Santideva: Siksasamuccaya 10. Viryaparamita Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ vÅryapÃramità daÓama÷ pariccheda÷ || evaæ k«Ãntipratisthita÷ Órute vÅryam Ãrabheta | anyathà Órutam evƒsya vinÃÓÃya saæpadyate || yath“ktaæ candrapradÅpasÆtre | kiyadbahÆ dharmaparyÃyuïeyà [[DOUBT]] ÓÅlaæ na rak«eta Órute namanta | na bÃhuÓrutyena sa Óakyu trÃyituæ du÷ÓÅlayena vrajamÃna durgatim || ÓrutƒnuÓaæsÃs tu nÃrÃyaïaparip­cchÃyÃm uktÃ÷ | tathà hi kulaputrÃ÷ Órutavata÷ praj¤ƒgamo bhavati | praj¤Ãvata÷ kleÓapraÓamo bhavati | ni÷kleÓasya mÃro 'vatÃraæ na labhate || atra ca mahar«er u- [ Cambridge MS f89b ---> ] ttarasya jÃtakaæ vistareïa k­tvƒha | dharmakÃmÃnÃæ hi | vimalateja÷ | bodhisatvÃnÃæ mahÃsatvÃnÃæ sagauravÃïÃæ sapratÅÓÃnÃæ anyalokadhÃtusthitƒpi buddhà bhagavanto mukham upadarÓayanti dharmaæ cƒnuÓrÃvayanti | dharmakÃmÃnÃæ | vimalateja÷ | bodhisatvÃnÃæ mahÃsatvÃnÃæ parvatakandarav­k«amadhye«u dharmanidhÃnÃni nik«iptÃni | dharmamukhÃny anantÃni pustakagatÃni karatalagatÃni bhavanti | dharmakÃmÃnÃæ vimalateja÷ bodhisatvÃnÃæ pÆrvabuddhadarÓinyo devatà buddhapratibhÃnam upasaæharanti || pe || parik«Åïƒyu«kÃïÃæ buddhà bhagavanto devatÃÓ cƒyurbalaæ c“pasaæharanti | buddhƒdhi«ÂhÃnena devatƒdhi«ÂhÃnena ca kÃÇk«ÃmÃïà var«asahasram avati«Âhante || pe || yÃvat kalpaæ và kalpƒvaÓe«aæ và yÃvad vƒkÃÇk«anti dharmagauravajÃtÃnÃæ bodhisatvÃnÃæ buddhà bhagavanto jarÃm apy apanayanti | vyÃdhÅn apanayanti | sm­tim upasaæharati | gatiæ ma- [ Bendall ed p190 ---> ] tiæ pratibhÃnaæ c“pasaæharanti || pe || d­«Âik­tÃni vinodayanti | samyagd­«Âiæ c“pasaæharanti | dharmagauraveïa | vimalateja÷ | bodhisatvÃnÃæ mahÃsatvÃnÃæ sarv“pakramabhayÃni na bhavanti | tasmÃt tarhi vimalateja÷ ÓrutasaæbhÃrakauÓalyƒbhiyuktena bodhisatvena bhavitavyam iti || kim ÃkÃraæ Órutaæ bodhisatvavinaye praÓastaæ | yathƒryƒk«ayamatisÆtre 'bhihitaæ | aÓÅtyÃkÃrapraveÓaæ Órutaæ | tad yathà | chandƒkÃram ÃÓayƒkÃram adhyÃÓayƒkÃraæ prayogƒkÃraæ nirmÃïƒkÃram apramÃïƒkÃraæ kalyÃïamitrƒkÃraæ gauravƒkÃraæ pradak«iïƒkÃraæ suvacanƒkÃraæ paryupÃsanƒkÃram avahitaÓrotrƒkÃraæ manaskÃrƒkÃram avik«epƒkÃram avasthÃnƒkÃraæ ratnasaæj¤ƒkÃraæ bhai«ajyasaæj¤ƒkÃraæ sarvavyÃdhiÓamanƒkÃraæ sm­tibhajanƒkÃraæ gatibodhanƒkÃraæ matirocanƒkÃraæ buddhipraveÓƒk Ãram at­ptabuddhadharmaÓravaïƒkÃraæ tyÃgav­æhaïƒkÃraæ dÃntƒjÃneyƒkÃraæ bahuÓrutasevanƒkÃraæ satyak­tyaprÅtyanubhavanƒkÃraæ kÃyƒudbilyƒkÃraæ cittaprahlÃdanƒkÃram aparikhedaÓravaïƒkÃraæ dharmaÓravaïƒkÃraæ pratipattiÓravaïƒkÃraæ paradeÓanÃÓravaïƒkÃraæ aÓrutaÓravaïƒkÃraæ abhij¤ÃÓravaïƒkÃram anyayÃnƒsp­haïÃÓravaïƒkÃraæ praj¤ÃpÃramitÃÓravaïƒkÃraæ bodhisatvapiÂakaÓravaïƒkÃraæ saægrahavastuÓravaïƒkÃram upÃyakauÓalyaÓravaïƒkÃraæ brahmavi- [ Cambridge MS f90a ---> ] hÃraÓravaïƒkÃraæ sm­tisaæprajanyaÓravaïƒkÃraæ gauravƒkÃraæ utpÃdakauÓalyaÓravaïƒkÃram anutpÃdakauÓalyaÓravaïƒkÃram aÓubhƒkÃraæ maitryÃ÷ ÓravaïƒkÃraæ pratÅtyasamutpÃdƒkÃraæ anityƒkÃraæ du«khƒkÃram anÃtmƒkÃraæ ÓÃntƒkÃraæ ÓÆnyatÃnimittƒpraïihitƒkÃraæ anabhisaæs kÃrƒkÃraæ kuÓalƒbhisaæskÃrƒkÃraæ satvƒdhi«ÂhÃnƒkÃraæ avipraïÃÓƒkÃraæ svƒdhÅnƒkÃraæ svacittƒrak«aïƒkÃraæ vÅryasyƒÓraæsanƒkÃraæ dharmanidhyaptyÃkÃraæ kleÓavipak«ƒkÃraæ svapak«aparikar«aïƒkÃraæ parapak«akleÓanigrahƒkÃraæ saptadhanasamavaÓaraïƒkÃraæ sarvadÃridry“pachedƒkÃraæ sarvavidvatpraÓastƒkÃraæ paï¬itƒbhinandanƒkÃraæ ÃryasaæmatƒkÃraæ anÃryaprasÃdanƒkÃraæ satyadarÓanƒkÃraæ skandhado«avivarja- [ Bendall ed p191 ---> ] nƒkÃraæ saæsk­tado«aparitulanƒkÃram arthapratiÓaraïƒkÃraæ dharmapratiÓaraïƒkÃraæ sarvapÃpƒkaraïƒkÃraæ ÃtmaparahitƒkÃraæ suk­takarmƒnanutapyanƒkÃraæ viÓe«agamanƒkÃraæ sarvabuddhadharmapratilÃbhƒkÃram iti || punar atrƒivƒha | yaÓ ca dharmasaæbhÃrayoga÷ sƒivƒsya j¤ÃnasaæbhÃro bhavati | tatra katamo dharmasaæbhÃrayogo yˆyam alpƒrthatƒlpak­tyatƒlpabhëatƒlpapari«kÃratà pÆrvarÃtrƒpararÃtraæ jÃgarikÃyogam anuyuktasya Órutƒrthaparitulanatà | bhÆyo bhÆya÷ parye«aïatà | cittasyƒnÃvilatà | nÅvaraïÃnÃæ vi«kambhanatà | Ãpatti«u ni÷Óaraïaj¤Ãnaæ | akauk­tyatà | aparyutthÃnatà | pratipattisÃratà | dharmanimnatà dharmapravaïatà dharmaprÃgbhÃratà | parÃkramasaæpannatƒdÅptaÓiraÓcail“pamatà j¤Ãnaparye«Âyà | tanmayavihÃrità | aÓithilaÓÅlatƒnik«iptadhuratà viÓe«agÃmità saægaïikÃvivarjanam ekƒrÃmatƒraïyƒbhimukhamanaskÃratƒryavaæÓasantu«Âi÷ dhutaguïe«v acalanatà dharmƒrÃmaratiratatà laukikamantrƒsmaraïatà lok“ttaradharmaparye«Âità sm­tyapramo«atà | arthagatyanuga- [ Cambridge MS f90b ---> ] matà | matyà mÃrgƒnulomatà | dh­tyà saævarapratyayair j¤Ãnƒ- [ Bendall ed p192 ---> ] nugama÷ | hrÅrapatrÃpyƒlaækÃratà | j¤ÃnƒnugamanasÃratà | aj¤Ãnavidhamanatà | avidyÃmohatamastimirapaÂalaparyavanaddhasya praj¤Ãcak«urviÓuddhi÷ | suviÓuddhabuddhità | buddhivistÅrïatà | asaækucitabuddhità prabhinnabuddhità | pratyak«abuddhità | aparƒdhÅnaguïatà | svaguïair amanyanatà | paraguïaparikÅrtanatà | suk­takarmakÃrità | karmavipÃkƒnuddhuratà | karmapariÓuddhij¤Ãnam iti || kiæ Órotavyaæ | uktaæ bhagavatà j¤ÃnavaipulyasÆtre | sƒrthakÃni ÓÃstrÃïi Óik«itavyÃni | apƒrthakÃni parivarjayitavyÃni | tad yathà | lokƒyataÓÃstrÃïi daï¬anÅtiÓÃstrÃïi kÃrkhedaÓÃstrÃïi vÃdavidyÃÓÃstrÃïi kumÃrakrŬÃÓÃstrÃïi jambhakavidyÃÓÃstrÃïi || pe || yÃny api tad anyÃni kÃnicin mok«apratikÆlÃni ÓÃstrÃïi saæmohÃya saævartante tÃni sarvÃïi bodhisatvayÃnasaæprasthitena parivarjayitavyÃnŒti || evaæ Órutavatà cittaæ Óodhayitum araïyam ÃÓrayaïÅyaæ | kathaæ punar ÃÓayasaæpannasyƒpy ugradattaparip­cchÃyÃæ g­ham anuj¤Ãtaæ | yatnavato 'py asÃmarthyÃt | paradÃrƒdi«v api tarhi nƒpatti÷ syÃt | na te«Ãm asÃmarthye 'pi prak­tidu«ÂatvÃd g­hƒvÃsasya ca praj¤aptisƒvadyatvÃd iti || iti Óik«Ãsamuccaye vÅryapÃramità paricchedo daÓama÷ || Copyright (c) 2002 by Jens Braarvig - Oslo