Santideva: Siksasamuccaya
11. Aranyasamvarnana

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








araṇyasaṃvarṇanaṃ nāmâikādaśaḥ paricchedaḥ ||

tad evam ugradattaparipṛcchāvidhinā gṛhadoṣān bhāvayitvā śrutavatā cittaṃ śodhayitum araṇyam āśrayaṇīyam iti sthitaṃ ||

tathā côktaṃ candrapradīpasūtre |

na jātu kāmān pratiṣevamāṇaḥ putreṣu dāreṣu janitva tṛṣṇāṃ |

gṛhaṃ ca sevitva jugupsanīyam anuttarāṃ prāpsyati so 'grabodhim ||

ye kāma varjenti yathâgnikarṣūṃ putreṣu dāreṣu janitva tṛṣṇāṃ |

uttasta gehād abhiniṣkramanti na durlabhā teṣv iyam agrabodhiḥ ||

na kaści buddhaḥ purimeṇâsīd anāgato bheṣyati yo 'vatiṣṭhate |

yehi sthitair evâgāramadhye prāptêyaṃ uttamâgrabodhiḥ ||

prahāya rā-

[ Cambridge MS f91a ---> ]

jyaṃ yatha kheṭapiṇḍaṃ vased araṇyeṣu vivekakāmaḥ |

kleśān prahāya vinihatya mānaṃ budhyanti bodhiṃ virajām asaṃskṛtām ||

pe ||

annehi pānehi ca cīvarehi puṣpehi gandhehi vilepanehi |

nôpasthitā bhonti narôttamā jinā yatha pravrajitvā caramāṇadharmān ||

yaś câiva bodhiṃ pratikāṅkṣamāṇaḥ satvârtha nirviṇṇa kusaṃskṛtātaḥ |

araṇyâbhimukha sapta padāni gacched ayaṃ tataḥ puṇyaviśiṣṭa bhoti ||

yadi punar visabhāgasatvânunayāt pariṣatkāmatayā vā lābhâdikāmatayā vā vivekapraveśe vilambeta |

tadartham atrâivôktaṃ |

[ Bendall ed p194 ---> ]

na vijña bālehi karonti vigrahaṃ satkṛtya bālān parivarjayanti |

mamântike cêti praduṣṭacittā na bāladharmehi karonti saṃstavam ||

na vijña bālāna karoti sevanāṃ viditva bālāna svabhāvasaṃtatim |

kiyacciraṃ bālasusevitā pi puno 'pi te bhonti amitrasannibhāḥ ||

na vijña bāleṣv iha viśvasanti vijñāya bālāna svabhāvasaṃtatim |

svabhāvabhinnā prakṛtīya bālāḥ kuto 'sti mitraṃ hi pṛthagjanānāṃ ||

sahadhārmikeno vacanenôktāḥ krodhaṃ ca doṣaṃ câpratyayaṃ ca |

prāviṣkarontîmi bāladharmêmam artha vijñāya na viśvasanti ||

bālā hi bālehi samaṃ samenti yathâmedhyenâmedhya sārddham |

vijñaḥ punar vijñajanena sārddhaṃ samenti sarpir yatha sarpimaṇḍe ||

tathā ca punar atrâivam āha |

sūsukhitāḥ sada te naraloke yeṣu priyâpriya nâsti kahiṃcit |

ye ca na kandarake 'bhiramante śrāmaṇakaṃ susukhaṃ anubhonti ||

yeṣu mamâpi tu nâsti kahiṃcit |

yeṣu parigrahu sarvaśu nâsti |

khaḍgasamā vicaranti mu lokaṃ gagane pavana yathêva vrajanti ||

[ Bendall ed p195 ---> ]

syuḥ sukhitā vata te naraloke yeṣu na sajjati mānasa loke |

vāyusamaṃ sada teṣv iha cittaṃ nô ca priyâpriya vidyati saṃgo ||

apriya ye dukhitehi nivāso ye 'pi priyā dukhitehi viyogo |

antôbhe 'pi tehi jahitvā te sukhitā naraye rata dharme ||

punar atrâivôktam |

bhavati satatam alpakṛtyayogī pṛthu guṇa doṣata sarvi varjayitvā |

na vivadati

[ Cambridge MS f91b ---> ]

kadāci yuktayogîmi guṇa tasya bhavanty araṇyavāse ||

sada bhavati niviṇṇa saṃskṛte 'sau na bhavati tasya pṛhā kahiṃci loke |

na ca bhavati vivṛddhir āsravāṇāṃ vanavasato 'sya bhavanti ānuśaṃsāḥ ||

adhikaraṇa na tasya jātu bhotī sadôpaśāntarato vivekacārī |

vacaci manasi kāya saṃvṛtasyo bahuguṇa tasya bhavanty araṇyavāse ||

bhavati anukūla tasya mokṣo laghu pratividhyati so 'dhimukti śāntām |

vanicari dhimukti sevate 'syêmi guṇa bhonty araṇyavāsi sarve ||

punar āha |

vanaṣaṇḍa sevatha vivikta sadā vijahitva grāmanagareṣu ratim |

advitīyakhaḍgasama bhotha sadā na cireṇa lapsyatha samādhivaram |

iti ||

āryarāṣṭrapālasūtre 'py āha |

[ Bendall ed p196 ---> ]

tyaktvā geham anantadoṣagahanaṃ cintânapekṣāḥ sadā |

te 'raṇye ratim āpnuvanti guṇinaḥ śāntêndriyāḥ sūratāḥ ||

na strīsaṃbhava nâiva câpi puruṣais teṣāṃ kvacid vidyate |

ekākī viharanti khaḍgasadṛśāḥ śuddhâśayā nirmalāḥ ||

lābhair nâpi ca teṣu harṣa svamano līyanty alābhair na ca |

alpêcchêtarêtarair abhiratā māyākuhāvarjitāḥ |

ti ||

ugradattaparipṛcchāyām apy āha |

satvasaṃsargo me na kartavyo na hi mayâikasatvasya kuśalamūlāni saṃjanayitavyānîty ādi ||

yadi punaḥ śrutavān imāṃ kṣaṇasaṃpadam āsādya lābhâdau saktaḥ cittaṃ na śodhayet sâivâikaḥ |

sadevake loke vañcitaḥ syād ||

uktaṃ hy āryaratnakūṭe |

tad yathā kāśyapa kaścid eva puruṣo mahatôdakârṇavenôhyamānôdakatṛṣṇayā kālaṃ kuryād |

evam eva kāśyapêhâike śramaṇabrāhmaṇā bahūn dharmān udgṛhya paryavāpya na rāgatṛṣṇāṃ vinodayanti |

na dveṣatṛṣṇāṃ |

na mohatṛṣṇāṃ vinodayanti |

te mahatā dharmârṇavenôhyamānāḥ kleśatṛṣṇayā kālagatā |

durgativinipātagāmino bhavantîti ||

tasmād avaśyam araṇyam āśrayet ||

tādṛśāni ca sthānāni āśrayet |

yeṣu ca sthāneṣu nâtidūre piṇḍapātagocaro bhavati na

[ Bendall ed p197 ---> ]

atisaṃnikṛṣṭe |

yeṣu pānīyāni bhavanty acchāni śucīni nirmalāny alpâyāsāni mukhaparibhogāni yā-

[ Cambridge MS f92a ---> ]

ni ca sthānāni vṛkṣasaṃpannāni bhavanti puṣpasaṃpannāni phalasaṃpannāni pattrasaṃpannāny apagataduṣṭaśvāpadāni guhāsaṃpannāni prāgbhārasaṃpannāni sukhaparisarpyakāṇi śāntāny advitīyāni tādṛśāni sthānāny āśrayet |

sa teṣu sthāneṣv āśrito yad anena pūrvapaṭhitaṃ bhavati tat tribhī rātrais trirdivasasya svâdhyāyati nâtyuccena svareṇa nâtinīcena nôddhatair indriyair na bahirgatena cittena prasādam upajīvan grantham upadhārayan nimittāny udgṛhṇan middham apakrāman |

saced āraṇyakasya bhikṣo rājā vôpasaṃkrāmati rājamātro vânye vā brāhmaṇakṣatriyanaigamajānapadāḥ |

tena teṣām ādareṇa svāgatakriyā kartavyā |

evaṃ cânena vaktavyaṃ |

niṣīda mahārāja yathā prajñaptae āsane |

saced upaviśati dvābhyām apy upaveṣṭavyaṃ |

sacen nôpaviśati ubhābhyām api nôpaveṣṭavyaṃ |

sacec cañcalêndriyo bhavati utkarṣayitavyaṃ |

tasya te mahārāja lābhāḥ sulabdhā yasya te bhūpradeśe śīlavanto guṇavanto bahuśrutāḥ śramaṇabrāhmaṇāḥ prativasanti |

anupadrutāś caurabhaṭâdibhiḥ ||

sacet sthiro bhavati vinītaḥ praśāntêndriyaḥ bhavyaś ca bhavati dharmadeśanāyāḥ tato 'sya vicitrā dharmadeśanôpasaṃhartavyā |

saced vicitrāṃ na priyāyate |

saṃvegânukūlā dharmadeśanôpasaṃhartavyā |

sacet saṃvegânukūlāṃ na priyāyate udārôdārāṇi tathāgatamāhātmyāni upadeṣṭavyāni |

brāhmaṇakṣatriyanaigamajānapadānām apy upasaṃkrāmatāṃ yathânurūpāḥ kriyôpasaṃhartavyā |

sâivaṃ bahuśrutaḥ san pratibalo bhavati dhārmaśravaṇikānāṃ cittam ārādhayituṃ |

te ca satvās tasyântike prītiṃ ca prasādaṃ ca prāmodyaṃ ca pratilabhantae iti ||

[ Bendall ed p198 ---> ]

ugradattaparipṛcchāyām apy āha |

punar aparaṃ gṛhapate pravrajitena bodhisatvenâraṇye prativasatâivam upaparīkṣitavyaṃ |

kim artham aham araṇye prativasāmi |

na kevalam araṇyavāsena śramaṇo bhavati |

bahavo 'py atrâdāntâvinītâyuktânabhiyuktāḥ prativasanti |

tad yathā |

mṛga-

[ Cambridge MS f92b ---> ]

vānarapakṣisaṃghacauracaṇḍālāḥ prativasanti |

na ca te śramaṇaguṇasamanvāgatā bhavanti |

api tu khalu punar ahaṃ yasyârthāyâraṇye prativasāmi sa mayârthaḥ paripūrayitavyo yad uta śrāmaṇyârthaḥ ||

pe ||
punar aparaṃ gṛhapate pravrajitena bodhisatvenâraṇye viharatâivam upaparīkṣitavyaṃ |

kim artham aham araṇym āgataḥ |

tenâivaṃ mīmāṃsayitavyaṃ |

bhayabhīto 'smy aham araṇyam āgataḥ |

kuto bhayabhītaḥ |

saṃgaṇikābhayabhītaḥ |

saṃsargabhayabhīto rāgadveṣamohabhayabhīto mānamadamrakṣaparidāhabhayabhīto lobhêrṣyāmātsaryabhayabhītaḥ rūpaśabdagandharasasparṣṭavyabhayabhītaḥ |

so 'haṃ*kāramamakārabhayabhītaḥ |

auddhatyavicikitsābhayabhītaḥ |

skandhamārabhayabhītaḥ |

kleśamārabhayabhīto |

mṛtyumārabhayabhīto |

devaputramārabhayabhītaḥ |

anitye nityêti viparyāsabhayabhīto 'nātmany ātmêti viparyāsabhayabhīto 'śucau śucir iti viparyāsabhayabhīto |

duṣkhe sukham iti viparyāsabhayabhītaḥ |

cittamanovijñānabhayabhīto |

nivaraṇâvaraṇaparyutthānabhayabhītaḥ |

satkāyadṛṣṭibhayabhītaḥ pāpamitrabhayabhīto |

lābhasatkārabhayabhīto 'kālamantrabhayabhīto 'dṛṣṭe dṛṣṭam iti bhayabhīto 'śrute śrutam iti bhayabhīto 'mate matam iti bhayabhīto 'vijñāte vijñātam iti bhayabhīto 'śramaṇe śramaṇamadabhayabhīto 'nyonyavidveṣaṇabhayabhītaḥ kāmadhāturūpadhātvarūpyadhātubhayabhītaḥ sarvabhavagatyupapattibhayabhīto nirayatiryagyonipitṛviṣayabhayabhītaḥ saṃkṣepeṇa sarvebhyo 'kuśalebhyo manasikārebhyo bhayabhī

tâibhyo hy aham evaṃrūpebhyo bhayabhairavebhyo bhīto 'raṇyâvāsam upagataḥ ||

pe ||

punar aparaṃ gṛhapate pravrajitena bodhisatvenâraṇyavāsasthitena bhītena vā trastena vâivaṃ śikṣitavyaṃ |

yāni kānicid bhayāny utpadyante sarvāṇi tāny ātmagrāhatôtpadyante ||

pe ||

sacet punar aham araṇye prativasan nâtmagrāhaṃ parityajeyaṃ nâtmâbhiniveśaṃ nâtmaparigrahaṃ nâtmanidānaṃ nâtmatṛṣṇāṃ nâtmasaṃjñāṃ nâtmavādôpādānaṃ nâtmadṛ-

[ Bendall ed p199 ---> ]

ṣṭiṃ nâtmâdhiṣṭhānaṃ nâtmaparikalpanāṃ nâtmarakṣāṃ parityajeyaṃ |

nirarthako me 'raṇyavāsaḥ syād |

api tu khalu punar gṛhapate nâsty ātmasaṃjñino 'raṇyavāso |

nâsti parasaṃjñinaḥ ||

pe ||

araṇyavāso nāma gṛhapate ucyate sarvadharmeṣv asaṃbhavavāsaḥ sarvadharmeṣv asaṃgavāsaḥ ||

pe ||

tad yathā gṛhapate 'raṇye tṛṇagulmâuṣadhivanaspatayaḥ prativasanto na bibhyati nôttrasyanti na saṃtrasyanti na saṃtrāsam āpadyante |

evam eva gṛhapate pravrajitena bodhisatvenâraṇye viharatā tṛṇagulmâuṣadhivanaspatikāṣṭhakuḍyavad ātmapratibhāsavat saṃjñā kāye utpādayitavyā |

māyāsamatā cittasyôtpādayitavyā |

ko 'tra bibheti |

ko 'sminn uttrasyati |tena bhayabhītena vā trastena vâivaṃ yoniśaḥ kāyôpaparīkṣitavyaḥ |

nâsty atra kāye ātmā vā satvo vā jīvo vā poṣo vā pudgalo vā manujo vā mānavo vā |

abhūtaparikalpâiṣa yad uta bhayaṃ nāma |

sa mayâbhūtaparikalpo na parikalpayitavyaḥ |

tena yathâraṇye tṛṇagulmâuṣadhivanaspatayaḥ prativasanti amamâparigrahāḥ |

evam evâmamenâparigraheṇâraṇyam eva sarvadharmêti jñātvôpasampadya vihartavyaṃ |

tat kasya hetoḥ |

raṇachedo 'raṇyavāso 'mamo 'parigrahaḥ ||

pe ||

punar aparaṃ gṛhapate pravrajitena bodhisatvena buddhânujñāto 'raṇyavāsêti jñātvâraṇye vastavyaṃ |

atra hi śukladharmaparipūrir bhavati |

upastabdhakuśalamūlaḥ paścādgrāmanagaranigamarāṣṭrarājadhānīṣv avatīrya dharmaṃ deśayiṣyāmi ||

pe ||

sacet punar gṛhapate pravrajito bodhisatvôddeśasvâdhyāyârthaṃ gaṇam avatarati |

tena tatra sagauraveṇa bhavitavyaṃ sapratīsenâcāryôpādhyāyeṣu sthaviramadhyanavakeṣu bhikṣuṣu pradakṣiṇabhavitavyam analasena svayaṃkāriṇâparôpatāpinā na ca tenôpasthānagurukeṇa bhavitavyaṃ |

evaṃ cânenôpaparīkṣitavyaṃ |

tathāgato 'py arhan samyaksaṃbuddhaḥ sadevasya lokasya sa-

[ Bendall ed p200 ---> ]

mārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ pūjito dakṣiṇīyaḥ sarvasatvānāṃ |

so 'pi tāvan na kasyacit sakāśād upasthānaṃ svīkaroti |

kiṃ-

[ Cambridge MS f93b ---> ]

punar asmābhir aśikṣitaiḥ śikṣitukāmaiḥ |

api tu vayam eva sarvasatvānām upasthāyakā bhaviṣyāmaḥ |

vayam eva pareṣām upasthānaparicaryāṃ kariṣyāmo na ca punaḥ kasyacit sakāśād upasthānaparicaryāṃ svīkariṣyāmaḥ |

tat kasya hetoḥ |

upasthānagurukasya hi gṛhapate bhikṣor guṇadharmânugraho naśyati |

yeṣāṃ ca saṃgrahaṃ karoti teṣām evaṃ bhavati |

upasthānahetor eṣo 'smākaṃ saṃgrahaṃ karoti ||

punar atrâivâha |

sacet punar gṛhapate āraṇyako bodhisatvo dharmaśravaṇârthikâcāryôpādhyāyadarśanârthiko vā glānaparipṛcchako vā grāmântikaṃ śayanâsanam āgacchet tena sâyam āgamanāya prakramaṇāya ca cittam utpādayitavyaṃ |

sacet punar asya parapratibaddhôddeśaḥ svâdhyāyo vā tena vihāre prativasatâraṇyapravaṇacittena bhavitavyaṃ |

eṣâiva tasyâraṇyavāso yat sarvavastuṣv araṇyasaṃjñā dharmaparyeṣṭyā câtṛptêti ||

āryaratnarāśisūtre 'py uktaṃ |

yadi punar asya tatrâraṇyâyatane viharato 'prāptaphalapṛthagjanasya vyāḍamṛgâgaccheyuḥ |

tena tatra na bhayaṃ na trāsôtpādayitavyaḥ |

evaṃ ca cittam utpādayitavyaṃ |

pūrvam evâham utsṛṣṭakāyajīvito 'raṇyavāsam upagato |

na mayâtra bhetavyaṃ |

nôttrasitavyaṃ |

api tu maitrīm utpādayitvā doṣaṃ vivarjayiṣyāmi bhayam apanayiṣyāmi |

yady evam api kṛtvā te vyāḍamṛgā māṃ jīvitād vyaparopya bhuñjīran |

tena mayâivaṃ cittam utpādayitavyaṃ |

lābhā me sulabdhā yasya me 'sārāt kāyāt sāram ādattaṃ bhaviṣyati |

na punar ime vyāḍamṛgāḥ śakyā mayâmiṣeṇa toṣayituṃ mama māṃsaṃ bhakṣayitvā sukhasparśaṃ vihariṣyanti ||

pe ||yadi punas tatrâraṇyâyatane viharato 'manuṣyôpasaṃkramiṣyanti suvarṇā vā durvarṇā vā |

tena na tatrânunetavyaṃ na pratihantavyaṃ |

yadi pūrvabuddhadarśinyo devatâraṇyakaṃ bhikṣum upasaṃkramya

[ Bendall ed p201 ---> ]

praśnaṃ paripṛccheyuḥ |

tatra tenâraṇyakena bhikṣuṇā yathāśakti yathābalaṃ yathādharmâdhigamāya tāsāṃ devatānāṃ-

[ Cambridge MS f94a ---> ]

dharmo deśayitavyaḥ |

yadi punas tāvaṅ gambhīrān praśnān paripṛccheyur yān sâraṇyako bhikṣur na śaknuyād visarjayituṃ |

tena nirmānena bhūtvā vāg bhāṣitavyâśikṣito na paribhavitavyaḥ |

yuñjiṣyāmi ghaṭiṣye buddhaśāsane |

bhaviṣyati sa kālaḥ sa samayo yadâdhigatān dharmān śrutvā sarvakathāṃ visarjayiṣyāmi |

api tu pratibhātu te |

vayaṃ dhārmaśravaṇikêti ||

pe ||tena tatrâraṇyâyatane prativasatā tṛṇagulmâuṣadhivanaspatīnāṃ nimittaṃ grahītavyaṃ |

katham ete bhavanti |

yathâiṣāṃ bhāvanām asvāmikānām amamānām aparigrahāṇām evaṃ niśceṣṭānāṃ nirvyāpārāṇāṃ bhavaty utpādo bhaṅgaś ca |

na câiṣāṃ kaścid utpādayitā |

na nirodhayitā |

evam evâyaṃ kāyas tṛṇakāṣṭhakuḍyapratibhāsôpamo 'svāmiko 'mamo 'parigraho niśceṣṭo nirvyāpāro hetupratyayayuktyôtpadyate |

hetupratyayavaikalyān nirudhyate |

na punar atra kaścid dharmaḥ paramârthata*utpadyate vā nirudhyate vêti ||

punaś côktaṃ |

tena tatrâraṇyâyatane viharatâivaṃ cittam utpādayitavyaṃ |

yady apy aham araṇyam āgatâiko 'dvitīyo |

na me kaścit sahāyo yo māṃ sukṛtaṃ duṣkṛtaṃ vā codayet |

api tu khalu punaḥ santîme devanāgayakṣā buddhāś ca bhagavanto ye mama cittâśayaṃ jānanti |

te mama sākṣiṇaḥ |

so 'ham ihâraṇyâyatane prativasann akuśalacittasya vaśaṃ gacchāmi |

yadi punar aham iyaddūram āgatâiko 'dvitīyo 'saṃstabdho 'mamo 'parigrahaḥ kāmavitarkaṃ vā vitarkayeyaṃ |

vyāpaādaṃ vihinsāvitarkaṃ vā vitarkayeyam anyaṃ vâkuśalavitarkaṃ vitarkayeyaṃ |

nirviśeṣo bhaveyaṃ saṃsargasaṃgaṇikābhir etaiḥ satvaiḥ |

te ca me devanāgayakṣā visaṃvāditāḥ buddhāś ca bhagavanto 'nabhirāddhā bhaviṣyantîti ||

iti śikṣāsamuccaye 'raṇyasaṃvarṇano nāmâikādaśaḥ paricchedaḥ ||



Copyright (c) 2002 by Jens Braarvig - Oslo