Santideva: Siksasamuccaya 14. Atmabhavaparisuddhi Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ àtmabhàvapari÷uddhiþ pariccheda÷ caturda÷aþ || uktàni smçtyupasthànàni | evaü yogyacitto da÷asu dikùu ÷eùa- [ Cambridge MS f107b ---> ] sya jagato duùkhasàgar“ddharaõƒbhisaübodhyupàyo vyomaparyantatraikàlyasarvadharmava÷avartitvàyƒiva tu punaþ sarvadharma÷ånyatàm avataret | evaü hi pudgala÷ånyatà siddhà bhavati | tata÷ ca chinnamålatvàt kle÷à na samudàcaranti || yath“ktam àryatathàgataguhyasåtre | tad yathƒpi nàma ÷àntamate vçkùasya målachinnasya sarva÷àkhà*patrapalà÷àþ ÷uùyanti | evam eva ÷àntamate satkàyadçùñyupa÷amàt sarvakle÷“pa÷àmyantŒti ||÷ånyatàbhàvanƒnu÷aüsàs tv aparyantàþ || yathà tàvac candrapradãpasåtre | so 'sau ÷ikùa na jàtu tra÷atã sugatànàü | so 'sau ÷åru na jàtu istriõàü va÷am etã | [ Bendall ed p243 ---> ] so 'sau sàsani prãti vindate sugatànàü | yo 'sau dharmasvabhàva jànatã supra÷àntaü || so 'sau nˆha cireõa bheùyate dvipadˆndraþ | so 'sau vaidyabhiùak bheùyate sukhadàtà | so 'sa–ddhari ÷alya sarva÷o dukhitànàü |yo 'sau dharmasvabhàva jànatã supra÷àntaü || so 'sau kùàntibalen“dgato naracandraþ | so 'sau loùñakadaõóa tàóito na ca kupyã | so 'sau chidyati aïgam aïga÷o na ca kùubhyo | yo 'sau dharmasvabhàva jànatã supra÷àntaü || nƒsau durgatiùå patiùyatã anuvya¤jana | nityaü lakùaõadhàri bheùyatã abhiråpaþ | pa¤cyo tasyƒbhij¤a bhàvitˆma nityaü | purataþ so sugatàna sthàsyatã sa ca ÷åra | ity àdi || bhagavatyàm apy uktaü | punar aparaü ÷àriputra bodhisatvena mahàsatvena buddhakàyaü niùpàdayi- [ Bendall ed p244 ---> ] tukàmena dvàtriü÷anmahàpuruùalakùaõàny a÷ãtiü cƒnuvya¤janàni pratilabdhukàmena sarvatra jàtau jàtismaratàü bodhicittƒvipraõà÷atàü bodhisatvacaryƒsaüpramoùatàü pratilabdhukàmena sarvapàpamitrapàpasahàyàn vivarjayitukàmena sarvabuddhabodhisatvakalyàõamitràõy àràgayitukàmena sarvamàramàrakàyikadevatànirjetukàmena sarvƒvaraõã yàni ÷odhayitukàmena sarvadharmƒnàvaraõatàü pratilabdhukàmena praj¤àpàramitàyàü ÷ikùitavyaü | punar aparaü ÷àriputra bodhisatvena mahàsatvena ye da÷asu dikùu buddhà bhagavantas tiùñhanti te me varõaü bhàùera- [ Cambridge MS f108a ---> ] nn iti praj¤àpàramitàyàü ÷ikùitavyaü | punar aparaü ÷àriputra bodhisatvena mahàsatvenƒikacitt“tpàdena pårvasyàü di÷i gaïgànadãvàluk“pamàn lokadhàtån samatikramitukàmena | pe | evaü sarvadikùu praj¤àpàramitàyàü ÷ikùitavyam ity àdy iti [[DOUBT]] vistaraþ || tatra yathà niràtmàna÷ ca sarvadharmàþ | karmaphalasaübandhƒvirodha÷ ca niþsvabhàvatà ca yathàdçùñasarvadharmƒvirodha÷ ca | tathà pitçputrasamàgame dar÷itam | ùaódhàtur ayaü mahàràja puruùaþ ùañspar÷ƒyatanaþ | aùñàda÷aman“pavicàraþ | ùaódhàtur ayaü mahàràja puruùˆti | na khalu punar etad yuktaü | kiü vƒitad pratãty“ktaü ùaó ime mahàràja dhàtavaþ | katame ùañ | tad yathà pçthivãdhàtur abdhàtus tejodhàtur vàyudhàtur àkà÷adhàtur vij¤ànadhàtu÷ ca | ime mahàràja ùaó dhàtavaþ ||yàvat ùaó imàni mahàràja spar÷ƒyatanàni | katamàni ùañ | cakùuþ spar÷ƒyatanaü råpàõàü dar÷anàya | ÷rotraü spar÷ƒyatanaü ÷abdànàü ÷ravaõàya | ghràõaü spar÷ƒyatanaü gandhƒràmƒghràõàya | jihvà spar÷ƒyatanaü rasànàm àsvàdanàya | kàyaspar÷ƒyatanaü spraùñavyànàü spar÷anàya | manaþspar÷ƒyatanaü dharmàõàü vij¤ànàya | imàni ca mahàràja ùañ spar÷ƒyatanàni || pe ||aùñàda÷ˆme mahàràja man“pavicàràþ | katame 'ùñàda÷a | iha puruùa÷ cakùuùà råpàõi dçùñvà | saumanasyadaurmanasy“pekùàsthànãyàny upavicarati | evaü ÷rotrƒdiùu vàcyaü | tena pratyekam indriyaùañkena saumanasyƒditrayàõàü- [ Bendall ed p245 ---> ] bhedàd aùñàda÷a man“pavicàrà bhavanti | pe | katama÷ ca mahàràjƒdhyàtmikaþ pçthivãdhàtuþ | yat ki¤cid asmin kàye 'dhyàtmaü kakkhañatvaü kharagatam upàttaü | tat punaþ katamat | tad yathà | ke÷à romàõi nakhà dantˆty àdi | ayam ucyate àdhyàtmikaþ pçthivãdhàtuþ || katama÷ ca mahàràja bàhyaþ pçthivãdhàtuþ | yat ki¤cid bàhyaü kakkhañvaü kharagatam anupàttam ayam ucyate bàhyaþ pçthivãdhàtuþ | tatra mahàràjƒdhyàtmikaþ pçthivãdhàtur utpadyamàno na kuta÷cid àgacchati nirudhyamàno*na kvacit saünicayaü gacchati | bhavati mahàràja sa samayo [ Cambridge MS f108b ---> ] yat strã adhyàtmam ahaü strŒti kalpayati | sƒdhyàtmam ahaü strŒti kalpayitvà bahirdhà puruùaü puruùˆti kalpayati | sà bahirdhà puruùaü puruùˆti kalpayitvà saüraktà satã bahirdhà puruùeõa sàrdhaü saüyogam àkàïkùate | puruùo 'dhyàtmaü puruùo 'smŒti kalpayatŒti pårvavat | tayoþ saüyogƒkàïkùayà saüyogo bhavati | saüyogapratyayàt kalalaü jàyate | tatra mahàràja ya÷ ca saükalpo ya÷ ca saükalpayità | ubhayam etan na saüvidyate | striyàü strã na saüvidyate | puruùe puruùo na saüvidyate | iti hy asann asadbhåtaþ saükalpo jàtaþ | so 'pi saükalpàsvabhàvena na saüvidyate | yathà saükalpas tathà saüyogo 'pi kalalam api svabhàvena na saüvidyate | ya÷ ca svabhàvato na saüvidyate tat kathaü kakkhañatvaü janayiùyati | iti hi mahàràja saükalpaü j¤àtvà kakkhañatvaü veditavyaü yathà kakkhañatvam utpadyamànaü na kuta÷cid àgacchati | nirudhyamànaü na kvacit saünicayaü gacchatŒti | bhavati mahà- [ Bendall ed p246 ---> ] ràja samayo yad ayaü kàyaþ ÷ma÷ànaparyavasàno bhavati | tasya tat kakkhañatvaü saüklidyamànaü nirudhyamànaü na pårvàü di÷aü gacchati | na dakùiõàü | na pa÷cimàü | n“ttaràü | n“rdhvaü | nƒdho | na tu vidi÷aü gacchati | evaü mahàràjƒdhyàtmikaþ pçthivÄ«dhàtur draùñavyaþ | bhavati mahàràja sa samayo*yadƒkà÷ãbhåte lokasaünive÷e bràhmaü vimànaü saütiùñhate mahàratnamayaü | tan mahàràja kakkhañatvam utpadyamànaü na kuta÷cid àgacchati | cakravàóamahàcakravàóàþ saütiùñhante dçóhàþ sàrƒikaghanà vajramayàs teùàm api kakkhañatvam utpadyamànaü na kuta÷cid àgacchati | sumeravaþ parvataràjàno yugaüdharà nimiüdharˆ÷àdharà yàvat kàlaparvatàþ saütiùñhante | sarva÷ ca trisàhasramahàsàhasro lokadhàtuþ saütiùñhate | catura÷ãtir yojanasahasràõy udvedhena | madhye cƒùñaùaùñiü yojana÷atasahasraü mahàpçthivã saütiùñhate | tad api mahàràja kakkhañatvaü samudàgacchat kuta÷cid àgacchati | bhavati mahàràja sa samayo yadƒyaü lokaþ saüvartate | tadˆyaü mahàpçthivã [ Cambridge MS f109a ---> ] agninà và dahyate 'dbhir và klidyate vàyunà và vikãryate | tasyƒgninà dahyamànàyà maùir api na prajàyate tad yathƒpi nàma sarpiùo và tailasya vƒgninà dahyamànasya na maùir na chàyikà praj¤àyate evam evƒsyàs trisàhasramahàsàhasràyà lokadhàtor agninà dahyamànàyà nƒiva maùir na chàyikƒva÷iùñà praj¤àyate | evam adbhir lavaõavilayavad vàyunà vairambhavàtƒbhihata÷akuntavat pçthivyàü na ki¤cid ava÷iùñaü praj¤àyatae iti pañhyate | tatra mahàràja pçthivãdhàtor utpàdo 'pi ÷ånyaþ vyayo 'pi ÷åny“tpanno 'pi pçthivãdhàtuþ svabhàva÷ånya | iti hi mahàràja pçthivãdhàtuþ pçthivãdhàtutvena n“palabhyate 'nyatra vyavahàràt | so 'pi vyavahàro na strã na puruùaþ | evam evƒitan mahàràja yathàbhåtaü samyakpraj¤ayà draùñavyaü | tatra katamo 'bdhàtuþ | yad idam asmin kàye 'dhyàtmaü pratyàtmam àpaþ | abgataü | aptvaü snehaþ | snehagataü snehatvaü dravatvam upagatam upàttaü || tat punaþ katamat | tad yathà | a÷ru svedaþ kheñaþ siïghàõakaü- [ Bendall ed p247 ---> ] va÷à lasikà majjà medaþ pittaü ÷leùmà påyaþ ÷oõitaü kùãraü prasràvˆty àdir ayam ucyante àdhyàtmiko 'bdhàtuþ | pe ||bhavati mahàràja sa samayo yat priyaü dçùñvƒ÷ru pravartate | duùkhena cƒbhyàhatasya dharmasaüvegena vƒ÷ru pravartate | vàtena vƒkùi prasyandate | yàvat sa mahàràjƒbdhàtur na kuta÷cid àgacchati | bhavati mahàràja sa samayo yadƒdhyàtmiko 'bdhàtuþ pari÷uùyati | sa pari÷uùyan nirudhyamàno*na kvacid gacchati | pe | vivartamàne khalu punar loke samantàd dvàtriü÷at pañalƒbhraghanàþ saütiùñhante saüsthàya sarvàvantaþ | trisàhasramahàsàhasraü lokadhàtuü chàdayanti | yataþ pa¤cƒntarakalpàn ãùàdhàro devo varùati | evaü pa¤ca gajaprameho devo varùati | pa¤cƒcchinnadhàraþ |pa¤ca sthålabindukaþ | tatˆyaü mahàpçthivã yàvad brahmalokàd udakena sphuñà bhavati | sa mahàràja tàvan mahàn abdhàtur utpadyamàno na kuta÷cid àgacchati | bhavati mahàràja sa samayo yad ayaü lokaþ saüvartate | saüvartamàne khalu punar loke dvitãyasya såryasya pràdurbhàvo bhavati | dvitãyasya så- [ Cambridge MS f109b ---> ] ryasa loke pràdurbhàvàd utsàþ saràüsi kunadya÷ ca ÷uùyanti | evaü tçtãyasya mah“tsà mahànadyaþ | caturthasyƒnavataptaü mahàsaraþ sarveõa sarvam ucchuùyati | caturthasya såryasya pràdurbhàvàn mahàsamudrasya yojanikam apy udakaü parikùayaü paryàdànaü gacchati | dviyojanikam api tricatuþpa¤cada÷aviü÷atitriü÷accatvàriü÷atpa¤cà÷adyojanikam api yàvac catvàriü÷adyojanasahasram udakam ava÷iùñaü bhavati | yàvad dvitàlamàtraü |yàvat kaõñhamàtraü | yàvad goùpadamàtram udakam ava÷iùñaü bhavati | bhavati mahàràja sa samayo yan mahàsamudre pçthitapçthitàny ava÷iùñàni bhavanti | pe || bhavati mahàràja sa samayo yan mahàsamudre 'ïgulisnehamàtram apy udakaü nƒva÷iùñaü bhavati | sa mahàràja tàvàn abdhàtur nirudhyamàno na kvacid gacchati | pe | tasya khalu punar mahàràjƒbdhàtor utpàdo 'pi ÷ånyaþ | vyayo 'pi ÷ånyaþ tiùñhann api so 'bdhàtuþ [ Bendall ed p248 ---> ] svabhàva÷ånyˆti hi mahàràjƒbdhàtur abdhàtutven“palabhyate 'nyatra vyavahàramàtràt | so 'pi vyavahàro na strã na puruùaþ pårvavat || àdhyàtmikas tejodhàtuþ katamaþ || yat ki¤cid asmin kàye tejas tejogatam åùmagatam upagatam upàttaü | tat punaþ katamat | yenƒyaü kàyƒtapyate saütapyate | yena vƒsyƒsitapãtakhàditàni samyaksukhena paripàkaü gacchati | yasya c“tsadatvàj jvarito jvaritˆti saükhyàü gacchati || pe || bàhyas tejodhàtuþ katamaþ | yad bàhyaü tejas tejogatam åùmagatam upagatam upàttaü | tat punaþ katamat | yan manuùyƒraõãsahagatebhyo garbhalasahagatebhyo và gomayacårõena và kàrpàsapicunƒvàsam anveùante yad utpannaü gràmam api dahati gràmaprade÷am api dahati yàvad dvãpaü và kakùaü tçõànàü và dàvaü và kàùñhaü và yàvad dahan paraitŒty àdi |tatra mahàràjƒdhyàtmikas tejodhàtur utpadyate na kuta÷cid àgacchati nirudhyamàno na kvacit saünicayaü gacchati | iti hy abhåtvà bhavati bhåtvà ca prativigacchati svabhàvarahitatvàt || evaü yat ki¤cid asmin kàye vàyur vàyugataü laghutvaü samudãraõatvaü | tat punaþ katamat | tad yath“rdhvagamà vàyavo 'dhogamàþ pàr÷vƒ÷rayàþ pçùñhƒ÷rayàþ kukùigamàþ ÷astrakàþ [ Cambridge MS f110a ---> ] kùurakàþ såcakàþ pippalakà vàtƒùñhãlà vàtagulmƒ÷vàsapra÷vàsƒïgƒnusàriõo vàyavˆty àdi | santi bahirdhà pårve vàyavo dakùiõàþ pa÷cim“ttarà vàyavaþ sarajasaþ arajasaþ parãttà mahadgatà vàyavˆti | bhavati mahàràja sa samayo yan mahàvàyuskandhaþ samudàgataþ | [ Bendall ed p249 ---> ] vçkùƒgràn api pàtayati | kuóyàn api parvatƒgràn api pàtayati | pàtayitvà nirupàdàno vigacchati | yaü satvà÷ cãvarakarõikena và vidhamanakena vàtƒnuvçttena và paryeùyante | yàvad ayam ucyate bàhyo vàyudhàtuþ | tasyƒpy utpattiþ pårvavat ||àdhyàtmikƒkà÷adhàtuþ katamaþ | yat ki¤cid asmin kàye 'dhyàtmaü pratyàtmam upagatam upàttam àkà÷agatam ihƒbhyantarasaükhyàbhåtaü | asphuñam aspharaõãyaü tvaïmànsa÷oõitena | tat punaþ katamat | yad asmin kàye cakùuþ suùiram iti và yàvan mukhaü và mukhadvàraü và kaõñhaü và kaõñhanàóyà và yena cƒbhyavaharati yatra cƒvatiùñhate | yena cƒsyƒ÷itapãtakhàditƒsvàditam adhastàt pragharati | ayam ucyatae àdhyàtmikƒkà÷adhàtuþ | evaü bàhye 'pi yad asphuñam aspharaõãyaü råpagatenƒpaliguddhaü suùirabhàva÷ chidraü | ayam ucyate bàhyaþ àkà÷adhàtuþ || bhavati mahàràja sa samayo yat karmapratyayàd àyatanàni pràdurbhavanti tàny àkà÷adhàtuü paricàrayanti | tatra saükhyà bhavaty àdhyàtmikƒkà÷adhàtur iti | sa na kuta÷cid àgacchati | bhavati samayo yad råpaü bibharti sarvam àkà÷ãbhavati | tat kasya hetoþ | akùayo hy àkà÷adhàtuþ sthiro 'calaþ | tad yathà mahàràjƒsaüskçto nirvàõadhàtuþ | evam evƒkà÷adhàtuþ sarvatrƒnugato draùñavyaþ | tad yathƒpi nàma mahàràja puruù“tthale de÷e udapànaü và kuñakaü và kåpaü và puùkariõãü và khànayet | tat kiü manyase mahàràja yat tatrƒkà÷aþ kutas tad àgatam iti | àha | na kuta÷cid bhagavan | bhagavàn àha | tad yathƒpi nàma mahàràja sa puruùaþ punar eva tad udapànaü và yàvat puùkariõãü và pårayet | tat kiü manyase mahàràja yat tad àkà÷aü kvacid gatam iti | àha | na kvacid gataü bhagavan | tat kasya hetoþ | na hy àkà [ Bendall ed p250 ---> ] ÷a- [ Cambridge MS f110b ---> ] dhàtur gamane vƒgamane và pratyupasthitaþ | na strãbhàvena na puruùabhàvena pratyupasthitaþ | bhagavàn àha | iti hi mahàràja bàhyƒkà÷adhàtur acalaþ |avikàraþ |tat kasya hetoþ | ÷ånyo hy àkà÷adhàtur àkà÷adhàtutvena | virahitƒkà÷adhàtur àkà÷adhàtutvena | na puruùabhàvena na strãbhàvena pratyupasthitaþ | evam eva yathàbhåtaü samyakpraj¤ayà draùñavyaü || tatra katamo vij¤ànadhàtur yà cakùurindriyƒdhipateyà | råpƒrambaõaprativij¤aptiþ | yàvad iti hi mahàràja yà kàcid varõasaüsthànaprativij¤aptir ayam ucyate cakùurvij¤ànadhàtuþ | pe | iti hi yà ùaóindriyƒdhipateyà ùaóviùayƒrambaõà viùayavij¤aptir ayam ucyate vij¤ànadhàtuþ | sa khalu punar ayaü mahàràja vij¤ànadhàtur nˆndriyani÷rito na viùayebhyƒgato na madhye 'ntarasthàyã sa nƒdhyàtma bahirdhà n“bhayam antareõa | sa khalu punar ayaü mahàràja vij¤ànadhàtur vastu prativij¤apya niruddhaþ | s“tpadyamàno na kuta÷cid àgacchati nirudhyamàno na kvacid gacchati | tasya khalu punar vij¤ànadhàtor utpàdo 'pi ÷ånyaþ | vyayo 'pi ÷ånyaþ | utpanno 'pi vij¤ànadhàtuþ svabhàva÷ånyaþ | iti mahàràja vij¤ànadhàtur vij¤ànadhàtutvena ÷ånyo n“palabhyate 'nyatra vyavahàràt | so 'pi vyavahàro na strã na puruùaþ | evam etad yathàbhåtaü samyakpraj¤ayà draùñavyaü || tatra mahàràja katamac cakùuràyatanaü | yac caturõàü mahàbhåtànàü prasàdaþ | tad yathà pçthivãdhàtor abdhàtos tejodhàtor vàyudhàtor yàvat | tatra pçthivãdhàtuprasàda÷ cakùuràyatanaü nƒbdhàtuprasàdo na tejodhàtuprasàdo na vàyudhàtuprasàda÷ cakùuràyatanaü | tat kasya hetoþ | na hi pçthivãdhàtuprasàdaþ kasyacid dharmƒyatanaü vƒyatanapratilambhena và pratyupasthitaþ | evaü yàvan na vàyudhàtuprasàdaþ kasyacid dharmasyƒyatanaü vƒyatanapratilambhena và pratyupasthitaþ | tat kasya [ Bendall ed p251 ---> ] hetoþ | ni÷ceùñà hy ete dharmà niùñhàpàrà nirvàõasamà | iti hi mahàràjƒikƒikato dharmàn mçgyamàõàn cakùuràyatanaü n“palabhate 'nyatra vyavahàràt | tat kasya hetoþ | ÷ånyo hi pçthivãdhàtuprasàdaþ pçthivãdhàtuprasàdena | yàvac chånyo vàyudhàtuprasàdo vàyudhàtuprasàdena | ye ca dharmàþ svabhàvena ÷ånyàþ [ Cambridge MS f111a ---> ] kas teùàü prasàdo và kùobho và | yeùàü na prasàdo na kùobh“palabhyate | kathaü te råpaü drakùyanti | iti hy atyantatayà cakùuràyatanaü ÷ånyaü cakùuràyatanasvabhàvena tat pårvƒntato n“palabhyate || aparƒntato 'pi n“palabhyate | anàgamanatàü gamanatàü c“pàdàya sthànam apy asya n“palabhyate svabhàvavirahitatvàt | yac ca svabhàvena na saüvidyate | na tat strã na puruùaþ | tena kà manyanà | manyanà ca nàma mahàràja màragocaraþ | amanyanà buddhagocaraþ | tat kasya hetoþ | manyanƒpagatà hi sarvadharmàþ | pe | tatra mahàràja katamac chrotrƒyatanaü | yac caturõàü mahàbhåtànàü prasàdo | yàvad iti hi mahàràja sarvadharmà vimokùƒbhimukhà dharmadhàtuniyatƒkà÷adhàtuparyavasànƒpràptikà avyavahàrƒnabhilàpyƒnabhilapanãyàþ | yatra mahàràjˆndriyàõi pratihanyante te viùayˆty ucyante | cakùur hi råpe pratihanyate tasmàd råpàõi cakùurviùayˆty ucyante | evaü ÷rotraü ÷abdeùv ity àdi | tatra cakùå råpe pratihanyatˆti nipàtaþ | pratihanyanà teùàü nirdiùñà | tathà hi cakùå råpeùu trividhaü nipatatŒti | anukåleùu ÷ubhasaüj¤ayà | pratikåleùu pratighasaüj¤ayà | nƒivƒnukåleùu na pratikåleù–pekùayà | evaü mano dharmeùv ity àdi | tae ime viùayà manogocarˆty ucyante | atra hi mana÷ carati | upavicarati | tasmàn manogocarˆty ucyante | yad etan mahàràja mano 'pratikåleùu råpeùv anunãtaü carati | tenƒsya ràg“tpadyate | pratikåleùu råpeùu pratihataü carati tenƒsya [ Bendall ed p252 ---> ] dveù“tpadyate | nƒivƒnukåleùu na pratikåleùu saümåóhaü carati | tenƒsya moh“tpadyate | evaü ÷abdƒdiùv api trividham àrambaõam anubhavati pårvavat || tatra mahàràja mày“pamànŒndriyàõi | svapn“pamà viùayàþ | tad yathƒpi nàma mahàràja puruùaþ suptaþ svapnƒntare janapadakalyà- [ Cambridge MS f111b ---> ] õyà striyà sàrdhaü paricaret | sa ÷ayitavibuddho janapadakalyàõãü striyam anusmaret | tat kiü manyase mahàràja saüvidyate svapnƒntare janapadakalyàõã strã | àha | n“ hŒdaü bhagavan | bhagavàn àha | tat kiü manyase mahàràjƒpi nu sa puruùaþ paõóitajàtãyo bhavet | yaþ svapnƒntare janapadakalyàõãü striyam anusmaret | tayà và sàrdhaü krãóitam abhinive÷et | àha | n“ hŒdaü bhagavan | tat kasya hetoþ | atyantatayà hi bhagavan svapnƒntare janapadakalyàõã na saüvidyate n“palabhyate | kutaþ punar anayà sàrdhaü paricaraõà | anyatra yàvad eva sa puruùo vighàtasya klamathasya bhàgã syàt | yas tàm abhinivi÷et || bhagavàn àha | evam eva mahàràja bàlo '÷rutavàn pçthagjana÷ cakùuùà råpàõi dçùñvà saumanasyasthànãyàny abhinivi÷et | so 'bhiniviùñaþ sann anunãyate 'nunãtaþ saürajyate | saürakto ràgajaü karmƒbhisaüskaroti | trividhaü kàyena caturvidhaü vàcà trividhaü manasà | tac ca karmƒbhisaüskçtam àditƒiva kùãõaü niruddhaü vigataü vipariõataü na pårvàü di÷aü ni÷ritya tiùñhati | na dakùiõàü na pa÷cimàü n“ttaràü n“rdhvaü nƒdho nƒnuvidi÷aü | nˆha na tiryak | n“bhayam antarà | tat punaþ kàlƒntareõa maraõakàlasamaye pratyupasthite | jãvitˆndriyanirodhe àyuùaþ parikùayàt tatsabhàgasya karmaõaþ kùãõatvàc carama- [ Bendall ed p253 ---> ] vij¤ànasya nirudhyamànasya manasƒrambaõãbhavati | tad yathƒpi nàma ÷ayitavibuddhasya janapadakalyàõŒti manasƒrambaõaü bhavati | iti hi mahàràja caramavij¤ànenƒdhipatinà tena ca karmaõƒrambaõenƒupapattyaü÷ikadvayapratyayaü prathamavij¤ànam utpadyate | yadi và narakeùu yadi và tiryagyonau yadi và yamaloke yadi vƒsure kàye yadi và manuùyeùu yadi và deveùu | tasya ca prathamavij¤ànasyƒupapattyaü÷ikasya samanantaraniruddhasyƒnantarasabhàgà cittasaütatiþ pravartate | yatra vipàkasya pratisaüvedanà praj¤àyate | tatra ya÷ caramavij¤ànasya nirodhas tatra cyutir iti saükhyàü gacchati | yaþ [ Cambridge MS f112a ---> ] prathamavij¤ànasya pràdurbhàvas tatr“papattiþ | iti hi mahàràja na ka÷cid dharmo 'smàl lokàt paraü lokaü gacchati | cyutyupapattã ca prajàyete | tatra mahàràja caramavij¤ànam utpadyamànaü na kuta÷cid àgacchati ||nirudhyamànaü na kvacid gacchati | karmƒpy utpadyamànaü na kuta÷cid àgacchati | nirudhyamànaü na kvacid gacchati | prathamavij¤ànam apy utpadyamànaü na kuta÷cid àgacchati | nirudhyamànaü ca na kvacid gacchati | tat kasya hetoþ | svabhàvavirahitatvàt | caramavij¤ànaü caramavij¤ànena ÷ånyaü | karma karmaõà ÷ånyaü | prathamavij¤ànaü prathamavij¤ànena ÷ånyaü | cyuti÷ cyutyà ÷ånyà | upapattir upapattyà ÷ånyà | karmaõàü cƒbandhyatà prajàyate vipàkasya ca pratisaüvedanà na cƒtra ka÷cit kartà na bhoktƒnyatra nàmasaüketàt | [ Bendall ed p254 ---> ] tad yathƒpi nàma mahàràja puruùaþ suptaþ svapnƒntare ÷atruõà sàrdhaü saügràmayet | sa ÷ayitavibuddhaþ | tam evƒnusmaret | tat kiü manyase mahàràja saüvidyate svapnƒntare ÷atruþ | ÷atruõà và sàrdhaü saügràmˆti | àha | n“ hŒdaü bhagavan | bhagavàn àha | tat kiü manyase mahàràjƒpi nu sa puruùaþ paõóitajàtãyo bhavet | yo 'sau svapnƒntare ÷atrum abhinivi÷et | ÷atruõà và sàrdhaü saügràmaü | àha | n“ hŒdaü bhagavan | tat kasya hetoþ | atyantatayà hi bhagavan svapne ÷atrur na saüvidyate kutaþ punas tena sàrdhaü saügràmaþ | anyatra yàvad eva sa puruùo vighàtasya klamathasya ca bhàgã syàt yas tam abhinivi÷et | bhagavàn àha | evam eva mahàràja bàlo '÷rutavàn pçthagjana÷ cakùuùà råpàõi dçùñvà daurmanasyàsthànãyàny abhinivi÷ate 'bhiniviùñaþ san pratihanyate | pratihataþ saütuùyati | duùño doùajaü karmƒbhisaüskarotŒti pårvavat | tad yathƒpi nàma mahàràja puruùah [ Cambridge MS f112b ---> ] suptaþ svapnƒntare pi÷àcena paripàtyamàno bhãtaþ saüoham àpadyate | sa ÷ayitavibuddhas taü pi÷àcaü taü ca saümoham anusmaret | tat kiü manyase mahàràja saüvidyante svapne pi÷àcaþ saümoho và | yàvad evam eva mahàràja bàlo '÷rutavàn pçthagjana÷ cakùuùà råpàõi dçùñv“pekùàsthànãyàny abhinivi÷ate 'bhiniviùñaþ san muhyati måóho mohajaü karmƒbhisaüskarotŒti pårvavat | tad yathƒpi nàma mahàràja puruùaþ suptaþ svapnƒntare janapadakalyàõyà gàyantyà madhuraü gãtasvaraü madhuraü ca tantrãsvaraü ca ÷çõuyàt | sà tena gãtavàditena paricàrayet | sa ÷ayitavibuddhas tad eva gãtavàditam anusmaret | tat kiü manyase mahàràjƒpi nu sa puruùaþ paõóitajàtãyaþ svapnƒntare janapadakalyàõyà gãtavàditam abhinivi÷et | àha | n“ hŒdaü bhagavan | bhagavàn àha | tat kasya hetoþ | atyantatayà hi bhagavan svapnƒntare janapadakalyàõã strã na saüvidyate n“palabhyate | kutaþ punar asyà gãtavàditaü | anyatra yàvad eva sa puruùo [ Bendall ed p255 ---> ] vighàtasya klamathasya ca bhàgã syàt | yas tad abhinivi÷et | bhagavàn àha | evam eva mahàràja bàlo '÷rutavàn pçthagjanaþ ÷rotreõa ÷abdàn ÷rutvà saumanasyasthànãyàny abhinivi÷ate | iti pårvavat | evaü gandhƒdiùu tridhà tridhà veditavyam || pe ||atra mahàràja mànasaü nive÷ayitavyaü | kim ity ahaü sadevakasya lokasya cakùur bhaveyaü | ulkà pradãpƒlokabhåtaþ | kålaü naus tãrthaü | nàyakaþ pariõàyakaþ dai÷ikaþ sƒrthavàhaþ | puro javeyaü | mukto mocayeyam à÷vastƒ÷vàsayeyaü parinirvçttaþ parinirvàpayeyam iti | pårvà hi koñir mahàràja na praj¤àyate 'i÷varyƒdhipatyànàm anubhåya mànànàü | iti hi mahàràja mày“pamànŒndriyàõy a- [ Cambridge MS f113a ---> ] tçptàny atarùaõãyàni | svapn“pamà viùayƒtarùakƒtçptikaràþ ||atrƒnantaya÷a÷cakravartinaþ kathà svargàc ca patite tasmin saràjakaiþ pauraiþ parivçtƒivaü pañhyate | tad yathƒpi nàma mahàràja sarpirmaõóo và navanãtamaõóo và taptàyàü vàlukàyàm upanikùipto 'vasãdati | na saütiùñhate | evam eva mahàràjƒnantaya÷ƒvasãdati na saütiùñhate | atha ràjà priyaükaro ràjànam anantaya÷asaü tathƒvasãdantaü | upasaükramyƒitad avocat | kiü vayaü mahàràja lokasya vyàkuryàmaþ | kiü ràj¤o 'nantaya÷asaþ subhàùitam iti | sƒha | vaktavyaü | mahàràjƒnantaya÷à÷ caturdvãpeùu ràjyƒi÷varyaü kàrayitvƒbandhyamanorathatàm anubhåya sarvadrumƒkàlaphalatàü sarv“padravaprasrabdhisarvasatvƒbandhyamanorathatàü gandh“dakavarùaü hiraõyavarùaü suvarõavarùaü sarv“pakaraõavarùaü cƒnubhåya caturo mahàdvãpàn adhyàvasitvà ÷akrasyƒrdhƒsanam àkramyàtŒcchayà na mukto 'tçptƒiva kàmaiþ kàlagatˆti | evaü tvaü mahàràja vyàkuryˆty evam uktvà ca ràjƒnantaya÷àþ kàlam akàrùãt | pe || ta- [ Bendall ed p256 ---> ] smàt tarhi te mahàràja marãcikàyàm udakasvabhàvo nƒbhån na bhaviùyati na cƒitarhi vidyate | evam eva mahàràja råpavedanàsaüj¤à saüskàravij¤anàü svabhàvo nƒbhån na bhaviùyati na cƒitarhi vidyatae ity àdi || punar apy uktaü | etàvac cƒitat j¤eyam | yad uta saüvçtiþ paramƒrtha÷ ca | tac ca bhagavatà ÷ånyataþ sudçùñaü suviditaü susàkùàtkçtaü | tena sa sarvaj¤ˆty ucyate | tatra saüvçtir lokapracàratas tathàgatena dçùñà | yaþ punaþ paramƒrthaþ so 'nabhilàpyaþ | [ Cambridge MS f113b ---> ] anàj¤eyo 'vij¤eyo 'de÷ito 'prakà÷ito yàvad akriyo yàvan na làbho nƒlàbho na sukhaü na duùkhaü na ya÷o nƒya÷aþ | na råpaü nƒråpam ity àdi || tatra jinena jagasya kçtena saüvçti de÷ita lokahitàya | yena jagat sugatasya sakà÷e saüjanayãha prasàdasukhƒrthe || saüvçti praj¤amayã narasiühaþ ùaógatayo bhaõi satvagaõànàü | narakatira÷ ca tathƒiva ca pretàn àsurakàya naràü÷ ca maråü÷ ca || nãcakulàüs tath“ccakulàü÷ ca àóhyakulàü÷ ca daridrakulàü÷ cˆty àdi || [ Bendall ed p257 ---> ] puna÷ c“ktaü | katamƒiùa dharmo yo bhagavatà vyàkçto 'nuttaràyàü samyaksaübodhau | kiü råpam uta vedanƒho ÷vit saüj¤“tƒho saüskàrƒtha vij¤ànaü bhagavatà vyàkçtam anuttaràyàü samyaksaübodhàv iti | teùàm etad abhåt | na råpaü yàvan na vij¤ànaü bhagavatà vyàkçtam anuttaràyàü samyaksaübodhau | tat kasya hetoþ | anutpàdo hi råpam anutpàdo bodhiþ | tat katham anutpàdo 'nutpàdam abhisaübudhyate | evaü yàvad vij¤ànam || pe || tad evam anupalabhyamàneùu sarvadharmeùu katamo 'tra buddhaþ | katamà bodhiþ | katamo bodhisatvaþ | katamad vyàkaraõam | ÷ånyaü hi råpaü råpeõa yàvad vij¤ànaü || pe ||yàvad eva vyavahàramàtram etat | nàmadheymàtraü saüketamàtraü saüvçtimàtraü praj¤aptimàtraü | nƒlam atra paõóitair abhinive÷“tpàdayitavyˆti || tathƒtrƒivƒhuþ | nirmàõaratayo devà yathà vayaü bhagavan | bhagavato bhàùitasyƒrtham àjànãmaþ | sarvadharmà bhåtakoñir anantakoñir anàvaraõakoñir apratiùñhitakoñir ity àdi || sarvadharmà bhagavan bodhiþ | svabhàvavirahità boddhavyàþ | anta÷ƒnantaryàõy api bodhiþ | tat kasya hetoþ | aprakçtikà hi bhagavan bodhir aprakçtikàni ca pa¤cƒnantaryàõi | ten“cyate ànantaryàõi bodhir iti | tathà vihasyante bhagavan ye kecit parinirvàtukàmàþ | tat kasya hetoþ | yadi ka÷cit saüsàrapratipa- [ Cambridge MS f114a ---> ] nno bhavet | sa nirvàõaü paryeùatae iti || punar uktaü | bhåtakoñir iti bhagavan yad uktaü nirmàõaratibhir devais tatra vayaü bhåtam api n“palabhàmahe | kiü punar asya koñim | tat kasya hetoþ | yo hi ka÷cid bhagavan bhåtam upalabhate | koñim api sa tasy“palabhate dvaye cƒsau caratŒti || tathƒtrƒiva sahàüpatibrahmaõà ÷àstà stutaþ || supiti yatha naraþ kùudhƒbhibhåtaþ ÷atarasabhojanabhu¤jino ca tçptaþ | na pi ca kùudha na bhojanaü na satvaþ supina yathƒiva nidçùña sarvadharmàþ || [ Bendall ed p258 ---> ] bhaõi naru pañhane manoj¤avàcaü priyu bhavatã na ca saükramo 'sti vàcaü | na ca vacana cƒsya rakta vàcàm upalabhase na ca tatra saü÷ayo 'sti || ÷ruõati yatha manoj¤a vãõa÷abdaü madhura na cƒsti svabhàvataþ sa ÷abdaþ | tathˆmi vidu skandha prekùamàõo na labhati bhàvu svabhàvataþ sumedhàþ || pe || yatha naru iha ÷aïkha÷abda ÷rutvà vimç÷ati vidva kuto ya pràdubhåtaþ | na ca labhati svabhàva ÷ånyabhàvaü tatha tv aya dçùña narˆndra sarvadharmàþ ||yatha naru iha bhojanaü praõãtaü vimç÷ati aïga÷u siddham asvabhàvam | yatha rasu tatha te 'ïga tatsvabhàvàs tatha tv aya dçùña maharùi sarvadharmàþ || yatha naru ihˆndrayaùñi dçùñvà vimç÷ati aïga÷u niþsvabhàva ÷ånyam | vimç÷atu yatha yaùñi te 'ïga ÷ånyàs tatha tv aya dçùña maharùi sarvadharmàþ ||puravara yathƒïga÷o vibhajya nagaru svabhàvatu nàmato na labdham | yatha nagara tathƒïga sarva÷ånyàs tatha tv aya dçùña narˆndra sarvadharmàþ || mudita yatha naràga mukta bherã harùa janeti svabhàva÷ånya÷abdà | svaru yatha tatha te 'ïga tatsvabhàvaü tatha tv aya dçùña maharùi sarvadharmàþ || [ Bendall ed p259 ---> ] ... ... hanatu yatha narasya tàü hi bherãü pratighu na vidyati nƒpi snehadhàtuþ | vimç÷atu bherŒva te 'ïga tatsvabhàvàs tatha tv aya dçùña narˆndra sarvadharmàþ ||hanatu yatha narasya tàü hi bherãü svaru na sa manyati ràmayàmi lokam | svaru yatha tatha te 'ïga tatsvabhàvàþ [ Cambridge MS f114b ---> ] tatha tv aya dçùña narˆndra sarvadharmàþ || hanatu yatha narasya tasya bheryàü na pi svaru aïga÷u nƒpi sa svatantraþ | svaru yatha tatha te 'ïga tatsvabhàvàs tatha tv aya dçùña maharùi sarvadharmàþ || puna÷ c“ktaü | satvƒrambaõanàyakena kathità maitrã ÷ubhàbhàvanà | satva÷ cƒsya vibhàvitaþ suviditaü niþsatva sarvaü jagat | tatrƒivaü dvipad“ttamo 'kaluùo niþsaü÷ayà mànasaþ | tena tvà sugataü vibhàvitamatiü påjema påjƒriham || duùkhaü cà sugatà [[DOUBT]] da÷addi÷igataü nƒivaü parãdç÷yate | [ Bendall ed p260 ---> ] satveùå karuõà ca nàma bhaõità devƒtideva tvayà | evaü bho jinapuïgavà jinamataü aj¤àta yathàvataþ | tena tvàü dvipad“ttamà naravaràþ påjema påjƒriham || satvànƒiva na duùkhaü ÷àkyamuninà yasyƒpanãtaü dukhaü | jàtàs te mudità÷ ca hçùñamanaso 'ratã÷ ca tair n“ditàþ || evaü buddhanayaü acintiyanayaü yàthàvato jànato | tasmàt påjiya tvàü naràõa pravaraü pràyema pràptaü phalaü || kàyaþ kàyavivarjitena muninà nƒsàdito màrgatàü | nƒivaü te smçtinàyakà na bhaõità nƒiva pramuùñà smçtiþ || uktaü c“ sugatena bhàvapathimàþ kàyaü gatà bhàvanàþ | evaü buddhanayaü viditva sugatà påjà kçtà tàyinaþ || bhàvethaþ ÷amathaü vipa÷yanam ayaü màrgaü dukhà ÷àntaye | [ Bendall ed p261 ---> ] ÷àntàs te bhagavan savàsanamalà yehã jagat kliùyate || ÷amatha÷ cƒtha vipa÷yanà na ca malà sarve 'ti ÷ånyà mune | asmin devagaõà na kàïkùa kvacanà påjentu tvàü nàyakaü | ity àdi || punar uktaü | ÷ånyaü hi cakùu÷ cakùuþsvabhàvena | yasya ca dharmasya svabhàvo na vidyate so 'vastukaþ | yo 'vastukaþ so 'pariniùpannaþ yo 'pariniùpannaþ sa n“tpadyate na nirudhyate | pe || yat triùv apy adhvasu n“palabhyate na tac cakùur nˆndriyaü kathaü tasya vyavahàro j¤eyaþ | tad yathƒpi nàma riktamuùñir alãkaþ | yàvad eva nàmamàtraü n“ tu khalu paramƒ- [ Cambridge MS f115a ---> ] rthato riktam upalabhyate na muùñiþ | evaü cakùu÷ cˆndriyaü ca rikte muùñisadç÷am alãkam asadbhåtaü tucchaü mçùàmoùadharme bàl“palàpanaü mårkhasaümohanam yàvad eva nàmamàtram || punar atrƒivƒha | svapnƒntare mahàvçùñir àsravàõàü pravartanà | dar÷ità te mahàvãrƒsrav“tpattipaõóitàþ || svapne yathà ÷ira÷chedo dçùñas te àsravakùayaþ | dar÷itaþ sarvavij¤ànàü sarvadar÷in namo 'stu te || atrƒiva ca drumeõa kinnararàjena bhagavàn pçùñaþ pratyàha | yad vadasi ÷ånyatàü ca vyàkaraõaü | cƒpy ahaü na jànàmi | syàd yadi kiücid a÷ånyaü na bhavej jinenƒsya vyàkaraõam || kiükàraõaü | tathà hi | sthitaü bhavet tat svake bhave | kåñasthanirvikàraü | na tasya vçddhir na parihàõiþ | na kriyà na ca kàraõaü | yat svabhàva÷ånyam àdar÷amaõóale supari÷uddhe saüdç÷yate pratibi- [ Bendall ed p262 ---> ] mbam | tathƒiva druma jànãhŒmàn dharmàn | avikàraü dharmadhàtum imàü ca påjàü drumƒïga÷o vicàrayasi | aïga÷o nirãkùya påjàü | katame 'vikàriõo 'ïgàþ || yad api ca nirãhakatvaü kriyàü ca na jànase mayà proktaü | ÷akañƒïga saünipàtaü nirãkùva ÷akañasya cƒiva kriyàü || karma ca me àkhyàtaü kartà na vidyate da÷asu dikùu | vàtˆritàd iva taror yathà hi nivartate vahniþ || na ca màruto na ca taru÷ cetayati hutƒ÷anaü ca yajane | na nivartate vahnis tathƒiva karmasya kartàraþ || yad api vadase na ca saücaya puõyasya hi vidyate | sucaritasya samudàgama÷ ca | bodhis tasyƒpi ÷çõu kramanta tvaü | yathà bhaõasi manuùyàõàm àyuþparimàõaü varùa÷ataü jãvin | na cƒsti varùapu¤jã | ayam api samudàgamas tadvad iti || bhagavatyàm apy uktaü | kiü punar àyuùman subhåte utpanno dharm“tpadyate utƒnutpannaþ | subhåtir àha | nƒham àyuùman ÷àriputr“tpannasya dharmasy“tpattim icchà- [ Cambridge MS f115b ---> ] mi na cƒnutpannasyˆti || [ Bendall ed p263 ---> ] dharmasaügãtyàm apy uktaü | tathatà tathatˆti kulaputra ÷ånyatàyƒitad adhivacanaü | sà ca ÷ånyatà n“tpadyate na nirudhyate | àha | yady evaü dharmàþ ÷åny“ktà bhagavatà tasmàt sarvadharmà n“tpatsyante na nirotsyante | niràrambho bodhisatvaþ | àha | evam eva kulaputra tathà yathƒbhisaübudhyase sarvadharmà n“tpadyante na nirudhyante | àha | yad etad uktaü bhagavatà | saüskçtà dharm“tpadyante nirudhyante cˆty asya tathàgatabhàùitasya ko 'bhipràyaþ | àha | utpàdanirodhƒbhiniviùñaþ kulaputra lokasaünive÷aþ | tatra tathàgato mahàkàruõiko lokasy“ttràsapadaparihàrƒrthaü vyavahàrava÷àd uktavàn utpadyante nirudhyante cˆti | na cƒtra kasyacid dharmasy“tpàdo na nirodhˆti || punar atra ev“ktaü | tatra bhagavaü÷ cakùåråpeùu na raõati ÷rotraü | ÷abdeùu | yàvan manodharmeùu na raõati | sa dharmaþ | tatra kathaü cakùåråpeùu na raõati | saüsargƒbhàvàt | na hi cakùåråpeõa saüsçjyate | yàvan na manodharmeõa saüsçjyate | yan na saüsçjyate tan na raõati | advitãyasya bhagavan dharmasya raõaü nƒsti | advitãyà÷ ca bhagavan sarvadharmàþ parasparaü na jànanti na vijànanti | na kalpayanti na vikalpayanti | na saübhavanti na visaübhavanti | na hãyante na varddhante | na rajyanti | na virajyanti | na saüsaranti na parinirvànti nƒite kasyacit | nƒiùàü ka÷cit | nƒite bhagavan dharm“dvijante na saükli÷yante na vyavadàyante | evam ahaü bhagavan jànàmy evam avabudhye | yad apy ahaü | bhagavann evaü vadàmi | evam ahaü jànàmy evam ahaü budhyàmŒti | àyatanànàm eùa vikàraþ | na ca bhagavann àyatanànàm evaü bhavati | asmàkam eùa vikàrˆti | yo hy evaü jànàti sa na kenacit sàrddhaü vivadati | yan na vivadati tac chramaõadharmam anusaratŒti | tathà dharmadar÷anaü- [ Cambridge MS f116a ---> ] buddhadar÷anaü sarvasatvadar÷anaü sarvasatva- [ Bendall ed p264 ---> ] hetupratyayadar÷anaü ÷ånyatàdar÷anaü ÷ånyatàdar÷anam adar÷anaü | adar÷anaü bhagavan sarvadharmàõàü dar÷anaü samyagdar÷anam iti || katham anadhiùñhànà saüvçtir yuktà | kathaü punar ayuktà | yathƒsati sthàõau puruùabhràntiþ | kasya punaþ ÷ånyatàvàdinaþ paramƒrthataþ sthàõuþ siddho yadà÷rayàt puruùabhràntiþ syàd | amålƒiva ca sarvadharmàs tatvato målƒnupapatteþ || tathà c“ktam àryavimalakãrtinirde÷e | abhåtaparikalpasya kiü målaü | àha | viparyastà saüj¤à målaü | àha | viparyastàyàþ saüj¤àyàþ kiü målaü | apratiùñhànaü målaü | àha | apratiùñhàyàþ kiü målaü | àha | yan ma¤ju÷rãr apratiùñhànaü na tasya ki¤cin målam iti hy apratiùñhànamålapratiùñhitàþ sarvadharmˆti || iyaü samàsataþ praj¤àpàramità citta÷uddhyarthinà bhàvayitavyà | bhàvayitvà ca kle÷aripuraõaku÷alena bhavitavyaü | na svagçha÷åreõa || yath“ktam àryadharmasaügãtisåtre | na ÷ånyatàvàdã lokadharmaiþ saühriyate 'ni÷ritatvàt | na sa làbhena saühçùyàti | alàbhena na vimanà bhavati | ya÷asà na vismayate 'ya÷asà na saükucati | nindayà nƒvalãyate | pra÷aüsayà nƒnunãyate | sukhena na rajyate duùkhena na virajyate | yo hy evaü lokadharmair na saühriyate sa ÷ånyatàü jànãtae iti || tathà ÷ånyatàvàdino na kvacid anuràgo na viràgaþ | yasmin rajyeta tac chånyam eva jànãte | ÷ånyam eva pa÷yati | nƒsau ÷ånyatàü jànãte yaþ kvacid dharme rajyate và virajyate và tathà nƒsau ÷ånyatàü jànãte yaþ kenacit sàrddhaü vigrahaü vivàdaü và kuryàc chånyam eva jànãte tac chånyam eva pa÷yatŒty àdi || etat saükùepàc citta÷odhanam || [ Bendall ed p265 ---> ] athƒivam api paramavi÷uddhir dharmadar÷ane sati | iha pa¤cakaùàyasaükliùñasya kalyàõamitrƒvasàditasya và saükùepeõa tàvat kutra [ Cambridge MS f116b ---> ] yatnaü kçtvà ÷ãghraü citta÷uddhir bhavati | àtmabahumànaparƒvaj¤àtyàge 'nayor målam àtmasatvadçùñiþ | sà cƒitadabhyàsàt sukaraü prahãyatae iti paragauravam àtmƒvaj¤à cƒivaü bhàvanãyà || yadi satvo yadi skandhàþ kùamatà sarvathà sthità | ekasya hi parƒtmatvaü viruddhaü saübhavet kathaü || vinƒlambanam apy etad àcaranty eva dehinaþ | anàdikalyànƒbhyàsàt kim abhyàsasya duùkaram || evam abhyàsava÷yatve tulye kasmàt sukh“dayam | paragauravam utsçjya svasukhàyàn yad iùyate || cintàmaõir yath“ktà÷ ca santi gauravahetavaþ | na tu me gauravàt saukhyam ihƒpi janadurbhagàt || tasmàt satvƒntare yadvad råkùamatsaramàninaþ | àtmasnehavato vçttir bhàvayet tadviparyayam || àtmano bahumàno 'yaü stutinindƒdisekataþ | vardhate nàrakava÷àt sekàn narakavahnivat || [ Bendall ed p266 ---> ] ÷abdas tàvad acittatvàn màü stautŒti na saübhavaþ | paraþ kila mayi prãtˆty ayaü me matibhramaþ || tattuùñyƒiva mama prãtiþ sàmànye na sadà astu sà | tatsukhena na cet kàryaü tena tuùñena kiü mama || anyatra mayi và prãtyà kiü hi me parakãyayà | na me pareõa tuùñena kàye saukhyam ihƒõv api || evaü j¤àtvà prahàtavyà kalpanà nirvibandhanà | akãrtinindà satkàrƒivaü j¤eyà÷ ca niùphalàþ || na dharmo nƒyur àrogyaü na balaü vandanƒdibhiþ | yadvad utpràsyamànasya vikàrair anyakàyikaiþ || hçùñasyƒtha viùaõõasya làbhƒlàbhau sam“dayau | vivarjya niùphalaü tasmàd bhaveyaü ÷ailamànasaþ || saüstavatyàgàc ca ÷ãghraü cittavi÷uddhir bhavati | iti || tatrƒpi cintyate | nimitt“dgrahasaübhåtà pratyabhij¤à punaþ punaþ | utpàdayaty anunayaü jàyate pratigho 'py ataþ || pratighƒnunayau yasya tasya pàpam avàritam | abhyàkhyànàni citràõi màtsaryaü cˆrùyayà saha || [ Bendall ed p267 ---> ] làbhƒdikàmatà nàmˆty àdy àvartate bahu | tasmàt sarvaprayatnena saüstavaü pra- [ Cambridge MS f117a ---> ] haren muniþ || sàdç÷yàd anyad apy etad vàrisrotovad ãkùyate | tad evˆdam iti bhràntyà tatve tiùñhàmy ato balàt || avastu cƒitat sàdç÷yaü duùkhaü ca janayiùyati | ahaü cƒitac ca sarvaü ca na ciràn na bhaviùyati | iti || àtmabhàvapari÷uddhi÷ caturda÷aþ paricchedaþ || Copyright (c) 2002 by Jens Braarvig - Oslo