Santideva: Siksasamuccaya
13. Smrtyupasthanaparicchedah

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






smṛtyupasthānaparicchedaḥ trayodaśaḥ |

evaṃ karmaṇyacittaḥ smṛtyupasthānāny avataret ||

tatrâśubhaprastāvena kāyasmṛtyupasthānam uktam ||

tad eva ca bhedaleśena dharmasaṃgītisūtre 'bhihitaṃ |

punar aparaṃ kulaputra bodhisatvâivaṃ kāye smṛtim upasthāpayati |

ayaṃ kāyaḥ pādapādâṅgulijaṅghôrutrikôdaranābhipṛṣṭhavaṃśahṛdayapārśvapārśvakāhastakalācībāhvaṃśagrīvāhanulalāṭaśiraḥkapālamātrasamūhaḥ karmabhavakārakôpacito-

[ Bendall ed p229 ---> ]

nānākleśasaṃkalpavikalpaśatasahasrāṇām āvāsabhūto |

bahūni câtra dravyāṇi samavahitāni |

yad uta |

keśaromanakhadantâsthicarmapiśitavapāsnāyumedovaśālasīkāyakṛnmūtrapurīṣâmâśayarudhirakheṭapittapūyasiṅghāṇakamastakaluṅgāni |

evam bahudravyasamūhaḥ |

tat ko 'tra kāyaḥ |

tasya pratyavekṣamāṇasyâivaṃ bhavati |

ākāśasamo 'yaṃ kāyaḥ |

sâkāśavat kāye smṛtim upasthāpayati |

sarvam etad ākāśam iti paśyati |

tasya kāyaparijñānahetor na bhūyaḥ kvacit smṛtiḥ prasarati |

na visarati |

na pratisaratîti ||

punar uktaṃ |

ayaṃ kāyo na pūrvântād āgato |

na parânte saṃkrānto na pūrvântâparântâvasthito 'nyatrâsadvi-

[ Cambridge MS f104a ---> ]

paryāsasaṃbhūtaḥ kārakavedakarahito nâdyantamadhye pratiṣṭhitamūlaḥ |

asvāmikaḥ |

amamaḥ |

aparigrahaḥ |

āgantukair vyavahārair vyavahriyate kāyêti dehêti bhogêti āśrayêti śarīram iti kuṇapêti āyatanam iti |

asārako 'yaṃ kāyo mātāpitṛśoṇitaśukrasaṃbhūto 'śucipūtidurgandhasvabhāvo rāgadveṣamohabhayaviṣādataskarâkulo nityaṃ śatanapatanabhedanavikiraṇavidhvansanadharmā |

nānāvyādhiśatasahasranītêti ||

āryaratnacūḍe 'py āha |

anityo vatâyaṃ kāyo 'cirasthitiko maraṇaparyavasānêti jñātvā na kāyahetor viṣamayā jīvati |

sāraṃ câivâdatte |

sa trīṇi sārāṇy ādatte |katamāni

[ Bendall ed p230 ---> ]

trīṇi |

kāyasāraṃ bhogasāraṃ jīvitasāraṃ ca |

so 'nityaḥ kāyêti sarvasatvānāṃ dāsatvaśiṣyatvam abhyupagamya kiṅkaraṇīyatāyai utsuko bhavati |

anityaḥ kāyêti sarvakāya doṣavaṅkaśāṭhyakuhanāṃ na karoti |

anityaḥ kāyêti jīvitenâśvāsaprāpto jīvitahetor api pāpaṃ karma na karoti |

anityaḥ kāyêti bhogeṣu tṛṣṇâdhyavasānaṃ na karoti |

sarvasvaparityāgîva bhavatîti ||

punar aparaṃ kulaputra bodhisatvaḥ kāye kāyânudarśanasmṛtyupasthānaṃ bhāvayan sarvasatvakāyāṃs tatra svakāyae upanibadhnāti |

evaṃ câsya bhavati |

sarvasatvakāyā mayā buddhakāyapratiṣṭhānapratiṣṭhitāḥ kartavyāḥ |

yathā ca tathāgatakāye nâśravas tathā svakāyadharmatāṃ pratyavekṣate |

so nâśravadharmatākuśalaḥ sarvasatvakāyān api tallakṣaṇān eva prajānātîty ādi ||

vīradattaparipṛcchāyām apy uktam |

yad utâyaṃ kāyo 'nupūrvasamudāgato 'nupūrvavināśo paramâṇusaṃcayaḥ śuṣirônnāmâvanāmau navavraṇamukharomakūpasrāvī valmīkavadāsīviṣanivāsaḥ [[DOUBT]] |

ajātaśatruḥ |

markaṭavan mitradrohī |

kumitravad visaṃvādanâtmakaḥ |

phenapiṇḍavat prakṛtidurbalaḥ |

udakabudbudavad utpannabhagnavilīnaḥ |

marīcivad vipralambhâtmakaḥ |

kadalīvan nibhujyamānāsārakaḥ |

māyāvad vañcanâtmakaḥ |

rājavad ājñābahulaḥ |

śatruvad avatāraprekṣī |

coravad aviśvasanīyaḥ |

vadhyaghātakavad ananuvītaḥ |

amitravad ahitâiṣī |

vadhakavat prajñājīvitânta-

[ Bendall ed p231 ---> ]

rāyakaraḥ |

śūnyagrāmavad ātmavirahitaḥ |

kulālabhāṇḍavad bhedanaparyantaḥ |

mūtoḍīvan nānâśuciparipūrṇaḥ |

medakasthālīvad aśucisrāvī ||pe ||

vraṇavad ghaṭṭanâsahiṣṇuḥ |

śalyavat tudanâtmakaḥ |

jīrṇagṛhavat pratisaṃskāradhāryaḥ |

jīrṇayānapātravat pratisaṃskāravāhyaḥ |

āmakumbhavad yatnânupālyaḥ ||

pe ||

nadītaṭavṛkṣavac calâcalaḥ |

mahānadīsrotovan maraṇasamudraparyavasānaḥ |

āgantukâgāravat sarvaduṣkhanivāsaḥ |

anāthaśālāvad aparigṛhītaḥ |

cārakapālavad utkocasādhyaḥ ||

pe ||

bāladārakavat satataparipālyaḥ ||

punar āha |

evaṃvidhaṃ kāyam acaukṣarāśiṃ |

rūpâbhimānī bahu manyate yaḥ |

prajñāyamānaḥ sa hi bālabuddhiḥ viṣṭhāghaṭaṃ yāti vahan vicetāḥ ||

pūyaprakāraṃ vahate 'sya nāsā |

vaktraṃ kugandhaṃ vahate sadā ca |

cikkās tathâkṣṇoḥ krimivac ca jantoḥ |

kas tatra rāgo bahumānatā vā ||aṅgāram ādāya yathā hi bālo |

ghṛṣyed ayaṃ yāsyati śuklabhāvam |

yāti kṣayaṃ nâiva tu śuklabhāvaṃ bālasya buddhir vitathâbhimānā ||

evaṃ hi yaḥ caukṣamatir manuṣyaḥ caukṣaṃ kariṣye 'ham idaṃ śarīram |

sûdvartitaṃ tīrthaśatâbhiṣiktaṃ yāti kṣayaṃ mṛtyuvaśād acaukṣam ||

[ Bendall ed p232 ---> ]

tathā prabhaṅguraḥ |

prasravan bodhisatvena kāyaḥ pratyavekṣitavyo nava vraṇamukhair yāvat |

āvāso bodhisatvena kāyaḥ pratyavekṣitavyaḥ |

aśītikrimikulasahasrāṇām ||

pe ||

parabhojano bodhisatvena kāyaḥ pratyavekṣitavyaḥ |

vṛkaśṛgālaśvapiśitâśināṃ |

yantrôpamo bodhisatvena kāyaḥ pratyavekṣitavyaḥ |

asthisnāyuyantrasaṃghātavinibaddhaḥ |

asvâdhīno bodhisatvena kāyaḥ pratyavekṣitavyaḥ annapānasaṃbhūtêti vistaraḥ ||

tatrâiva jñeyaṃ |

vedanā smṛtyupasthānaṃ tu yathā tāvad āryaratnacūḍasūtre |

iha kulaputra bodhisatvo vedanāsu vedanânupaśyanāsmṛtyupasthānaṃ bhāvayan veditasukhâśriteṣu satveṣu mahākaruṇāṃ pratilabhate |

evaṃ ca pratisaṃśikṣate |

tat sukhaṃ yatra veditaṃ nâsti sa sarvasatvaveditaprahāṇāya vedanāsu vedanāsmṛtyupasthānaṃ bhāvayati |

veditanirodhāya ca satvānāṃ saṃnāhaṃ saṃnahyati |

ātmanā ca vedi-

[ Cambridge MS f105a ---> ]

tanirodhaṃ nârpayati |

sa yāṃ kāṃcid vedanāṃ vedayate tāṃ sarvāṃ mahākaruṇāparigṛhītāṃ vedayate |

sa yadā sukhāṃ vedanāṃ vedayate tadā rāgacariteṣu satveṣu mahākaruṇāṃ pratilabhate ātmanaś ca rāgânuśayaṃ pratijahāti |

yadā duṣkhāṃ vedanāṃ vedayate tadā dveṣacariteṣu satveṣu mahākaruṇāṃ pratilabhate ātmanaś ca doṣânuśayaṃ prajahāti |

yadâduṣkhâsukhāṃ vedanāṃ mohacariteṣu satyeṣu mahākaruṇāṃ pratilabhate |

ātmanaś ca mohânuśayaṃ prajahāti |

sa sukhāyāṃ vedanāyāṃ nânunīyate |

anunayasamudghātaṃ cârjayati |

duṣkhāyāṃ vedanāyāṃ na pratihanyate prati-

[ Bendall ed p233 ---> ]

ghasamudghātaṃ cârjayati |

aduṣkhâsukhāyāṃ vedanāyāṃ nâvidyāgato bhavati |

avidyāsamudghātaṃ cârjayati |

sa yāṃ kāñcid vedanāṃ vetti sarvāṃ tām anityaveditāṃ vetti |

sarvāṃ tāṃ duṣkhaveditāṃ vetti |

anātmaveditāṃ vetti |

sa sukhāyāṃ vedanāyām anityavedito bhavati |

duṣkhāyāṃ vedanāyāṃ śalyavedito bhavati |

aduṣkhâsukhāyāṃ vedanāyāṃ śāntivedito bhavati |

iti hi yat sukhaṃ tad anityaṃ yad duṣkhaṃ sukham eva tat |

yad aduṣkhâsukhaṃ tad anātmakam ity ādi ||

āryâkṣayamatisūtre 'py uktaṃ |

duṣkhayā vedanayā spṛṣṭaḥ sarvapāpâkṣaṇôpapanneṣu satveṣu mahākaruṇām utpādayati ||

pe ||api tu khalu punar abhiniveśo vedanā parigraho vedanôpādānaṃ vedanôpalambho vedanā viparyāso vedanā vikalpo vedanêty ādi ||

dharmasaṃgītisūtre 'py uktaṃ ||

vedanânubhavaḥ proktaḥ |

kenâsāv anubhūyate |

vedako vedanād anyaḥ pṛthagbhūto na vidyate ||

evaṃ smṛtir upastheyā vedanāyāṃ vicakṣaṇaiḥ |

yathā bodhis tathā hy eṣā śāntā śuddhā prabhāsvarā ||

etat samāsato vedanāsmṛtyupasthānam ||

cittasmṛtyupasthānaṃ tu yathâryaratnakūṭe |

sâivaṃ cittaṃ parigaveṣate |

katarat tu cittaṃ |

rajyati vā duṣyati vā muhyati vā |

kim atītam anāgataṃ pratyutpannaṃ vêti |

tatra yad atītaṃ-

[ Bendall ed p234 ---> ]

tat kṣīṇaṃ |

yad anāgataṃ tad asaṃprāptaṃ |

pratyutpannasya sthitir nâsti |

cittaṃ hi kāśyapa nâdhyātmaṃ na bahirdhā nôbhayam antareṇôpalabhyate |

cittaṃ hi kāśyapârūpam anidarśanam apratigham avijñaptikam apratiṣṭham

[ Cambridge MS f105b ---> ]

aniketaṃ |

cittaṃ hi kāśyapa sarvabuddhair na dṛṣṭaṃ |

na paśyanti na drakṣyanti yat sarvabuddhair na dṛṣṭaṃ |na paśyanti na drakṣyanti |

kīdṛśas tasya pracāro draṣṭavyaḥ |

anyatra vitathapatitayā saṃjñayā dharmāḥ pravartante |

cittaṃ hi kāśyapa māyāsadṛśam abhūtaparikalpanayā vividhām upapattiṃ parigṛhṇāti ||pe ||

cittaṃ hi kāśyapa nadīsrotaḥsadṛśam anavasthitam utpannabhagnavilīnaṃ |

cittaṃ hi kāśyapa dīpârcciḥsadṛśaṃ hetupratyayatayā pravartate |

cittaṃ hi kāśyapa vidyutsadṛśaṃ kṣaṇabhaṅgânavasthitam |

cittaṃ hi kāśyapâkāśasadṛśam āgantukaiḥ kleśair upakliśyate |

pe ||cittaṃ hi kāśyapa pāpamitrasadṛśaṃ sarvaduṣkhasaṃjananatayā |

pe |

cittaṃ hi kāśyapa matsyabaḍiśasadṛśaṃ duṣkhe sukhasaṃjñayā |

tathā nīlamakṣikāsadṛśam aśucau śucisaṃjñayā |

cittaṃ hi kāśyapa pratyarthikasadṛśaṃ vividhakāraṇâkaraṇatayā |

cittaṃ hi ojohārayakṣasadṛśaṃ sadā vivaragaveṣaṇatayā |

evaṃ corasadṛśaṃ sarvakuśalamūlamuṣaṇatayā |

cittaṃ hi kāśyapa rūpârāmaṃ pataṅganetrasadṛśaṃ |

cittaṃ hi kāśyapa śabdârāmaṃ saṃgrāmabherīsadṛśaṃ |

cittaṃ hi kāśyapa gandhârāmaṃ varāhêvâśucimadhye |

cittaṃ hi kāśyapa rasârāmaṃ rathâvaśeṣabhoktṛceṭīsadṛśaṃ |

cittaṃ hi kāśyapa sparśârāmaṃ makṣikêva tailapātre |

cittaṃ hi kāśyapa parigaveṣyamāṇaṃ na labhyate |

yan na labhyate tan nôpalabhyate |

yan nôpalabhyate tan nâivâtītaṃ nânāgataṃ na pratyutpannaṃ |

yan nâivâtītaṃ nânāgataṃ na pratyutpannaṃ tat tryadhvasamatikrāntaṃ |

yat tryadhvasamatikrāntaṃ tan nêvâsti na nâstîty ādi ||

[ Bendall ed p235 ---> ]

āryaratnacūḍasūtre 'py āha | sa cittaṃ parigaveṣamāṇo nâdhyātmaṃ cittaṃ samanupaśyati |

na bahirdhā cittaṃ samanupaśyati |na skandheṣu cittaṃ samanupaśyati |

na dhātuṣu cittaṃ samanupaśyati |

nâyataneṣu cittaṃ samanupaśyati |

sa cittam asamanupaśyaṃś cittadhārāṃ paryeṣate |

kutaḥ cittasyôtpattir iti |

tasyâivaṃ bhavati ālambane sati cittam utpadyate |

tat kim anyad ālambanam |

atha yad evâlambanaṃ tad eva cittaṃ |

yadi tāvad anyad ālambanam anyac cittaṃ |

tad dvicittatā bhaviṣyati |

atha yad evâlambanaṃ tad eva cittaṃ |

tat kathaṃ cittaṃ cittaṃ samanupaśyati |

na hi cittaṃ cittaṃ samanupaśyati |

tad yathā na tayâivâsidhārayā

[ Cambridge MS f106a ---> ]

sâivâsidhārā śakyate chettum |

na tenâivâṅguly-agreṇa tad evâṅguly-agraṃ spraṣṭuṃ śakyate |

nâiva cittena tad eva cittaṃ śakyate draṣṭum ||

pe ||punar aparaṃ kulaputra yad upadrutapradrutânavasthitapracārasya vānaramārutasadṛśasya |

pe |

dūraṃgamacāriṇo 'śarīrasya laghuparivartino viṣayalolasya ṣaḍāyatanagocarasyâparâparasaṃprayuktasya cittasyâvasthānām ekâgratâśaraṇam aviśaraṇaṃ śamathâikâgratâvikṣepêty ucyate cittasya smṛtir iti ||

[ Bendall ed p236 ---> ]

āryâkṣayamatisūtre 'py uktaṃ |viṭhapanāyāṃ mayā yogaḥ karaṇīyaḥ |

iyaṃ ca cittadharmatā na vihātavyā |

tatra katamā cittadharmatā |

katamā viṭhapanā |

māyôpamaṃ cittam iyam ucyate cittadharmatā |

yat punaḥ sarvasvaṃ parityajya sarvabuddhakṣetrapariśuddhaye pariṇāmayatîtîyam ucyate viṭhapanêty ādi ||

dharmasmṛtyupasthānaṃ tu ||yathā tāvad atrâha |

dharme dharmânudarśī viharan bodhisatvo na kañcid dharmaṃ samanupaśyati |

yato na buddhadharmā yato na bodhiḥ |

yato na mārgo yato na niḥsaraṇaṃ |

sa sarvadharmâniḥsaraṇam iti viditvânāvaraṇaṃ nāma mahākaruṇāsamādhiṃ samāpadyate |

sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṃjñāṃ pratilabhate |

niḥkleśâite dharmā |

nâite sakleśāḥ |

tat kasya hetoḥ |

tathā hy ete nītârthe samavasaranti |

nâsti kleśānāṃ saṃcayo |

na rāśībhāvaḥ |

na rāgabhāvo na dveṣabhāvo na mohabhāva |

eṣām eva kleśānām avabodhād bodhiḥ |

yat svabhāvāś ca kleśās tat svabhāvā bodhir ity evaṃ smṛtim upasthāpayatîti ||āryaratnacūḍe 'py uktam |

iha kulaputra bodhisatvasya dharme dharmânupaśyanā smṛtyupasthānena viharatâivaṃ bhavati |

dharmâivôtpadyamānôtpadyante |

dharmâiva nirudhymānā nirudhyante ||

na punar atra kaścid ātmabhāve satvo vā jīvo vā jantur vā poṣo vā puruṣo vā pudgalo vā manujo vā yo jāyate vā jīryate vā cyavate vôtpadyate vā |

eṣā dharmāṇāṃ dharmatā |

yadi samudānīyante |

samudāgacchanti |

atha na samudānīyante na samudāgacchanti |

yādṛśāḥ samudānī-

[ Bendall ed p237 ---> ]

yante tādṛśāḥ samudāgacchanti kuśalā vâkuśalā vā

[ Cambridge MS f106b ---> ]

aniñjyā vā |

nâsti dharmāṇāṃ samudānetā |

na câhetukānāṃ dharmāṇāṃ kācid utpattir ity ādi ||

tatrâivâha |

sa kiyadgambhīrān api dharmān pratyavekṣamāṇas tāṃ sarvajñatābodhicittânusmṛtiṃ na vijahāti ||āryalalitavistarasūtre 'py uktam |

saṃskārânityâdhruvâmakumbhôpamabhedanâtmakāḥ |

parakelikayācitôpamāḥ pāṃśunagarôpamatā ca kālikā ||

saṃskāra pralopa dharmime varṣakāli calitaṃ vilepanaṃ |

nadikūlêva savālukaṃ pratyayâdhīna svabhāvadurbalāḥ ||

[ Bendall ed p237 ---> ]

saṃskāra pradīpârcivat kṣiprôtpatti nirodhadharmakāḥ |

anavasthitamārutôpamāḥ phenapiṇḍāvad asāradurbalāḥ ||saṃskāra nirīha śūnyakāḥ kadalīskandhasamā nirīkṣataḥ |

māyôpama cittamohanā bālôllāpanariktamuṣṭivat ||

hetūbhi ca pratyayebhi vā sarva saṃskāragataṃ pravartate |

anyonyapratītyahetutaḥ tad idaṃ bālajano na budhyate ||

yathā muñja pratītya balbajaṃ rajju vyāyāmabalena vartitā |

ghaṭiyantra sacakra vartate teṣv ekâikaśu nâsti vartanā ||

tatha sarvabhavâṅgavartanī anyonyôpacayena niḥśritā |

ekâikaśu teṣu vartanī pūrvâparântato nôpalabhyate ||bījasya sato yathâṅkuro na ca yo bīja sa câivâṅkuro |

na cânya tato na câiva tat |

evam anucchedâśāśvata dharmatā ||

[ Bendall ed p239 ---> ]

saṃskārâvidyapratyayāḥ te ca saṃskāra na santi tatvataḥ |

saṃskārâvidya câiva hi śūnyâite prakṛtī nirīhakāḥ ||

mudrāt pratimudra dṛśyate mudrasaṃkrānti na côpalabhyate |

na ca tatra na câiva sānyato evaṃ saṃskāranucchedaśāśvatāḥ ||

cakṣuś ca pratītya rūpataḥ cakṣu vijñānam ihôpajāyate |

na ca cakṣuṣi rūpaniśritaṃ rūpasaṃkrānti na câiva cakṣuṣi ||

nairātmyaśubhāś ca dharmime te punar ātmêti śubhāś ca kalpitāḥ |

viparītam asadvikalpitaṃ cakṣuvijñāna tato upajāyate ||

vijñāna nirodhasaṃbhavaṃ vijñôtpādavyayaṃ vipaśyati |

akahiñci gatam anāgataṃ śūnya māyôpama yogi paśyati ||

[ Bendall ed p240 ---> ]

araṇiṃ yatha

[ Cambridge MS f107a ---> ]

côttarâraṇiṃ hastavyāyāmatrayebhi saṃgatiṃ |

iti pratyayato 'gni jāyate jātu kṛtukāryu laghū nirudhyate ||

atha paṇḍitu kaści mārgate kuta yam āgatu kutra yāti vā |

vidiśo diśi sarva mārgato na gatir nâpy agatiś ca labhyate ||

skandhâyatanāni dhātavaḥ tṛṣṇâvidyêti karmapratyayāḥ |

sāmagri tu satvasūcanā sā ca paramârthatu nôpalabhyate ||

kaṇṭhâuṣṭha pratītya tālukaṃ jihva parivartir avarti akṣarā |

na ca kaṇṭhagatā na tālukaiḥ akṣarâikâika tu nôpalabhyate ||

sāmagripratītyaś ca sā vācam anubudhivaśena niścarī |

manavācâdṛśyarūpiṇī bāhyato 'bhyantari nôpalabhyate ||

utpādavyayaṃ vipaśyato vācarutaghoṣasvarasya paṇḍitāḥ |

kṣaṇikāṃ vaśikāṃ tad īdṛśīṃ sarvavācaḥ pratiśrutakôpamāḥ ||

[ Bendall ed p241 ---> ]

yatha tantri pratītya dāru ca hastavyāyāmatrayebhi saṃgatim |

tuṇavīṇasughoṣakâdibhiḥ śabdo niścarate tadudbhavaḥ ||

atha paṇḍitu kaści mārgate kuto 'yam āgatu kutra yāti vā |

vidiśo diśa sarvamārgataḥ śabdam anāgamanaṃ na labhyate ||

tatha hetubhi pratyayebhi ca sarvasaṃskāragataṃ pravartate |

yogī puna bhūtadarśanāt śūnya saṃskāra nirīha paśyati ||

skandhâyatanāni dhātavaḥ śūnyâdhyātmika śūnyabāhyakāḥ |

satvâtmaviviktanâlayāḥ dharmâkāśasvabhāvalakṣaṇāḥ ||

lokanāthavyākaraṇe 'py uktam ||

śūnyânāmakā dharmāḥ nāma kiṃ paripṛcchasi |

śūnyatā na kvacid devā na nāgā nâpi rākṣasāḥ ||

manuṣyā vâmanuṣyā vā sarve tu eṣa vidyate |

nāmnā hi nāmatā śūnyā nāmni nāma na vidyate ||

anāmakāḥ sarve dharmāḥ nāmnā tu paridīpitāḥ ||

yo hi svabhāvo nāmno vai na sa dṛṣṭo na ca śrutaḥ |

na côtpanno niruddho vā kasya nāmêha pṛcchasi ||

vyavahārakṛtaṃ nāma prajñaptir nāmadarśitā |

ratnacitro hy ayaṃ nāmnā ratnôttamaparêti ||

iti śikṣāsamuccaye smṛtyupasthānaparicchedas trayodaśaḥ ||



Copyright (c) 2002 by Jens Braarvig - Oslo