātraṃ nô tu khalu paramâ-

[ Cambridge MS f115a ---> ]

rthato riktam upalabhyate na muṣṭiḥ |

evaṃ cakṣuś cêndriyaṃ ca rikte muṣṭisadṛśam alīkam asadbhūtaṃ tucchaṃ mṛṣāmoṣadharme bālôpalāpanaṃ mūrkhasaṃmohanam yāvad eva nāmamātram ||

punar atrâivâha |

svapnântare mahāvṛṣṭir āsravāṇāṃ pravartanā |

darśitā te mahāvīrâsravôtpattipaṇḍitāḥ ||

svapne yathā śiraśchedo dṛṣṭas te āsravakṣayaḥ |

darśitaḥ sarvavijñānāṃ sarvadarśin namo 'stu te ||

atrâiva ca drumeṇa kinnararājena bhagavān pṛṣṭaḥ pratyāha |

yad vadasi śūnyatāṃ ca vyākaraṇaṃ |

câpy ahaṃ na jānāmi |

syād yadi kiṃcid aśūnyaṃ na bhavej jinenâsya vyākaraṇam ||

kiṃkāraṇaṃ |

tathā hi |

sthitaṃ bhavet tat svake bhave |

kūṭasthanirvikāraṃ |

na tasya vṛddhir na parihāṇiḥ |

na kriyā na ca kāraṇaṃ |

yat svabhāvaśūnyam ādarśamaṇḍale supariśuddhe saṃdṛśyate pratibi-

[ Bendall ed p262 ---> ]

mbam |

tathâiva druma jānīhîmān dharmān |

avikāraṃ dharmadhātum imāṃ ca pūjāṃ drumâṅgaśo vicārayasi |

aṅgaśo nirīkṣya pūjāṃ |

katame 'vikāriṇo 'ṅgāḥ ||

yad api ca nirīhakatvaṃ kriyāṃ ca na jānase mayā proktaṃ |

śakaṭâṅga saṃnipātaṃ nirīkṣva śakaṭasya câiva kriyāṃ ||

karma ca me ākhyātaṃ kartā na vidyate daśasu dikṣu |

vātêritād iva taror yathā hi nivartate vahniḥ ||

na ca māruto na ca taruś cetayati hutâśanaṃ ca yajane |

na nivartate vahnis tathâiva karmasya kartāraḥ ||

yad api vadase na ca saṃcaya puṇyasya hi vidyate |

sucaritasya samudāgamaś ca |

bodhis tasyâpi śṛṇu kramanta tvaṃ |

yathā bhaṇasi manuṣyāṇām āyuḥparimāṇaṃ varṣaśataṃ jīvin |

na câsti varṣapuñjī |

ayam api samudāgamas tadvad iti ||

bhagavatyām apy uktaṃ |

kiṃ punar āyuṣman subhūte utpanno dharmôtpadyate utânutpannaḥ |

subhūtir āha |

nâham āyuṣman śāriputrôtpannasya dharmasyôtpattim icchā-

[ Cambridge MS f115b ---> ]

mi na cânutpannasyêti ||

[ Bendall ed p263 ---> ]

dharmasaṃgītyām apy uktaṃ |

tathatā tathatêti kulaputra śūnyatāyâitad adhivacanaṃ |

sā ca śūnyatā nôtpadyate na nirudhyate |

āha |

yady evaṃ dharmāḥ śūnyôktā bhagavatā tasmāt sarvadharmā nôtpatsyante na nirotsyante |

nirārambho bodhisatvaḥ |

āha |

evam eva kulaputra tathā yathâbhisaṃbudhyase sarvadharmā nôtpadyante na nirudhyante |

āha |

yad etad uktaṃ bhagavatā |

saṃskṛtā dharmôtpadyante nirudhyante cêty asya tathāgatabhāṣitasya ko 'bhiprāyaḥ |

āha |

utpādanirodhâbhiniviṣṭaḥ kulaputra lokasaṃniveśaḥ |

tatra tathāgato mahākāruṇiko lokasyôttrāsapadaparihārârthaṃ vyavahāravaśād uktavān utpadyante nirudhyante cêti |

na câtra kasyacid dharmasyôtpādo na nirodhêti ||

punar atra evôktaṃ |

tatra bhagavaṃś cakṣūrūpeṣu na raṇati śrotraṃ |

śabdeṣu |

yāvan manodharmeṣu na raṇati |

sa dharmaḥ |

tatra kathaṃ cakṣūrūpeṣu na raṇati |

saṃsargâbhāvāt |

na hi cakṣūrūpeṇa saṃsṛjyate |

yāvan na manodharmeṇa saṃsṛjyate |

yan na saṃsṛjyate tan na raṇati |

advitīyasya bhagavan dharmasya raṇaṃ nâsti |

advitīyāś ca bhagavan sarvadharmāḥ parasparaṃ na jānanti na vijānanti |

na kalpayanti na vikalpayanti |

na saṃbhavanti na visaṃbhavanti |

na hīyante na varddhante |

na rajyanti |

na virajyanti |

na saṃsaranti na parinirvānti nâite kasyacit |

nâiṣāṃ kaścit |

nâite bhagavan dharmôdvijante na saṃkliśyante na vyavadāyante |

evam ahaṃ bhagavan jānāmy evam avabudhye |

yad apy ahaṃ |

bhagavann evaṃ vadāmi |

evam ahaṃ jānāmy evam ahaṃ budhyāmîti |

āyatanānām eṣa vikāraḥ |

na ca bhagavann āyatanānām evaṃ bhavati |

asmākam eṣa vikārêti |

yo hy evaṃ jānāti sa na kenacit sārddhaṃ vivadati |

yan na vivadati tac chramaṇadharmam anusaratîti |

tathā dharmadarśanaṃ-

[ Cambridge MS f116a ---> ]

buddhadarśanaṃ sarvasatvadarśanaṃ sarvasatva-

[ Bendall ed p264 ---> ]

hetupratyayadarśanaṃ śūnyatādarśanaṃ śūnyatādarśanam adarśanaṃ |

adarśanaṃ bhagavan sarvadharmāṇāṃ darśanaṃ samyagdarśanam iti ||

katham anadhiṣṭhānā saṃvṛtir yuktā |

kathaṃ punar ayuktā |

yathâsati sthāṇau puruṣabhrāntiḥ |

kasya punaḥ śūnyatāvādinaḥ paramârthataḥ sthāṇuḥ siddho yadāśrayāt puruṣabhrāntiḥ syād |

amūlâiva ca sarvadharmās tatvato mūlânupapatteḥ ||

tathā côktam āryavimalakīrtinirdeśe |

abhūtaparikalpasya kiṃ mūlaṃ |

āha |

viparyastā saṃjñā mūlaṃ |

āha |

viparyastāyāḥ saṃjñāyāḥ kiṃ mūlaṃ |

apratiṣṭhānaṃ mūlaṃ |

āha |

apratiṣṭhāyāḥ kiṃ mūlaṃ |

āha |

yan mañjuśrīr apratiṣṭhānaṃ na tasya kiñcin mūlam iti hy apratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmêti ||

iyaṃ samāsataḥ prajñāpāramitā cittaśuddhyarthinā bhāvayitavyā |

bhāvayitvā ca kleśaripuraṇakuśalena bhavitavyaṃ |

na svagṛhaśūreṇa ||

yathôktam āryadharmasaṃgītisūtre |

na śūnyatāvādī lokadharmaiḥ saṃhriyate 'niśritatvāt |

na sa lābhena saṃhṛṣyāti |

alābhena na vimanā bhavati |

yaśasā na vismayate 'yaśasā na saṃkucati |

nindayā nâvalīyate |

praśaṃsayā nânunīyate |

sukhena na rajyate duṣkhena na virajyate |

yo hy evaṃ lokadharmair na saṃhriyate sa śūnyatāṃ jānītae iti ||

tathā śūnyatāvādino na kvacid anurāgo na virāgaḥ |

yasmin rajyeta tac chūnyam eva jānīte |

śūnyam eva paśyati |

nâsau śūnyatāṃ jānīte yaḥ kvacid dharme rajyate vā virajyate vā tathā nâsau śūnyatāṃ jānīte yaḥ kenacit sārddhaṃ vigrahaṃ vivādaṃ vā kuryāc chūnyam eva jānīte tac chūnyam eva paśyatîty ādi ||

etat saṃkṣepāc cittaśodhanam ||

[ Bendall ed p265 ---> ]

athâivam api paramaviśuddhir dharmadarśane sati |

iha pañcakaṣāyasaṃkliṣṭasya kalyāṇamitrâvasāditasya vā saṃkṣepeṇa tāvat kutra

[ Cambridge MS f116b ---> ]

yatnaṃ kṛtvā śīghraṃ cittaśuddhir bhavati |

ātmabahumānaparâvajñātyāge 'nayor mūlam ātmasatvadṛṣṭiḥ |

sā câitadabhyāsāt sukaraṃ prahīyatae iti paragauravam ātmâvajñā câivaṃ bhāvanīyā ||

yadi satvo yadi skandhāḥ kṣamatā sarvathā sthitā |

ekasya hi parâtmatvaṃ viruddhaṃ saṃbhavet kathaṃ ||

vinâlambanam apy etad ācaranty eva dehinaḥ |

anādikalyānâbhyāsāt kim abhyāsasya duṣkaram ||

evam abhyāsavaśyatve tulye kasmāt sukhôdayam |

paragauravam utsṛjya svasukhāyān yad iṣyate ||

cintāmaṇir yathôktāś ca santi gauravahetavaḥ |

na tu me gauravāt saukhyam ihâpi janadurbhagāt ||

tasmāt satvântare yadvad rūkṣamatsaramāninaḥ |

ātmasnehavato vṛttir bhāvayet tadviparyayam ||

ātmano bahumāno 'yaṃ stutinindâdisekataḥ |

vardhate nārakavaśāt sekān narakavahnivat ||

[ Bendall ed p266 ---> ]

śabdas tāvad acittatvān māṃ stautîti na saṃbhavaḥ |

paraḥ kila mayi prītêty ayaṃ me matibhramaḥ ||

tattuṣṭyâiva mama prītiḥ sāmānye na sadā astu sā |

tatsukhena na cet kāryaṃ tena tuṣṭena kiṃ mama ||

anyatra mayi vā prītyā kiṃ hi me parakīyayā |

na me pareṇa tuṣṭena kāye saukhyam ihâṇv api ||

evaṃ jñātvā prahātavyā kalpanā nirvibandhanā |

akīrtinindā satkārâivaṃ jñeyāś ca niṣphalāḥ ||

na dharmo nâyur ārogyaṃ na balaṃ vandanâdibhiḥ |

yadvad utprāsyamānasya vikārair anyakāyikaiḥ ||

hṛṣṭasyâtha viṣaṇṇasya lābhâlābhau samôdayau |

vivarjya niṣphalaṃ tasmād bhaveyaṃ śailamānasaḥ ||

saṃstavatyāgāc ca śīghraṃ cittaviśuddhir bhavati |

iti ||

tatrâpi cintyate |

nimittôdgrahasaṃbhūtā pratyabhijñā punaḥ punaḥ |

utpādayaty anunayaṃ jāyate pratigho 'py ataḥ ||

pratighânunayau yasya tasya pāpam avāritam |

abhyākhyānāni citrāṇi mātsaryaṃ cêrṣyayā saha ||

[ Bendall ed p267 ---> ]

lābhâdikāmatā nāmêty ādy āvartate bahu |

tasmāt sarvaprayatnena saṃstavaṃ pra-

[ Cambridge MS f117a ---> ]

haren muniḥ || sādṛśyād anyad apy etad vārisrotovad īkṣyate |

tad evêdam iti bhrāntyā tatve tiṣṭhāmy ato balāt ||

avastu câitat sādṛśyaṃ duṣkhaṃ ca janayiṣyati |

ahaṃ câitac ca sarvaṃ ca na cirān na bhaviṣyati |

iti ||

ātmabhāvapariśuddhiś caturdaśaḥ paricchedaḥ ||


Copyright (c) 2002 by Jens Braarvig - Oslo