Santideva: Siksasamuccaya
9. Ksantiparamita

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








kṣāntipāramitā navamaḥ paricchedaḥ ||

tad evam aviratapravṛttāṃ bahusukhāṃ dauḥś-lyôtpattiṃ rakṣann evaṃ ca karmâvaraṇavibandham apanayan kleśaviśodhane prayateta ||

tatrâdau tāvat kṣameta |

akṣamasya hi śrutâdau vīryaṃ pratihanyate 'khedasahatvāt |

aśrutavāṃś ca na samādhyupāyaṃ jānāti |

nâpi kleśaśodhanôpāyam |

tasmād akhinnaḥ śrutam eṣeta |

jñānato 'pi saṃkīrṇacāriṇaḥ samādhānaṃ duṣkaram iti |

saṃśrayeta vanaṃ tataḥ |

tatrâpi vikṣepapraśamanânabhiyuktasya cittaṃ na samādhīyatae iti |

samādhānāya yujyeta |

samāhitasya ca na kiñcit phalam anyatra kleśaśodhanād iti |

bhāvayed aśubhâdikaṃ ||

ity etāni tāvat kleśaśuddher uddeśapadāni ||

idānīṃ nirdeśôcyate |

tatra kṣāntis trividhā dharmasaṃgītisūtre 'bhihitā |

duṣkhâdhivāsanakṣāntiḥ |

dharmanidhyānakṣāntiḥ |

parâpakāramarṣaṇakṣāntiś cêti |

tatra duṣkhâdhivāsanakṣāntivipakṣo 'niṣṭâgamaprāptaduṣkhabhīrutā |

iṣṭavighātaprāptaś ca sukhâbhiṣvaṅgas tābhyāṃ daurmanasyaṃ |

tato dveṣo līnatā ca ||

atâivâha candrapradīpasūtre |

sukhe 'nabhiṣvaṅgaḥ |

duṣkhe 'vaimukhyam iti ||

ratnameghasūtre 'py uktaṃ |

yae ime ādhyātmikāḥ śokaparidevaduṣkha daurmanasyôpāyāsās tān kṣamate 'dhivāsayatîti ||

[ Bendall ed p180 ---> ]

āryôgradattaparipṛcchāyām apy uktaṃ |

punar aparaṃ gṛhapate gṛhiṇā bodhisatvenânunayapratighâpagatena bhavitavyam aṣṭalokadharmânanuliptena |

tena bhogalābhena vā bhāryāputralābhena vā dhanadhānyavittalābhena vā nônnamitavyaṃ na praharṣitavyaṃ |

sarvavipattiṣu cânena nâvanamitavyaṃ |

na durmanasā bhavitavyaṃ evaṃ cânena pratyavekṣitavyaṃ |

māyākṛtaṃ sarvasaṃskṛtaṃ viṭhapanapratyupasthānalakṣ-

[ Cambridge MS f86a ---> ]

aṇaṃ |

karmavipākanirvṛttā hy ete |

yad idaṃ mātāpitṛputrabhāryādāsīdāsakarmakarapauruṣeyamitrâmātyajñātisālohitā |

nâite mama svakāḥ |

nâham eteṣām iti ||

api ca |

yady asty eva pratīkāro daurmanasyena tatra kim |

pratīkāre 'pi muhyeta durmanāḥ krodhamūrcchitaḥ ||

līnatvād vā hatôtsāho gṛhyate parayâpadā |

taccintayā mudhā yānti hrasvam āyur muhur muhuḥ ||

tenâbhyāsāt tyajed etaṃ nirarthakam anarthavat ||

kathaṃ ca daurmanasyatyāgo 'bhyasyate |

laghusukumāracittôtsargāt ||

yathôktam ugradattaparipṛcchāyāṃ |

apagatatūlapicûpamatācittasyêti ||

āryagaṇḍavyūhe 'py uktaṃ |

duryodhanaṃ cittaṃ te dārike utpādayitavyaṃ sarvakleśanirghātāya |

aparājitacittaṃ sarvâbhiniveśavinirbhedāya |

akṣobhyacittaṃ viṣamâśayatvasāgarâvartaprayāteṣv iti ||

na câbhyāsasya duṣkaraṃ nāma kiñcid asti |

tathā hi mūḍhatarāṇām api tāvad bhārahāraka-

[ Bendall ed p181 ---> ]

kaivartakarṣakâdīnāṃ duṣkhâbhyāsāt kṣudrataraphale 'pi vastuni saṃrūḍhakiṇâṅkitaṃ cittam avasādena na paribhūyate |

kiṃ punaḥ sarvasaṃsārasukhasarvabodhisatva sukhânuttarapadasamadhigamaphale karmaṇi |

tathā prākṛtâpi kiñcid apakāriṣv ātmaduṣkṛtenâiva hateṣu svayaṃ mṛtyuṣu prahartuṃ gāḍhaprahāravedanâpi saṃgrāmayanty eva |

ki.ṃ punar drāghiṣṭhakālâpakāriṣu duṣkhôpāttakuśaladhanalavastainyeṣu narakeṣu nâvadhyaghātakeṣu bhavacārakapālakeṣu niḥsaraṇadvāradignāśakeṣv ānukūlye 'pi dṛḍhataravādhākareṣv anapakṛtavairiṣv anavadhikalpâbaddhadṛḍhavaireṣu kleśaśatruṣu prahartum utsāho duṣkhasahanaṃ vā na bhavet |

viśeṣatas tribhuvanavijayayā baddhaparikarasya māraśavarapratigṛhītajagadbandimokṣāya saṃgrāmayataḥ |

tatrâtmaduṣkhâbhyāsapūrvakaṃ kaṣṭaṃ kaṣṭatarâbhyāsaḥ sidhyati |

yathā câbhyāsavaśāt satvānāṃ duṣkhasukhasa/mjñā |

tathā sarvaduṣkhôtpādeṣu sukhasaṃjñā pratyupasthānâbhyāsāt sukhasaṃjñâiva pratyupatiṣṭhate |

etan niṣyandaphalaṃ ca sarvadharmasukhâkrāntaṃ nāma samādhiṃ pratila-

[ Cambridge MS f86b ---> ]

bhate ||

uktaṃ hi pitāputrasamāgame |

asti bhagavan sarvadharmasukhakrānto nāma samādhiḥ |

yasya samādheḥ pratilambhād bodhisatvaḥ sarvârambaṇavastuṣu sukhām eva vedanāṃ vedayate |

nâduṣkhâsukhāṃ |

tasya nairayikām api kāraṇāṃ kāryamāṇasya sukhasaṃjñâiva pratyupasthitā bhavati |

mānuṣīm api kāraṇāṃ kāryamāṇasya hasteṣv api chidyamāneṣu pādeṣv api karṇeṣv api nāsāsv api sukhasaṃjñâiva pratyupasthitā bhavati |

vetrair api tāḍyamānasyârddhavetrair api kaśābhir api tāḍyamānasya sukhasaṃ-

[ Bendall ed p182 ---> ]

jñâiva pravartate bandhanâgāreṣv api praks.iptasya ||

pe ||

tailapācikaṃ vā kriyamāṇasya |

ikṣukuṭṭitavad vā kuṭṭhyamānasya |

naḍacippitikaṃ vā cipyamānasya tailapradyotikaṃ vâdīpyamānasya sarpiḥpradyotikaṃ vā dadhipradyotikaṃ vâdīpyamānasya sukhasaṃjñâiva pratyupasthitā bhavati |

ulkāmukhaṃ vā hriyamāṇasya siṃhamukhaṃ vā hriyamāṇasya śuṣkavarttikāṃ vā vartyamānasya ||

pe ||

kārṣāpaṇacchedikaṃ vā chidyamānasya piṣṭapācanikaṃ vā pācyamānasya hastibhir vā mardyamānasya sukhasaṃjñâiva pravartate |

akṣiṇy-utpāṭhyamāne jīvaśūlikam api kriyamāṇasya sarvaśo vâghātaṃ nirṇīya śirasi vā prapātyamāne sukhasaṃjñâiva pravartate |

na duṣkhasaṃjñā |

nâduṣkhâsukhasaṃjñā ||

tat kasya hetoḥ |

tathā hi bodhisatvasya mahāsatvasya dīrgharātraṃ caryāṃ caratâitat praṇidhānam abhūt |

ye māṃ bhojayeran |

te upaśamaśamasukhasya lābhino-

[ Cambridge MS f87a ---> ]

bhaveyuḥ |

ye māṃ pālayeyuḥ satkuryur gurukuryur mānayeyuḥ pūjayeyuḥ sarve te upaśamasukhasya lābhino bhaveyuḥ |

ye 'pi mām ākrośeyur visparśeyus tāḍayeyuḥ śastreṇâchindyur yāvat sarvaśo jīvitād vyaparopayeyuḥ sarve te saṃbodhisukhasya lābhino bhaveyuḥ |

anuttarāṃ samyaksaṃbodhim abhisaṃbudhyerann iti ||

sâibhir manaskāraiḥ samanvāgatâitena karmaṇā |

ebhiḥ praṇidhibhiḥ samanvāgataḥ sarvasatvânugatāṃ sukhasaṃjñām āsevate nisevate bhāvayati bahulīkaroti |

sa tasya karmaṇo vipākena sarvadharmasukhâkrāntaṃ nāma samādhiṃ pratilabhate |

yasmin samaye bodhisatvena sarvadharmasukhâkrānto nāma samādhiḥ pratilabdho bhavati tasmin samaye 'kṣobhyo bhavaty asaṃhāryaḥ sarvamārakarmabhir iti vistaraḥ ||

ayaṃ hi prayogaḥ sarvaparityāgapūraṇaḥ |

sarvacaryāduṣkaracaryāsādhanaḥ sarvakṣāntidṛḍhīkaraṇaḥ sarvavīryâsaṃsādanaḥ |
sarvadhyānaprajñâṅgasaṃbhāraḥ |

tasmān nityamuditaḥ syāt ||

[ Bendall ed p183 ---> ]

yathâha candrapradīpasūtre |

sagauravaḥ prītamanāḥ sadā bhavet |

saumyāya dṛṣṭīya sadā sthito bhaved |

iti ||

uktaṃ câkṣayamatisūtre |

tatra katamā muditā |

yāvad dharmânusmaraṇāt prītiḥ prasādaḥ prāmodyaṃ cittasyânavalīnatânavamṛdyatâparitarṣaṇā |

sarvakāmaratīnām apakarṣaṇā sarvadharmaratīnāṃ pratiṣṭhānaṃ |

cittasya prāmodyaṃ kāyasyâudbilyaṃ buddheḥ saṃpraharṣaṇaṃ manasôtplavaḥ |

tathāgatakāyâbhinandanaratir lakṣaṇânuvyañjanavibhūṣaṇaparyeṣṭikauśalyaṃ |

kuśaladharmaśravaṇâparikhedatā |

tatvadharmapratiśaraṇapratipattiprītiprasādapramodyaṃ muditasya dharmôtplavaḥ |

satataṃ satveṣv apratihatabuddhitā |

tīvracchandatā |

buddhadharmaparyeṣṭiṣu tasya ca dharmacchandasyânutsṛjanatā |

udāreṣu buddhadharmeṣv adhimuktiḥ |

vimuktiḥ prādeśikayānâpakṛṣṭacittôtpādaḥ |

mātsaryâsaṃkucitaś cittôtpādaḥ |

yācitasya dātukāmatā |

dadato dattvā ca trimaṇḍalapariśodhitaṃ dānaprāmodyaṃ |

śīlavatsu sadā prasādaḥ |

duḥśīleṣv anugrahaprītiḥ |

svaśīlapariśuddhyā sarvadurgandham atikramâśvāsanaṃ |

tathāgataśīlapariṇāmanatā |

dṛḍhâbhedyatā |

paraduruktadurāgateṣu vacanapatheṣv apratihatacittatā |

kṣāntisauratyaṃ |

nirmānatā |

[ Cambridge MS f87b ---> ]

guruṣu gauravâvanāmaś citrīkāraḥ |

sadā smitamukhatā bhṛkuṭivigatatā |

pūrvâbhilāpitâkuhanatâneṣyaiṣikatā śuddhâśayatā cittâkarkaśatâkuṭilatā |

sarvatrânuśaṃsadarśitâtmaskhalitapratyavekṣitā |

āpattiṣv acodanatā saṃrañjanīyadharmeṣv anuvartanatā |

śāstṛprema bodhisatveṣu |

ātmaprema dharmeṣu |

jīvitaprema tathāga-

[ Bendall ed p184 ---> ]

teṣu |

mātāpitṛprema guruṣu |

putraprema satveṣu |

buddhapremâcāryôpādhyāyeṣu |

uttamâṅgaśiraḥprema pratipattiṣu |

hastapādaprema pāramitāsu |

sarvaratnaprema dharmabhāṇakeṣu |

sarvaratikrīḍāpremânuśāsanīṣu |

ārogyaprema saṃtuṣṭau |

bhaiṣajyaprema dharmaparyeṣṭiṣu |

vaidyaprema codakasmārakeṣu |

iti hi yā sarvêndriyeṣv anavalīnêndriyatêyam ucyate muditêty ādi ||

atra ca śikṣitān bodhisatvān idaṃ vacanam alaṃkaroti yad uktam āryamahāmeghe |

nirayagaticittanityasamādhānaśīlāś ca nirayagatipriyāś ca nirayagatipattanavaṇijaś ca bhavanti |

nirayalolāś ca bhavanti nirayalobhamatsariṇaś ca nirayâgnicittapraguṇṇāḥ bhavantîti ||

uktā duṣkhâdhivāsanā kṣāntiḥ ||

āryasāgaramatisūtre tu trividhâpi kṣāntir uktā |

iha sāgaramate bodhisatvo mahāsatvaḥ sarvajñatācittôtpādaratne |

anāryair duḥśīlaiḥ satvair mārair mārakāyikābhir vā devatābhir mārâdhiṣṭhitair vā māradūtair vā viheṭhyamānaḥ samīryamāṇaḥ kṣobhyamānas tarjyamānas tāḍyamāno na bhidyate tato | adhyāśayacittôtpādo na bhidyate sarvasatvapramokṣamahākaruṇāvīryârambhāt |

na bhidyate triratnavaṃśânupacchedaparākramāt |

na bhidyate sarvadharmasamudānayanakuśalaprayogāt |

na bhidyate lakṣaṇânuvyañjanapariniṣpattigatāt puṇyasaṃbhārôpacayāt |

na bhidyate buddhakṣetrapariśuddhyabhinirhārâhṛtād autsukyāt |

na bhidyate sarvadharmâparigrahâbhiyuktāt kāyajīvitôtsargāt |

na bhidyate sarvasatvaparipācanâbhiyuktād ātmasaukhyânadhyavasānāt |

sâivam adhyāśayasaṃpannâiva samānaḥ

[ Bendall ed p185 ---> ]

sarvasatvānām antikād uccaghanāṃ sahate |

unmananāṃ kutsanāṃ sahate

[ Cambridge MS f88a ---> ]

sarvasatvānām ākrośaparibhāṣāṃ duruktadurāgatān vacanapathān sahate |

sarvasatvapīḍāṃ sahate |

sarvasatvabhārāṃś ca sahate uttārayati vā na ca khidyate |

na ca līyate |

na saṃlīyate |

na viṣīdati |

balam upadarśayati |

sthāma saṃjanayati |

vīryam ārabhate |

parākramaṃ parākramate |

utsāhaṃ janayati |

unmūḍhacittaṃ nigṛhṇāti |

sâkruṣṭo na pratyākrośati |

tāḍito na pratitāḍayati |

roṣito na pratiroṣayati |

kruddhāya na pratikrudhyati |

evaṃ cittagaṇanāsaṃnāhaṃ saṃnahyati | ...

[ Bendall ed p186 ---> ]

sacet punar ete satvā yāvanto daśasu dikṣu prabhāvyamānāḥ prabhāvyante te sarve 'siśaktitomarapāliyogena māṃ pṛṣṭhataḥ pṛṣṭhato 'nubadhnīyuḥ |

yatrâiṣa pṛthivīpradeśe sthito vā niṣaṇṇo vā caṅkramyamāṇo vā śayāno vā bodhicittam utpādayiṣyati dānacittaṃ vā yāvat prajñācittaṃ vā śrutakuśalamūlacittaṃ vôtpādayiṣyati tatrâsya pṛthivīpradeśe śatadhābadarīpattrapramāṇaṃ kāyaṃ chetsyāmo vikariṣyāmo vidhvaṃsayiṣyāmas |

te cet sarvasatvā mām ākrośayeyuḥ paribhāṣeran kutsayeyuḥ paṃsayeyur asatyābhir vāgbhiḥ paruṣābhir vāgbhiḥ samuccareyur adhiṣṭhitânarthakarmāṇaḥ śatadhābadarīpattrapramāṇaṃ mama kāyaṃ chindhyur bhindyur vikareyur vidhvaṃsayeyuḥ |

evaṃ mayā na kasyacit satvasyântike kṣobhacittam utpādayitavyaṃ |

tat kasya hetoḥ |

pūrvā koṭiḥ saṃsārasyâpramāṇīkṛtā yatra me 'yam ātmabhāvo narakagatasyâpi tiryagyonigatasyâpi yamalokagatasyâpi manuṣyagatasyâpi kāmâhārapaliguddhasya dharmān aśrutavato viṣamâjīvagocarasya nirarthakajīvinaḥ aṅgapratyaṅgasya śatadhā chinno bhinno nikṛtto vividhābhiś ca kāraṇābhiḥ kārito na ca mayā tato nidānam ātmârthaṃ kṛto na parârthaḥ |

sacet punar punar mamâite sarvasatvâparântakoṭiṃ chindyur bhindyur vikireyur vidhvaṃsayeyus tathâpi mayâparityaktâiva sarvajñatā |

aparityaktâiva sarvasatvāḥ |

aparityaktaḥ kuśalo charmachandaḥ |

tat kasya hetoḥ |

sarvā hy eṣā kāyapīḍā kāyavi-

[ Bendall ed p187 ---> ]

va-

[ Cambridge MS f88b ---> ]

rtanā |

nairayikasya duṣkhasya śatatamīm api kalāṃ nôpaiti yāvad upaniṣadam api na kṣamate |

narakâvāsam apy aham utsahe |

na punar mayā buddhadharmāḥ parityaktavyā na sarvasatvârambaṇā mahākaruṇā ||

pe ||

yan nidānaṃ punar vyāpādôtpadyeta |

taṃ vayaṃ dharmaṃ prahāsyāmaḥ |

katamaś ca sa dharmo |

yad uta kāyaprema kāyaniketaḥ kāyâdhyavasānaṃ |

utsṛṣṭaś ca kāyôtsṛṣṭo vyāpādaḥ |

evaṃ dharmagaṇanâviṣṭaḥ sāgaramate bodhisatvaḥ sarvasatvapīḍāṃ sahate ||

pe ||

yaḥ kāyasyôtsargaḥ kāyaparityāgaḥ kāyânavekṣā |

iyam asya dānapāramitā ||

yat kāye chidyamāne sarvasatvān maitryā spharati |

vedanābhiś ca na saṃhriyate |

iyam asya śīlapāramitā ||

yat kāye chidyamāne yâivâsya kāyaṃ chindati teṣām eva pramokṣârthaṃ kṣamate |

na ca cittena kṣaṇyate kṣāntibalaṃ côpadarśayatîyam asya kṣāntipāramitā ||

yena vīryeṇa taṃ sarvajñatāchandaṃ nôtsṛjati cittabalâdhīnaṃ ca pratigṛhṇāti |

saṃsāram eva cânubadhnāti |

kuśalamūlârambham eva cârabhate |

iyam asya vīryapāramitā ||

yat kāye vikīryamāṇe tat sarvajñatācittôtpādaratnaṃ kartuṃ na saṃmuhyati bodhim evâpekṣate śāntapraśāntam eva pratyavekṣate |

iyam asya dhyānapāramitā ||

yat kāye chidyamāne kāyasya tṛṇakāṣṭhakuḍyavatpratibhāsôpamatāṃ pratyavekṣate māyādharmatāṃ ca kāyasyâvatarati |

bhūtânityatāṃ ca bhūtaduṣkhatāṃ ca bhūtânātmatāṃ ca bhūtaśāntatāṃ ca kāyasyôpanidhyāyati |

iyam asya prajñāpāramitêti vistaraḥ ||

pe ||

punar aparam asyâivaṃ bhavati |

eṣa satvaḥ kusīdaḥ śukladharmarahitaḥ |

sa mām ākrośayati paribhāṣate |

hanta vayam ārabdhavīryā bhaviṣyāmaḥ |

atṛptāḥ kuśalamūlaparyeṣaṇâbhiyuktā |

eṣâiva tāvan mayā satvaḥ pūrvataraṃ bodhimaṇḍe niṣādayitavyaḥ |

paścān mayânuttarā samyaksaṃbodhir abhisaṃ-

[ Bendall ed p188 ---> ]

boddhavyêti ||

pe ||

īdṛśānām asmābhiḥ satvānām adāntānām aguptānām anupaśāntānām arthāya saṃnŌühŌüḥ saṃnaddhavyŌüḥ ||

pe ||

hanta vayaṃ dharmatāṃ pratisariṣyāmaḥ |

ko 'trâkrośati vâkruśyate vā |

sa parigave-

[ Cambridge MS f89a ---> ]

ṣamāṇo na taṃ dharmam upalabhate |

yâkrośati vâkruśyate vā |

sâtmaparânupalabdhôpalambhadṛṣṭivigataḥ kṣamatae iti ||

bhagavatyām apy uktaṃ |

evaṃ cittam utpādayati |

yena mayā sarvasatvānāṃ vivādôtsārayitavyaḥ |

so 'haṃ svayam eva vivadāmi |

lābhā me durlabdhā yo 'haṃ jalpite pratijalpāmi |

yena mayā sarvasatvānāṃ saṃkramabhūtena bhavitavyaṃ so 'haṃ parasya tvam ity api vācaṃ bhāṣe |

paruṣaṃ vā prativāco dadāmi |

idaṃ mayā nâiva vaktavyaṃ jaḍasamena |

eḍakamūkasamena mayā kalahavivādeṣu bhavitavyaṃ |

parato duruktān durāgatān durbhāṣitān bhāṣyamāṇān vacanapathān śṛṇvatā cittaṃ nâghātayitavyaṃ |

pareṣām antike na mamâitat sādhu na pratirūpaṃ yo 'haṃ parasya doṣântaraṃ saṃjanayeyam |

etan na mama pratirūpaṃ yad ahaṃ pareṣāṃ doṣântaram api saṃśrotavyaṃ manye |

tat kasya hetoḥ |

na mayâśayo vikopayitavyo yena mayā sarvasatvāḥ sarvasukhôpadhānena sukhayitavyāḥ parinirvāpayitavyāś cânuttarāṃ samyaksaṃbodhim abhisaṃbudhya tatra nāmâhaṃ vyāpadye |

na ca mayā pareṣāṃ svaparāddhānām api vyāpattavyaṃ |

sa nāmâhaṃ mohaṃ kṣobhaṃ gacchāmi |

idaṃ tu mayā karaṇīyaṃ |

dṛḍhaparākramatayā parākrāntavyaṃ |

na mayā jīvitântarāye 'pi kriyamāṇe kṣobhaḥ karaṇīyaḥ |

na mayā bhṛkuṭī mukhe [[DOUBT]] utpādayitavyêti ||

bodhisatvaprātimokṣe 'py uktam |

ye kruddhāḥ satvās tān āśvāsayati kṣamāpayati |

anulomayati dharmeṇa toṣayatîti ||

iti śikṣāsamuccaye kṣāntipāramitā paricchedo navamaḥ ||



Copyright (c) 2002 by Jens Braarvig - Oslo