Santideva: Siksasamuccaya 12. Cittaparikarma Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ cittaparikarma dvÃdaÓa÷ pariccheda÷ || tad evam araïye vasan samÃdhÃnÃya yujyate || uktaæ hi bhagavatyÃæ | sa te«Ãm eva satvÃnÃm arthÃya dhyÃnapÃramitÃyÃæ carann avik«iptacitto bhavati | tat kasya heto÷ | [ Cambridge MS f94b ---> ] tathà hy asyƒivaæ bhavati | laukikÅ dhyÃn“papattir api tÃvad vik«iptacittasya durlabhà | ka÷ punar vÃdo 'nuttarà samyaksaæbodhi÷ | tasmÃn mayƒvik«iptacittena bhavitavyam | yÃvann anuttarÃæ samyaksaæbodhim abhisaæbuddheyam iti ||punar asyÃm uktaæ | punar aparaæ subhÆte bodhisatvo mahÃsatva÷ prathamacitt“tpÃdam upÃdÃya dhyÃnapÃramitÃyÃæ caran sarvƒkÃraj¤atÃpratisaæyuktair manasikÃrair dhyÃnaæ samÃpadyate | sa cak«u«Ã rÆpÃïi d­«Âvà na nimittagrÃhÅ bhavati nƒnuvya¤janagrÃhÅ | yato 'dhikaraïam asya cak«urindriyeïƒsaævarasaæv­tasya viharato 'bhidhyÃdaurmanasye 'nye và pÃpakƒkuÓalà dharmÃÓ cittam anuprÃpnuyu÷ | te«Ãæ saævarÃya pratipadyate | rak«ati cak«urindriyam | evaæ Órotreïa ÓabdÃn Órutvà | ghrÃïena gandhÃn ghrÃtvà | jihvayà rasÃn ÃsvÃdya | kÃyena spra«ÂavyÃni sp­«Âvà | manasà dharmÃn vij¤Ãya na nimittagrÃhÅ bhavati | nƒnuvya¤janagrÃhÅ | yato 'dhikaraïam asya manˆndriyeïƒsaævarasaæv­tasya pÃpakÃÓ cittam anuprÃpnuyu÷ | te«Ãæ saævarÃya pratipadyate | rak«ati manˆndriyaæ | sa gacchann api ti«Âhann api ni«aïïo 'pi ÓayÃno 'pi bhëamÃïo 'pi samÃhitƒvasthÃm asamÃhitƒvasthÃæ na vijahÃti | sa bhavaty ahastalola÷ | apÃdalolo 'mukhalolo 'prakÅrïavÃk | avik«iptˆndriyo 'nuddhato 'nunnato 'capalo 'nalaso 'saæbhrÃntakÃyo 'saæbhrÃntacitta÷ | ÓÃntakÃya÷ ÓÃntavÃk ÓÃntacitta÷ | rahasy arahasi và kalpitˆryÃpatha÷ saætu«Âa÷ || pe || subhara÷ supo«a÷ | s–pÃsya÷ kalyÃïƒcÃragocara÷ | saægaïikayƒpi vivekagocara÷ | lÃbhe 'lÃbhe ca samo nirvikÃra÷ | [ Bendall ed p203 ---> ] anunnato 'navanata÷ | evaæ sukhe du«khe | stutau nindÃyÃæ | yaÓasy ayaÓasi | jÅvite maraïe ca samo nirvikÃro 'nunnato 'navanata÷ | evaæ Óatrau mitre ca | manƒpavartini ... | Ãrye«v anÃrye«u | Óabde«u saækÅrïe«v asaækÅrïe«u | priyƒpriye«u ca rÆpe«u samo nirvikÃra÷ | anunnato 'navanata÷ | anurodhavirodhƒpagata÷ | tat kasya heto÷ | tathà [ Cambridge MS f95a ---> ] hi sa svalak«aïaÓÆnyÃn asaæbhÆtÃn ani«pannÃn anabhinirv­ttÃn sarvadharmÃn paÓyatŒti vistara÷ || tatra lÅne manasi mudità bhÃvanay“ttejanaæ kuryÃt | uddhate tv anityatÃmanasikÃrai÷ praÓama÷ || ubhayapratipak«ƒrthaæ cƒryarëÂrapÃl“ktÃæ gÃthÃæ smaret | bahu kalpakoÂÅbhi kadÃci buddho utpadyate lokahito mahar«i | labdho 'dhunà sa pravara÷ k«aïo 'dya tyajati pramÃdaæ yadi moktukÃma | iti || tathà | may“pamaæ vitatham etat svapn“pamaæ ca saæsk­tam avek«ya na cirÃd bhavi«yati viyoga÷ sarvapriyai÷ | na nityam iha kaÓcit | udyujya yathà ghaÂata nityaæ pÃramitÃsu bhÆmi«u bale«u | mà jÃtu sraæsaya vÅryaæ yÃvan na budhyathà pravarabodhim | iti || Ãryalalitavistare 'py uktaæ | jvalitaæ tribhuvaæ jaravyÃdhidukhair maraïƒgnipradÅptam anÃtham idam | bhavani÷Óaraïe sada mƬha jagad bhramati bhramaro yathà kumbhagata÷ || [ Bendall ed p204 ---> ] adhruvaæ tribhuvaæ Óaradabhranibhaæ naÂaraÇgasamà jagi janmacyuti÷ | girinadyasamaæ laghuÓÅghrajavaæ vrajatÃyu jage yatha vidyu nabhe || bhuvi devapure triapÃyapathe bhavat­«ïƒvidyavaÓà janatà | parivartti«u pa¤cagati«v abudhà yatha kumbhakarasya hi cakra bhramÅ || priyarÆpavarai÷ sada snigdharutai÷ Óubhagandharasair varasparÓasukhai÷ | pari«iktam idaæ kalipÃÓa jagat m­galubdhakapÃÓi yathƒiva kapi || sabhayÃ÷ saraïÃ÷ sada vairakarÃ÷ bahuÓok“padrava kÃmaguïÃ÷ | asidhÃrasamà vi«apattranibhÃ÷ jahitƒryajanair yatha mŬhaghaÂa÷ || sm­timo«akarÃs tamasÅkaraïà bhayahetukarà dukhamÆla sadà | bhavat­«ïalatÃya viv­ddhikarÃ÷ sabhayÃ÷ saraïà sada kÃmaguïÃ÷ || yathƒgnikhadÃ÷ jvalitÃ÷ sabhayÃ÷ tatha kÃmˆme viditƒryajanai÷ | mahapaÇkasamƒÓiÓÆlasamà madhudigdhˆva k«uradhÃrasamà || yatha sarpaÓiro yatha mŬhaghaÂa÷ tatha kÃmˆme vidità vidu«Ãm | tatha ÓÆlasÃmà dvijapeÓisamà yatha ÓvÃnakaraæ kiÓavaira tath“dakacandranibhˆmi kÃmaguïÃ÷ pratibimbˆvà girigho«a yathà | pratibhÃsasamà naÂaraÇganibhà tatha svapnasamà viditƒryajanai÷ || [ Bendall ed p205 ---> ] k«aïikÃvasikˆmi kÃmaguïÃ÷ tatha mÃyamarÅcisamƒlik“dakabudbudaphenasamà vitathÃ÷ parikalpasamutthita buddha budhai÷ || prathame vayase vararÆpadhara÷ priyˆ«Âamato iya bÃlacÃrÅ | jaravyÃdhidukhair hatatejavapuæ vijahanti m­gˆva Óu«kanadÅm || dhanadhÃnyavaro bahudravyabalÅ priyˆ«Âamato iya bÃlacÃrÅ | parihÅïadhanaæ puna k­cchragataæ vijahanti narˆva ÓÆnyaÂavÅm || yatha pu«padrumo saphalo va drumo narudÃnarata÷ tatha prÅtikara÷ | dhanahÅnu jarƒrditu yÃcanako bhavate tadƒpriyag­dhrasama÷ || prabhudravyabalÅ vararÆpadhara÷ priyasaÇgamanˆndriyaprÅtikara÷ | jarÃvyÃdhidukhƒrditu k«Åïadhano bhavate tadƒpriyam­tyusama÷ ||jarayà jarita÷ samatÅtavayo druma vidyuhato va yathà bhavati | jarajÅrïƒgÃra yathà sabhayo jarani÷Óaraïaæ laghu brÆhi mune || jara Óo«ayate naranÃrigaïaæ yatha mÃlulatà ghana ÓÃlavanam | jara vÅryaparÃkramavegaharÅ jara paÇkanimagna yathà puru«o || jara rÆpa surÆpavirÆpakarÅ jara tejaharÅ balasthÃmaharÅ | sada saukhyaharÅ paribhÃvakarÅ jara m­tyukarÅ jarƒujaharÅ || bahurogaÓatair ghanavyÃdhidukhai÷ upas­«Âu jagaj jvalanˆva m­gÃ÷ | jara vyÃdhigataæ prasamÅk«ya jagat dukhani÷Óaraïaæ laghu deÓaya hÅ || [ Bendall ed p206 ---> ] ÓiÓirehi yathà himadhÃtu mahaæ t­ïagulmavanƒu«adhi ojaharo | tathƒujaharo 'yu vyÃdhi jage parihÅyatŒndriyarÆpabalam || dhanadhÃnyamahƒrthak«ayƒntakara÷ paribhÃvakara÷ sad vyÃdhi jage | pratighÃtakara÷ priyadve«akara÷ paridÃhakaro yatha sÆryu nabhe || maraïaæ cyavanaæ cyuti kÃlakriyà priyadravyajanena viyogu sadà | apunƒgamanaæ cƒsaægamanaæ drumapattraphalà nadiÓrotu yathà || maraïaæ vaÓitÃn avaÓÅkurute maraïaæ harate nadi dÃru yathà | asahÃyanaro vrajate 'dvitÅya÷ svakakarmaphalƒnugato vivaÓa÷ || maraïaæ grasate bahu prÃïiÓatÃn makaro va jalƒkari bhÆtagaïÃn | garu¬o uragaæ m­garÃja gaja jvalano va t­ïƒu«adhibhÆtagaïam | iti || rÃjƒvavÃdakasÆtre 'py Ãha | tad yathà mahÃrÃja catas­bhyo digbhyaÓ catvÃra÷ parvatƒgaccheyur d­¬hÃ÷ | [ Cambridge MS f96a ---> ] sÃravanto 'khafficchidrƒsu«irÃ÷ susaæv­tƒikaghanà nabha÷ sp­Óanta÷ p­thivÅæ c“llikhanta÷ sarvat­ïakëÂhaÓÃkhÃparïapalÃÓƒdi sarvasatvaprÃïibhÆtÃni nirmathnantas tebhyo na sukaraæ javena và palÃyituæ balena và dravyamantrƒu«adhibhir và nivartayitum | evam eva mahÃrÃja catvÃrŒmÃni mahÃbhayÃny Ãgacchanti ye«Ãæ na sukaraæ javena và palÃyituæ balena [ Bendall ed p207 ---> ] dravyamantrƒu«adhair và nivartanaæ kartum | katamÃni catvÃri | jarà vyÃdhir maraïaæ vipattiÓ ca || jarà mahÃrÃjƒgacchati yauvanaæ pramathamÃnà | vyÃdhir mahÃrÃjƒgacchaty Ãrogyaæ pramathamÃna÷ | maraïam Ãgacchati jÅvitaæ pramathamÃnaæ | vipattir mahÃrÃjƒgacchati sarvÃ÷ saæpattÅ÷ pramathamÃnà | tat kasya heto÷ | tad yathà mahÃrÃja siæho m­garÃjo rÆpasaæpanno javasaæpanna÷ sujÃtanakhadaæ«ÂrÃkarÃlo m­gagaïam anupraviÓya m­gaæ g­hÅtvà yathÃkÃmakaraïÅyaæ karoti | sa ca m­go 'tibalaæ vyìamukham ÃsÃdya vivaÓo bhavati | evam eva mahÃrÃja viddhasya m­tyuÓalyenƒpagatamadasyƒparÃyaïasya marmasu chidyamÃne«u mucyamÃne«u sandhi«u mÃæsaÓoïite pariÓu«yamÃïe paritaptat­«itavihvalavadanasya karacaraïavik«epƒbhiyuktasyƒkarmaïyasyƒsamarthasya lÃlÃsiÇghÃïakapÆyamÆtrapurÅ«“paliptasya Å«ajjÅvitƒvaÓe«asya karmabhavÃt punar bhavam ÃlambÃnasya yamapuru«abhayabhÅtasya kÃlarÃtrivaÓagatasya caramƒÓvÃsapraÓvÃse«–parudhyamÃne«u e kÃkino 'dvitÅyasyƒsahÃyasyˆmaæ lokaæ jahata÷ paralokam ÃkrÃmato mahÃpathaæ vrajato mahÃkÃntÃraæ praviÓato mahÃgahanaæ samavagÃhamÃnasya mahƒndhakÃraæ pratipadyamÃnasya mahƒrïaven“rjyamÃnasya karmavÃyunƒhriyamÃïasyƒnimittÅk­tÃæ diÓaæ gacchato nƒnyat trÃïaæ nƒnyac charaïaæ nƒnyat parÃyaïam ­te dharmÃt | dharmo hi mahÃrÃja tasmin samaye trÃïaæ layanaæ Óaraïaæ parÃyaïaæ bhavati | tad yathà ÓÅtƒrttasyƒgnipratÃpa÷ | agnim apagatasyƒnirvÃpaïaæ | u«ïƒrttasya Óaityaæ | adhvÃnaæ pratipannasya ÓÅ- [ Cambridge MS f96b ---> ] talaæ chÃy“pavanaæ | pipÃsitasya ÓÅtalajalaæ | bubhuk«itasya và praïÅtam annaæ | vyÃdhitasya vaidyƒu«adhiparicÃrakÃ÷ | bhayabhÅtasya balavanta÷ sahÃyÃ÷ | sÃdhava÷ pratiÓaraïà bhavanti | evam eva mahÃrÃja viddhasya m­tyuÓalyenƒpagatamadasyƒtrÃïasyƒÓaraïasyƒparÃyaïasya nƒnyat trÃïaæ nƒnyat parÃyaïam anyatra dharmÃt | tasmÃt tarhi te mahÃrÃjƒnityatƒnudarÓinà bhavitavyaæ k«ayavyayƒnudarÓinà bhavitavyaæ maraïabhayabhÅtena | dharmeïƒiva te mahÃrÃja rÃjyaæ kÃrayitavyaæ nƒdharmeïa | [ Bendall ed p208 ---> ] tat kasya heto÷ | asyƒpi te mahÃrÃjƒtmabhÃvasyƒivaæ suciram api parirak«itasya suciram api Óucinà praïÅtena khÃdanÅyabhojanÅyƒsvÃdanÅyena saætarpitasya saæpravÃritasya | k«utapipÃsÃparigatasya kÃlakriyà bhavi«yati | evaæ kÃÓikauÓeyadÆkÆlapattr“rïÃk«aumƒdibhir vastraviÓe«air ÃcchÃditasya caramaÓayanƒvasthitasya vividhasvedƒmbuklinnamalinavasanƒv­tasya kÃlakriyà bhavi«yati | evam api te mahÃrÃja snÃnƒnulepanavÃsadhÆpapu«pasurabhigandhasyƒtmabhÃvasya na cireïa durgandhatà bhavi«yati | evaæ stry-ÃgÃramadhyagatasyƒpi te strÅgaïapariv­tasya nÃnÃvÃdyagÅtatÆryanÃdyair upagÅyamÃnasya sumanasa÷ krŬato ramamÃïasya paricÃrayato maraïabhayabhÅtasyƒtÅva du«khadaurmanasyÃbhyÃæ kÃlakriyà bhavi«yati | evam api te mahÃrÃja g­he«–palepan“palipte«u susthÃpitƒrgale«u supihitavÃtƒyane«u bahugandhadhÆpapu«patailavartiprajvÃlite«v ÃsaktapaÂÂadÃmakalÃpe«u muktakusumƒvakÅrïe«u gandhaghaÂikÃnirdhÆpite«u anyastapÃdapÅÂhapaÂikƒstaraïagoïikƒstaraïakÃcalindikaprÃvaraïasƒntar“chadapaÂik“bhayak­t“padhÃne«u paryaÇke«u Óayitvà | punaÓ ca Ó­gÃlakÃkag­dhram­taka¬evaramÃæsƒsthikeÓarudhiravaÓƒkule paramabÅbhatse ÓmaÓÃne gatace«ÂasyƒtmabhÃva÷ p­thivyÃm avaÓa÷ Óe«yate | evam api te mahÃrÃja gajaskandhƒÓvap­«ÂharathƒbhirƬhasya ÓaÇkhapaÂahe«v ÃhanyamÃne«u chatreïa dhÃryamÃïena bÃlavyajanena vÅjaya- [ Cambridge MS f97a ---> ] mÃnasyƒnekahastyaÓvarathapadÃtibhir anuyÃtasyƒ¤jaliÓatasahasrair namaskriyamÃïasya | nirgamanam anubhÆya na cirÃn niÓce«Âasya m­taÓayanƒbhirƬhasya caturbhi÷ puru«air utk«iptasya dak«iïena nagaradvÃreïa nirïÅtasya mÃtÃpit­bhrÃt­bhaginÅbhÃryÃputraduhit­vayasyadÃsÅdÃsakarmakarapauru«eyai÷ Óokagatah­dayair vik«iptakeÓair utk«iptabhujai÷ s“rastìaæ paramakaruïaæ | hà putra hà nÃtha hà tÃta hà svÃminn ity ÃkrandamÃnai÷ paurajÃnapadai÷ saparibhÃvad­ÓyamÃnasya ÓmaÓÃnaæ nÅtasya puna÷ kÃkag­dhraÓvaÓ­gÃlƒdibhir bhak«itasya tÃny asthÅny agninà và dagdhÃni p­thivyÃæ và nikhÃ- [ Bendall ed p209 ---> ] nitÃni adbhir và klinnÃni vÃtƒtÃpavar«air và cÆrïÅk­tÃni digvidik«u prak«iptÃni tatrƒiva pÆtabhavam ÃyÃsyanti | evam anityÃ÷ sarvasaæskÃrƒivam adhruvˆti vistara÷ || tatra kleÓÃ÷ prÃdhÃnyena rÃgadve«amohà yasyƒi«Ãm ekatarasya tÃvat pratipak«am Ãdau bhÃvayet tannidÃnaæ ca varjayet || tatrƒryaratnameghe tÃvad Ãha | sa rÃgasya pratipak«aæ bhajate | rÃg“tpattipratyayÃæÓ ca varjayati | katamaÓ ca sa rÃgasya pratipak«a÷ | katame ca te rÃg“tpattipratyayÃ÷ | aÓubhÃbhÃvanƒrÃgasya pratipak«a÷ | janapadakalyÃïÅrÃg“tpattipratyaya÷ | katamà ca sƒÓubhÃbhÃvanà | yad uta santy asmin kÃye keÓà romÃïi nakhà dantà rajo malaæ tvak mÃæsƒsthi snÃyu÷ Óirà v­kkà h­dayaæ plÅhaka÷ klomaka÷ | antrÃïy antraguïƒmƒÓaya÷ pakvƒÓaya÷ | audaryakaæ yak­t purÅ«am aÓru sveda÷ kheÂa÷ siÇghÃïakaæ vasà lasikà majjà meda÷ pittaæ ÓleÓmà pÆyaæ Óoïitaæ mastakaæ mastakaluÇgaæ*prasrÃva÷ | e«u ca vastu«u bodhisatv“paparÅk«aïajÃtÅyo bhavati | tasyƒivam upaparÅk«amÃïasyƒivaæ bhavati | yo 'pi tÃvat syÃd bÃlo mƬha÷ abhavyo 'kuÓala÷ so 'pi tÃvad etÃni vastÆni [ Bendall ed p210 ---> ] j¤Ãtvà rÃgacittaæ n“tpÃdayet | prÃg eva sapraj¤ajÃtÅya÷ | evaæ hi bodhisatvo 'ÓubhÃbhÃvanÃbahulo bhavatŒti || bhagavatyÃm apy uktaæ | punar aparaæ subhÆte bodhisatvo mahÃsatva÷ praj¤ÃpÃra- [ Cambridge MS f97b ---> ] mitÃyÃæ carann imam evaæ kÃyaæ yathÃbhÆtaæ prajÃnÃti | tad yathƒpi nÃma subhÆte goghÃtako và goghÃtakƒntevÃsÅ và gÃæ hatvà tÅk«ïena Óastreïa catvÃri phalakÃni k­tvà pratyavek«ate sthito 'thavà ni«aïïa÷ | evam eva subhÆte bodhisatva÷ praj¤ÃpÃramitÃyÃæ carann imam eva kÃyaæ dhÃtuÓo yathÃbhÆtaæ prajÃnÃti | asty asmin kÃye p­thivÅdhÃtur abdhÃtur api tejodhÃtur api vÃyudhÃtur apŒti | pe || punar apy Ãha | tad yathƒpi subhÆte kar«akasya mÆto¬Å pÆrïà nÃnÃdhÃnyÃnÃæ ÓÃlÅnÃæ vrÅhÅïÃæ tilÃnÃæ taï¬ulÃnÃæ mudrÃnÃæ mëÃïÃæ yavÃnÃæ godhÆmÃnÃæ maÓÆrÃïÃæ sar«apÃïÃæ |tÃn etÃn cak«u«mÃn puru«a÷ pratyavek«amÃïa÷ | evaæjÃtÅyÃd ayaæ ÓÃlir ayaæ vrÅhir amÅ tilƒmÅ taï¬ulƒmÅ mudrƒmÅ mëà yavƒmÅ godhÆmƒmÅ maÓÆrƒmÅ sar«apˆti || evam eva bodhisatvo mahÃsatva÷ praj¤ÃpÃramitÃyÃæ carann imam eva kÃyam Ærddhvaæ pÃdatalÃd adha÷ keÓamastakanakharomatvak romaparyantaæ pÆrïaæ nÃnÃprakÃrasyƒÓucer yathÃbhÆtaæ pratyavek«ate | santy asmin kÃye keÓà romÃïi nakhà yÃvan mastakaæ mastakaluÇgam ak«igÆthaæ karïagÆtham iti || pe || punar aparaæ subhÆte bodhisatva÷ ÓmaÓÃnagata÷ paÓyati nÃnÃrÆpÃïi m­taÓarÅrÃïi ÓmaÓÃne 'paviddhÃni ÓavaÓayane ujjhitÃni ekƒham­tÃni và dvyaham­tÃni và tryaham­tÃni và caturaham­tÃni và pa- [ Bendall ed p211 ---> ] ¤cƒham­tÃni và vyÃdhmÃtakÃni vinÅlakÃni vipÆyakÃni vipaÂhyakÃni | sˆmam eva kÃyaæ tatr“pasaæharati | ayam api kÃyƒivaædharmƒivaæsvabhÃva÷ | etÃæ dharmatÃm avyativ­ttae iti || evaæ hi subhÆte bodhisatvo mahÃsatva÷ praj¤ÃpÃramitÃyÃæ caran bahirdhà kÃye kÃyƒnudarÓÅ viharati || pe || punar aparaæ yadà m­taÓarÅrÃïi ÓmaÓÃne uts­«ÂÃni paÓyati | «a¬rÃtram­tÃni kÃkair và khÃdyamÃnÃni kurarair và g­dhrair và Óvabhir và ӭgÃlair và tato 'nyair và nÃnÃvidhai÷ prÃïakajÃtai÷ khÃdyamÃnÃni [ Cambridge MS f98a ---> ] sˆmam eva kÃyaæ tatr“pasaæharati | ayam api kÃyƒivaædharmƒivaæsvabhÃva÷ | etÃæ dharmatÃæ na vyativ­ttae iti || punar aparaæ yadà m­taÓarÅrÃïi paÓyati ÓmaÓÃne uts­«ÂÃni vikhÃditÃny aÓucÅni durgandhÃni | sˆmam eva kÃyaæ tatr“pasaæharatŒti pÆrvavat || pe || punar aparaæ yadà paÓyati m­taÓarÅrÃïi ÓivapathikÃyÃm asthisaækalikÃæ mÃæsaÓoïitamrak«itÃæ snÃyuvinibaddhÃæ |sa tatrˆmam eva kÃyam iti pÆrvavat || punar aparaæ yadà m­taÓarÅrÃïi paÓyati ÓivapathikÃyÃm asthisaækalÅbhÆtÃni apagatamÃæsaÓoïitasnÃyubandhanÃni | sˆmam eva kÃyam iti pÆrvavat || punar aparaæ yadà paÓyati ÓivapathikÃyÃm asthÅni digvidik«u k«iptÃni | yad utƒnyena pÃdƒsthÅni | anyena jaÇghƒsthÅni | anyena c“rvasthÅni | anyena ÓroïikaÂÃhakaæ | [ Bendall ed p212 ---> ] anyena p­«ÂhavaæÓam anyena pÃrÓvakƒsthÅni | anyena grÅvƒsthÅni | anyena bÃhvasthÅni | sˆmam eva kÃyam upasaæharatŒti pÆrvavat || pe || punar aparaæ yadà paÓyati ÓivapathikÃyÃm asthÅny anekavÃr«ikÃïi vÃtƒnupariÓo«itÃni ÓaÇkhasannibhÃni | imam eva kÃyaæ tatr“pasaæharatŒti pÆrvavat | ayam api kÃyƒivaædharmƒivaæsvabhÃvƒitÃæ dharmatÃæ na vyativ­ttae iti || punar aparaæ subhÆte bodhisatvo mahÃsatva÷ praj¤ÃpÃramitÃyÃæ caran yadà paÓyati ÓivapathikÃyÃm asthÅny anekavÃr«ikÃïi tirobhÆtÃni nÅlÃni kapotavarïÃni pÆtÅni cÆrïakajÃtÃni p­thivyÃæ pÃæsunƒsamasamÅbhÆtÃni sˆmam eva kÃyaæ tatr“pasaæharati ayam api kÃyƒivaædharmƒivaæsvabhÃva÷ | etÃæ dharmatÃæ na vyativ­ttae iti || e«a tÃvat samÃsato rÃgasya samudÃcÃrapratipak«a÷ | dve«asya maitrÅ pratipak«a÷ | apriyasatvƒdarÓanaæ ca | tena và saha bhojanƒdyekƒrthatayƒprÅtyutpÃdanaæ tatra parasukhasyƒÓaæsà prÃrthanà t­«ïƒbhinandanaæ maitrÅ | kÃmarÃgapratyupakÃrahetubhyÃm akli«Âa÷ snehˆty artha÷ || sà trividhƒryƒk«ayamatisÆtre 'bhihità | satvƒrambaïà mai- [ Cambridge MS f98b ---> ] trÅ prathamacitt“tpÃdikÃnÃæ bodhisatvÃnÃæ | dharmƒrambaïà caryÃpratipannÃnÃæ bodhisatvÃnÃæ | anÃrambaïà maitrÅ anutpattikadharmak«ÃntipratilabdhÃnÃæ bodhisatvÃnÃm iti ||punar buddhƒrambaïà bodhisatvƒrambaïà ÓrÃvakapratyekabuddhƒrambaïà satvƒrambaïà ca | tatra satvƒrambaïÃyÃ÷ pÆrvaæ priye satve hitasukh“pasaæhÃrÃn na dhyÃnam abhyasya | tatsame maitrÅm upasaæharet | tata÷ paricite«u | tat“dÃsÅne«u | tata÷ samÅpavÃsi«u | tata÷ svagrÃmavÃsi«u | [ Bendall ed p213 ---> ] evaæ paragrÃme ca | evaæ yÃvad ekÃæ diÓam adhimucya spharitv“pasaæpadya viharati | evaæ daÓasu dik«u | buddhƒdyÃrambaïÃyÃs tv ayaæ prayÃso nƒsti ||sà ca vajradhvajapariïÃmanÃyÃm uktà | sa bodhisatvacaryÃyÃæ caran yÃvanti kÃnicid d­Óyante rÆpÃïi manoj¤Ãni và pratikÆlÃni và | evaæ Óabdà gandhà rasà spra«Âavyà dharmà manoj¤Ã và pratikÆlà và | anavadyà viÓuddhÃ÷ kalyÃï“dÃraprabhÃsvarà và yena saumanasyaæ jÃyate | sukham avakrÃmati | prasÃdo jÃyate | prÅti÷ saæbhavati | prÃmodyaæ saæti«Âhate | har«a÷ prÃdurbhavati | daurmanasyaæ nivartate | cittakalyatà prÃdurbhavati | cittaæ karmaïyaæ bhavati | ÃÓayo m­dubhavati | indriyÃïi prahlÃdaæ gacchanti | satatasukhaæ saævedayamÃnƒivaæ pariïÃmayati | sarvabuddhÃnÃm etayà pariïÃmanayà bhÆyasyà mÃtrayà te buddhà bhagavanto 'cintyena buddhavihÃrasukhena samanvÃgatà bhavantv atulyena buddhasamÃdhisukhena susaæg­hÅtà bhavantv anantasukhena bhÆyasyà mÃtray“pastabdhà bhavantu | apramÃïena buddhavimok«asukhena samanvÃgatà bhavantu | aprameyeïa buddhaprÃtihÃryasukhena susaæg­hÅtà bhavantu | acintyena buddhƒsaægavihÃrasukhena suparig­hÅtà bhavantu | durÃsadena bu- [ Bendall ed p214 ---> ] ddhav­«abhitasukhenƒbhichannà bhavantu | aprameyeïa buddhabalasukhenƒtyantasukhità bhavantu | sarvaveditaÓÃntenƒnutpattisukhenƒdhikÃrasukhà bhavantu | asaægavihÃrasatatasamÃhitena tathÃgatasukhenƒdvayasamudÃ- [ Cambridge MS f99a ---> ] cÃreïƒvikopitasukhà bhavantu ||evaæ bodhisatvas tatkuÓalamÆlaæ tathÃgate«u pariïamayya bodhisatve«u pariïamayati | yad idam aparipÆrïÃnÃm abhiprÃyÃïÃæ paripÆrïÃya pariïamayati | apariÓuddhÃnÃæ sarvaj¤atƒdhyÃÓayÃnÃæ pariÓuddhaye | aparini«pannÃnÃæ sarvapÃramitÃnÃæ parini«pattaye | vajr“pamasya bodhicitt“tpÃdasyƒdhi«ÂhÃnÃya | anivartyasya sarvaj¤atÃsaænÃhasyƒpratiprasrabdhaye | bodhisatvÃnÃæ kuÓalamÆlÃnÃæ mÃrgaïatÃyai | sarvajagatsamatÃsthitasya mahÃpraïidhÃnasya paripÆraye | sarvabodhisatvavihÃrÃïÃm adhigamÃya | sarvabodhisatvˆndriyÃïÃæ tÅk«ïƒbhij¤atÃyai | sarvabodhisatvakuÓalamÆlÃnÃæ sarvaj¤atÃsparÓanatÃyai || sƒivaæ tatkuÓalamÆlaæ bodhisatvÃnÃm arthÃya pariïamayya buddhaÓÃsanƒvacare«u sarvaÓrÃvakapratyekabuddhe«u tatkuÓalamÆlam evaæ pariïÃmayati | te kecit satvƒikƒcchaƒsaæhÃtamÃtram api buddhaÓabdaæ s­ïvati | dharmaÓabdaæ vƒryasaæghaparyupÃsanaæ và kurvanti te«Ãæ tatkuÓalamÆlam anuttarÃyai samyaksaæbodhaye pariïÃmayati buddhƒnusm­tiparipÆryai pariïÃmayati | dharmƒnusm­tiprayogatÃyai pariïÃmayati | ÃryasaæghagauravÃya pariïÃmayati | acirahitabuddhadarÓanatÃyai pariïÃmayati | cittapariÓuddhaye pariïÃmayati | buddhadharmaprativedhÃya pariïÃmayati | aprameyaguïapratipattaye pariïÃmayati | sarvƒbhij¤ÃkuÓalapariÓuddhaye pariïÃmayati | dharmavimativinivartanÃya pariïÃmayati | yathà buddhaÓÃsanƒvacare«u pariïÃmayati | ÓrÃvakapratyekabuddhe«u ca tathà bodhisatva÷ sarvasatve«u tatkuÓala- [ Bendall ed p215 ---> ] mÆlaæ pariïÃmayati || yad idaæ nairayikamÃrgavinivartanÃya pariïÃmayati | tiryagyonivyavacchedÃya pariïÃmayati | yamalok“pacchedasukhÃya pariïÃmayati | niravaÓe«asarvƒpÃyagatyupapattivyavacchedÃya pariïÃmayati || te«Ãæ ca sarvasatvÃnÃm anuttarabodhichandavivardhanatÃyai pariïÃ- [ Cambridge MS f99b ---> ] mayati | adhyÃÓayasarvaj¤atÃcittalÃbhÃya pariïÃmayati | sarvabuddhadharmƒpratik«epÃya pariïÃmayati | atyantasukhasarvaj¤atÃbhÆmisaævartanÃya pariïÃmayati | atyantasarvasatvaviÓuddhaye pariïÃmayati | sarvasatvÃnÃm anantaj¤ÃnƒdhigamÃya pariïÃmayati | pe || tasya yat ki¤cic cÅvarapiï¬apÃtaÓayanƒsanaglÃnapratyayabhai«ajyagamanƒgamanaÓarÅr“pasthÃnani«adyƒdini«evaïƒyatanÃnÃæ pravartanakarmˆryÃpathƒdhi«ÂhÃnam ÅryÃpathasyƒvikopanaæ kÃyakarma vÃkkarma manaskarma sacuritaæ «aïïÃm indriyÃïÃæ saævara÷ svaÓarÅrƒchÃdanamardanasnÃnakarma | aÓitapÅtakhÃditaæ saæmi¤jitaprasÃritƒvalokitavilokitasuptajÃgaritasvaÓarÅragat“pasthÃnaæ sarvam etad bodhisatvasya sarvaj¤atƒlambanaprayuktasya na ki¤cid apariïÃmitaæ sarvaj¤atÃyÃæ sarvasatvahitasukhacittasya || pe ||sarvajagatparitrÃïamanaso nity“dyuktakuÓalamÆlasya madapramÃdavyativ­ttasya || pe ||sarvakleÓaparÃÇmukhasya sarvabodhisatvƒnuÓik«aïacetasa÷ sarvaj¤atÃmÃrgƒpratihatasya j¤ÃnabhÆmini«evaïasya paï¬itasaævÃsƒbhiratasya | pe || madhukarˆva kuÓalamÆlasaæbharaïasya sarvajagaduccalitasantÃnasyƒnabhinivi«ÂasarvasaæskÃrasya | pe ||antaÓa÷ Óvasv api tad anye«v api tiryagyonigate«v ekƒudan“nmi¤jitam ekƒlopaæ và parityajati | sugatÃv upapatti«u tat sarvaæ te«Ãm eva hitÃya te«Ãm eva parimocanÃya pariïÃmayati | tasyÃs tiryagyones tasmÃd du«khƒrïavÃt tasmÃd du«kh“pÃdÃnÃt tasmÃd du«khaskandhÃt tasmÃd du«khÃvedanÃyÃ÷ | tasmÃd du«kh“pacayÃt tasmÃd du«khƒbhisaæskÃ- [ Bendall ed p216 ---> ] rÃt tasmÃd du«khanidÃnÃt tato du«khamÆlÃt tasmÃd du«khƒyatanÃt te«Ãæ satvÃnÃæ vinivartanÃya pariïÃmayati tadÃrambaïena ca sarvasatvƒrambaïÅkaroti manasikaroti | tatra kuÓalamÆle pÆrvaÇgamÅkaroti | yad idaæ sarvaj¤atÃyÃæ pariïÃmayati | [ Cambridge MS f100a ---> ] bodhicitt“tpÃdena pratig­hïÃti | tatra kuÓalamÆlam upanayati | saæsÃrakÃntÃrÃd vinivartayati | anÃvaraïena buddhasukhenƒbhimukhÅkaroti | saæsÃrasÃgarÃd unmajjayati | buddhadharmaprayuktÃya maitryà spharatŒty Ãdi || imÃÓ ca suvarïabhÃs“ktà maitrÅkaruïÃgarbhà gÃthÃ÷ sarvƒdarata÷ samanvÃh­tya bhÃvayitavyƒntaÓo vacasƒpi || suvarïabhÃs“ttamadundubhena ÓÃmyantu du«khÃs trisahasraloke | apÃyadu«khà yamalokadu«khà dÃridryadu«khÃÓ cˆha triloke || anena c“ dundubhigho«anÃdinà ÓÃmyantu sarvavyasanÃni loke | bhavantu satvà hy abhayƒhatà tathà yathƒbhayÃ÷ ÓÃntabhayÃ÷ munŒndrÃ÷ || yathƒiva sarvƒryaguï“papannÃ÷ saæsÃrasarvaj¤amahÃsamudrÃ÷ | tathƒiva bhontÆ guïasÃgarÃ÷ prajÃ÷ samÃdhibodhyaÇgaguïair upetÃ÷ || anena c“ dundubhigho«anÃdinà bhavantu brahmasvara sarvasatvÃ÷ | sp­Óantu buddhatvavarƒgrabodhiæ pravartayantÆ Óubhadharmacakram || [ Bendall ed p217 ---> ] ti«Âhantu kalpÃni acintiyÃni deÓentu dharmaæ jagato hitÃya | hanantu kleÓÃn vidhamantu du«khÃn samentu rÃgaæ tatha do«a moham || ye satva ti«Âhanti apÃyabhÆmau ÃdÅptasaæprajvalitƒsthigÃtrÃ÷ | Ó­ïvantu te dundubhisaæpravÃditaæ namo 'stu buddhÃya bhaïantu vÃcam || jÃtismarÃ÷ satvà bhavantu sarve jÃtÅÓataæ jÃtisahasrakoÂya÷ | anusmarantÆ satataæ munŒndrÃn Ó­ïvantu te«Ãæ vacanaæ hy udÃraæ || anena c“ dundubhigho«anÃdinà labhantu buddhehi samÃgamaæ sadà | vivarjayantÆ khalu pÃpakarma carantu kuÓalÃni ÓubhakriyÃïi ||sarvatra k«etre«u ca sarvaprÃïinÃæ sarve ca du«khÃ÷ praÓamantu loke | ye satva vikalˆndriyƒÇgahÅnÃ÷ te sarvi sakalˆndriya bhontu sÃæpratam || ye vyÃdhità durbalak«ÅïagÃtrà nistrÃïabhÆtÃ÷ Óayità diÓÃsu | te sarvi mucyantu ca vyÃdhito laghu labhantu cƒrogya balˆndriyÃïi || ye rÃjacaurabhaÂa tarjita vadhyaprÃptà nÃnÃvidhair bhayaÓatair vyasan“papannÃ÷ | te sa- [ Cambridge MS f100b ---> ] rvi satva vyasanƒgatadu«khità hi mucyantu tair bhayaÓatai÷ paramai÷ sughorai÷ || [ Bendall ed p218 ---> ] ye tìità bandhanabaddhapŬità vividhe«u vyasane«u ca saæsthitÃhi | anekƒyÃsasahasrƒkulà vicitrabhayadÃruïaÓokaprÃptÃ÷ || te sarvi mucyantv iha bandhanebhya÷ saætìità mucyi«u tìanebhya÷ | vadhyÃÓ ca saæyujyi«u jÅvitena vyasanƒgatà nirbhaya bhontu sarve ||ye satva k«uttar«apipÃsapŬità labhantu te bhojanapÃnacitram | andhÃÓ ca paÓyantu vicitrarÆpÃæ badhirÃÓ ca Ó­ïvantu manoj¤agho«Ãn ||nagnÃÓ ca vastrÃïi labhantu citrÃæ daridrasatvÃÓ ca nidhiæ labhantu | prabhÆtadhanadhÃnyavicitraratnai÷ sarve ca satvÃ÷ sukhino bhavantu ||mà kasyacid bhÃvatu du«khavedanÃ÷ saukhyƒnvitÃ÷ satva bhavantu sarve | abhirÆpaprÃsÃdikasaumyarÆpƒneka sukha saæcita nitya bhontu ||manasƒnnapÃnÃ÷ susam­ddhapuïyÃ÷ saha cittamÃtreïa bhavantu te«Ãæ | vÅïà m­daÇgÃ÷ païavÃ÷ sugho«akÃ÷ utsà sarÃ÷ pu«kariïÅ ta¬ÃgÃ÷ || suvarïapadm“tpalapadminÅÓ ca saha cittamÃtreïa bhavantu te«Ãm | gandhaæ ca mÃlyaæ ca vilepanaæ ca vÃsaÓ ca cÆrïaæ kusumaæ vicitram ||tri«kÃlav­k«ebhi pravar«ayantu g­hïantu te satva bhavantu h­«ÂÃ÷ | kurvantu pÆjÃæ daÓasÆ diÓÃsu acintiyÃæ sarvatathÃgatÃnÃm || [ Bendall ed p219 ---> ] sa bodhisatvÃn atha ÓrÃvakÃïÃæ dharmasya bodhi pratis­«Âi tasya | nÅcÃæ gatiæ satva vivarjayantu bhavantu a«Âƒk«aïavÅtiv­ttÃ÷ || ÃsÃdayantÆ jinarÃjam uttamaæ labhantu buddhehi samÃgamaæ sadà | sarvà striyo nitya narà bhavantu ÓÆrÃÓ ca vÅrà vidupaï¬itÃÓ ca ||te sarvi bodhÃya carantu nityaæ carantu te pÃramitÃsu «aÂsu | paÓyantu buddhÃn daÓasÆ diÓÃsu ratnadrumˆndre«u sukh“pavi«ÂÃn | vai¬Æryaratnƒsanasaæni«aïïÃn dharmÃæÓ ca Ó­ïvantu prakÃÓyamÃnÃn | iti || e«Ã saæk«epato maitrÅ || dve«asamudÃcÃrapratipak«a÷ || mohƒnuÓayasya pratÅtyasamutpÃdadarÓanaæ pratipak«a÷ || tatra pratÅtyasamutpÃda÷ ÓÃlistambasÆtre 'bhihita÷ | tatrƒdhyÃtmikasya pratÅtyasamu- [ Bendall ed p220 ---> ] tpÃdasya [ Cambridge MS f101a ---> ] het–panibandha÷ katama÷ | yad idam avidyÃpratyayÃ÷ saæskÃrà yÃvaj jÃtipratyayaæ jarÃmaraïam iti | avidyà cen nƒbhavi«yan nƒiva saæskÃrÃ÷ prÃj¤Ãsyanta | evaæ yÃvad yadi jÃtir nƒbhavi«yan na jarÃmaraïaæ prÃj¤Ãsyata | atha satyÃm avidyÃyÃæ saæskÃrÃïÃm abhinirv­ttir bhavati | evaæ yÃvaj jÃtyÃæ satyÃæ jarÃmaraïasyƒbhinirv­ttir bhavati | tatrƒvidyÃyà nƒivaæ bhavati | ahaæ saæskÃrÃn abhinirvartayÃmŒti | saæskÃrÃïÃm apy evaæ na bhavati | vayam avidyayƒbhinirv­ttˆti | evaæ yÃvaj jÃtyà nƒivaæ bhavati | ahaæ jarÃmaraïam abhinirvartayÃmŒti | jarÃmaraïasyƒpi nƒivaæ bhavati | ahaæ jÃtyà nirv­ttˆti |atha ca satyÃm avidyÃyÃæ saæskÃrÃïÃm abhinirv­ttir bhavati prÃdurbhÃva÷ | evaæ yÃvaj jÃtyÃæ satyÃæ jarÃmaraïasyƒbhinirv­ttir bhavati prÃdurbhÃva÷ || evam ÃdhyÃtmikasya pratÅtyasamutpÃdasya het–panibandho dra«Âavya÷ ||katham ÃdhyÃtmikasya pratÅtyasamutpÃdasya pratyay“panibandho dra«Âavyˆti | «aïïÃæ dhÃtÆnÃæ samavÃyÃt | katam e«Ãæ «aïïÃæ dhÃtÆnÃæ samavÃyÃt | yad idaæ p­thivy-aptejovÃyvÃkÃÓavij¤ÃnadhÃtÆnÃæ samavÃyÃd ÃdhyÃtmikasya pratÅtyasamutpÃdasya pratyay“panibandho dra«Âavya÷ ||tatrƒdhyÃtmikasya pratÅtyasamutpÃdasya p­thivÅdhÃtu÷ katamˆti | yo 'yaæ kÃyasya saæÓle«ata÷ kaÂhinabhÃvam abhinirvartayaty ayam ucyate p­thivÅdhÃtu÷ | ya÷ kÃyasyƒnuparigrahaæ k­tyaæ karoti ayam ucyate 'bdhÃtu÷ | ya÷ kÃyasyƒÓitapÅtabhak«itaæ paripÃcayati ayam ucyate tejodhÃtu÷ | ya÷ kÃyasyƒÓvÃsapraÓvÃsa- [ Bendall ed p221 ---> ] k­tyaæ karoty ayam ucyate vÃyudhÃtu÷ | ya÷ kÃyasyƒnta÷sau«iryabhÃvam abhinirvartayaty ayam ucyate ÃkÃÓadhÃtu÷ | yo nÃmarÆpam abhinirvartayati na¬akalÃpayogena pa¤cavij¤ÃnakÃyasaæprayuktaæ sƒsravaæ ca manovij¤Ãnam ayam ucyate vij¤ÃnadhÃtu÷ || asatsu pratyaye«u kÃyasy“tpattir na bhavati | yadƒdhyÃtmika÷ p­thivÅdhÃtur avikalo bhavaty evam aptejovÃyvÃkÃÓavij¤ÃnadhÃtavaÓ cƒvikalà bhavanti | tata÷ sarve«Ãæ samavÃyÃt kÃyasy“tpattir bhavati || tatra p­thivÅdhÃtor nƒivaæ bhavati | ahaæ kÃyasya kaÂhinabhÃvam abhinirvartayÃmŒti | abdhÃtor nƒivaæ bhavati | ahaæ kÃyasyƒnuparigrahak­tyaæ karomŒti | tejodhÃto- [ Cambridge MS f101b ---> ] r nƒivaæ bhavati | ahaæ kÃyasyƒÓitapÅtakhÃditaæ paripÃcayÃmŒti | vÃyudhÃtor nƒivaæ bhavati | ahaæ kÃyasyƒÓvÃsapraÓvÃsak­tyaæ karomŒti | ÃkÃÓadhÃtor nƒivaæ bhavati | ahaæ kÃyasyƒnta÷ saur«iryaæ karomŒti | vij¤ÃnadhÃtor nƒivaæ bhavati | aham ebhi÷ pratyayair janitˆti | atha ca satsv e«u pratyaye«u kÃyasy“tpattir bhavati | tatra p­thivÅdhÃtur nƒtmà na satvo na jÅvo na jantur na manujo na mÃnavo na strÅ na pumÃn na napuæsakaæ | na cƒhaæ | na mama | na cƒpy anyasya kasyacit | evam abdhÃtus tejodhÃtur vÃyudhÃtur ÃkÃÓadhÃtur vij¤ÃnadhÃtur na satvo na jÅvo na jantur na manujo na mÃnavo na strÅ na pumÃn na napuæsakaæ na cƒhaæ na mama na cƒpy anyasya kasyacit ||tatrƒvidyà katamà | yƒi«v eva «aÂsu dhÃtu«v ekasaæj¤Ã piï¬asaæj¤Ã nityasaæj¤Ã dhruvasaæj¤Ã ÓÃÓvatasaæj¤Ã sukhasaæj¤ƒtmasaæj¤Ã satvajÅvamanujamÃnavasaæj¤Ã | ahaækÃramamakÃra- [ Bendall ed p222 ---> ] saæj¤Ã | evamÃdi vividham aj¤Ãnam iyam ucyate 'vidyˆti | evam avidyÃyÃæ satyÃæ vi«aye«u rÃgadve«amohÃ÷ pravartante | tatra ye rÃgadve«amohà vi«aye«v amÅ ucyante saæskÃrˆti | vastuprativij¤aptir vij¤Ãnaæ | vij¤ÃnasahajÃÓ catvÃro 'rÆpiï“pÃdÃnaskandhÃs tan nÃmarÆpaæ | catvÃri ca mahÃbhÆtÃni c“pÃdÃy“pÃdÃya r Æpam aikadhyam abhisaæk«ipya tan nÃmarÆpaæ | nÃmarÆpasaæniÓritÃnŒndriyÃïi «a¬Ãyatanaæ | trayÃïÃæ dharmÃïÃæ saænipÃta÷ sparÓa÷ | sparÓƒnubhavanà vedanà | vedanƒdhyavasÃnaæ t­«ïà | t­«ïà vaipulyam upÃdÃnaæ | upÃdÃnanirjÃtaæ punarbhavajanakaæ karma | bhava÷ | taddhetukaskandhaprÃdurbhÃvo jÃti÷ | skandhaparipÃko jarà vinÃÓo maraïaæ | mriyamÃïasya mƬhasya svƒbhi«vaÇgasyƒntardÃha÷ Óoka÷ | lÃlapyanaæ parideva÷ | pa¤cavij¤ÃnakÃyasaæprayuktam aÓÃtƒnubhavanaæ du«khaæ | manasikÃrasaæprayuktaæ mÃnasaæ du«khaæ daurmanasyam | ye cƒnyae evamÃday“pakleÓÃs tae upÃyÃsÃ÷ || pe || punar aparaæ tatve 'pratipatti÷ mithyà pratipatti÷ aj¤Ãnam avidyà | evam avidyÃyÃæ satyÃæ- [ Bendall ed p223 ---> ] trividhÃ÷ saæskÃrÃ÷ abhinirvartante | puïy“pagƒpuïy“pagƒni¤jya- [ Cambridge MS f102a ---> ] upagÃÓ cˆmae ucyante 'vidyÃpratyayÃ÷ saæskÃrˆti | puïy“pagÃnÃæ saæskÃrÃïÃæ puïy“pagam eva vij¤Ãnaæ bhavati | apuïy“pagÃnÃæ saæskÃrÃïÃm apuïy“pagam eva vij¤Ãnaæ bhavati | Ãni¤jy“pagÃnÃæ saæskÃrÃïÃm Ãni¤jy“pagam eva vij¤Ãnaæ bhavati | idam ucyate saæskÃrapratyayaæ vij¤Ãnam iti | evaæ nÃmarÆpaæ | nÃmarÆpaviv­ddhyà «a¬bhir ÃyatanadvÃrai÷ k­tyakriyÃ÷ pravartante | tan nÃmarÆpapratyayaæ «a¬Ãyatanam ity ucyate | «a¬bhyƒyatanebhya÷ «a sparÓakÃyÃ÷ pravartante 'yaæ «a¬Ãyatanapratyaya÷ sparÓˆty ucyate | yajjÃtÅya÷ sparÓo bhavati tajjÃtÅyà vedanà pravartate | iyaæ sparÓapratyayà vedanˆty ucyate | yas tÃæ vedayati viÓe«eïƒsvÃdayati | abhinandaty*adhyavasyaty atyadhiti«Âhati | sà vedanÃpratyayà t­«ïˆty ucyate | ÃsvÃdanƒbhinandanƒdhyavasÃnaæ | mà me priyarÆpaÓÃtarÆpair viyogo bhavatv iti | aparityÃgo bhÆyo bhÆyaÓ ca prÃrthanà | idaæ t­«ïÃpratyayam upÃdÃnam ity ucyate | evaæ prÃrthayamÃna÷ punarbhavajanakaæ karma samutthÃpayati kÃyena vÃcà manasà | ayam upÃdÃnapratyayo bhavˆty ucyate | yà karmanirjÃtÃnÃæ skandhÃnÃm abhinirv­tti÷ sà bhavapratyayà jÃtir ity ucyate | yo jÃtyabhinirv­ttÃnÃæ skandhÃnÃm upacayaparipÃkÃd vinÃÓo bhavati | tad idaæ- [ Bendall ed p224 ---> ] jÃtipratyayaæ jarÃmaraïam ucyate || pe || evam ayaæ dvÃdaÓƒÇga÷ pratÅtyasamutpÃdo 'nyonyahetuko 'nyonyapratyayato | nƒivƒnityo na nityo | na saæsk­to nƒsaæsk­to | na vedayità | na k«ayadharmo na nirodhadharmo | na virÃgadharmo | anÃdikÃraprav­tto 'nudbhinno 'nupravartate nadÅsrotavat || atha cˆmÃny asya dvÃdaÓƒÇgasya pratÅtyasamutpÃdasya catvÃri aÇgÃni saæghÃtakriyÃyai hetutvena pravartante | katamÃni catvÃri | yad uta | avidyà t­«ïà karma vij¤Ãnaæ ca | tatra vij¤Ãnaæ bÅjasvabhÃvatvena hetu÷ | karma k«etrasvabhÃvatvena hetu÷ | avidyà t­«ïà ca kleÓasvabhÃvatvena hetu÷ | karmakleÓà vij¤ÃnabÅjaæ saæjanayanti | tatra karma vij¤ÃnabÅjasya k«etrakÃryaæ karoti | t­«ïà vij¤ÃnabÅjaæ snehayati | avidyà vij¤ÃnabÅjam avakirati | asatÃæ ye«Ãæ pratyayÃnÃæ bÅjasyƒbhinirv­ttir na bhavati ||tatra karmaïo nƒivaæ bhavati | ahaæ vij¤ÃnabÅjasya k«etrakÃryaæ karomŒti | t­«ïÃyƒpi nƒivaæ bhavati |ahaæ vij¤ÃnabÅjaæ snehayÃmŒti | avidyÃyƒpi nƒivaæ bhavati | ahaæ vij¤ÃnabÅjam avakirÃmŒti | vij¤ÃnabÅjasyƒpi nƒivaæ bhavaty aham ebhi÷ pratyayair janitˆti | api tu vij¤ÃnabÅje karmak«etraprati«Âhite t­«ïÃsnehƒbhi«yandite 'vidyƒvakÅrïe [ Cambridge MS f102b ---> ] tatra tatr“tpattyÃyatanasandhau mÃtu÷ kuk«au virohati | nÃma- [ Bendall ed p225 ---> ] rÆpƒÇkurasyƒbhinirv­ttir bhavati | sa ca nÃmarÆpƒÇkuro na svayaæk­to na parak­to n“bhayak­to nˆÓvarƒdinirmito na kÃlapariïÃmito na cƒikakÃraïƒdhÅno nƒpy ahetusamutpanna÷ | atha ca mÃtÃpit­saæyogÃd ­tusamavÃyÃd anye«Ãæ ca pratyayÃnÃæ samavÃyÃd ÃsvÃdƒnupraviddhaæ vij¤ÃnabÅjaæ mÃtu÷ kuk«au nÃmarÆpƒÇkurabÅjam abhinirvartayati | asvÃmike«u dharme«v amame«v aparigrahe«v apratyarthike«v ÃkÃÓasame«u mÃyÃlak«aïasvabhÃve«u hetupratyayÃnÃm avaikalyÃt || tad yathà pa¤cabhi÷ kÃraïaiÓ cak«urvij¤Ãnam utpadyate | katamai÷ pa¤cabhi÷ || cak«uÓ ca pratÅtya rÆpaæ cƒlokaæ cƒkÃÓaæ tajjaæ ca manasikÃraæ ca pratÅty“tpadyate cak«urvij¤Ãnaæ || tatra cak«urvij¤Ãnasya cak«urÃÓrayak­tyaæ karoti | rÆpam Ãrambaïak­tyaæ karoti | Ãloko 'vabhÃsak­tyaæ karoti | ÃkÃÓam anÃvaraïak­tyaæ karoti | tajjamanasikÃra÷ samanvÃhÃrak­tyaæ karoti | asatsv e«u pratyaye«u cak«urvij¤Ãnaæ n“tpadyate || yadà cak«ur ÃdhyÃtmikam Ãyatanam avikalaæ bhavati | evaæ rÆpƒlokƒkÃÓatajjamanasikÃrÃÓ cƒvikalà bhavanti | tata÷ sarvasamavÃyÃc cak«urvij¤Ãnasy“tpattir bhavati || tatra cak«u«o nƒivaæ bhavati | ahaæ cak«urvij¤ÃnasyƒÓrayak­tyaæ karomŒti | rÆpasyƒpi nƒivaæ bhavati | ahaæ cak«urvij¤Ãnasyƒrambaïak­tyaæ karomŒti | Ãlokasyƒpi nƒivaæ bhavati | aham avabhÃsak­tyaæ karomŒti | ÃkÃÓasyƒpi nƒivaæ bhavati | ahaæ cak«urvij¤ÃnasyƒnÃvaraïak­tyaæ karomŒti | tajjamanasikÃrasyƒpi nƒivaæ bhavati | ahaæ cak«urvij¤Ãnasya samanvÃhÃrak­tyaæ karomŒti | cak«urvij¤Ãnasyƒpi nƒivaæ bhavati | aham ebhi÷ pratyayair janitˆti | atha ca puna÷ satsv e«u pratyaye«u cak«urvij¤Ãnasy“tpattir bhavati prÃdurbhÃva÷ | evaæ Óe«ÃïÃm indriyÃïÃæ yathƒyogaæ kartavyaæ || tatra na kaÓcid dharmo 'smÃl lokÃt paraæ lokaæ saækrÃmati | asti ca karmaphala- [ Bendall ed p226 ---> ] prativij¤apti÷ | hetupratyayÃnÃm avaikalyÃt | yathÃ- [ Cambridge MS f103a ---> ] agnir upÃdÃnavaikalyÃn na jvalati | evam eva karmakleÓajanitaæ vij¤ÃnabÅjaæ tatra tatr“tpattyÃyatanapratisandhau mÃtu÷ kuk«au nÃmarÆpƒÇkuram abhinirvartayati | asvÃmike«u dharme«v amame«v aparigrahe«v apratyarthike«v ÃkÃÓasame«u mÃyÃlak«aïasvabhÃve«u hetupratyayÃnÃm avaikalyÃt || tan nƒdhyÃtmika÷ pratÅtyasamutpÃda÷ pa¤cabhi÷ kÃraïair dra«Âavya÷ || katamai÷ pa¤cabhi÷ | na ÓÃÓvatato n“cchedato na saækrÃntita÷ | parÅttahetuno vipulaphalƒbhinirv­ttitas tatsad­ÓƒnuprabandhataÓ cˆti || kathaæ na ÓÃÓvatata÷ | yasmÃd anye mÃraïƒntikÃ÷ skandhƒnyae 'upapattyaæÓikÃ÷ | na tu yae eva mÃraïƒntikÃ÷ skandhÃs tae evƒupapattyaæÓikÃ÷ skandhà | api tu mÃraïƒntikÃÓ ca skandhà nirudhyamÃnƒupapattyaæÓikÃ÷ skandhÃÓ ca prÃdurbhavanti | ato na ÓÃÓvatata÷ || kathaæ n“cchedata÷ | na ca niruddhe«u skandhe«u aupapattyaæÓikÃ÷ skandhÃ÷ prÃdurbhavanti nƒpy aniruddhe«u | api tu mÃraïƒntikÃÓ ca skandhà nirudhyante 'upapattyaæÓikÃÓ ca prÃdurbhavanti | tulÃdaﬓnnÃmƒvanÃmavat | ato n“cchedata÷ || kathaæ na saætrÃntita÷ | visad­ÓÃt satvanikÃyÃd dhi sabhÃgÃ÷ skandhà jÃtyantare 'bhinirvartante | ato na saækrÃntita÷ || kathaæ parÅttahetuto vipulaphalƒbhinirv­ttita÷ parÅttaæ karma [ Bendall ed p227 ---> ] kriyate | vipula÷ phalavipÃko 'nubhÆyate | ata÷ parÅttahetuto vipulaphalƒbhiniv­tti÷ || kathaæ tatsÃd­Óƒnuprabandhata÷ | yathà vedanÅyaæ karma kriyate | tathà vedanÅyo vipÃko 'nubhÆyate | atas tatsad­ÓƒnuprabandhataÓ cˆti || ya÷ kaÓcid bhadanta ÓÃriputrˆmaæ pratÅtyasamutpÃdaæ bhagavatà samyakpraïÅtam evaæ yathÃbhÆtaæ samyakpraj¤ayà satatasamitam ajÅvaæ nirjÅvaæ yathÃvad aviparÅtam ajÃtam abhÆtam ak­tam asaæsk­tam apratigham anÃvaraïaæ Óivam abhayam ahÃryam avyayam avyupaÓamam asvabhÃvaæ paÓyati | asatyatas tucchata ­ktato 'sÃrato 'ghato 'nityato du«khata÷ ÓÆnyato 'nÃtmanaÓ ca samanupaÓyati | sa na pÆrvƒntaæ pratisarati | kim aham abhÆvam atÅte 'dhvany Ãho svin nƒbhÆvam atÅte 'dhvani | ko nv aham abhÆvam atÅte 'dhvani || aparƒntaæ và punar na pratisarati | kiæ nu bhavi«yÃmy anÃgate 'dhvany Ãho svin na bhavi«yÃmy anÃgate 'dhvani | ko nu bhavi«yÃmŒti | pratyutpannaæ và punar na pratisarati | kiæ svid idaæ kathaæ svid idaæ | ke santa÷ ke bhavi«yÃ- [ Cambridge MS f103b ---> ] mˆti || ÃryadaÓabhÆmake 'py uktaæ | tatrƒvidyÃt­«ï“pÃdÃnaæ ca kleÓavartmano 'vyavaccheda÷ | saæskÃrà bhavaÓ ca karmavartmano 'vyavaccheda÷ | pariÓe«aæ du«khavartmano 'vyavaccheda÷ | api tu khalu puna- [ Bendall ed p228 ---> ] r yad ucyate 'vidyÃpratyayÃ÷ saæskÃrˆti | e«Ã pÆrvƒntiky- apek«Ã ||vij¤Ãnaæ yÃvad vedanˆti | e«Ã pratyutpannƒpek«Ã | t­«ïà yÃvad bhavˆti | e«ƒparƒntiky- apek«ƒta*Ærddhvam asy prav­ttir iti || pe || tasyƒivaæ bhavati | saæyogÃt saæsk­taæ pravartate | visaæyogÃn na pravartate | sÃmagryÃ÷ saæsk­taæ pravartate | visÃmagryà na pravartate | hanta vayam evaæ bahudo«adu«Âaæ saæsk­taæ viditvƒsya saæyogasyƒsyÃÓ ca sÃmagryà vyavacchedaæ kari«yÃmo | na cƒtyant“paÓamaæ sarvasaæskÃrÃïÃm adhigami«yÃma÷ satvaparipÃcanatÃyai | iti || idaæ saæk«epÃn mohaÓodhanaæ || iti Óik«Ãsamuccaye cittaparikarma paricchedo dvÃdaÓama÷ || Copyright (c) 2002 by Jens Braarvig - Oslo