Santideva: Siksasamuccaya
10. Viryaparamita

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







vīryapāramitā daśamaḥ paricchedaḥ ||

evaṃ kṣāntipratisthitaḥ śrute vīryam ārabheta |

anyathā śrutam evâsya vināśāya saṃpadyate ||

yathôktaṃ candrapradīpasūtre |

kiyadbahū dharmaparyāyuṇeyā [[DOUBT]] śīlaṃ na rakṣeta śrute namanta |

na bāhuśrutyena sa śakyu trāyituṃ duḥśīlayena vrajamāna durgatim ||

śrutânuśaṃsās tu nārāyaṇaparipṛcchāyām uktāḥ |

tathā hi kulaputrāḥ śrutavataḥ prajñâgamo bhavati |

prajñāvataḥ kleśapraśamo bhavati |

niḥkleśasya māro 'vatāraṃ na labhate ||

atra ca maharṣer u-

[ Cambridge MS f89b ---> ]

ttarasya jātakaṃ vistareṇa kṛtvâha |

dharmakāmānāṃ hi |

vimalatejaḥ |

bodhisatvānāṃ mahāsatvānāṃ sagauravāṇāṃ sapratīśānāṃ anyalokadhātusthitâpi buddhā bhagavanto mukham upadarśayanti dharmaṃ cânuśrāvayanti |

dharmakāmānāṃ |

vimalatejaḥ |

bodhisatvānāṃ mahāsatvānāṃ parvatakandaravṛkṣamadhyeṣu dharmanidhānāni nikṣiptāni |

dharmamukhāny anantāni pustakagatāni karatalagatāni bhavanti |

dharmakāmānāṃ vimalatejaḥ bodhisatvānāṃ pūrvabuddhadarśinyo devatā buddhapratibhānam upasaṃharanti ||

pe ||

parikṣīṇâyuṣkāṇāṃ buddhā bhagavanto devatāś câyurbalaṃ côpasaṃharanti |

buddhâdhiṣṭhānena devatâdhiṣṭhānena ca kāṅkṣāmāṇā varṣasahasram avatiṣṭhante ||

pe ||

yāvat kalpaṃ vā kalpâvaśeṣaṃ vā yāvad vâkāṅkṣanti dharmagauravajātānāṃ bodhisatvānāṃ buddhā bhagavanto jarām apy apanayanti |

vyādhīn apanayanti |

smṛtim upasaṃharati |

gatiṃ ma-

[ Bendall ed p190 ---> ]

tiṃ pratibhānaṃ côpasaṃharanti ||

pe ||

dṛṣṭikṛtāni vinodayanti |

samyagdṛṣṭiṃ côpasaṃharanti |

dharmagauraveṇa |

vimalatejaḥ |

bodhisatvānāṃ mahāsatvānāṃ sarvôpakramabhayāni na bhavanti |

tasmāt tarhi vimalatejaḥ śrutasaṃbhārakauśalyâbhiyuktena bodhisatvena bhavitavyam iti ||

kim ākāraṃ śrutaṃ bodhisatvavinaye praśastaṃ |

yathâryâkṣayamatisūtre 'bhihitaṃ |

aśītyākārapraveśaṃ śrutaṃ |

tad yathā |

chandâkāram āśayâkāram adhyāśayâkāraṃ prayogâkāraṃ nirmāṇâkāram apramāṇâkāraṃ kalyāṇamitrâkāraṃ gauravâkāraṃ pradakṣiṇâkāraṃ suvacanâkāraṃ paryupāsanâkāram avahitaśrotrâkāraṃ manaskārâkāram avikṣepâkāram avasthānâkāraṃ ratnasaṃjñâkāraṃ bhaiṣajyasaṃjñâkāraṃ sarvavyādhiśamanâkāraṃ smṛtibhajanâkāraṃ gatibodhanâkāraṃ matirocanâkāraṃ buddhipraveśâk

āram atṛptabuddhadharmaśravaṇâkāraṃ tyāgavṛṃhaṇâkāraṃ dāntâjāneyâkāraṃ bahuśrutasevanâkāraṃ satyakṛtyaprītyanubhavanâkāraṃ kāyâudbilyâkāraṃ cittaprahlādanâkāram aparikhedaśravaṇâkāraṃ dharmaśravaṇâkāraṃ pratipattiśravaṇâkāraṃ paradeśanāśravaṇâkāraṃ aśrutaśravaṇâkāraṃ abhijñāśravaṇâkāram anyayānâspṛhaṇāśravaṇâkāraṃ prajñāpāramitāśravaṇâkāraṃ bodhisatvapiṭakaśravaṇâkāraṃ saṃgrahavastuśravaṇâkāram upāyakauśalyaśravaṇâkāraṃ brahmavi-

[ Cambridge MS f90a ---> ]

hāraśravaṇâkāraṃ smṛtisaṃprajanyaśravaṇâkāraṃ gauravâkāraṃ utpādakauśalyaśravaṇâkāram anutpādakauśalyaśravaṇâkāram aśubhâkāraṃ maitryāḥ śravaṇâkāraṃ pratītyasamutpādâkāraṃ anityâkāraṃ duṣkhâkāram anātmâkāraṃ śāntâkāraṃ śūnyatānimittâpraṇihitâkāraṃ anabhisaṃs

kārâkāraṃ kuśalâbhisaṃskārâkāraṃ satvâdhiṣṭhānâkāraṃ avipraṇāśâkāraṃ svâdhīnâkāraṃ svacittârakṣaṇâkāraṃ vīryasyâśraṃsanâkāraṃ dharmanidhyaptyākāraṃ kleśavipakṣâkāraṃ svapakṣaparikarṣaṇâkāraṃ parapakṣakleśanigrahâkāraṃ saptadhanasamavaśaraṇâkāraṃ sarvadāridryôpachedâkāraṃ sarvavidvatpraśastâkāraṃ paṇḍitâbhinandanâkāraṃ āryasaṃmatâkāraṃ anāryaprasādanâkāraṃ satyadarśanâkāraṃ skandhadoṣavivarja-

[ Bendall ed p191 ---> ]

nâkāraṃ saṃskṛtadoṣaparitulanâkāram arthapratiśaraṇâkāraṃ dharmapratiśaraṇâkāraṃ sarvapāpâkaraṇâkāraṃ ātmaparahitâkāraṃ sukṛtakarmânanutapyanâkāraṃ viśeṣagamanâkāraṃ sarvabuddhadharmapratilābhâkāram iti ||

punar atrâivâha |

yaś ca dharmasaṃbhārayogaḥ sâivâsya jñānasaṃbhāro bhavati |

tatra katamo dharmasaṃbhārayogo yêyam alpârthatâlpakṛtyatâlpabhāṣatâlpapariṣkāratā pūrvarātrâpararātraṃ jāgarikāyogam anuyuktasya śrutârthaparitulanatā |

bhūyo bhūyaḥ paryeṣaṇatā |

cittasyânāvilatā |

nīvaraṇānāṃ viṣkambhanatā |

āpattiṣu niḥśaraṇajñānaṃ |

akaukṛtyatā |

aparyutthānatā |

pratipattisāratā |

dharmanimnatā dharmapravaṇatā dharmaprāgbhāratā |

parākramasaṃpannatâdīptaśiraścailôpamatā jñānaparyeṣṭyā |

tanmayavihāritā |

aśithilaśīlatânikṣiptadhuratā viśeṣagāmitā saṃgaṇikāvivarjanam ekârāmatâraṇyâbhimukhamanaskāratâryavaṃśasantuṣṭiḥ dhutaguṇeṣv acalanatā dharmârāmaratiratatā laukikamantrâsmaraṇatā lokôttaradharmaparyeṣṭitā smṛtyapramoṣatā |

arthagatyanuga-

[ Cambridge MS f90b ---> ]

matā |

matyā mārgânulomatā |

dhṛtyā saṃvarapratyayair jñānâ-

[ Bendall ed p192 ---> ]

nugamaḥ |

hrīrapatrāpyâlaṃkāratā |

jñānânugamanasāratā |

ajñānavidhamanatā |

avidyāmohatamastimirapaṭalaparyavanaddhasya prajñācakṣurviśuddhiḥ |

suviśuddhabuddhitā |

buddhivistīrṇatā |

asaṃkucitabuddhitā prabhinnabuddhitā |

pratyakṣabuddhitā |

aparâdhīnaguṇatā |

svaguṇair amanyanatā |

paraguṇaparikīrtanatā |

sukṛtakarmakāritā |

karmavipākânuddhuratā |

karmapariśuddhijñānam iti ||

kiṃ śrotavyaṃ |

uktaṃ bhagavatā jñānavaipulyasūtre |

sârthakāni śāstrāṇi śikṣitavyāni |

apârthakāni parivarjayitavyāni |

tad yathā |

lokâyataśāstrāṇi daṇḍanītiśāstrāṇi kārkhedaśāstrāṇi vādavidyāśāstrāṇi kumārakrīḍāśāstrāṇi jambhakavidyāśāstrāṇi ||

pe ||

yāny api tad anyāni kānicin mokṣapratikūlāni śāstrāṇi saṃmohāya saṃvartante tāni sarvāṇi bodhisatvayānasaṃprasthitena parivarjayitavyānîti ||

evaṃ śrutavatā cittaṃ śodhayitum araṇyam āśrayaṇīyaṃ |

kathaṃ punar āśayasaṃpannasyâpy ugradattaparipṛcchāyāṃ gṛham anujñātaṃ |

yatnavato 'py asāmarthyāt |

paradārâdiṣv api tarhi nâpattiḥ syāt |

na teṣām asāmarthye 'pi prakṛtiduṣṭatvād gṛhâvāsasya ca prajñaptisâvadyatvād iti ||

iti śikṣāsamuccaye vīryapāramitā paricchedo daśamaḥ ||



Copyright (c) 2002 by Jens Braarvig - Oslo