Santideva: Siksasamuccaya 11. Aranyasamvarnana Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ araïyasaævarïanaæ nÃmƒikÃdaÓa÷ pariccheda÷ || tad evam ugradattaparip­cchÃvidhinà g­hado«Ãn bhÃvayitvà Órutavatà cittaæ Óodhayitum araïyam ÃÓrayaïÅyam iti sthitaæ || tathà c“ktaæ candrapradÅpasÆtre | na jÃtu kÃmÃn prati«evamÃïa÷ putre«u dÃre«u janitva t­«ïÃæ | g­haæ ca sevitva jugupsanÅyam anuttarÃæ prÃpsyati so 'grabodhim || ye kÃma varjenti yathƒgnikar«Ææ putre«u dÃre«u janitva t­«ïÃæ | uttasta gehÃd abhini«kramanti na durlabhà te«v iyam agrabodhi÷ || na kaÓci buddha÷ purimeïƒsÅd anÃgato bhe«yati yo 'vati«Âhate | yehi sthitair evƒgÃramadhye prÃptˆyaæ uttamƒgrabodhi÷ || prahÃya rÃ- [ Cambridge MS f91a ---> ] jyaæ yatha kheÂapiï¬aæ vased araïye«u vivekakÃma÷ | kleÓÃn prahÃya vinihatya mÃnaæ budhyanti bodhiæ virajÃm asaæsk­tÃm || pe || annehi pÃnehi ca cÅvarehi pu«pehi gandhehi vilepanehi | n“pasthità bhonti nar“ttamà jinà yatha pravrajitvà caramÃïadharmÃn || yaÓ cƒiva bodhiæ pratikÃÇk«amÃïa÷ satvƒrtha nirviïïa kusaæsk­tÃta÷ | araïyƒbhimukha sapta padÃni gacched ayaæ tata÷ puïyaviÓi«Âa bhoti || yadi punar visabhÃgasatvƒnunayÃt pari«atkÃmatayà và lÃbhƒdikÃmatayà và vivekapraveÓe vilambeta | tadartham atrƒiv“ktaæ | [ Bendall ed p194 ---> ] na vij¤a bÃlehi karonti vigrahaæ satk­tya bÃlÃn parivarjayanti | mamƒntike cˆti pradu«Âacittà na bÃladharmehi karonti saæstavam || na vij¤a bÃlÃna karoti sevanÃæ viditva bÃlÃna svabhÃvasaætatim | kiyacciraæ bÃlasusevità pi puno 'pi te bhonti amitrasannibhÃ÷ || na vij¤a bÃle«v iha viÓvasanti vij¤Ãya bÃlÃna svabhÃvasaætatim | svabhÃvabhinnà prak­tÅya bÃlÃ÷ kuto 'sti mitraæ hi p­thagjanÃnÃæ || sahadhÃrmikeno vacanen“ktÃ÷ krodhaæ ca do«aæ cƒpratyayaæ ca | prÃvi«karontŒmi bÃladharmˆmam artha vij¤Ãya na viÓvasanti || bÃlà hi bÃlehi samaæ samenti yathƒmedhyenƒmedhya sÃrddham | vij¤a÷ punar vij¤ajanena sÃrddhaæ samenti sarpir yatha sarpimaï¬e || tathà ca punar atrƒivam Ãha | sÆsukhitÃ÷ sada te naraloke ye«u priyƒpriya nƒsti kahiæcit | ye ca na kandarake 'bhiramante ÓrÃmaïakaæ susukhaæ anubhonti || ye«u mamƒpi tu nƒsti kahiæcit | ye«u parigrahu sarvaÓu nƒsti | kha¬gasamà vicaranti mu lokaæ gagane pavana yathˆva vrajanti || [ Bendall ed p195 ---> ] syu÷ sukhità vata te naraloke ye«u na sajjati mÃnasa loke | vÃyusamaæ sada te«v iha cittaæ n“ ca priyƒpriya vidyati saægo || apriya ye dukhitehi nivÃso ye 'pi priyà dukhitehi viyogo | ant“bhe 'pi tehi jahitvà te sukhità naraye rata dharme || punar atrƒiv“ktam | bhavati satatam alpak­tyayogÅ p­thu guïa do«ata sarvi varjayitvà | na vivadati [ Cambridge MS f91b ---> ] kadÃci yuktayogŒmi guïa tasya bhavanty araïyavÃse || sada bhavati niviïïa saæsk­te 'sau na bhavati tasya p­hà kahiæci loke | na ca bhavati viv­ddhir ÃsravÃïÃæ vanavasato 'sya bhavanti ÃnuÓaæsÃ÷ || adhikaraïa na tasya jÃtu bhotÅ sad“paÓÃntarato vivekacÃrÅ | vacaci manasi kÃya saæv­tasyo bahuguïa tasya bhavanty araïyavÃse || bhavati anukÆla tasya mok«o laghu pratividhyati so 'dhimukti ÓÃntÃm | vanicari dhimukti sevate 'syˆmi guïa bhonty araïyavÃsi sarve || punar Ãha | vana«aï¬a sevatha vivikta sadà vijahitva grÃmanagare«u ratim | advitÅyakha¬gasama bhotha sadà na cireïa lapsyatha samÃdhivaram | iti || ÃryarëÂrapÃlasÆtre 'py Ãha | [ Bendall ed p196 ---> ] tyaktvà geham anantado«agahanaæ cintƒnapek«Ã÷ sadà | te 'raïye ratim Ãpnuvanti guïina÷ ÓÃntˆndriyÃ÷ sÆratÃ÷ || na strÅsaæbhava nƒiva cƒpi puru«ais te«Ãæ kvacid vidyate | ekÃkÅ viharanti kha¬gasad­ÓÃ÷ ÓuddhƒÓayà nirmalÃ÷ || lÃbhair nƒpi ca te«u har«a svamano lÅyanty alÃbhair na ca | alpˆcchˆtarˆtarair abhiratà mÃyÃkuhÃvarjitÃ÷ | ti || ugradattaparip­cchÃyÃm apy Ãha | satvasaæsargo me na kartavyo na hi mayƒikasatvasya kuÓalamÆlÃni saæjanayitavyÃnŒty Ãdi || yadi puna÷ ÓrutavÃn imÃæ k«aïasaæpadam ÃsÃdya lÃbhƒdau sakta÷ cittaæ na Óodhayet sƒivƒika÷ | sadevake loke va¤cita÷ syÃd || uktaæ hy ÃryaratnakÆÂe | tad yathà kÃÓyapa kaÓcid eva puru«o mahat“dakƒrïaven“hyamÃn“dakat­«ïayà kÃlaæ kuryÃd | evam eva kÃÓyapˆhƒike ÓramaïabrÃhmaïà bahÆn dharmÃn udg­hya paryavÃpya na rÃgat­«ïÃæ vinodayanti | na dve«at­«ïÃæ | na mohat­«ïÃæ vinodayanti | te mahatà dharmƒrïaven“hyamÃnÃ÷ kleÓat­«ïayà kÃlagatà | durgativinipÃtagÃmino bhavantŒti || tasmÃd avaÓyam araïyam ÃÓrayet || tÃd­ÓÃni ca sthÃnÃni ÃÓrayet | ye«u ca sthÃne«u nƒtidÆre piï¬apÃtagocaro bhavati na [ Bendall ed p197 ---> ] atisaænik­«Âe | ye«u pÃnÅyÃni bhavanty acchÃni ÓucÅni nirmalÃny alpƒyÃsÃni mukhaparibhogÃni yÃ- [ Cambridge MS f92a ---> ] ni ca sthÃnÃni v­k«asaæpannÃni bhavanti pu«pasaæpannÃni phalasaæpannÃni pattrasaæpannÃny apagatadu«ÂaÓvÃpadÃni guhÃsaæpannÃni prÃgbhÃrasaæpannÃni sukhaparisarpyakÃïi ÓÃntÃny advitÅyÃni tÃd­ÓÃni sthÃnÃny ÃÓrayet | sa te«u sthÃne«v ÃÓrito yad anena pÆrvapaÂhitaæ bhavati tat tribhÅ rÃtrais trirdivasasya svƒdhyÃyati nƒtyuccena svareïa nƒtinÅcena n“ddhatair indriyair na bahirgatena cittena prasÃdam upajÅvan grantham upadhÃrayan nimittÃny udg­hïan middham apakrÃman | saced Ãraïyakasya bhik«o rÃjà v“pasaækrÃmati rÃjamÃtro vƒnye và brÃhmaïak«atriyanaigamajÃnapadÃ÷ | tena te«Ãm Ãdareïa svÃgatakriyà kartavyà | evaæ cƒnena vaktavyaæ | ni«Åda mahÃrÃja yathà praj¤aptae Ãsane | saced upaviÓati dvÃbhyÃm apy upave«Âavyaæ | sacen n“paviÓati ubhÃbhyÃm api n“pave«Âavyaæ | sacec ca¤calˆndriyo bhavati utkar«ayitavyaæ | tasya te mahÃrÃja lÃbhÃ÷ sulabdhà yasya te bhÆpradeÓe ÓÅlavanto guïavanto bahuÓrutÃ÷ ÓramaïabrÃhmaïÃ÷ prativasanti | anupadrutÃÓ caurabhaƒdibhi÷ || sacet sthiro bhavati vinÅta÷ praÓÃntˆndriya÷ bhavyaÓ ca bhavati dharmadeÓanÃyÃ÷ tato 'sya vicitrà dharmadeÓan“pasaæhartavyà | saced vicitrÃæ na priyÃyate | saævegƒnukÆlà dharmadeÓan“pasaæhartavyà | sacet saævegƒnukÆlÃæ na priyÃyate udÃr“dÃrÃïi tathÃgatamÃhÃtmyÃni upade«ÂavyÃni | brÃhmaïak«atriyanaigamajÃnapadÃnÃm apy upasaækrÃmatÃæ yathƒnurÆpÃ÷ kriy“pasaæhartavyà | sƒivaæ bahuÓruta÷ san pratibalo bhavati dhÃrmaÓravaïikÃnÃæ cittam ÃrÃdhayituæ | te ca satvÃs tasyƒntike prÅtiæ ca prasÃdaæ ca prÃmodyaæ ca pratilabhantae iti || [ Bendall ed p198 ---> ] ugradattaparip­cchÃyÃm apy Ãha | punar aparaæ g­hapate pravrajitena bodhisatvenƒraïye prativasatƒivam upaparÅk«itavyaæ | kim artham aham araïye prativasÃmi | na kevalam araïyavÃsena Óramaïo bhavati | bahavo 'py atrƒdÃntƒvinÅtƒyuktƒnabhiyuktÃ÷ prativasanti | tad yathà | m­ga- [ Cambridge MS f92b ---> ] vÃnarapak«isaæghacauracaï¬ÃlÃ÷ prativasanti | na ca te ÓramaïaguïasamanvÃgatà bhavanti | api tu khalu punar ahaæ yasyƒrthÃyƒraïye prativasÃmi sa mayƒrtha÷ paripÆrayitavyo yad uta ÓrÃmaïyƒrtha÷ || pe || punar aparaæ g­hapate pravrajitena bodhisatvenƒraïye viharatƒivam upaparÅk«itavyaæ | kim artham aham araïym Ãgata÷ | tenƒivaæ mÅmÃæsayitavyaæ | bhayabhÅto 'smy aham araïyam Ãgata÷ | kuto bhayabhÅta÷ | saægaïikÃbhayabhÅta÷ | saæsargabhayabhÅto rÃgadve«amohabhayabhÅto mÃnamadamrak«aparidÃhabhayabhÅto lobhˆr«yÃmÃtsaryabhayabhÅta÷ rÆpaÓabdagandharasaspar«ÂavyabhayabhÅta÷ | so 'haæ*kÃramamakÃrabhayabhÅta÷ | auddhatyavicikitsÃbhayabhÅta÷ | skandhamÃrabhayabhÅta÷ | kleÓamÃrabhayabhÅto | m­tyumÃrabhayabhÅto | devaputramÃrabhayabhÅta÷ | anitye nityˆti viparyÃsabhayabhÅto 'nÃtmany Ãtmˆti viparyÃsabhayabhÅto 'Óucau Óucir iti viparyÃsabhayabhÅto | du«khe sukham iti viparyÃsabhayabhÅta÷ | cittamanovij¤ÃnabhayabhÅto | nivaraïƒvaraïaparyutthÃnabhayabhÅta÷ | satkÃyad­«ÂibhayabhÅta÷ pÃpamitrabhayabhÅto | lÃbhasatkÃrabhayabhÅto 'kÃlamantrabhayabhÅto 'd­«Âe d­«Âam iti bhayabhÅto 'Órute Órutam iti bhayabhÅto 'mate matam iti bhayabhÅto 'vij¤Ãte vij¤Ãtam iti bhayabhÅto 'Óramaïe ÓramaïamadabhayabhÅto 'nyonyavidve«aïabhayabhÅta÷ kÃmadhÃturÆpadhÃtvarÆpyadhÃtubhayabhÅta÷ sarvabhavagatyupapattibhayabhÅto nirayatiryagyonipit­vi«ayabhayabhÅta÷ saæk«epeïa sarvebhyo 'kuÓalebhyo manasikÃrebhyo bhayabhÅ tƒibhyo hy aham evaærÆpebhyo bhayabhairavebhyo bhÅto 'raïyƒvÃsam upagata÷ || pe || punar aparaæ g­hapate pravrajitena bodhisatvenƒraïyavÃsasthitena bhÅtena và trastena vƒivaæ Óik«itavyaæ | yÃni kÃnicid bhayÃny utpadyante sarvÃïi tÃny ÃtmagrÃhat“tpadyante || pe || sacet punar aham araïye prativasan nƒtmagrÃhaæ parityajeyaæ nƒtmƒbhiniveÓaæ nƒtmaparigrahaæ nƒtmanidÃnaæ nƒtmat­«ïÃæ nƒtmasaæj¤Ãæ nƒtmavÃd“pÃdÃnaæ nƒtmad­- [ Bendall ed p199 ---> ] «Âiæ nƒtmƒdhi«ÂhÃnaæ nƒtmaparikalpanÃæ nƒtmarak«Ãæ parityajeyaæ | nirarthako me 'raïyavÃsa÷ syÃd | api tu khalu punar g­hapate nƒsty Ãtmasaæj¤ino 'raïyavÃso | nƒsti parasaæj¤ina÷ || pe || araïyavÃso nÃma g­hapate ucyate sarvadharme«v asaæbhavavÃsa÷ sarvadharme«v asaægavÃsa÷ || pe || tad yathà g­hapate 'raïye t­ïagulmƒu«adhivanaspataya÷ prativasanto na bibhyati n“ttrasyanti na saætrasyanti na saætrÃsam Ãpadyante | evam eva g­hapate pravrajitena bodhisatvenƒraïye viharatà t­ïagulmƒu«adhivanaspatikëÂhaku¬yavad ÃtmapratibhÃsavat saæj¤Ã kÃye utpÃdayitavyà | mÃyÃsamatà cittasy“tpÃdayitavyà | ko 'tra bibheti | ko 'sminn uttrasyati |tena bhayabhÅtena và trastena vƒivaæ yoniÓa÷ kÃy“paparÅk«itavya÷ | nƒsty atra kÃye Ãtmà và satvo và jÅvo và po«o và pudgalo và manujo và mÃnavo và | abhÆtaparikalpƒi«a yad uta bhayaæ nÃma | sa mayƒbhÆtaparikalpo na parikalpayitavya÷ | tena yathƒraïye t­ïagulmƒu«adhivanaspataya÷ prativasanti amamƒparigrahÃ÷ | evam evƒmamenƒparigraheïƒraïyam eva sarvadharmˆti j¤Ãtv“pasampadya vihartavyaæ | tat kasya heto÷ | raïachedo 'raïyavÃso 'mamo 'parigraha÷ || pe || punar aparaæ g­hapate pravrajitena bodhisatvena buddhƒnuj¤Ãto 'raïyavÃsˆti j¤Ãtvƒraïye vastavyaæ | atra hi ÓukladharmaparipÆrir bhavati | upastabdhakuÓalamÆla÷ paÓcÃdgrÃmanagaranigamarëÂrarÃjadhÃnÅ«v avatÅrya dharmaæ deÓayi«yÃmi || pe || sacet punar g­hapate pravrajito bodhisatv“ddeÓasvƒdhyÃyƒrthaæ gaïam avatarati | tena tatra sagauraveïa bhavitavyaæ sapratÅsenƒcÃry“pÃdhyÃye«u sthaviramadhyanavake«u bhik«u«u pradak«iïabhavitavyam analasena svayaækÃriïƒpar“patÃpinà na ca ten“pasthÃnagurukeïa bhavitavyaæ | evaæ cƒnen“paparÅk«itavyaæ | tathÃgato 'py arhan samyaksaæbuddha÷ sadevasya lokasya sa- [ Bendall ed p200 ---> ] mÃrakasya sabrahmakasya saÓramaïabrÃhmaïikÃyÃ÷ prajÃyÃ÷ pÆjito dak«iïÅya÷ sarvasatvÃnÃæ | so 'pi tÃvan na kasyacit sakÃÓÃd upasthÃnaæ svÅkaroti | kiæ- [ Cambridge MS f93b ---> ] punar asmÃbhir aÓik«itai÷ Óik«itukÃmai÷ | api tu vayam eva sarvasatvÃnÃm upasthÃyakà bhavi«yÃma÷ | vayam eva pare«Ãm upasthÃnaparicaryÃæ kari«yÃmo na ca puna÷ kasyacit sakÃÓÃd upasthÃnaparicaryÃæ svÅkari«yÃma÷ | tat kasya heto÷ | upasthÃnagurukasya hi g­hapate bhik«or guïadharmƒnugraho naÓyati | ye«Ãæ ca saægrahaæ karoti te«Ãm evaæ bhavati | upasthÃnahetor e«o 'smÃkaæ saægrahaæ karoti || punar atrƒivƒha | sacet punar g­hapate Ãraïyako bodhisatvo dharmaÓravaïƒrthikƒcÃry“pÃdhyÃyadarÓanƒrthiko và glÃnaparip­cchako và grÃmƒntikaæ Óayanƒsanam Ãgacchet tena sƒyam ÃgamanÃya prakramaïÃya ca cittam utpÃdayitavyaæ | sacet punar asya parapratibaddh“ddeÓa÷ svƒdhyÃyo và tena vihÃre prativasatƒraïyapravaïacittena bhavitavyaæ | e«ƒiva tasyƒraïyavÃso yat sarvavastu«v araïyasaæj¤Ã dharmaparye«Âyà cƒt­ptˆti || ÃryaratnarÃÓisÆtre 'py uktaæ | yadi punar asya tatrƒraïyƒyatane viharato 'prÃptaphalap­thagjanasya vyìam­gƒgaccheyu÷ | tena tatra na bhayaæ na trÃs“tpÃdayitavya÷ | evaæ ca cittam utpÃdayitavyaæ | pÆrvam evƒham uts­«ÂakÃyajÅvito 'raïyavÃsam upagato | na mayƒtra bhetavyaæ | n“ttrasitavyaæ | api tu maitrÅm utpÃdayitvà do«aæ vivarjayi«yÃmi bhayam apanayi«yÃmi | yady evam api k­tvà te vyìam­gà mÃæ jÅvitÃd vyaparopya bhu¤jÅran | tena mayƒivaæ cittam utpÃdayitavyaæ | lÃbhà me sulabdhà yasya me 'sÃrÃt kÃyÃt sÃram Ãdattaæ bhavi«yati | na punar ime vyìam­gÃ÷ Óakyà mayƒmi«eïa to«ayituæ mama mÃæsaæ bhak«ayitvà sukhasparÓaæ vihari«yanti || pe ||yadi punas tatrƒraïyƒyatane viharato 'manu«y“pasaækrami«yanti suvarïà và durvarïà và | tena na tatrƒnunetavyaæ na pratihantavyaæ | yadi pÆrvabuddhadarÓinyo devatƒraïyakaæ bhik«um upasaækramya [ Bendall ed p201 ---> ] praÓnaæ parip­ccheyu÷ | tatra tenƒraïyakena bhik«uïà yathÃÓakti yathÃbalaæ yathÃdharmƒdhigamÃya tÃsÃæ devatÃnÃæ- [ Cambridge MS f94a ---> ] dharmo deÓayitavya÷ | yadi punas tÃvaÇ gambhÅrÃn praÓnÃn parip­ccheyur yÃn sƒraïyako bhik«ur na ÓaknuyÃd visarjayituæ | tena nirmÃnena bhÆtvà vÃg bhëitavyƒÓik«ito na paribhavitavya÷ | yu¤ji«yÃmi ghaÂi«ye buddhaÓÃsane | bhavi«yati sa kÃla÷ sa samayo yadƒdhigatÃn dharmÃn Órutvà sarvakathÃæ visarjayi«yÃmi | api tu pratibhÃtu te | vayaæ dhÃrmaÓravaïikˆti || pe ||tena tatrƒraïyƒyatane prativasatà t­ïagulmƒu«adhivanaspatÅnÃæ nimittaæ grahÅtavyaæ | katham ete bhavanti | yathƒi«Ãæ bhÃvanÃm asvÃmikÃnÃm amamÃnÃm aparigrahÃïÃm evaæ niÓce«ÂÃnÃæ nirvyÃpÃrÃïÃæ bhavaty utpÃdo bhaÇgaÓ ca | na cƒi«Ãæ kaÓcid utpÃdayità | na nirodhayità | evam evƒyaæ kÃyas t­ïakëÂhaku¬yapratibhÃs“pamo 'svÃmiko 'mamo 'parigraho niÓce«Âo nirvyÃpÃro hetupratyayayukty“tpadyate | hetupratyayavaikalyÃn nirudhyate | na punar atra kaÓcid dharma÷ paramƒrthata*utpadyate và nirudhyate vˆti || punaÓ c“ktaæ | tena tatrƒraïyƒyatane viharatƒivaæ cittam utpÃdayitavyaæ | yady apy aham araïyam Ãgatƒiko 'dvitÅyo | na me kaÓcit sahÃyo yo mÃæ suk­taæ du«k­taæ và codayet | api tu khalu puna÷ santŒme devanÃgayak«Ã buddhÃÓ ca bhagavanto ye mama cittƒÓayaæ jÃnanti | te mama sÃk«iïa÷ | so 'ham ihƒraïyƒyatane prativasann akuÓalacittasya vaÓaæ gacchÃmi | yadi punar aham iyaddÆram Ãgatƒiko 'dvitÅyo 'saæstabdho 'mamo 'parigraha÷ kÃmavitarkaæ và vitarkayeyaæ | vyÃpaÃdaæ vihinsÃvitarkaæ và vitarkayeyam anyaæ vƒkuÓalavitarkaæ vitarkayeyaæ | nirviÓe«o bhaveyaæ saæsargasaægaïikÃbhir etai÷ satvai÷ | te ca me devanÃgayak«Ã visaævÃditÃ÷ buddhÃÓ ca bhagavanto 'nabhirÃddhà bhavi«yantŒti || iti Óik«Ãsamuccaye 'raïyasaævarïano nÃmƒikÃdaÓa÷ pariccheda÷ || Copyright (c) 2002 by Jens Braarvig - Oslo