Santideva: Siksasamuccaya 11. Aranyasamvarnana Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ araõyasaüvarõanaü nàmƒikàda÷aþ paricchedaþ || tad evam ugradattaparipçcchàvidhinà gçhadoùàn bhàvayitvà ÷rutavatà cittaü ÷odhayitum araõyam à÷rayaõãyam iti sthitaü || tathà c“ktaü candrapradãpasåtre | na jàtu kàmàn pratiùevamàõaþ putreùu dàreùu janitva tçùõàü | gçhaü ca sevitva jugupsanãyam anuttaràü pràpsyati so 'grabodhim || ye kàma varjenti yathƒgnikarùåü putreùu dàreùu janitva tçùõàü | uttasta gehàd abhiniùkramanti na durlabhà teùv iyam agrabodhiþ || na ka÷ci buddhaþ purimeõƒsãd anàgato bheùyati yo 'vatiùñhate | yehi sthitair evƒgàramadhye pràptˆyaü uttamƒgrabodhiþ || prahàya rà- [ Cambridge MS f91a ---> ] jyaü yatha kheñapiõóaü vased araõyeùu vivekakàmaþ | kle÷àn prahàya vinihatya mànaü budhyanti bodhiü virajàm asaüskçtàm || pe || annehi pànehi ca cãvarehi puùpehi gandhehi vilepanehi | n“pasthità bhonti nar“ttamà jinà yatha pravrajitvà caramàõadharmàn || ya÷ cƒiva bodhiü pratikàïkùamàõaþ satvƒrtha nirviõõa kusaüskçtàtaþ | araõyƒbhimukha sapta padàni gacched ayaü tataþ puõyavi÷iùña bhoti || yadi punar visabhàgasatvƒnunayàt pariùatkàmatayà và làbhƒdikàmatayà và vivekaprave÷e vilambeta | tadartham atrƒiv“ktaü | [ Bendall ed p194 ---> ] na vij¤a bàlehi karonti vigrahaü satkçtya bàlàn parivarjayanti | mamƒntike cˆti praduùñacittà na bàladharmehi karonti saüstavam || na vij¤a bàlàna karoti sevanàü viditva bàlàna svabhàvasaütatim | kiyacciraü bàlasusevità pi puno 'pi te bhonti amitrasannibhàþ || na vij¤a bàleùv iha vi÷vasanti vij¤àya bàlàna svabhàvasaütatim | svabhàvabhinnà prakçtãya bàlàþ kuto 'sti mitraü hi pçthagjanànàü || sahadhàrmikeno vacanen“ktàþ krodhaü ca doùaü cƒpratyayaü ca | pràviùkarontŒmi bàladharmˆmam artha vij¤àya na vi÷vasanti || bàlà hi bàlehi samaü samenti yathƒmedhyenƒmedhya sàrddham | vij¤aþ punar vij¤ajanena sàrddhaü samenti sarpir yatha sarpimaõóe || tathà ca punar atrƒivam àha | såsukhitàþ sada te naraloke yeùu priyƒpriya nƒsti kahiücit | ye ca na kandarake 'bhiramante ÷ràmaõakaü susukhaü anubhonti || yeùu mamƒpi tu nƒsti kahiücit | yeùu parigrahu sarva÷u nƒsti | khaógasamà vicaranti mu lokaü gagane pavana yathˆva vrajanti || [ Bendall ed p195 ---> ] syuþ sukhità vata te naraloke yeùu na sajjati mànasa loke | vàyusamaü sada teùv iha cittaü n“ ca priyƒpriya vidyati saügo || apriya ye dukhitehi nivàso ye 'pi priyà dukhitehi viyogo | ant“bhe 'pi tehi jahitvà te sukhità naraye rata dharme || punar atrƒiv“ktam | bhavati satatam alpakçtyayogã pçthu guõa doùata sarvi varjayitvà | na vivadati [ Cambridge MS f91b ---> ] kadàci yuktayogŒmi guõa tasya bhavanty araõyavàse || sada bhavati niviõõa saüskçte 'sau na bhavati tasya pçhà kahiüci loke | na ca bhavati vivçddhir àsravàõàü vanavasato 'sya bhavanti ànu÷aüsàþ || adhikaraõa na tasya jàtu bhotã sad“pa÷àntarato vivekacàrã | vacaci manasi kàya saüvçtasyo bahuguõa tasya bhavanty araõyavàse || bhavati anukåla tasya mokùo laghu pratividhyati so 'dhimukti ÷àntàm | vanicari dhimukti sevate 'syˆmi guõa bhonty araõyavàsi sarve || punar àha | vanaùaõóa sevatha vivikta sadà vijahitva gràmanagareùu ratim | advitãyakhaógasama bhotha sadà na cireõa lapsyatha samàdhivaram | iti || àryaràùñrapàlasåtre 'py àha | [ Bendall ed p196 ---> ] tyaktvà geham anantadoùagahanaü cintƒnapekùàþ sadà | te 'raõye ratim àpnuvanti guõinaþ ÷àntˆndriyàþ såratàþ || na strãsaübhava nƒiva cƒpi puruùais teùàü kvacid vidyate | ekàkã viharanti khaógasadç÷àþ ÷uddhƒ÷ayà nirmalàþ || làbhair nƒpi ca teùu harùa svamano lãyanty alàbhair na ca | alpˆcchˆtarˆtarair abhiratà màyàkuhàvarjitàþ | ti || ugradattaparipçcchàyàm apy àha | satvasaüsargo me na kartavyo na hi mayƒikasatvasya ku÷alamålàni saüjanayitavyànŒty àdi || yadi punaþ ÷rutavàn imàü kùaõasaüpadam àsàdya làbhƒdau saktaþ cittaü na ÷odhayet sƒivƒikaþ | sadevake loke va¤citaþ syàd || uktaü hy àryaratnakåñe | tad yathà kà÷yapa ka÷cid eva puruùo mahat“dakƒrõaven“hyamàn“dakatçùõayà kàlaü kuryàd | evam eva kà÷yapˆhƒike ÷ramaõabràhmaõà bahån dharmàn udgçhya paryavàpya na ràgatçùõàü vinodayanti | na dveùatçùõàü | na mohatçùõàü vinodayanti | te mahatà dharmƒrõaven“hyamànàþ kle÷atçùõayà kàlagatà | durgativinipàtagàmino bhavantŒti || tasmàd ava÷yam araõyam à÷rayet || tàdç÷àni ca sthànàni à÷rayet | yeùu ca sthàneùu nƒtidåre piõóapàtagocaro bhavati na [ Bendall ed p197 ---> ] atisaünikçùñe | yeùu pànãyàni bhavanty acchàni ÷ucãni nirmalàny alpƒyàsàni mukhaparibhogàni yà- [ Cambridge MS f92a ---> ] ni ca sthànàni vçkùasaüpannàni bhavanti puùpasaüpannàni phalasaüpannàni pattrasaüpannàny apagataduùña÷vàpadàni guhàsaüpannàni pràgbhàrasaüpannàni sukhaparisarpyakàõi ÷àntàny advitãyàni tàdç÷àni sthànàny à÷rayet | sa teùu sthàneùv à÷rito yad anena pårvapañhitaü bhavati tat tribhã ràtrais trirdivasasya svƒdhyàyati nƒtyuccena svareõa nƒtinãcena n“ddhatair indriyair na bahirgatena cittena prasàdam upajãvan grantham upadhàrayan nimittàny udgçhõan middham apakràman | saced àraõyakasya bhikùo ràjà v“pasaükràmati ràjamàtro vƒnye và bràhmaõakùatriyanaigamajànapadàþ | tena teùàm àdareõa svàgatakriyà kartavyà | evaü cƒnena vaktavyaü | niùãda mahàràja yathà praj¤aptae àsane | saced upavi÷ati dvàbhyàm apy upaveùñavyaü | sacen n“pavi÷ati ubhàbhyàm api n“paveùñavyaü | sacec ca¤calˆndriyo bhavati utkarùayitavyaü | tasya te mahàràja làbhàþ sulabdhà yasya te bhåprade÷e ÷ãlavanto guõavanto bahu÷rutàþ ÷ramaõabràhmaõàþ prativasanti | anupadrutà÷ caurabhañƒdibhiþ || sacet sthiro bhavati vinãtaþ pra÷àntˆndriyaþ bhavya÷ ca bhavati dharmade÷anàyàþ tato 'sya vicitrà dharmade÷an“pasaühartavyà | saced vicitràü na priyàyate | saüvegƒnukålà dharmade÷an“pasaühartavyà | sacet saüvegƒnukålàü na priyàyate udàr“dàràõi tathàgatamàhàtmyàni upadeùñavyàni | bràhmaõakùatriyanaigamajànapadànàm apy upasaükràmatàü yathƒnuråpàþ kriy“pasaühartavyà | sƒivaü bahu÷rutaþ san pratibalo bhavati dhàrma÷ravaõikànàü cittam àràdhayituü | te ca satvàs tasyƒntike prãtiü ca prasàdaü ca pràmodyaü ca pratilabhantae iti || [ Bendall ed p198 ---> ] ugradattaparipçcchàyàm apy àha | punar aparaü gçhapate pravrajitena bodhisatvenƒraõye prativasatƒivam upaparãkùitavyaü | kim artham aham araõye prativasàmi | na kevalam araõyavàsena ÷ramaõo bhavati | bahavo 'py atrƒdàntƒvinãtƒyuktƒnabhiyuktàþ prativasanti | tad yathà | mçga- [ Cambridge MS f92b ---> ] vànarapakùisaüghacauracaõóàlàþ prativasanti | na ca te ÷ramaõaguõasamanvàgatà bhavanti | api tu khalu punar ahaü yasyƒrthàyƒraõye prativasàmi sa mayƒrthaþ paripårayitavyo yad uta ÷ràmaõyƒrthaþ || pe || punar aparaü gçhapate pravrajitena bodhisatvenƒraõye viharatƒivam upaparãkùitavyaü | kim artham aham araõym àgataþ | tenƒivaü mãmàüsayitavyaü | bhayabhãto 'smy aham araõyam àgataþ | kuto bhayabhãtaþ | saügaõikàbhayabhãtaþ | saüsargabhayabhãto ràgadveùamohabhayabhãto mànamadamrakùaparidàhabhayabhãto lobhˆrùyàmàtsaryabhayabhãtaþ råpa÷abdagandharasasparùñavyabhayabhãtaþ | so 'haü*kàramamakàrabhayabhãtaþ | auddhatyavicikitsàbhayabhãtaþ | skandhamàrabhayabhãtaþ | kle÷amàrabhayabhãto | mçtyumàrabhayabhãto | devaputramàrabhayabhãtaþ | anitye nityˆti viparyàsabhayabhãto 'nàtmany àtmˆti viparyàsabhayabhãto '÷ucau ÷ucir iti viparyàsabhayabhãto | duùkhe sukham iti viparyàsabhayabhãtaþ | cittamanovij¤ànabhayabhãto | nivaraõƒvaraõaparyutthànabhayabhãtaþ | satkàyadçùñibhayabhãtaþ pàpamitrabhayabhãto | làbhasatkàrabhayabhãto 'kàlamantrabhayabhãto 'dçùñe dçùñam iti bhayabhãto '÷rute ÷rutam iti bhayabhãto 'mate matam iti bhayabhãto 'vij¤àte vij¤àtam iti bhayabhãto '÷ramaõe ÷ramaõamadabhayabhãto 'nyonyavidveùaõabhayabhãtaþ kàmadhàturåpadhàtvaråpyadhàtubhayabhãtaþ sarvabhavagatyupapattibhayabhãto nirayatiryagyonipitçviùayabhayabhãtaþ saükùepeõa sarvebhyo 'ku÷alebhyo manasikàrebhyo bhayabhã tƒibhyo hy aham evaüråpebhyo bhayabhairavebhyo bhãto 'raõyƒvàsam upagataþ || pe || punar aparaü gçhapate pravrajitena bodhisatvenƒraõyavàsasthitena bhãtena và trastena vƒivaü ÷ikùitavyaü | yàni kànicid bhayàny utpadyante sarvàõi tàny àtmagràhat“tpadyante || pe || sacet punar aham araõye prativasan nƒtmagràhaü parityajeyaü nƒtmƒbhinive÷aü nƒtmaparigrahaü nƒtmanidànaü nƒtmatçùõàü nƒtmasaüj¤àü nƒtmavàd“pàdànaü nƒtmadç- [ Bendall ed p199 ---> ] ùñiü nƒtmƒdhiùñhànaü nƒtmaparikalpanàü nƒtmarakùàü parityajeyaü | nirarthako me 'raõyavàsaþ syàd | api tu khalu punar gçhapate nƒsty àtmasaüj¤ino 'raõyavàso | nƒsti parasaüj¤inaþ || pe || araõyavàso nàma gçhapate ucyate sarvadharmeùv asaübhavavàsaþ sarvadharmeùv asaügavàsaþ || pe || tad yathà gçhapate 'raõye tçõagulmƒuùadhivanaspatayaþ prativasanto na bibhyati n“ttrasyanti na saütrasyanti na saütràsam àpadyante | evam eva gçhapate pravrajitena bodhisatvenƒraõye viharatà tçõagulmƒuùadhivanaspatikàùñhakuóyavad àtmapratibhàsavat saüj¤à kàye utpàdayitavyà | màyàsamatà cittasy“tpàdayitavyà | ko 'tra bibheti | ko 'sminn uttrasyati |tena bhayabhãtena và trastena vƒivaü yoni÷aþ kày“paparãkùitavyaþ | nƒsty atra kàye àtmà và satvo và jãvo và poùo và pudgalo và manujo và mànavo và | abhåtaparikalpƒiùa yad uta bhayaü nàma | sa mayƒbhåtaparikalpo na parikalpayitavyaþ | tena yathƒraõye tçõagulmƒuùadhivanaspatayaþ prativasanti amamƒparigrahàþ | evam evƒmamenƒparigraheõƒraõyam eva sarvadharmˆti j¤àtv“pasampadya vihartavyaü | tat kasya hetoþ | raõachedo 'raõyavàso 'mamo 'parigrahaþ || pe || punar aparaü gçhapate pravrajitena bodhisatvena buddhƒnuj¤àto 'raõyavàsˆti j¤àtvƒraõye vastavyaü | atra hi ÷ukladharmaparipårir bhavati | upastabdhaku÷alamålaþ pa÷càdgràmanagaranigamaràùñraràjadhànãùv avatãrya dharmaü de÷ayiùyàmi || pe || sacet punar gçhapate pravrajito bodhisatv“dde÷asvƒdhyàyƒrthaü gaõam avatarati | tena tatra sagauraveõa bhavitavyaü sapratãsenƒcàry“pàdhyàyeùu sthaviramadhyanavakeùu bhikùuùu pradakùiõabhavitavyam analasena svayaükàriõƒpar“patàpinà na ca ten“pasthànagurukeõa bhavitavyaü | evaü cƒnen“paparãkùitavyaü | tathàgato 'py arhan samyaksaübuddhaþ sadevasya lokasya sa- [ Bendall ed p200 ---> ] màrakasya sabrahmakasya sa÷ramaõabràhmaõikàyàþ prajàyàþ påjito dakùiõãyaþ sarvasatvànàü | so 'pi tàvan na kasyacit sakà÷àd upasthànaü svãkaroti | kiü- [ Cambridge MS f93b ---> ] punar asmàbhir a÷ikùitaiþ ÷ikùitukàmaiþ | api tu vayam eva sarvasatvànàm upasthàyakà bhaviùyàmaþ | vayam eva pareùàm upasthànaparicaryàü kariùyàmo na ca punaþ kasyacit sakà÷àd upasthànaparicaryàü svãkariùyàmaþ | tat kasya hetoþ | upasthànagurukasya hi gçhapate bhikùor guõadharmƒnugraho na÷yati | yeùàü ca saügrahaü karoti teùàm evaü bhavati | upasthànahetor eùo 'smàkaü saügrahaü karoti || punar atrƒivƒha | sacet punar gçhapate àraõyako bodhisatvo dharma÷ravaõƒrthikƒcàry“pàdhyàyadar÷anƒrthiko và glànaparipçcchako và gràmƒntikaü ÷ayanƒsanam àgacchet tena sƒyam àgamanàya prakramaõàya ca cittam utpàdayitavyaü | sacet punar asya parapratibaddh“dde÷aþ svƒdhyàyo và tena vihàre prativasatƒraõyapravaõacittena bhavitavyaü | eùƒiva tasyƒraõyavàso yat sarvavastuùv araõyasaüj¤à dharmaparyeùñyà cƒtçptˆti || àryaratnarà÷isåtre 'py uktaü | yadi punar asya tatrƒraõyƒyatane viharato 'pràptaphalapçthagjanasya vyàóamçgƒgaccheyuþ | tena tatra na bhayaü na tràs“tpàdayitavyaþ | evaü ca cittam utpàdayitavyaü | pårvam evƒham utsçùñakàyajãvito 'raõyavàsam upagato | na mayƒtra bhetavyaü | n“ttrasitavyaü | api tu maitrãm utpàdayitvà doùaü vivarjayiùyàmi bhayam apanayiùyàmi | yady evam api kçtvà te vyàóamçgà màü jãvitàd vyaparopya bhu¤jãran | tena mayƒivaü cittam utpàdayitavyaü | làbhà me sulabdhà yasya me 'sàràt kàyàt sàram àdattaü bhaviùyati | na punar ime vyàóamçgàþ ÷akyà mayƒmiùeõa toùayituü mama màüsaü bhakùayitvà sukhaspar÷aü vihariùyanti || pe ||yadi punas tatrƒraõyƒyatane viharato 'manuùy“pasaükramiùyanti suvarõà và durvarõà và | tena na tatrƒnunetavyaü na pratihantavyaü | yadi pårvabuddhadar÷inyo devatƒraõyakaü bhikùum upasaükramya [ Bendall ed p201 ---> ] pra÷naü paripçccheyuþ | tatra tenƒraõyakena bhikùuõà yathà÷akti yathàbalaü yathàdharmƒdhigamàya tàsàü devatànàü- [ Cambridge MS f94a ---> ] dharmo de÷ayitavyaþ | yadi punas tàvaï gambhãràn pra÷nàn paripçccheyur yàn sƒraõyako bhikùur na ÷aknuyàd visarjayituü | tena nirmànena bhåtvà vàg bhàùitavyƒ÷ikùito na paribhavitavyaþ | yu¤jiùyàmi ghañiùye buddha÷àsane | bhaviùyati sa kàlaþ sa samayo yadƒdhigatàn dharmàn ÷rutvà sarvakathàü visarjayiùyàmi | api tu pratibhàtu te | vayaü dhàrma÷ravaõikˆti || pe ||tena tatrƒraõyƒyatane prativasatà tçõagulmƒuùadhivanaspatãnàü nimittaü grahãtavyaü | katham ete bhavanti | yathƒiùàü bhàvanàm asvàmikànàm amamànàm aparigrahàõàm evaü ni÷ceùñànàü nirvyàpàràõàü bhavaty utpàdo bhaïga÷ ca | na cƒiùàü ka÷cid utpàdayità | na nirodhayità | evam evƒyaü kàyas tçõakàùñhakuóyapratibhàs“pamo 'svàmiko 'mamo 'parigraho ni÷ceùño nirvyàpàro hetupratyayayukty“tpadyate | hetupratyayavaikalyàn nirudhyate | na punar atra ka÷cid dharmaþ paramƒrthata*utpadyate và nirudhyate vˆti || puna÷ c“ktaü | tena tatrƒraõyƒyatane viharatƒivaü cittam utpàdayitavyaü | yady apy aham araõyam àgatƒiko 'dvitãyo | na me ka÷cit sahàyo yo màü sukçtaü duùkçtaü và codayet | api tu khalu punaþ santŒme devanàgayakùà buddhà÷ ca bhagavanto ye mama cittƒ÷ayaü jànanti | te mama sàkùiõaþ | so 'ham ihƒraõyƒyatane prativasann aku÷alacittasya va÷aü gacchàmi | yadi punar aham iyaddåram àgatƒiko 'dvitãyo 'saüstabdho 'mamo 'parigrahaþ kàmavitarkaü và vitarkayeyaü | vyàpaàdaü vihinsàvitarkaü và vitarkayeyam anyaü vƒku÷alavitarkaü vitarkayeyaü | nirvi÷eùo bhaveyaü saüsargasaügaõikàbhir etaiþ satvaiþ | te ca me devanàgayakùà visaüvàditàþ buddhà÷ ca bhagavanto 'nabhiràddhà bhaviùyantŒti || iti ÷ikùàsamuccaye 'raõyasaüvarõano nàmƒikàda÷aþ paricchedaþ || Copyright (c) 2002 by Jens Braarvig - Oslo