Santideva: Siksasamuccaya 13. Smrtyupasthanaparicchedah Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ smçtyupasthànaparicchedaþ trayoda÷aþ | evaü karmaõyacittaþ smçtyupasthànàny avataret || tatrƒ÷ubhaprastàvena kàyasmçtyupasthànam uktam || tad eva ca bhedale÷ena dharmasaügãtisåtre 'bhihitaü | punar aparaü kulaputra bodhisatvƒivaü kàye smçtim upasthàpayati | ayaü kàyaþ pàdapàdƒïgulijaïgh“rutrik“daranàbhipçùñhavaü÷ahçdayapàr÷vapàr÷vakàhastakalàcãbàhvaü÷agrãvàhanulalàña÷iraþkapàlamàtrasamåhaþ karmabhavakàrak“pacito- [ Bendall ed p229 ---> ] nànàkle÷asaükalpavikalpa÷atasahasràõàm àvàsabhåto | bahåni cƒtra dravyàõi samavahitàni | yad uta | ke÷aromanakhadantƒsthicarmapi÷itavapàsnàyumedova÷àlasãkàyakçnmåtrapurãùƒmƒ÷ayarudhirakheñapittapåyasiïghàõakamastakaluïgàni | evam bahudravyasamåhaþ | tat ko 'tra kàyaþ | tasya pratyavekùamàõasyƒivaü bhavati | àkà÷asamo 'yaü kàyaþ | sƒkà÷avat kàye smçtim upasthàpayati | sarvam etad àkà÷am iti pa÷yati | tasya kàyaparij¤ànahetor na bhåyaþ kvacit smçtiþ prasarati | na visarati | na pratisaratŒti || punar uktaü | ayaü kàyo na pårvƒntàd àgato | na parƒnte saükrànto na pårvƒntƒparƒntƒvasthito 'nyatrƒsadvi- [ Cambridge MS f104a ---> ] paryàsasaübhåtaþ kàrakavedakarahito nƒdyantamadhye pratiùñhitamålaþ | asvàmikaþ | amamaþ | aparigrahaþ | àgantukair vyavahàrair vyavahriyate kàyˆti dehˆti bhogˆti à÷rayˆti ÷arãram iti kuõapˆti àyatanam iti | asàrako 'yaü kàyo màtàpitç÷oõita÷ukrasaübhåto '÷ucipåtidurgandhasvabhàvo ràgadveùamohabhayaviùàdataskarƒkulo nityaü ÷atanapatanabhedanavikiraõavidhvansanadharmà | nànàvyàdhi÷atasahasranãtˆti || àryaratnacåóe 'py àha | anityo vatƒyaü kàyo 'cirasthitiko maraõaparyavasànˆti j¤àtvà na kàyahetor viùamayà jãvati | sàraü cƒivƒdatte | sa trãõi sàràõy àdatte |katamàni [ Bendall ed p230 ---> ] trãõi | kàyasàraü bhogasàraü jãvitasàraü ca | so 'nityaþ kàyˆti sarvasatvànàü dàsatva÷iùyatvam abhyupagamya kiïkaraõãyatàyai utsuko bhavati | anityaþ kàyˆti sarvakàya doùavaïka÷àñhyakuhanàü na karoti | anityaþ kàyˆti jãvitenƒ÷vàsapràpto jãvitahetor api pàpaü karma na karoti | anityaþ kàyˆti bhogeùu tçùõƒdhyavasànaü na karoti | sarvasvaparityàgŒva bhavatŒti || punar aparaü kulaputra bodhisatvaþ kàye kàyƒnudar÷anasmçtyupasthànaü bhàvayan sarvasatvakàyàüs tatra svakàyae upanibadhnàti | evaü cƒsya bhavati | sarvasatvakàyà mayà buddhakàyapratiùñhànapratiùñhitàþ kartavyàþ | yathà ca tathàgatakàye nƒ÷ravas tathà svakàyadharmatàü pratyavekùate | so nƒ÷ravadharmatàku÷alaþ sarvasatvakàyàn api tallakùaõàn eva prajànàtŒty àdi || vãradattaparipçcchàyàm apy uktam | yad utƒyaü kàyo 'nupårvasamudàgato 'nupårvavinà÷o paramƒõusaücayaþ ÷uùir“nnàmƒvanàmau navavraõamukharomakåpasràvã valmãkavadàsãviùanivàsaþ [[DOUBT]] | ajàta÷atruþ | markañavan mitradrohã | kumitravad visaüvàdanƒtmakaþ | phenapiõóavat prakçtidurbalaþ | udakabudbudavad utpannabhagnavilãnaþ | marãcivad vipralambhƒtmakaþ | kadalãvan nibhujyamànàsàrakaþ | màyàvad va¤canƒtmakaþ | ràjavad àj¤àbahulaþ | ÷atruvad avatàraprekùã | coravad avi÷vasanãyaþ | vadhyaghàtakavad ananuvãtaþ | amitravad ahitƒiùã | vadhakavat praj¤àjãvitƒnta- [ Bendall ed p231 ---> ] ràyakaraþ | ÷ånyagràmavad àtmavirahitaþ | kulàlabhàõóavad bhedanaparyantaþ | måtoóãvan nànƒ÷uciparipårõaþ | medakasthàlãvad a÷ucisràvã ||pe || vraõavad ghaññanƒsahiùõuþ | ÷alyavat tudanƒtmakaþ | jãrõagçhavat pratisaüskàradhàryaþ | jãrõayànapàtravat pratisaüskàravàhyaþ | àmakumbhavad yatnƒnupàlyaþ || pe || nadãtañavçkùavac calƒcalaþ | mahànadãsrotovan maraõasamudraparyavasànaþ | àgantukƒgàravat sarvaduùkhanivàsaþ | anàtha÷àlàvad aparigçhãtaþ | càrakapàlavad utkocasàdhyaþ || pe || bàladàrakavat satataparipàlyaþ || punar àha | evaüvidhaü kàyam acaukùarà÷iü | råpƒbhimànã bahu manyate yaþ | praj¤àyamànaþ sa hi bàlabuddhiþ viùñhàghañaü yàti vahan vicetàþ || påyaprakàraü vahate 'sya nàsà | vaktraü kugandhaü vahate sadà ca | cikkàs tathƒkùõoþ krimivac ca jantoþ | kas tatra ràgo bahumànatà và ||aïgàram àdàya yathà hi bàlo | ghçùyed ayaü yàsyati ÷uklabhàvam | yàti kùayaü nƒiva tu ÷uklabhàvaü bàlasya buddhir vitathƒbhimànà || evaü hi yaþ caukùamatir manuùyaþ caukùaü kariùye 'ham idaü ÷arãram | s–dvartitaü tãrtha÷atƒbhiùiktaü yàti kùayaü mçtyuva÷àd acaukùam || [ Bendall ed p232 ---> ] tathà prabhaïguraþ | prasravan bodhisatvena kàyaþ pratyavekùitavyo nava vraõamukhair yàvat | àvàso bodhisatvena kàyaþ pratyavekùitavyaþ | a÷ãtikrimikulasahasràõàm || pe || parabhojano bodhisatvena kàyaþ pratyavekùitavyaþ | vçka÷çgàla÷vapi÷itƒ÷inàü | yantr“pamo bodhisatvena kàyaþ pratyavekùitavyaþ | asthisnàyuyantrasaüghàtavinibaddhaþ | asvƒdhãno bodhisatvena kàyaþ pratyavekùitavyaþ annapànasaübhåtˆti vistaraþ || tatrƒiva j¤eyaü | vedanà smçtyupasthànaü tu yathà tàvad àryaratnacåóasåtre | iha kulaputra bodhisatvo vedanàsu vedanƒnupa÷yanàsmçtyupasthànaü bhàvayan veditasukhƒ÷riteùu satveùu mahàkaruõàü pratilabhate | evaü ca pratisaü÷ikùate | tat sukhaü yatra veditaü nƒsti sa sarvasatvaveditaprahàõàya vedanàsu vedanàsmçtyupasthànaü bhàvayati | veditanirodhàya ca satvànàü saünàhaü saünahyati | àtmanà ca vedi- [ Cambridge MS f105a ---> ] tanirodhaü nƒrpayati | sa yàü kàücid vedanàü vedayate tàü sarvàü mahàkaruõàparigçhãtàü vedayate | sa yadà sukhàü vedanàü vedayate tadà ràgacariteùu satveùu mahàkaruõàü pratilabhate àtmana÷ ca ràgƒnu÷ayaü pratijahàti | yadà duùkhàü vedanàü vedayate tadà dveùacariteùu satveùu mahàkaruõàü pratilabhate àtmana÷ ca doùƒnu÷ayaü prajahàti | yadƒduùkhƒsukhàü vedanàü mohacariteùu satyeùu mahàkaruõàü pratilabhate | àtmana÷ ca mohƒnu÷ayaü prajahàti | sa sukhàyàü vedanàyàü nƒnunãyate | anunayasamudghàtaü cƒrjayati | duùkhàyàü vedanàyàü na pratihanyate prati- [ Bendall ed p233 ---> ] ghasamudghàtaü cƒrjayati | aduùkhƒsukhàyàü vedanàyàü nƒvidyàgato bhavati | avidyàsamudghàtaü cƒrjayati | sa yàü kà¤cid vedanàü vetti sarvàü tàm anityaveditàü vetti | sarvàü tàü duùkhaveditàü vetti | anàtmaveditàü vetti | sa sukhàyàü vedanàyàm anityavedito bhavati | duùkhàyàü vedanàyàü ÷alyavedito bhavati | aduùkhƒsukhàyàü vedanàyàü ÷àntivedito bhavati | iti hi yat sukhaü tad anityaü yad duùkhaü sukham eva tat | yad aduùkhƒsukhaü tad anàtmakam ity àdi || àryƒkùayamatisåtre 'py uktaü | duùkhayà vedanayà spçùñaþ sarvapàpƒkùaõ“papanneùu satveùu mahàkaruõàm utpàdayati || pe ||api tu khalu punar abhinive÷o vedanà parigraho vedan“pàdànaü vedan“palambho vedanà viparyàso vedanà vikalpo vedanˆty àdi || dharmasaügãtisåtre 'py uktaü || vedanƒnubhavaþ proktaþ | kenƒsàv anubhåyate | vedako vedanàd anyaþ pçthagbhåto na vidyate || evaü smçtir upastheyà vedanàyàü vicakùaõaiþ | yathà bodhis tathà hy eùà ÷àntà ÷uddhà prabhàsvarà || etat samàsato vedanàsmçtyupasthànam || cittasmçtyupasthànaü tu yathƒryaratnakåñe | sƒivaü cittaü parigaveùate | katarat tu cittaü | rajyati và duùyati và muhyati và | kim atãtam anàgataü pratyutpannaü vˆti | tatra yad atãtaü- [ Bendall ed p234 ---> ] tat kùãõaü | yad anàgataü tad asaüpràptaü | pratyutpannasya sthitir nƒsti | cittaü hi kà÷yapa nƒdhyàtmaü na bahirdhà n“bhayam antareõ“palabhyate | cittaü hi kà÷yapƒråpam anidar÷anam apratigham avij¤aptikam apratiùñham [ Cambridge MS f105b ---> ] aniketaü | cittaü hi kà÷yapa sarvabuddhair na dçùñaü | na pa÷yanti na drakùyanti yat sarvabuddhair na dçùñaü |na pa÷yanti na drakùyanti | kãdç÷as tasya pracàro draùñavyaþ | anyatra vitathapatitayà saüj¤ayà dharmàþ pravartante | cittaü hi kà÷yapa màyàsadç÷am abhåtaparikalpanayà vividhàm upapattiü parigçhõàti ||pe || cittaü hi kà÷yapa nadãsrotaþsadç÷am anavasthitam utpannabhagnavilãnaü | cittaü hi kà÷yapa dãpƒrcciþsadç÷aü hetupratyayatayà pravartate | cittaü hi kà÷yapa vidyutsadç÷aü kùaõabhaïgƒnavasthitam | cittaü hi kà÷yapƒkà÷asadç÷am àgantukaiþ kle÷air upakli÷yate | pe ||cittaü hi kà÷yapa pàpamitrasadç÷aü sarvaduùkhasaüjananatayà | pe | cittaü hi kà÷yapa matsyabaói÷asadç÷aü duùkhe sukhasaüj¤ayà | tathà nãlamakùikàsadç÷am a÷ucau ÷ucisaüj¤ayà | cittaü hi kà÷yapa pratyarthikasadç÷aü vividhakàraõƒkaraõatayà | cittaü hi ojohàrayakùasadç÷aü sadà vivaragaveùaõatayà | evaü corasadç÷aü sarvaku÷alamålamuùaõatayà | cittaü hi kà÷yapa råpƒràmaü pataïganetrasadç÷aü | cittaü hi kà÷yapa ÷abdƒràmaü saügràmabherãsadç÷aü | cittaü hi kà÷yapa gandhƒràmaü varàhˆvƒ÷ucimadhye | cittaü hi kà÷yapa rasƒràmaü rathƒva÷eùabhoktçceñãsadç÷aü | cittaü hi kà÷yapa spar÷ƒràmaü makùikˆva tailapàtre | cittaü hi kà÷yapa parigaveùyamàõaü na labhyate | yan na labhyate tan n“palabhyate | yan n“palabhyate tan nƒivƒtãtaü nƒnàgataü na pratyutpannaü | yan nƒivƒtãtaü nƒnàgataü na pratyutpannaü tat tryadhvasamatikràntaü | yat tryadhvasamatikràntaü tan nˆvƒsti na nƒstŒty àdi || [ Bendall ed p235 ---> ] àryaratnacåóasåtre 'py àha | sa cittaü parigaveùamàõo nƒdhyàtmaü cittaü samanupa÷yati | na bahirdhà cittaü samanupa÷yati |na skandheùu cittaü samanupa÷yati | na dhàtuùu cittaü samanupa÷yati | nƒyataneùu cittaü samanupa÷yati | sa cittam asamanupa÷yaü÷ cittadhàràü paryeùate | kutaþ cittasy“tpattir iti | tasyƒivaü bhavati àlambane sati cittam utpadyate | tat kim anyad àlambanam | atha yad evƒlambanaü tad eva cittaü | yadi tàvad anyad àlambanam anyac cittaü | tad dvicittatà bhaviùyati | atha yad evƒlambanaü tad eva cittaü | tat kathaü cittaü cittaü samanupa÷yati | na hi cittaü cittaü samanupa÷yati | tad yathà na tayƒivƒsidhàrayà [ Cambridge MS f106a ---> ] sƒivƒsidhàrà ÷akyate chettum | na tenƒivƒïguly-agreõa tad evƒïguly-agraü spraùñuü ÷akyate | nƒiva cittena tad eva cittaü ÷akyate draùñum || pe ||punar aparaü kulaputra yad upadrutapradrutƒnavasthitapracàrasya vànaramàrutasadç÷asya | pe | dåraügamacàriõo '÷arãrasya laghuparivartino viùayalolasya ùaóàyatanagocarasyƒparƒparasaüprayuktasya cittasyƒvasthànàm ekƒgratƒ÷araõam avi÷araõaü ÷amathƒikƒgratƒvikùepˆty ucyate cittasya smçtir iti || [ Bendall ed p236 ---> ] àryƒkùayamatisåtre 'py uktaü |viñhapanàyàü mayà yogaþ karaõãyaþ | iyaü ca cittadharmatà na vihàtavyà | tatra katamà cittadharmatà | katamà viñhapanà | mày“pamaü cittam iyam ucyate cittadharmatà | yat punaþ sarvasvaü parityajya sarvabuddhakùetrapari÷uddhaye pariõàmayatŒtŒyam ucyate viñhapanˆty àdi || dharmasmçtyupasthànaü tu ||yathà tàvad atrƒha | dharme dharmƒnudar÷ã viharan bodhisatvo na ka¤cid dharmaü samanupa÷yati | yato na buddhadharmà yato na bodhiþ | yato na màrgo yato na niþsaraõaü | sa sarvadharmƒniþsaraõam iti viditvƒnàvaraõaü nàma mahàkaruõàsamàdhiü samàpadyate | sa sarvadharmeùu sarvakle÷eùu ca kçtrimasaüj¤àü pratilabhate | niþkle÷ƒite dharmà | nƒite sakle÷àþ | tat kasya hetoþ | tathà hy ete nãtƒrthe samavasaranti | nƒsti kle÷ànàü saücayo | na rà÷ãbhàvaþ | na ràgabhàvo na dveùabhàvo na mohabhàva | eùàm eva kle÷ànàm avabodhàd bodhiþ | yat svabhàvà÷ ca kle÷às tat svabhàvà bodhir ity evaü smçtim upasthàpayatŒti ||àryaratnacåóe 'py uktam | iha kulaputra bodhisatvasya dharme dharmƒnupa÷yanà smçtyupasthànena viharatƒivaü bhavati | dharmƒiv“tpadyamàn“tpadyante | dharmƒiva nirudhymànà nirudhyante || na punar atra ka÷cid àtmabhàve satvo và jãvo và jantur và poùo và puruùo và pudgalo và manujo và yo jàyate và jãryate và cyavate v“tpadyate và | eùà dharmàõàü dharmatà | yadi samudànãyante | samudàgacchanti | atha na samudànãyante na samudàgacchanti | yàdç÷àþ samudànã- [ Bendall ed p237 ---> ] yante tàdç÷àþ samudàgacchanti ku÷alà vƒku÷alà và [ Cambridge MS f106b ---> ] ani¤jyà và | nƒsti dharmàõàü samudànetà | na cƒhetukànàü dharmàõàü kàcid utpattir ity àdi || tatrƒivƒha | sa kiyadgambhãràn api dharmàn pratyavekùamàõas tàü sarvaj¤atàbodhicittƒnusmçtiü na vijahàti ||àryalalitavistarasåtre 'py uktam | saüskàrƒnityƒdhruvƒmakumbh“pamabhedanƒtmakàþ | parakelikayàcit“pamàþ pàü÷unagar“pamatà ca kàlikà || saüskàra pralopa dharmime varùakàli calitaü vilepanaü | nadikålˆva savàlukaü pratyayƒdhãna svabhàvadurbalàþ || [ Bendall ed p237 ---> ] saüskàra pradãpƒrcivat kùipr“tpatti nirodhadharmakàþ | anavasthitamàrut“pamàþ phenapiõóàvad asàradurbalàþ ||saüskàra nirãha ÷ånyakàþ kadalãskandhasamà nirãkùataþ | mày“pama cittamohanà bàl“llàpanariktamuùñivat || hetåbhi ca pratyayebhi và sarva saüskàragataü pravartate | anyonyapratãtyahetutaþ tad idaü bàlajano na budhyate || yathà mu¤ja pratãtya balbajaü rajju vyàyàmabalena vartità | ghañiyantra sacakra vartate teùv ekƒika÷u nƒsti vartanà || tatha sarvabhavƒïgavartanã anyony“pacayena niþ÷rità | ekƒika÷u teùu vartanã pårvƒparƒntato n“palabhyate ||bãjasya sato yathƒïkuro na ca yo bãja sa cƒivƒïkuro | na cƒnya tato na cƒiva tat | evam anucchedƒ÷à÷vata dharmatà || [ Bendall ed p239 ---> ] saüskàrƒvidyapratyayàþ te ca saüskàra na santi tatvataþ | saüskàrƒvidya cƒiva hi ÷ånyƒite prakçtã nirãhakàþ || mudràt pratimudra dç÷yate mudrasaükrànti na c“palabhyate | na ca tatra na cƒiva sànyato evaü saüskàranuccheda÷à÷vatàþ || cakùu÷ ca pratãtya råpataþ cakùu vij¤ànam ih“pajàyate | na ca cakùuùi råpani÷ritaü råpasaükrànti na cƒiva cakùuùi || nairàtmya÷ubhà÷ ca dharmime te punar àtmˆti ÷ubhà÷ ca kalpitàþ | viparãtam asadvikalpitaü cakùuvij¤àna tato upajàyate || vij¤àna nirodhasaübhavaü vij¤“tpàdavyayaü vipa÷yati | akahi¤ci gatam anàgataü ÷ånya mày“pama yogi pa÷yati || [ Bendall ed p240 ---> ] araõiü yatha [ Cambridge MS f107a ---> ] c“ttarƒraõiü hastavyàyàmatrayebhi saügatiü | iti pratyayato 'gni jàyate jàtu kçtukàryu laghå nirudhyate || atha paõóitu ka÷ci màrgate kuta yam àgatu kutra yàti và | vidi÷o di÷i sarva màrgato na gatir nƒpy agati÷ ca labhyate || skandhƒyatanàni dhàtavaþ tçùõƒvidyˆti karmapratyayàþ | sàmagri tu satvasåcanà sà ca paramƒrthatu n“palabhyate || kaõñhƒuùñha pratãtya tàlukaü jihva parivartir avarti akùarà | na ca kaõñhagatà na tàlukaiþ akùarƒikƒika tu n“palabhyate || sàmagripratãtya÷ ca sà vàcam anubudhiva÷ena ni÷carã | manavàcƒdç÷yaråpiõã bàhyato 'bhyantari n“palabhyate || utpàdavyayaü vipa÷yato vàcarutaghoùasvarasya paõóitàþ | kùaõikàü va÷ikàü tad ãdç÷ãü sarvavàcaþ prati÷rutak“pamàþ || [ Bendall ed p241 ---> ] yatha tantri pratãtya dàru ca hastavyàyàmatrayebhi saügatim | tuõavãõasughoùakƒdibhiþ ÷abdo ni÷carate tadudbhavaþ || atha paõóitu ka÷ci màrgate kuto 'yam àgatu kutra yàti và | vidi÷o di÷a sarvamàrgataþ ÷abdam anàgamanaü na labhyate || tatha hetubhi pratyayebhi ca sarvasaüskàragataü pravartate | yogã puna bhåtadar÷anàt ÷ånya saüskàra nirãha pa÷yati || skandhƒyatanàni dhàtavaþ ÷ånyƒdhyàtmika ÷ånyabàhyakàþ | satvƒtmaviviktanƒlayàþ dharmƒkà÷asvabhàvalakùaõàþ || lokanàthavyàkaraõe 'py uktam || ÷ånyƒnàmakà dharmàþ nàma kiü paripçcchasi | ÷ånyatà na kvacid devà na nàgà nƒpi ràkùasàþ || manuùyà vƒmanuùyà và sarve tu eùa vidyate | nàmnà hi nàmatà ÷ånyà nàmni nàma na vidyate || anàmakàþ sarve dharmàþ nàmnà tu paridãpitàþ || yo hi svabhàvo nàmno vai na sa dçùño na ca ÷rutaþ | na c“tpanno niruddho và kasya nàmˆha pçcchasi || vyavahàrakçtaü nàma praj¤aptir nàmadar÷ità | ratnacitro hy ayaü nàmnà ratn“ttamaparˆti || iti ÷ikùàsamuccaye smçtyupasthànaparicchedas trayoda÷aþ || Copyright (c) 2002 by Jens Braarvig - Oslo