Santideva: Siksasamuccaya 12. Cittaparikarma Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ cittaparikarma dvàda÷aþ paricchedaþ || tad evam araõye vasan samàdhànàya yujyate || uktaü hi bhagavatyàü | sa teùàm eva satvànàm arthàya dhyànapàramitàyàü carann avikùiptacitto bhavati | tat kasya hetoþ | [ Cambridge MS f94b ---> ] tathà hy asyƒivaü bhavati | laukikã dhyàn“papattir api tàvad vikùiptacittasya durlabhà | kaþ punar vàdo 'nuttarà samyaksaübodhiþ | tasmàn mayƒvikùiptacittena bhavitavyam | yàvann anuttaràü samyaksaübodhim abhisaübuddheyam iti ||punar asyàm uktaü | punar aparaü subhåte bodhisatvo mahàsatvaþ prathamacitt“tpàdam upàdàya dhyànapàramitàyàü caran sarvƒkàraj¤atàpratisaüyuktair manasikàrair dhyànaü samàpadyate | sa cakùuùà råpàõi dçùñvà na nimittagràhã bhavati nƒnuvya¤janagràhã | yato 'dhikaraõam asya cakùurindriyeõƒsaüvarasaüvçtasya viharato 'bhidhyàdaurmanasye 'nye và pàpakƒku÷alà dharmà÷ cittam anupràpnuyuþ | teùàü saüvaràya pratipadyate | rakùati cakùurindriyam | evaü ÷rotreõa ÷abdàn ÷rutvà | ghràõena gandhàn ghràtvà | jihvayà rasàn àsvàdya | kàyena spraùñavyàni spçùñvà | manasà dharmàn vij¤àya na nimittagràhã bhavati | nƒnuvya¤janagràhã | yato 'dhikaraõam asya manˆndriyeõƒsaüvarasaüvçtasya pàpakà÷ cittam anupràpnuyuþ | teùàü saüvaràya pratipadyate | rakùati manˆndriyaü | sa gacchann api tiùñhann api niùaõõo 'pi ÷ayàno 'pi bhàùamàõo 'pi samàhitƒvasthàm asamàhitƒvasthàü na vijahàti | sa bhavaty ahastalolaþ | apàdalolo 'mukhalolo 'prakãrõavàk | avikùiptˆndriyo 'nuddhato 'nunnato 'capalo 'nalaso 'saübhràntakàyo 'saübhràntacittaþ | ÷àntakàyaþ ÷àntavàk ÷àntacittaþ | rahasy arahasi và kalpitˆryàpathaþ saütuùñaþ || pe || subharaþ supoùaþ | s–pàsyaþ kalyàõƒcàragocaraþ | saügaõikayƒpi vivekagocaraþ | làbhe 'làbhe ca samo nirvikàraþ | [ Bendall ed p203 ---> ] anunnato 'navanataþ | evaü sukhe duùkhe | stutau nindàyàü | ya÷asy aya÷asi | jãvite maraõe ca samo nirvikàro 'nunnato 'navanataþ | evaü ÷atrau mitre ca | manƒpavartini ... | àryeùv anàryeùu | ÷abdeùu saükãrõeùv asaükãrõeùu | priyƒpriyeùu ca råpeùu samo nirvikàraþ | anunnato 'navanataþ | anurodhavirodhƒpagataþ | tat kasya hetoþ | tathà [ Cambridge MS f95a ---> ] hi sa svalakùaõa÷ånyàn asaübhåtàn aniùpannàn anabhinirvçttàn sarvadharmàn pa÷yatŒti vistaraþ || tatra lãne manasi mudità bhàvanay“ttejanaü kuryàt | uddhate tv anityatàmanasikàraiþ pra÷amaþ || ubhayapratipakùƒrthaü cƒryaràùñrapàl“ktàü gàthàü smaret | bahu kalpakoñãbhi kadàci buddho utpadyate lokahito maharùi | labdho 'dhunà sa pravaraþ kùaõo 'dya tyajati pramàdaü yadi moktukàma | iti || tathà | may“pamaü vitatham etat svapn“pamaü ca saüskçtam avekùya na ciràd bhaviùyati viyogaþ sarvapriyaiþ | na nityam iha ka÷cit | udyujya yathà ghañata nityaü pàramitàsu bhåmiùu baleùu | mà jàtu sraüsaya vãryaü yàvan na budhyathà pravarabodhim | iti || àryalalitavistare 'py uktaü | jvalitaü tribhuvaü jaravyàdhidukhair maraõƒgnipradãptam anàtham idam | bhavaniþ÷araõe sada måóha jagad bhramati bhramaro yathà kumbhagataþ || [ Bendall ed p204 ---> ] adhruvaü tribhuvaü ÷aradabhranibhaü nañaraïgasamà jagi janmacyutiþ | girinadyasamaü laghu÷ãghrajavaü vrajatàyu jage yatha vidyu nabhe || bhuvi devapure triapàyapathe bhavatçùõƒvidyava÷à janatà | parivarttiùu pa¤cagatiùv abudhà yatha kumbhakarasya hi cakra bhramã || priyaråpavaraiþ sada snigdharutaiþ ÷ubhagandharasair varaspar÷asukhaiþ | pariùiktam idaü kalipà÷a jagat mçgalubdhakapà÷i yathƒiva kapi || sabhayàþ saraõàþ sada vairakaràþ bahu÷ok“padrava kàmaguõàþ | asidhàrasamà viùapattranibhàþ jahitƒryajanair yatha mãóhaghañaþ || smçtimoùakaràs tamasãkaraõà bhayahetukarà dukhamåla sadà | bhavatçùõalatàya vivçddhikaràþ sabhayàþ saraõà sada kàmaguõàþ || yathƒgnikhadàþ jvalitàþ sabhayàþ tatha kàmˆme viditƒryajanaiþ | mahapaïkasamƒ÷i÷ålasamà madhudigdhˆva kùuradhàrasamà || yatha sarpa÷iro yatha mãóhaghañaþ tatha kàmˆme vidità viduùàm | tatha ÷ålasàmà dvijape÷isamà yatha ÷vànakaraü ki÷avaira tath“dakacandranibhˆmi kàmaguõàþ pratibimbˆvà girighoùa yathà | pratibhàsasamà nañaraïganibhà tatha svapnasamà viditƒryajanaiþ || [ Bendall ed p205 ---> ] kùaõikàvasikˆmi kàmaguõàþ tatha màyamarãcisamƒlik“dakabudbudaphenasamà vitathàþ parikalpasamutthita buddha budhaiþ || prathame vayase vararåpadharaþ priyˆùñamato iya bàlacàrã | jaravyàdhidukhair hatatejavapuü vijahanti mçgˆva ÷uùkanadãm || dhanadhànyavaro bahudravyabalã priyˆùñamato iya bàlacàrã | parihãõadhanaü puna kçcchragataü vijahanti narˆva ÷ånyañavãm || yatha puùpadrumo saphalo va drumo narudànarataþ tatha prãtikaraþ | dhanahãnu jarƒrditu yàcanako bhavate tadƒpriyagçdhrasamaþ || prabhudravyabalã vararåpadharaþ priyasaïgamanˆndriyaprãtikaraþ | jaràvyàdhidukhƒrditu kùãõadhano bhavate tadƒpriyamçtyusamaþ ||jarayà jaritaþ samatãtavayo druma vidyuhato va yathà bhavati | jarajãrõƒgàra yathà sabhayo jaraniþ÷araõaü laghu bråhi mune || jara ÷oùayate naranàrigaõaü yatha màlulatà ghana ÷àlavanam | jara vãryaparàkramavegaharã jara païkanimagna yathà puruùo || jara råpa suråpaviråpakarã jara tejaharã balasthàmaharã | sada saukhyaharã paribhàvakarã jara mçtyukarã jarƒujaharã || bahuroga÷atair ghanavyàdhidukhaiþ upasçùñu jagaj jvalanˆva mçgàþ | jara vyàdhigataü prasamãkùya jagat dukhaniþ÷araõaü laghu de÷aya hã || [ Bendall ed p206 ---> ] ÷i÷irehi yathà himadhàtu mahaü tçõagulmavanƒuùadhi ojaharo | tathƒujaharo 'yu vyàdhi jage parihãyatŒndriyaråpabalam || dhanadhànyamahƒrthakùayƒntakaraþ paribhàvakaraþ sad vyàdhi jage | pratighàtakaraþ priyadveùakaraþ paridàhakaro yatha såryu nabhe || maraõaü cyavanaü cyuti kàlakriyà priyadravyajanena viyogu sadà | apunƒgamanaü cƒsaügamanaü drumapattraphalà nadi÷rotu yathà || maraõaü va÷itàn ava÷ãkurute maraõaü harate nadi dàru yathà | asahàyanaro vrajate 'dvitãyaþ svakakarmaphalƒnugato viva÷aþ || maraõaü grasate bahu pràõi÷atàn makaro va jalƒkari bhåtagaõàn | garuóo uragaü mçgaràja gaja jvalano va tçõƒuùadhibhåtagaõam | iti || ràjƒvavàdakasåtre 'py àha | tad yathà mahàràja catasçbhyo digbhya÷ catvàraþ parvatƒgaccheyur dçóhàþ | [ Cambridge MS f96a ---> ] sàravanto 'khaõóƒcchidrƒsuùiràþ susaüvçtƒikaghanà nabhaþ spç÷antaþ pçthivãü c“llikhantaþ sarvatçõakàùñha÷àkhàparõapalà÷ƒdi sarvasatvapràõibhåtàni nirmathnantas tebhyo na sukaraü javena và palàyituü balena và dravyamantrƒuùadhibhir và nivartayitum | evam eva mahàràja catvàrŒmàni mahàbhayàny àgacchanti yeùàü na sukaraü javena và palàyituü balena [ Bendall ed p207 ---> ] dravyamantrƒuùadhair và nivartanaü kartum | katamàni catvàri | jarà vyàdhir maraõaü vipatti÷ ca || jarà mahàràjƒgacchati yauvanaü pramathamànà | vyàdhir mahàràjƒgacchaty àrogyaü pramathamànaþ | maraõam àgacchati jãvitaü pramathamànaü | vipattir mahàràjƒgacchati sarvàþ saüpattãþ pramathamànà | tat kasya hetoþ | tad yathà mahàràja siüho mçgaràjo råpasaüpanno javasaüpannaþ sujàtanakhadaüùñràkaràlo mçgagaõam anupravi÷ya mçgaü gçhãtvà yathàkàmakaraõãyaü karoti | sa ca mçgo 'tibalaü vyàóamukham àsàdya viva÷o bhavati | evam eva mahàràja viddhasya mçtyu÷alyenƒpagatamadasyƒparàyaõasya marmasu chidyamàneùu mucyamàneùu sandhiùu màüsa÷oõite pari÷uùyamàõe paritaptatçùitavihvalavadanasya karacaraõavikùepƒbhiyuktasyƒkarmaõyasyƒsamarthasya làlàsiïghàõakapåyamåtrapurãù“paliptasya ãùajjãvitƒva÷eùasya karmabhavàt punar bhavam àlambànasya yamapuruùabhayabhãtasya kàlaràtriva÷agatasya caramƒ÷vàsapra÷vàseù–parudhyamàneùu e kàkino 'dvitãyasyƒsahàyasyˆmaü lokaü jahataþ paralokam àkràmato mahàpathaü vrajato mahàkàntàraü pravi÷ato mahàgahanaü samavagàhamànasya mahƒndhakàraü pratipadyamànasya mahƒrõaven“rjyamànasya karmavàyunƒhriyamàõasyƒnimittãkçtàü di÷aü gacchato nƒnyat tràõaü nƒnyac charaõaü nƒnyat paràyaõam çte dharmàt | dharmo hi mahàràja tasmin samaye tràõaü layanaü ÷araõaü paràyaõaü bhavati | tad yathà ÷ãtƒrttasyƒgnipratàpaþ | agnim apagatasyƒnirvàpaõaü | uùõƒrttasya ÷aityaü | adhvànaü pratipannasya ÷ã- [ Cambridge MS f96b ---> ] talaü chày“pavanaü | pipàsitasya ÷ãtalajalaü | bubhukùitasya và praõãtam annaü | vyàdhitasya vaidyƒuùadhiparicàrakàþ | bhayabhãtasya balavantaþ sahàyàþ | sàdhavaþ prati÷araõà bhavanti | evam eva mahàràja viddhasya mçtyu÷alyenƒpagatamadasyƒtràõasyƒ÷araõasyƒparàyaõasya nƒnyat tràõaü nƒnyat paràyaõam anyatra dharmàt | tasmàt tarhi te mahàràjƒnityatƒnudar÷inà bhavitavyaü kùayavyayƒnudar÷inà bhavitavyaü maraõabhayabhãtena | dharmeõƒiva te mahàràja ràjyaü kàrayitavyaü nƒdharmeõa | [ Bendall ed p208 ---> ] tat kasya hetoþ | asyƒpi te mahàràjƒtmabhàvasyƒivaü suciram api parirakùitasya suciram api ÷ucinà praõãtena khàdanãyabhojanãyƒsvàdanãyena saütarpitasya saüpravàritasya | kùutapipàsàparigatasya kàlakriyà bhaviùyati | evaü kà÷ikau÷eyadåkålapattr“rõàkùaumƒdibhir vastravi÷eùair àcchàditasya carama÷ayanƒvasthitasya vividhasvedƒmbuklinnamalinavasanƒvçtasya kàlakriyà bhaviùyati | evam api te mahàràja snànƒnulepanavàsadhåpapuùpasurabhigandhasyƒtmabhàvasya na cireõa durgandhatà bhaviùyati | evaü stry-àgàramadhyagatasyƒpi te strãgaõaparivçtasya nànàvàdyagãtatåryanàdyair upagãyamànasya sumanasaþ krãóato ramamàõasya paricàrayato maraõabhayabhãtasyƒtãva duùkhadaurmanasyàbhyàü kàlakriyà bhaviùyati | evam api te mahàràja gçheù–palepan“palipteùu susthàpitƒrgaleùu supihitavàtƒyaneùu bahugandhadhåpapuùpatailavartiprajvàliteùv àsaktapaññadàmakalàpeùu muktakusumƒvakãrõeùu gandhaghañikànirdhåpiteùu anyastapàdapãñhapañikƒstaraõagoõikƒstaraõakàcalindikapràvaraõasƒntar“chadapañik“bhayakçt“padhàneùu paryaïkeùu ÷ayitvà | puna÷ ca ÷çgàlakàkagçdhramçtakaóevaramàüsƒsthike÷arudhirava÷ƒkule paramabãbhatse ÷ma÷àne gataceùñasyƒtmabhàvaþ pçthivyàm ava÷aþ ÷eùyate | evam api te mahàràja gajaskandhƒ÷vapçùñharathƒbhiråóhasya ÷aïkhapañaheùv àhanyamàneùu chatreõa dhàryamàõena bàlavyajanena vãjaya- [ Cambridge MS f97a ---> ] mànasyƒnekahastya÷varathapadàtibhir anuyàtasyƒ¤jali÷atasahasrair namaskriyamàõasya | nirgamanam anubhåya na ciràn ni÷ceùñasya mçta÷ayanƒbhiråóhasya caturbhiþ puruùair utkùiptasya dakùiõena nagaradvàreõa nirõãtasya màtàpitçbhràtçbhaginãbhàryàputraduhitçvayasyadàsãdàsakarmakarapauruùeyaiþ ÷okagatahçdayair vikùiptake÷air utkùiptabhujaiþ s“rastàóaü paramakaruõaü | hà putra hà nàtha hà tàta hà svàminn ity àkrandamànaiþ paurajànapadaiþ saparibhàvadç÷yamànasya ÷ma÷ànaü nãtasya punaþ kàkagçdhra÷va÷çgàlƒdibhir bhakùitasya tàny asthãny agninà và dagdhàni pçthivyàü và nikhà- [ Bendall ed p209 ---> ] nitàni adbhir và klinnàni vàtƒtàpavarùair và cårõãkçtàni digvidikùu prakùiptàni tatrƒiva påtabhavam àyàsyanti | evam anityàþ sarvasaüskàrƒivam adhruvˆti vistaraþ || tatra kle÷àþ pràdhànyena ràgadveùamohà yasyƒiùàm ekatarasya tàvat pratipakùam àdau bhàvayet tannidànaü ca varjayet || tatrƒryaratnameghe tàvad àha | sa ràgasya pratipakùaü bhajate | ràg“tpattipratyayàü÷ ca varjayati | katama÷ ca sa ràgasya pratipakùaþ | katame ca te ràg“tpattipratyayàþ | a÷ubhàbhàvanƒràgasya pratipakùaþ | janapadakalyàõãràg“tpattipratyayaþ | katamà ca sƒ÷ubhàbhàvanà | yad uta santy asmin kàye ke÷à romàõi nakhà dantà rajo malaü tvak màüsƒsthi snàyuþ ÷irà vçkkà hçdayaü plãhakaþ klomakaþ | antràõy antraguõƒmƒ÷ayaþ pakvƒ÷ayaþ | audaryakaü yakçt purãùam a÷ru svedaþ kheñaþ siïghàõakaü vasà lasikà majjà medaþ pittaü ÷le÷mà påyaü ÷oõitaü mastakaü mastakaluïgaü*prasràvaþ | eùu ca vastuùu bodhisatv“paparãkùaõajàtãyo bhavati | tasyƒivam upaparãkùamàõasyƒivaü bhavati | yo 'pi tàvat syàd bàlo måóhaþ abhavyo 'ku÷alaþ so 'pi tàvad etàni vaståni [ Bendall ed p210 ---> ] j¤àtvà ràgacittaü n“tpàdayet | pràg eva sapraj¤ajàtãyaþ | evaü hi bodhisatvo '÷ubhàbhàvanàbahulo bhavatŒti || bhagavatyàm apy uktaü | punar aparaü subhåte bodhisatvo mahàsatvaþ praj¤àpàra- [ Cambridge MS f97b ---> ] mitàyàü carann imam evaü kàyaü yathàbhåtaü prajànàti | tad yathƒpi nàma subhåte goghàtako và goghàtakƒntevàsã và gàü hatvà tãkùõena ÷astreõa catvàri phalakàni kçtvà pratyavekùate sthito 'thavà niùaõõaþ | evam eva subhåte bodhisatvaþ praj¤àpàramitàyàü carann imam eva kàyaü dhàtu÷o yathàbhåtaü prajànàti | asty asmin kàye pçthivãdhàtur abdhàtur api tejodhàtur api vàyudhàtur apŒti | pe || punar apy àha | tad yathƒpi subhåte karùakasya måtoóã pårõà nànàdhànyànàü ÷àlãnàü vrãhãõàü tilànàü taõóulànàü mudrànàü màùàõàü yavànàü godhåmànàü ma÷åràõàü sarùapàõàü |tàn etàn cakùuùmàn puruùaþ pratyavekùamàõaþ | evaüjàtãyàd ayaü ÷àlir ayaü vrãhir amã tilƒmã taõóulƒmã mudrƒmã màùà yavƒmã godhåmƒmã ma÷årƒmã sarùapˆti || evam eva bodhisatvo mahàsatvaþ praj¤àpàramitàyàü carann imam eva kàyam årddhvaü pàdatalàd adhaþ ke÷amastakanakharomatvak romaparyantaü pårõaü nànàprakàrasyƒ÷ucer yathàbhåtaü pratyavekùate | santy asmin kàye ke÷à romàõi nakhà yàvan mastakaü mastakaluïgam akùigåthaü karõagåtham iti || pe || punar aparaü subhåte bodhisatvaþ ÷ma÷ànagataþ pa÷yati nànàråpàõi mçta÷arãràõi ÷ma÷àne 'paviddhàni ÷ava÷ayane ujjhitàni ekƒhamçtàni và dvyahamçtàni và tryahamçtàni và caturahamçtàni và pa- [ Bendall ed p211 ---> ] ¤cƒhamçtàni và vyàdhmàtakàni vinãlakàni vipåyakàni vipañhyakàni | sˆmam eva kàyaü tatr“pasaüharati | ayam api kàyƒivaüdharmƒivaüsvabhàvaþ | etàü dharmatàm avyativçttae iti || evaü hi subhåte bodhisatvo mahàsatvaþ praj¤àpàramitàyàü caran bahirdhà kàye kàyƒnudar÷ã viharati || pe || punar aparaü yadà mçta÷arãràõi ÷ma÷àne utsçùñàni pa÷yati | ùaóràtramçtàni kàkair và khàdyamànàni kurarair và gçdhrair và ÷vabhir và ÷çgàlair và tato 'nyair và nànàvidhaiþ pràõakajàtaiþ khàdyamànàni [ Cambridge MS f98a ---> ] sˆmam eva kàyaü tatr“pasaüharati | ayam api kàyƒivaüdharmƒivaüsvabhàvaþ | etàü dharmatàü na vyativçttae iti || punar aparaü yadà mçta÷arãràõi pa÷yati ÷ma÷àne utsçùñàni vikhàditàny a÷ucãni durgandhàni | sˆmam eva kàyaü tatr“pasaüharatŒti pårvavat || pe || punar aparaü yadà pa÷yati mçta÷arãràõi ÷ivapathikàyàm asthisaükalikàü màüsa÷oõitamrakùitàü snàyuvinibaddhàü |sa tatrˆmam eva kàyam iti pårvavat || punar aparaü yadà mçta÷arãràõi pa÷yati ÷ivapathikàyàm asthisaükalãbhåtàni apagatamàüsa÷oõitasnàyubandhanàni | sˆmam eva kàyam iti pårvavat || punar aparaü yadà pa÷yati ÷ivapathikàyàm asthãni digvidikùu kùiptàni | yad utƒnyena pàdƒsthãni | anyena jaïghƒsthãni | anyena c“rvasthãni | anyena ÷roõikañàhakaü | [ Bendall ed p212 ---> ] anyena pçùñhavaü÷am anyena pàr÷vakƒsthãni | anyena grãvƒsthãni | anyena bàhvasthãni | sˆmam eva kàyam upasaüharatŒti pårvavat || pe || punar aparaü yadà pa÷yati ÷ivapathikàyàm asthãny anekavàrùikàõi vàtƒnupari÷oùitàni ÷aïkhasannibhàni | imam eva kàyaü tatr“pasaüharatŒti pårvavat | ayam api kàyƒivaüdharmƒivaüsvabhàvƒitàü dharmatàü na vyativçttae iti || punar aparaü subhåte bodhisatvo mahàsatvaþ praj¤àpàramitàyàü caran yadà pa÷yati ÷ivapathikàyàm asthãny anekavàrùikàõi tirobhåtàni nãlàni kapotavarõàni påtãni cårõakajàtàni pçthivyàü pàüsunƒsamasamãbhåtàni sˆmam eva kàyaü tatr“pasaüharati ayam api kàyƒivaüdharmƒivaüsvabhàvaþ | etàü dharmatàü na vyativçttae iti || eùa tàvat samàsato ràgasya samudàcàrapratipakùaþ | dveùasya maitrã pratipakùaþ | apriyasatvƒdar÷anaü ca | tena và saha bhojanƒdyekƒrthatayƒprãtyutpàdanaü tatra parasukhasyƒ÷aüsà pràrthanà tçùõƒbhinandanaü maitrã | kàmaràgapratyupakàrahetubhyàm akliùñaþ snehˆty arthaþ || sà trividhƒryƒkùayamatisåtre 'bhihità | satvƒrambaõà mai- [ Cambridge MS f98b ---> ] trã prathamacitt“tpàdikànàü bodhisatvànàü | dharmƒrambaõà caryàpratipannànàü bodhisatvànàü | anàrambaõà maitrã anutpattikadharmakùàntipratilabdhànàü bodhisatvànàm iti ||punar buddhƒrambaõà bodhisatvƒrambaõà ÷ràvakapratyekabuddhƒrambaõà satvƒrambaõà ca | tatra satvƒrambaõàyàþ pårvaü priye satve hitasukh“pasaühàràn na dhyànam abhyasya | tatsame maitrãm upasaüharet | tataþ pariciteùu | tat“dàsãneùu | tataþ samãpavàsiùu | tataþ svagràmavàsiùu | [ Bendall ed p213 ---> ] evaü paragràme ca | evaü yàvad ekàü di÷am adhimucya spharitv“pasaüpadya viharati | evaü da÷asu dikùu | buddhƒdyàrambaõàyàs tv ayaü prayàso nƒsti ||sà ca vajradhvajapariõàmanàyàm uktà | sa bodhisatvacaryàyàü caran yàvanti kànicid dç÷yante råpàõi manoj¤àni và pratikålàni và | evaü ÷abdà gandhà rasà spraùñavyà dharmà manoj¤à và pratikålà và | anavadyà vi÷uddhàþ kalyàõ“dàraprabhàsvarà và yena saumanasyaü jàyate | sukham avakràmati | prasàdo jàyate | prãtiþ saübhavati | pràmodyaü saütiùñhate | harùaþ pràdurbhavati | daurmanasyaü nivartate | cittakalyatà pràdurbhavati | cittaü karmaõyaü bhavati | à÷ayo mçdubhavati | indriyàõi prahlàdaü gacchanti | satatasukhaü saüvedayamànƒivaü pariõàmayati | sarvabuddhànàm etayà pariõàmanayà bhåyasyà màtrayà te buddhà bhagavanto 'cintyena buddhavihàrasukhena samanvàgatà bhavantv atulyena buddhasamàdhisukhena susaügçhãtà bhavantv anantasukhena bhåyasyà màtray“pastabdhà bhavantu | apramàõena buddhavimokùasukhena samanvàgatà bhavantu | aprameyeõa buddhapràtihàryasukhena susaügçhãtà bhavantu | acintyena buddhƒsaügavihàrasukhena suparigçhãtà bhavantu | duràsadena bu- [ Bendall ed p214 ---> ] ddhavçùabhitasukhenƒbhichannà bhavantu | aprameyeõa buddhabalasukhenƒtyantasukhità bhavantu | sarvavedita÷àntenƒnutpattisukhenƒdhikàrasukhà bhavantu | asaügavihàrasatatasamàhitena tathàgatasukhenƒdvayasamudà- [ Cambridge MS f99a ---> ] càreõƒvikopitasukhà bhavantu ||evaü bodhisatvas tatku÷alamålaü tathàgateùu pariõamayya bodhisatveùu pariõamayati | yad idam aparipårõànàm abhipràyàõàü paripårõàya pariõamayati | apari÷uddhànàü sarvaj¤atƒdhyà÷ayànàü pari÷uddhaye | apariniùpannànàü sarvapàramitànàü pariniùpattaye | vajr“pamasya bodhicitt“tpàdasyƒdhiùñhànàya | anivartyasya sarvaj¤atàsaünàhasyƒpratiprasrabdhaye | bodhisatvànàü ku÷alamålànàü màrgaõatàyai | sarvajagatsamatàsthitasya mahàpraõidhànasya paripåraye | sarvabodhisatvavihàràõàm adhigamàya | sarvabodhisatvˆndriyàõàü tãkùõƒbhij¤atàyai | sarvabodhisatvaku÷alamålànàü sarvaj¤atàspar÷anatàyai || sƒivaü tatku÷alamålaü bodhisatvànàm arthàya pariõamayya buddha÷àsanƒvacareùu sarva÷ràvakapratyekabuddheùu tatku÷alamålam evaü pariõàmayati | te kecit satvƒikƒcchañƒsaühàtamàtram api buddha÷abdaü sçõvati | dharma÷abdaü vƒryasaüghaparyupàsanaü và kurvanti teùàü tatku÷alamålam anuttaràyai samyaksaübodhaye pariõàmayati buddhƒnusmçtiparipåryai pariõàmayati | dharmƒnusmçtiprayogatàyai pariõàmayati | àryasaüghagauravàya pariõàmayati | acirahitabuddhadar÷anatàyai pariõàmayati | cittapari÷uddhaye pariõàmayati | buddhadharmaprativedhàya pariõàmayati | aprameyaguõapratipattaye pariõàmayati | sarvƒbhij¤àku÷alapari÷uddhaye pariõàmayati | dharmavimativinivartanàya pariõàmayati | yathà buddha÷àsanƒvacareùu pariõàmayati | ÷ràvakapratyekabuddheùu ca tathà bodhisatvaþ sarvasatveùu tatku÷ala- [ Bendall ed p215 ---> ] målaü pariõàmayati || yad idaü nairayikamàrgavinivartanàya pariõàmayati | tiryagyonivyavacchedàya pariõàmayati | yamalok“pacchedasukhàya pariõàmayati | nirava÷eùasarvƒpàyagatyupapattivyavacchedàya pariõàmayati || teùàü ca sarvasatvànàm anuttarabodhichandavivardhanatàyai pariõà- [ Cambridge MS f99b ---> ] mayati | adhyà÷ayasarvaj¤atàcittalàbhàya pariõàmayati | sarvabuddhadharmƒpratikùepàya pariõàmayati | atyantasukhasarvaj¤atàbhåmisaüvartanàya pariõàmayati | atyantasarvasatvavi÷uddhaye pariõàmayati | sarvasatvànàm anantaj¤ànƒdhigamàya pariõàmayati | pe || tasya yat ki¤cic cãvarapiõóapàta÷ayanƒsanaglànapratyayabhaiùajyagamanƒgamana÷arãr“pasthànaniùadyƒdiniùevaõƒyatanànàü pravartanakarmˆryàpathƒdhiùñhànam ãryàpathasyƒvikopanaü kàyakarma vàkkarma manaskarma sacuritaü ùaõõàm indriyàõàü saüvaraþ sva÷arãrƒchàdanamardanasnànakarma | a÷itapãtakhàditaü saümi¤jitaprasàritƒvalokitavilokitasuptajàgaritasva÷arãragat“pasthànaü sarvam etad bodhisatvasya sarvaj¤atƒlambanaprayuktasya na ki¤cid apariõàmitaü sarvaj¤atàyàü sarvasatvahitasukhacittasya || pe ||sarvajagatparitràõamanaso nity“dyuktaku÷alamålasya madapramàdavyativçttasya || pe ||sarvakle÷aparàïmukhasya sarvabodhisatvƒnu÷ikùaõacetasaþ sarvaj¤atàmàrgƒpratihatasya j¤ànabhåminiùevaõasya paõóitasaüvàsƒbhiratasya | pe || madhukarˆva ku÷alamålasaübharaõasya sarvajagaduccalitasantànasyƒnabhiniviùñasarvasaüskàrasya | pe ||anta÷aþ ÷vasv api tad anyeùv api tiryagyonigateùv ekƒudan“nmi¤jitam ekƒlopaü và parityajati | sugatàv upapattiùu tat sarvaü teùàm eva hitàya teùàm eva parimocanàya pariõàmayati | tasyàs tiryagyones tasmàd duùkhƒrõavàt tasmàd duùkh“pàdànàt tasmàd duùkhaskandhàt tasmàd duùkhàvedanàyàþ | tasmàd duùkh“pacayàt tasmàd duùkhƒbhisaüskà- [ Bendall ed p216 ---> ] ràt tasmàd duùkhanidànàt tato duùkhamålàt tasmàd duùkhƒyatanàt teùàü satvànàü vinivartanàya pariõàmayati tadàrambaõena ca sarvasatvƒrambaõãkaroti manasikaroti | tatra ku÷alamåle pårvaïgamãkaroti | yad idaü sarvaj¤atàyàü pariõàmayati | [ Cambridge MS f100a ---> ] bodhicitt“tpàdena pratigçhõàti | tatra ku÷alamålam upanayati | saüsàrakàntàràd vinivartayati | anàvaraõena buddhasukhenƒbhimukhãkaroti | saüsàrasàgaràd unmajjayati | buddhadharmaprayuktàya maitryà spharatŒty àdi || imà÷ ca suvarõabhàs“ktà maitrãkaruõàgarbhà gàthàþ sarvƒdarataþ samanvàhçtya bhàvayitavyƒnta÷o vacasƒpi || suvarõabhàs“ttamadundubhena ÷àmyantu duùkhàs trisahasraloke | apàyaduùkhà yamalokaduùkhà dàridryaduùkhà÷ cˆha triloke || anena c“ dundubhighoùanàdinà ÷àmyantu sarvavyasanàni loke | bhavantu satvà hy abhayƒhatà tathà yathƒbhayàþ ÷àntabhayàþ munŒndràþ || yathƒiva sarvƒryaguõ“papannàþ saüsàrasarvaj¤amahàsamudràþ | tathƒiva bhontå guõasàgaràþ prajàþ samàdhibodhyaïgaguõair upetàþ || anena c“ dundubhighoùanàdinà bhavantu brahmasvara sarvasatvàþ | spç÷antu buddhatvavarƒgrabodhiü pravartayantå ÷ubhadharmacakram || [ Bendall ed p217 ---> ] tiùñhantu kalpàni acintiyàni de÷entu dharmaü jagato hitàya | hanantu kle÷àn vidhamantu duùkhàn samentu ràgaü tatha doùa moham || ye satva tiùñhanti apàyabhåmau àdãptasaüprajvalitƒsthigàtràþ | ÷çõvantu te dundubhisaüpravàditaü namo 'stu buddhàya bhaõantu vàcam || jàtismaràþ satvà bhavantu sarve jàtã÷ataü jàtisahasrakoñyaþ | anusmarantå satataü munŒndràn ÷çõvantu teùàü vacanaü hy udàraü || anena c“ dundubhighoùanàdinà labhantu buddhehi samàgamaü sadà | vivarjayantå khalu pàpakarma carantu ku÷alàni ÷ubhakriyàõi ||sarvatra kùetreùu ca sarvapràõinàü sarve ca duùkhàþ pra÷amantu loke | ye satva vikalˆndriyƒïgahãnàþ te sarvi sakalˆndriya bhontu sàüpratam || ye vyàdhità durbalakùãõagàtrà nistràõabhåtàþ ÷ayità di÷àsu | te sarvi mucyantu ca vyàdhito laghu labhantu cƒrogya balˆndriyàõi || ye ràjacaurabhaña tarjita vadhyapràptà nànàvidhair bhaya÷atair vyasan“papannàþ | te sa- [ Cambridge MS f100b ---> ] rvi satva vyasanƒgataduùkhità hi mucyantu tair bhaya÷ataiþ paramaiþ sughoraiþ || [ Bendall ed p218 ---> ] ye tàóità bandhanabaddhapãóità vividheùu vyasaneùu ca saüsthitàhi | anekƒyàsasahasrƒkulà vicitrabhayadàruõa÷okapràptàþ || te sarvi mucyantv iha bandhanebhyaþ saütàóità mucyiùu tàóanebhyaþ | vadhyà÷ ca saüyujyiùu jãvitena vyasanƒgatà nirbhaya bhontu sarve ||ye satva kùuttarùapipàsapãóità labhantu te bhojanapànacitram | andhà÷ ca pa÷yantu vicitraråpàü badhirà÷ ca ÷çõvantu manoj¤aghoùàn ||nagnà÷ ca vastràõi labhantu citràü daridrasatvà÷ ca nidhiü labhantu | prabhåtadhanadhànyavicitraratnaiþ sarve ca satvàþ sukhino bhavantu ||mà kasyacid bhàvatu duùkhavedanàþ saukhyƒnvitàþ satva bhavantu sarve | abhiråpapràsàdikasaumyaråpƒneka sukha saücita nitya bhontu ||manasƒnnapànàþ susamçddhapuõyàþ saha cittamàtreõa bhavantu teùàü | vãõà mçdaïgàþ paõavàþ sughoùakàþ utsà saràþ puùkariõã taóàgàþ || suvarõapadm“tpalapadminã÷ ca saha cittamàtreõa bhavantu teùàm | gandhaü ca màlyaü ca vilepanaü ca vàsa÷ ca cårõaü kusumaü vicitram ||triùkàlavçkùebhi pravarùayantu gçhõantu te satva bhavantu hçùñàþ | kurvantu påjàü da÷aså di÷àsu acintiyàü sarvatathàgatànàm || [ Bendall ed p219 ---> ] sa bodhisatvàn atha ÷ràvakàõàü dharmasya bodhi pratisçùñi tasya | nãcàü gatiü satva vivarjayantu bhavantu aùñƒkùaõavãtivçttàþ || àsàdayantå jinaràjam uttamaü labhantu buddhehi samàgamaü sadà | sarvà striyo nitya narà bhavantu ÷årà÷ ca vãrà vidupaõóità÷ ca ||te sarvi bodhàya carantu nityaü carantu te pàramitàsu ùañsu | pa÷yantu buddhàn da÷aså di÷àsu ratnadrumˆndreùu sukh“paviùñàn | vaióåryaratnƒsanasaüniùaõõàn dharmàü÷ ca ÷çõvantu prakà÷yamànàn | iti || eùà saükùepato maitrã || dveùasamudàcàrapratipakùaþ || mohƒnu÷ayasya pratãtyasamutpàdadar÷anaü pratipakùaþ || tatra pratãtyasamutpàdaþ ÷àlistambasåtre 'bhihitaþ | tatrƒdhyàtmikasya pratãtyasamu- [ Bendall ed p220 ---> ] tpàdasya [ Cambridge MS f101a ---> ] het–panibandhaþ katamaþ | yad idam avidyàpratyayàþ saüskàrà yàvaj jàtipratyayaü jaràmaraõam iti | avidyà cen nƒbhaviùyan nƒiva saüskàràþ pràj¤àsyanta | evaü yàvad yadi jàtir nƒbhaviùyan na jaràmaraõaü pràj¤àsyata | atha satyàm avidyàyàü saüskàràõàm abhinirvçttir bhavati | evaü yàvaj jàtyàü satyàü jaràmaraõasyƒbhinirvçttir bhavati | tatrƒvidyàyà nƒivaü bhavati | ahaü saüskàràn abhinirvartayàmŒti | saüskàràõàm apy evaü na bhavati | vayam avidyayƒbhinirvçttˆti | evaü yàvaj jàtyà nƒivaü bhavati | ahaü jaràmaraõam abhinirvartayàmŒti | jaràmaraõasyƒpi nƒivaü bhavati | ahaü jàtyà nirvçttˆti |atha ca satyàm avidyàyàü saüskàràõàm abhinirvçttir bhavati pràdurbhàvaþ | evaü yàvaj jàtyàü satyàü jaràmaraõasyƒbhinirvçttir bhavati pràdurbhàvaþ || evam àdhyàtmikasya pratãtyasamutpàdasya het–panibandho draùñavyaþ ||katham àdhyàtmikasya pratãtyasamutpàdasya pratyay“panibandho draùñavyˆti | ùaõõàü dhàtånàü samavàyàt | katam eùàü ùaõõàü dhàtånàü samavàyàt | yad idaü pçthivy-aptejovàyvàkà÷avij¤ànadhàtånàü samavàyàd àdhyàtmikasya pratãtyasamutpàdasya pratyay“panibandho draùñavyaþ ||tatrƒdhyàtmikasya pratãtyasamutpàdasya pçthivãdhàtuþ katamˆti | yo 'yaü kàyasya saü÷leùataþ kañhinabhàvam abhinirvartayaty ayam ucyate pçthivãdhàtuþ | yaþ kàyasyƒnuparigrahaü kçtyaü karoti ayam ucyate 'bdhàtuþ | yaþ kàyasyƒ÷itapãtabhakùitaü paripàcayati ayam ucyate tejodhàtuþ | yaþ kàyasyƒ÷vàsapra÷vàsa- [ Bendall ed p221 ---> ] kçtyaü karoty ayam ucyate vàyudhàtuþ | yaþ kàyasyƒntaþsauùiryabhàvam abhinirvartayaty ayam ucyate àkà÷adhàtuþ | yo nàmaråpam abhinirvartayati naóakalàpayogena pa¤cavij¤ànakàyasaüprayuktaü sƒsravaü ca manovij¤ànam ayam ucyate vij¤ànadhàtuþ || asatsu pratyayeùu kàyasy“tpattir na bhavati | yadƒdhyàtmikaþ pçthivãdhàtur avikalo bhavaty evam aptejovàyvàkà÷avij¤ànadhàtava÷ cƒvikalà bhavanti | tataþ sarveùàü samavàyàt kàyasy“tpattir bhavati || tatra pçthivãdhàtor nƒivaü bhavati | ahaü kàyasya kañhinabhàvam abhinirvartayàmŒti | abdhàtor nƒivaü bhavati | ahaü kàyasyƒnuparigrahakçtyaü karomŒti | tejodhàto- [ Cambridge MS f101b ---> ] r nƒivaü bhavati | ahaü kàyasyƒ÷itapãtakhàditaü paripàcayàmŒti | vàyudhàtor nƒivaü bhavati | ahaü kàyasyƒ÷vàsapra÷vàsakçtyaü karomŒti | àkà÷adhàtor nƒivaü bhavati | ahaü kàyasyƒntaþ saurùiryaü karomŒti | vij¤ànadhàtor nƒivaü bhavati | aham ebhiþ pratyayair janitˆti | atha ca satsv eùu pratyayeùu kàyasy“tpattir bhavati | tatra pçthivãdhàtur nƒtmà na satvo na jãvo na jantur na manujo na mànavo na strã na pumàn na napuüsakaü | na cƒhaü | na mama | na cƒpy anyasya kasyacit | evam abdhàtus tejodhàtur vàyudhàtur àkà÷adhàtur vij¤ànadhàtur na satvo na jãvo na jantur na manujo na mànavo na strã na pumàn na napuüsakaü na cƒhaü na mama na cƒpy anyasya kasyacit ||tatrƒvidyà katamà | yƒiùv eva ùañsu dhàtuùv ekasaüj¤à piõóasaüj¤à nityasaüj¤à dhruvasaüj¤à ÷à÷vatasaüj¤à sukhasaüj¤ƒtmasaüj¤à satvajãvamanujamànavasaüj¤à | ahaükàramamakàra- [ Bendall ed p222 ---> ] saüj¤à | evamàdi vividham aj¤ànam iyam ucyate 'vidyˆti | evam avidyàyàü satyàü viùayeùu ràgadveùamohàþ pravartante | tatra ye ràgadveùamohà viùayeùv amã ucyante saüskàrˆti | vastuprativij¤aptir vij¤ànaü | vij¤ànasahajà÷ catvàro 'råpiõ“pàdànaskandhàs tan nàmaråpaü | catvàri ca mahàbhåtàni c“pàdày“pàdàya r åpam aikadhyam abhisaükùipya tan nàmaråpaü | nàmaråpasaüni÷ritànŒndriyàõi ùaóàyatanaü | trayàõàü dharmàõàü saünipàtaþ spar÷aþ | spar÷ƒnubhavanà vedanà | vedanƒdhyavasànaü tçùõà | tçùõà vaipulyam upàdànaü | upàdànanirjàtaü punarbhavajanakaü karma | bhavaþ | taddhetukaskandhapràdurbhàvo jàtiþ | skandhaparipàko jarà vinà÷o maraõaü | mriyamàõasya måóhasya svƒbhiùvaïgasyƒntardàhaþ ÷okaþ | làlapyanaü paridevaþ | pa¤cavij¤ànakàyasaüprayuktam a÷àtƒnubhavanaü duùkhaü | manasikàrasaüprayuktaü mànasaü duùkhaü daurmanasyam | ye cƒnyae evamàday“pakle÷às tae upàyàsàþ || pe || punar aparaü tatve 'pratipattiþ mithyà pratipattiþ aj¤ànam avidyà | evam avidyàyàü satyàü- [ Bendall ed p223 ---> ] trividhàþ saüskàràþ abhinirvartante | puõy“pagƒpuõy“pagƒni¤jya- [ Cambridge MS f102a ---> ] upagà÷ cˆmae ucyante 'vidyàpratyayàþ saüskàrˆti | puõy“pagànàü saüskàràõàü puõy“pagam eva vij¤ànaü bhavati | apuõy“pagànàü saüskàràõàm apuõy“pagam eva vij¤ànaü bhavati | àni¤jy“pagànàü saüskàràõàm àni¤jy“pagam eva vij¤ànaü bhavati | idam ucyate saüskàrapratyayaü vij¤ànam iti | evaü nàmaråpaü | nàmaråpavivçddhyà ùaóbhir àyatanadvàraiþ kçtyakriyàþ pravartante | tan nàmaråpapratyayaü ùaóàyatanam ity ucyate | ùaóbhyƒyatanebhyaþ ùañ spar÷akàyàþ pravartante 'yaü ùaóàyatanapratyayaþ spar÷ˆty ucyate | yajjàtãyaþ spar÷o bhavati tajjàtãyà vedanà pravartate | iyaü spar÷apratyayà vedanˆty ucyate | yas tàü vedayati vi÷eùeõƒsvàdayati | abhinandaty*adhyavasyaty atyadhitiùñhati | sà vedanàpratyayà tçùõˆty ucyate | àsvàdanƒbhinandanƒdhyavasànaü | mà me priyaråpa÷àtaråpair viyogo bhavatv iti | aparityàgo bhåyo bhåya÷ ca pràrthanà | idaü tçùõàpratyayam upàdànam ity ucyate | evaü pràrthayamànaþ punarbhavajanakaü karma samutthàpayati kàyena vàcà manasà | ayam upàdànapratyayo bhavˆty ucyate | yà karmanirjàtànàü skandhànàm abhinirvçttiþ sà bhavapratyayà jàtir ity ucyate | yo jàtyabhinirvçttànàü skandhànàm upacayaparipàkàd vinà÷o bhavati | tad idaü- [ Bendall ed p224 ---> ] jàtipratyayaü jaràmaraõam ucyate || pe || evam ayaü dvàda÷ƒïgaþ pratãtyasamutpàdo 'nyonyahetuko 'nyonyapratyayato | nƒivƒnityo na nityo | na saüskçto nƒsaüskçto | na vedayità | na kùayadharmo na nirodhadharmo | na viràgadharmo | anàdikàrapravçtto 'nudbhinno 'nupravartate nadãsrotavat || atha cˆmàny asya dvàda÷ƒïgasya pratãtyasamutpàdasya catvàri aïgàni saüghàtakriyàyai hetutvena pravartante | katamàni catvàri | yad uta | avidyà tçùõà karma vij¤ànaü ca | tatra vij¤ànaü bãjasvabhàvatvena hetuþ | karma kùetrasvabhàvatvena hetuþ | avidyà tçùõà ca kle÷asvabhàvatvena hetuþ | karmakle÷à vij¤ànabãjaü saüjanayanti | tatra karma vij¤ànabãjasya kùetrakàryaü karoti | tçùõà vij¤ànabãjaü snehayati | avidyà vij¤ànabãjam avakirati | asatàü yeùàü pratyayànàü bãjasyƒbhinirvçttir na bhavati ||tatra karmaõo nƒivaü bhavati | ahaü vij¤ànabãjasya kùetrakàryaü karomŒti | tçùõàyƒpi nƒivaü bhavati |ahaü vij¤ànabãjaü snehayàmŒti | avidyàyƒpi nƒivaü bhavati | ahaü vij¤ànabãjam avakiràmŒti | vij¤ànabãjasyƒpi nƒivaü bhavaty aham ebhiþ pratyayair janitˆti | api tu vij¤ànabãje karmakùetrapratiùñhite tçùõàsnehƒbhiùyandite 'vidyƒvakãrõe [ Cambridge MS f102b ---> ] tatra tatr“tpattyàyatanasandhau màtuþ kukùau virohati | nàma- [ Bendall ed p225 ---> ] råpƒïkurasyƒbhinirvçttir bhavati | sa ca nàmaråpƒïkuro na svayaükçto na parakçto n“bhayakçto nˆ÷varƒdinirmito na kàlapariõàmito na cƒikakàraõƒdhãno nƒpy ahetusamutpannaþ | atha ca màtàpitçsaüyogàd çtusamavàyàd anyeùàü ca pratyayànàü samavàyàd àsvàdƒnupraviddhaü vij¤ànabãjaü màtuþ kukùau nàmaråpƒïkurabãjam abhinirvartayati | asvàmikeùu dharmeùv amameùv aparigraheùv apratyarthikeùv àkà÷asameùu màyàlakùaõasvabhàveùu hetupratyayànàm avaikalyàt || tad yathà pa¤cabhiþ kàraõai÷ cakùurvij¤ànam utpadyate | katamaiþ pa¤cabhiþ || cakùu÷ ca pratãtya råpaü cƒlokaü cƒkà÷aü tajjaü ca manasikàraü ca pratãty“tpadyate cakùurvij¤ànaü || tatra cakùurvij¤ànasya cakùurà÷rayakçtyaü karoti | råpam àrambaõakçtyaü karoti | àloko 'vabhàsakçtyaü karoti | àkà÷am anàvaraõakçtyaü karoti | tajjamanasikàraþ samanvàhàrakçtyaü karoti | asatsv eùu pratyayeùu cakùurvij¤ànaü n“tpadyate || yadà cakùur àdhyàtmikam àyatanam avikalaü bhavati | evaü råpƒlokƒkà÷atajjamanasikàrà÷ cƒvikalà bhavanti | tataþ sarvasamavàyàc cakùurvij¤ànasy“tpattir bhavati || tatra cakùuùo nƒivaü bhavati | ahaü cakùurvij¤ànasyƒ÷rayakçtyaü karomŒti | råpasyƒpi nƒivaü bhavati | ahaü cakùurvij¤ànasyƒrambaõakçtyaü karomŒti | àlokasyƒpi nƒivaü bhavati | aham avabhàsakçtyaü karomŒti | àkà÷asyƒpi nƒivaü bhavati | ahaü cakùurvij¤ànasyƒnàvaraõakçtyaü karomŒti | tajjamanasikàrasyƒpi nƒivaü bhavati | ahaü cakùurvij¤ànasya samanvàhàrakçtyaü karomŒti | cakùurvij¤ànasyƒpi nƒivaü bhavati | aham ebhiþ pratyayair janitˆti | atha ca punaþ satsv eùu pratyayeùu cakùurvij¤ànasy“tpattir bhavati pràdurbhàvaþ | evaü ÷eùàõàm indriyàõàü yathƒyogaü kartavyaü || tatra na ka÷cid dharmo 'smàl lokàt paraü lokaü saükràmati | asti ca karmaphala- [ Bendall ed p226 ---> ] prativij¤aptiþ | hetupratyayànàm avaikalyàt | yathà- [ Cambridge MS f103a ---> ] agnir upàdànavaikalyàn na jvalati | evam eva karmakle÷ajanitaü vij¤ànabãjaü tatra tatr“tpattyàyatanapratisandhau màtuþ kukùau nàmaråpƒïkuram abhinirvartayati | asvàmikeùu dharmeùv amameùv aparigraheùv apratyarthikeùv àkà÷asameùu màyàlakùaõasvabhàveùu hetupratyayànàm avaikalyàt || tan nƒdhyàtmikaþ pratãtyasamutpàdaþ pa¤cabhiþ kàraõair draùñavyaþ || katamaiþ pa¤cabhiþ | na ÷à÷vatato n“cchedato na saükràntitaþ | parãttahetuno vipulaphalƒbhinirvçttitas tatsadç÷ƒnuprabandhata÷ cˆti || kathaü na ÷à÷vatataþ | yasmàd anye màraõƒntikàþ skandhƒnyae 'upapattyaü÷ikàþ | na tu yae eva màraõƒntikàþ skandhàs tae evƒupapattyaü÷ikàþ skandhà | api tu màraõƒntikà÷ ca skandhà nirudhyamànƒupapattyaü÷ikàþ skandhà÷ ca pràdurbhavanti | ato na ÷à÷vatataþ || kathaü n“cchedataþ | na ca niruddheùu skandheùu aupapattyaü÷ikàþ skandhàþ pràdurbhavanti nƒpy aniruddheùu | api tu màraõƒntikà÷ ca skandhà nirudhyante 'upapattyaü÷ikà÷ ca pràdurbhavanti | tulàdaõó“nnàmƒvanàmavat | ato n“cchedataþ || kathaü na saütràntitaþ | visadç÷àt satvanikàyàd dhi sabhàgàþ skandhà jàtyantare 'bhinirvartante | ato na saükràntitaþ || kathaü parãttahetuto vipulaphalƒbhinirvçttitaþ parãttaü karma [ Bendall ed p227 ---> ] kriyate | vipulaþ phalavipàko 'nubhåyate | ataþ parãttahetuto vipulaphalƒbhinivçttiþ || kathaü tatsàdç÷ƒnuprabandhataþ | yathà vedanãyaü karma kriyate | tathà vedanãyo vipàko 'nubhåyate | atas tatsadç÷ƒnuprabandhata÷ cˆti || yaþ ka÷cid bhadanta ÷àriputrˆmaü pratãtyasamutpàdaü bhagavatà samyakpraõãtam evaü yathàbhåtaü samyakpraj¤ayà satatasamitam ajãvaü nirjãvaü yathàvad aviparãtam ajàtam abhåtam akçtam asaüskçtam apratigham anàvaraõaü ÷ivam abhayam ahàryam avyayam avyupa÷amam asvabhàvaü pa÷yati | asatyatas tucchata çktato 'sàrato 'ghato 'nityato duùkhataþ ÷ånyato 'nàtmana÷ ca samanupa÷yati | sa na pårvƒntaü pratisarati | kim aham abhåvam atãte 'dhvany àho svin nƒbhåvam atãte 'dhvani | ko nv aham abhåvam atãte 'dhvani || aparƒntaü và punar na pratisarati | kiü nu bhaviùyàmy anàgate 'dhvany àho svin na bhaviùyàmy anàgate 'dhvani | ko nu bhaviùyàmŒti | pratyutpannaü và punar na pratisarati | kiü svid idaü kathaü svid idaü | ke santaþ ke bhaviùyà- [ Cambridge MS f103b ---> ] mˆti || àryada÷abhåmake 'py uktaü | tatrƒvidyàtçùõ“pàdànaü ca kle÷avartmano 'vyavacchedaþ | saüskàrà bhava÷ ca karmavartmano 'vyavacchedaþ | pari÷eùaü duùkhavartmano 'vyavacchedaþ | api tu khalu puna- [ Bendall ed p228 ---> ] r yad ucyate 'vidyàpratyayàþ saüskàrˆti | eùà pårvƒntiky- apekùà ||vij¤ànaü yàvad vedanˆti | eùà pratyutpannƒpekùà | tçùõà yàvad bhavˆti | eùƒparƒntiky- apekùƒta*årddhvam asy pravçttir iti || pe || tasyƒivaü bhavati | saüyogàt saüskçtaü pravartate | visaüyogàn na pravartate | sàmagryàþ saüskçtaü pravartate | visàmagryà na pravartate | hanta vayam evaü bahudoùaduùñaü saüskçtaü viditvƒsya saüyogasyƒsyà÷ ca sàmagryà vyavacchedaü kariùyàmo | na cƒtyant“pa÷amaü sarvasaüskàràõàm adhigamiùyàmaþ satvaparipàcanatàyai | iti || idaü saükùepàn moha÷odhanaü || iti ÷ikùàsamuccaye cittaparikarma paricchedo dvàda÷amaþ || Copyright (c) 2002 by Jens Braarvig - Oslo