Santideva: Siksasamuccaya 13. Smrtyupasthanaparicchedah Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ smçtyupasthànaparicchedaþ trayoda÷aþ | evaü karmaõyacittaþ smçtyupasthànàny avataret || tatrƒ÷ubhaprastàvena kàyasmçtyupasthànam uktam || tad eva ca bhedale÷ena dharmasaügãtisåtre 'bhihitaü | punar aparaü kulaputra bodhisatvƒivaü kàye smçtim upasthàpayati | ayaü kàyaþ pàdapàdƒïgulijaïgh“rutrik“daranàbhipçùñhavaü÷ahçdayapàr÷vapàr÷vakàhastakalàcãbàhvaü÷agrãvàhanulalàña÷iraþkapàlamàtrasamåhaþ karmabhavakàrak“pacito- [ Bendall ed p229 ---> ] nànàkle÷asaükalpavikalpa÷atasahasràõàm àvàsabhåto | bahåni cƒtra dravyàõi samavahitàni | yad uta | ke÷aromanakhadantƒsthicarmapi÷itavapàsnàyumedova÷àlasãkàyakçnmåtrapurãùƒmƒ÷ayarudhirakheñapittapåyasiïghàõakamastakaluïgàni | evam bahudravyasamåhaþ | tat ko 'tra kàyaþ | tasya pratyavekùamàõasyƒivaü bhavati | àkà÷asamo 'yaü kàyaþ | sƒkà÷avat kàye smçtim upasthàpayati | sarvam etad àkà÷am iti pa÷yati | tasya kàyaparij¤ànahetor na bhåyaþ kvacit smçtiþ prasarati | na visarati | na pratisaratŒti || punar uktaü | ayaü kàyo na pårvƒntàd àgato | na parƒnte saükrànto na pårvƒntƒparƒntƒvasthito 'nyatrƒsadvi- [ Cambridge MS f104a ---> ] paryàsasaübhåtaþ kàrakavedakarahito nƒdyantamadhye pratiùñhitamålaþ | asvàmikaþ | amamaþ | aparigrahaþ | àgantukair vyavahàrair vyavahriyate kàyˆti dehˆti bhogˆti à÷rayˆti ÷arãram iti kuõapˆti àyatanam iti | asàrako 'yaü kàyo màtàpitç÷oõita÷ukrasaübhåto '÷ucipåtidurgandhasvabhàvo ràgadveùamohabhayaviùàdataskarƒkulo nityaü ÷atanapatanabhedanavikiraõavidhvansanadharmà | nànàvyàdhi÷atasahasranãtˆti || àryaratnacåóe 'py àha | anityo vatƒyaü kàyo 'cirasthitiko maraõaparyavasànˆti j¤àtvà na kàyahetor viùamayà jãvati | sàraü cƒivƒdatte | sa trãõi sàràõy àdatte |katamàni [ Bendall ed p230 ---> ] trãõi | kàyasàraü bhogasàraü jãvitasàraü ca | so 'nityaþ kàyˆti sarvasatvànàü dàsatva÷iùyatvam abhyupagamya kiïkaraõãyatàyai utsuko bhavati | anityaþ kàyˆti sarvakàya doùavaïka÷àñhyakuhanàü na karoti | anityaþ kàyˆti jãvitenƒ÷vàsapràpto jãvitahetor api pàpaü karma na karoti | anityaþ kàyˆti bhogeùu tçùõƒdhyavasànaü na karoti | sarvasvaparityàgŒva bhavatŒti || punar aparaü kulaputra bodhisatvaþ kàye kàyƒnudar÷anasmçtyupasthànaü bhàvayan sarvasatvakàyàüs tatra svakàyae upanibadhnàti | evaü cƒsya bhavati | sarvasatvakàyà mayà buddhakàyapratiùñhànapratiùñhitàþ kartavyàþ | yathà ca tathàgatakàye nƒ÷ravas tathà svakàyadharmatàü pratyavekùate | so nƒ÷ravadharmatàku÷alaþ sarvasatvakàyàn api tallakùaõàn eva prajànàtŒty àdi || vãradattaparipçcchàyàm apy uktam | yad utƒyaü kàyo 'nupårvasamudàgato 'nupårvavinà÷o paramƒõusaücayaþ ÷uùir“nnàmƒvanàmau navavraõamukharomakåpasràvã valmãkavadàsãviùanivàsaþ [[DOUBT]] | ajàta÷atruþ | markañavan mitradrohã | kumitravad visaüvàdanƒtmakaþ | phenapiõóavat prakçtidurbalaþ | udakabudbudavad utpannabhagnavilãnaþ | marãcivad vipralambhƒtmakaþ | kadalãvan nibhujyamànàsàrakaþ | màyàvad va¤canƒtmakaþ | ràjavad àj¤àbahulaþ | ÷atruvad avatàraprekùã | coravad avi÷vasanãyaþ | vadhyaghàtakavad ananuvãtaþ | amitravad ahitƒiùã | vadhakavat praj¤àjãvitƒnta- [ Bendall ed p231 ---> ] ràyakaraþ | ÷ånyagràmavad àtmavirahitaþ | kulàlabhàõóavad bhedanaparyantaþ | måtoóãvan nànƒ÷uciparipårõaþ | medakasthàlãvad a÷ucisràvã ||pe || vraõavad ghaññanƒsahiùõuþ | ÷alyavat tudanƒtmakaþ | jãrõagçhavat pratisaüskàradhàryaþ | jãrõayànapàtravat pratisaüskàravàhyaþ | àmakumbhavad yatnƒnupàlyaþ || pe || nadãtañavçkùavac calƒcalaþ | mahànadãsrotovan maraõasamudraparyavasànaþ | àgantukƒgàravat sarvaduùkhanivàsaþ | anàtha÷àlàvad aparigçhãtaþ | càrakapàlavad utkocasàdhyaþ || pe || bàladàrakavat satataparipàlyaþ || punar àha | evaüvidhaü kàyam acaukùarà÷iü | råpƒbhimànã bahu manyate yaþ | praj¤àyamànaþ sa hi bàlabuddhiþ viùñhàghañaü yàti vahan vicetàþ || påyaprakàraü vahate 'sya nàsà | vaktraü kugandhaü vahate sadà ca | cikkàs tathƒkùõoþ krimivac ca jantoþ | kas tatra ràgo bahumànatà và ||aïgàram àdàya yathà hi bàlo | ghçùyed ayaü yàsyati ÷uklabhàvam | yàti kùayaü nƒiva tu ÷uklabhàvaü bàlasya buddhir vitathƒbhimànà || evaü hi yaþ caukùamatir manuùyaþ caukùaü kariùye 'ham idaü ÷arãram | s–dvartitaü tãrtha÷atƒbhiùiktaü yàti kùayaü mçtyuva÷àd acaukùam || [ Bendall ed p232 ---> ] tathà prabhaïguraþ | prasravan bodhisatvena kàyaþ pratyavekùitavyo nava vraõamukhair yàvat | àvàso bodhisatvena kàyaþ pratyavekùitavyaþ | a÷ãtikrimikulasahasràõàm || pe || parabhojano bodhisatvena kàyaþ pratyavekùitavyaþ | vçka÷çgàla÷vapi÷itƒ÷inàü | yantr“pamo bodhisatvena kàyaþ pratyavekùitavyaþ | asthisnàyuyantrasaüghàtavinibaddhaþ | asvƒdhãno bodhisatvena kàyaþ pratyavekùitavyaþ annapànasaübhåtˆti vistaraþ || tatrƒiva j¤eyaü | vedanà smçtyupasthànaü tu yathà tàvad àryaratnacåóasåtre | iha kulaputra bodhisatvo vedanàsu vedanƒnupa÷yanàsmçtyupasthànaü bhàvayan veditasukhƒ÷riteùu satveùu mahàkaruõàü pratilabhate | evaü ca pratisaü÷ikùate | tat sukhaü yatra veditaü nƒsti sa sarvasatvaveditaprahàõàya vedanàsu vedanàsmçtyupasthànaü bhàvayati | veditanirodhàya ca satvànàü saünàhaü saünahyati | àtmanà ca vedi- [ Cambridge MS f105a ---> ] tanirodhaü nƒrpayati | sa yàü kàücid vedanàü vedayate tàü sarvàü mahàkaruõàparigçhãtàü vedayate | sa yadà sukhàü vedanàü vedayate tadà ràgacariteùu satveùu mahàkaruõàü pratilabhate àtmana÷ ca ràgƒnu÷ayaü pratijahàti | yadà duùkhàü vedanàü vedayate tadà dveùacariteùu satveùu mahàkaruõàü pratilabhate àtmana÷ ca doùƒnu÷ayaü prajahàti | yadƒduùkhƒsukhàü vedanàü mohacariteùu satyeùu mahàkaruõàü pratilabhate | àtmana÷ ca mohƒnu÷ayaü prajahàti | sa sukhàyàü vedanàyàü nƒnunãyate | anunayasamudghàtaü cƒrjayati | duùkhàyàü vedanàyàü na pratihanyate prati- [ Bendall ed p233 ---> ] ghasamudghàtaü cƒrjayati | aduùkhƒsukhàyàü vedanàyàü nƒvidyàgato bhavati | avidyàsamudghàtaü cƒrjayati | sa yàü kà¤cid vedanàü vetti sarvàü tàm anityaveditàü vetti | sarvàü tàü duùkhaveditàü vetti | anàtmaveditàü vetti | sa sukhàyàü vedanàyàm anityavedito bhavati | duùkhàyàü vedanàyàü ÷alyavedito bhavati | aduùkhƒsukhàyàü vedanàyàü ÷àntivedito bhavati | iti hi yat sukhaü tad anityaü yad duùkhaü sukham eva tat | yad aduùkhƒsukhaü tad anàtmakam ity àdi || àryƒkùayamatisåtre 'py uktaü | duùkhayà vedanayà spçùñaþ sarvapàpƒkùaõ“papanneùu satveùu mahàkaruõàm utpàdayati || pe ||api tu khalu punar abhinive÷o vedanà parigraho vedan“pàdànaü vedan“palambho vedanà viparyàso vedanà vikalpo vedanˆty àdi || dharmasaügãtisåtre 'py uktaü || vedanƒnubhavaþ proktaþ | kenƒsàv anubhåyate | vedako vedanàd anyaþ pçthagbhåto na vidyate || evaü smçtir upastheyà vedanàyàü vicakùaõaiþ | yathà bodhis tathà hy eùà ÷àntà ÷uddhà prabhàsvarà || etat samàsato vedanàsmçtyupasthànam || cittasmçtyupasthànaü tu yathƒryaratnakåñe | sƒivaü cittaü parigaveùate | katarat tu cittaü | rajyati và duùyati và muhyati và | kim atãtam anàgataü pratyutpannaü vˆti | tatra yad atãtaü- [ Bendall ed p234 ---> ] tat kùãõaü | yad anàgataü tad asaüpràptaü | pratyutpannasya sthitir nƒsti | cittaü hi kà÷yapa nƒdhyàtmaü na bahirdhà n“bhayam antareõ“palabhyate | cittaü hi kà÷yapƒråpam anidar÷anam apratigham avij¤aptikam apratiùñham [ Cambridge MS f105b ---> ] aniketaü | cittaü hi kà÷yapa sarvabuddhair na dçùñaü | na pa÷yanti na drakùyanti yat sarvabuddhair na dçùñaü |na pa÷yanti na drakùyanti | kãdç÷as tasya pracàro draùñavyaþ | anyatra vitathapatitayà saüj¤ayà dharmàþ pravartante | cittaü hi kà÷yapa màyàsadç÷am abhåtaparikalpanayà vividhàm upapattiü parigçhõàti ||pe || cittaü hi kà÷yapa nadãsrotaþsadç÷am anavasthitam utpannabhagnavilãnaü | cittaü hi kà÷yapa dãpƒrcciþsadç÷aü hetupratyayatayà pravartate | cittaü hi kà÷yapa vidyutsadç÷aü kùaõabhaïgƒnavasthitam | cittaü hi kà÷yapƒkà÷asadç÷am àgantukaiþ kle÷air upakli÷yate | pe ||cittaü hi kà÷yapa pàpamitrasadç÷aü sarvaduùkhasaüjananatayà | pe | cittaü hi kà÷yapa matsyabaói÷asadç÷aü duùkhe sukhasaüj¤ayà | tathà nãlamakùikàsadç÷am a÷ucau ÷ucisaüj¤ayà | cittaü hi kà÷yapa pratyarthikasadç÷aü vividhakàraõƒkaraõatayà | cittaü hi ojohàrayakùasadç÷aü sadà vivaragaveùaõatayà | evaü corasadç÷aü sarvaku÷alamålamuùaõatayà | cittaü hi kà÷yapa råpƒràmaü pataïganetrasadç÷aü | cittaü hi kà÷yapa ÷abdƒràmaü saügràmabherãsadç÷aü | cittaü hi kà÷yapa gandhƒràmaü varàhˆvƒ÷ucimadhye | cittaü hi kà÷yapa rasƒràmaü rathƒva÷eùabhoktçceñãsadç÷aü | cittaü hi kà÷yapa spar÷ƒràmaü makùikˆva tailapàtre | cittaü hi kà÷yapa parigaveùyamàõaü na labhyate | yan na labhyate tan n“palabhyate | yan n“palabhyate tan nƒivƒtãtaü nƒnàgataü na pratyutpannaü | yan nƒivƒtãtaü nƒnàgataü na pratyutpannaü tat tryadhvasamatikràntaü | yat tryadhvasamatikràntaü tan nˆvƒsti na nƒstŒty àdi || [ Bendall ed p235 ---> ] àryaratnacåóasåtre 'py àha | sa cittaü parigaveùamàõo nƒdhyàtmaü cittaü samanupa÷yati | na bahirdhà cittaü samanupa÷yati |na skandheùu cittaü samanupa÷yati | na dhàtuùu cittaü samanupa÷yati | nƒyataneùu cittaü samanupa÷yati | sa cittam asamanupa÷yaü÷ cittadhàràü paryeùate | kutaþ cittasy“tpattir iti | tasyƒivaü bhavati àlambane sati cittam utpadyate | tat kim anyad àlambanam | atha yad evƒlambanaü tad eva cittaü | yadi tàvad anyad àlambanam anyac cittaü | tad dvicittatà bhaviùyati | atha yad evƒlambanaü tad eva cittaü | tat kathaü cittaü cittaü samanupa÷yati | na hi cittaü cittaü samanupa÷yati | tad yathà na tayƒivƒsidhàrayà [ Cambridge MS f106a ---> ] sƒivƒsidhàrà ÷akyate chettum | na tenƒivƒïguly-agreõa tad evƒïguly-agraü spraùñuü ÷akyate | nƒiva cittena tad eva cittaü ÷akyate draùñum || pe ||punar aparaü kulaputra yad upadrutapradrutƒnavasthitapracàrasya vànaramàrutasadç÷asya | pe | dåraügamacàriõo '÷arãrasya laghuparivartino viùayalolasya ùaóàyatanagocarasyƒparƒparasaüprayuktasya cittasyƒvasthànàm ekƒgratƒ÷araõam avi÷araõaü ÷amathƒikƒgratƒvikùepˆty ucyate cittasya smçtir iti || [ Bendall ed p236 ---> ] àryƒkùayamatisåtre 'py uktaü |viñhapanàyàü mayà yogaþ karaõãyaþ | iyaü ca cittadharmatà na vihàtavyà | tatra katamà cittadharmatà | katamà viñhapanà | mày“pamaü cittam iyam ucyate cittadharmatà | yat punaþ sarvasvaü parityajya sarvabuddhakùetrapari÷uddhaye pariõàmayatŒtŒyam ucyate viñhapanˆty àdi || dharmasmçtyupasthànaü tu ||yathà tàvad atrƒha | dharme dharmƒnudar÷ã viharan bodhisatvo na ka¤cid dharmaü samanupa÷yati | yato na buddhadharmà yato na bodhiþ | yato na màrgo yato na niþsaraõaü | sa sarvadharmƒniþsaraõam iti viditvƒnàvaraõaü nàma mahàkaruõàsamàdhiü samàpadyate | sa sarvadharmeùu sarvakle÷eùu ca kçtrimasaüj¤àü pratilabhate | niþkle÷ƒite dharmà | nƒite sakle÷àþ | tat kasya hetoþ | tathà hy ete nãtƒrthe samavasaranti | nƒsti kle÷ànàü saücayo | na rà÷ãbhàvaþ | na ràgabhàvo na dveùabhàvo na mohabhàva | eùàm eva kle÷ànàm avabodhàd bodhiþ | yat svabhàvà÷ ca kle÷às tat svabhàvà bodhir ity evaü smçtim upasthàpayatŒti ||àryaratnacåóe 'py uktam | iha kulaputra bodhisatvasya dharme dharmƒnupa÷yanà smçtyupasthànena viharatƒivaü bhavati | dharmƒiv“tpadyamàn“tpadyante | dharmƒiva nirudhymànà nirudhyante || na punar atra ka÷cid àtmabhàve satvo và jãvo và jantur và poùo và puruùo và pudgalo và manujo và yo jàyate và jãryate và cyavate v“tpadyate và | eùà dharmàõàü dharmatà | yadi samudànãyante | samudàgacchanti | atha na samudànãyante na samudàgacchanti | yàdç÷àþ samudànã- [ Bendall ed p237 ---> ] yante tàdç÷àþ samudàgacchanti ku÷alà vƒku÷alà và [ Cambridge MS f106b ---> ] ani¤jyà và | nƒsti dharmàõàü samudànetà | na cƒhetukànàü dharmàõàü kàcid utpattir ity àdi || tatrƒivƒha | sa kiyadgambhãràn api dharmàn pratyavekùamàõas tàü sarvaj¤atàbodhicittƒnusmçtiü na vijahàti ||àryalalitavistarasåtre 'py uktam | saüskàrƒnityƒdhruvƒmakumbh“pamabhedanƒtmakàþ | parakelikayàcit“pamàþ pàü÷unagar“pamatà ca kàlikà || saüskàra pralopa dharmime varùakàli calitaü vilepanaü | nadikålˆva savàlukaü pratyayƒdhãna svabhàvadurbalàþ || [ Bendall ed p237 ---> ] saüskàra pradãpƒrcivat kùipr“tpatti nirodhadharmakàþ | anavasthitamàrut“pamàþ phenapiõóàvad asàradurbalàþ ||saüskàra nirãha ÷ånyakàþ kadalãskandhasamà nirãkùataþ | mày“pama cittamohanà bàl“llàpanariktamuùñivat || hetåbhi ca pratyayebhi và sarva saüskàragataü pravartate | anyonyapratãtyahetutaþ tad idaü bàlajano na budhyate || yathà mu¤ja pratãtya balbajaü rajju vyàyàmabalena vartità | ghañiyantra sacakra vartate teùv ekƒika÷u nƒsti vartanà || tatha sarvabhavƒïgavartanã anyony“pacayena niþ÷rità | ekƒika÷u teùu vartanã pårvƒparƒntato n“palabhyate ||bãjasya sato yathƒïkuro na ca yo bãja sa cƒivƒïkuro | na cƒnya tato na cƒiva tat | evam anucchedƒ÷à÷vata dharmatà || [ Bendall ed p239 ---> ] saüskàrƒvidyapratyayàþ te ca saüskàra na santi tatvataþ | saüskàrƒvidya cƒiva hi ÷ånyƒite prakçtã nirãhakàþ || mudràt pratimudra dç÷yate mudrasaükrànti na c“palabhyate | na ca tatra na cƒiva sànyato evaü saüskàranuccheda÷à÷vatàþ || cakùu÷ ca pratãtya råpataþ cakùu vij¤ànam ih“pajàyate | na ca cakùuùi råpani÷ritaü råpasaükrànti na cƒiva cakùuùi || nairàtmya÷ubhà÷ ca dharmime te punar àtmˆti ÷ubhà÷ ca kalpitàþ | viparãtam asadvikalpitaü cakùuvij¤àna tato upajàyate || vij¤àna nirodhasaübhavaü vij¤“tpàdavyayaü vipa÷yati | akahi¤ci gatam anàgataü ÷ånya mày“pama yogi pa÷yati || [ Bendall ed p240 ---> ] araõiü yatha [ Cambridge MS f107a ---> ] c“ttarƒraõiü hastavyàyàmatrayebhi saügatiü | iti pratyayato 'gni jàyate jàtu kçtukàryu laghå nirudhyate || atha paõóitu ka÷ci màrgate kuta yam àgatu kutra yàti và | vidi÷o di÷i sarva màrgato na gatir nƒpy agati÷ ca labhyate || skandhƒyatanàni dhàtavaþ tçùõƒvidyˆti karmapratyayàþ | sàmagri tu satvasåcanà sà ca paramƒrthatu n“palabhyate || kaõñhƒuùñha pratãtya tàlukaü jihva parivartir avarti akùarà | na ca kaõñhagatà na tàlukaiþ akùarƒikƒika tu n“palabhyate || sàmagripratãtya÷ ca sà vàcam anubudhiva÷ena ni÷carã | manavàcƒdç÷yaråpiõã bàhyato 'bhyantari n“palabhyate || utpàdavyayaü vipa÷yato vàcarutaghoùasvarasya paõóitàþ | kùaõikàü va÷ikàü tad ãdç÷ãü sarvavàcaþ prati÷rutak“pamàþ || [ Bendall ed p241 ---> ] yatha tantri pratãtya dàru ca hastavyàyàmatrayebhi saügatim | tuõavãõasughoùakƒdibhiþ ÷abdo ni÷carate tadudbhavaþ || atha paõóitu ka÷ci màrgate kuto 'yam àgatu kutra yàti và | vidi÷o di÷a sarvamàrgataþ ÷abdam anàgamanaü na labhyate || tatha hetubhi pratyayebhi ca sarvasaüskàragataü pravartate | yogã puna bhåtadar÷anàt ÷ånya saüskàra nirãha pa÷yati || skandhƒyatanàni dhàtavaþ ÷ånyƒdhyàtmika ÷ånyabàhyakàþ | satvƒtmaviviktanƒlayàþ dharmƒkà÷asvabhàvalakùaõàþ || lokanàthavyàkaraõe 'py uktam || ÷ånyƒnàmakà dharmàþ nàma kiü paripçcchasi | ÷ånyatà na kvacid devà na nàgà nƒpi ràkùasàþ || manuùyà vƒmanuùyà và sarve tu eùa vidyate | nàmnà hi nàmatà ÷ånyà nàmni nàma na vidyate || anàmakàþ sarve dharmàþ nàmnà tu paridãpitàþ || yo hi svabhàvo nàmno vai na sa dçùño na ca ÷rutaþ | na c“tpanno niruddho và kasya nàmˆha pçcchasi || vyavahàrakçtaü nàma praj¤aptir nàmadar÷ità | ratnacitro hy ayaü nàmnà ratn“ttamaparˆti || iti ÷ikùàsamuccaye smçtyupasthànaparicchedas trayoda÷aþ || Copyright (c) 2002 by Jens Braarvig - Oslo