Santideva: Siksasamuccaya 9. Ksantiparamita Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ k«ÃntipÃramità navama÷ pariccheda÷ || tad evam avirataprav­ttÃæ bahusukhÃæ dau÷Ó-ly“tpattiæ rak«ann evaæ ca karmƒvaraïavibandham apanayan kleÓaviÓodhane prayateta || tatrƒdau tÃvat k«ameta | ak«amasya hi Órutƒdau vÅryaæ pratihanyate 'khedasahatvÃt | aÓrutavÃæÓ ca na samÃdhyupÃyaæ jÃnÃti | nƒpi kleÓaÓodhan“pÃyam | tasmÃd akhinna÷ Órutam e«eta | j¤Ãnato 'pi saækÅrïacÃriïa÷ samÃdhÃnaæ du«karam iti | saæÓrayeta vanaæ tata÷ | tatrƒpi vik«epapraÓamanƒnabhiyuktasya cittaæ na samÃdhÅyatae iti | samÃdhÃnÃya yujyeta | samÃhitasya ca na ki¤cit phalam anyatra kleÓaÓodhanÃd iti | bhÃvayed aÓubhƒdikaæ || ity etÃni tÃvat kleÓaÓuddher uddeÓapadÃni || idÃnÅæ nirdeÓ“cyate | tatra k«Ãntis trividhà dharmasaægÅtisÆtre 'bhihità | du«khƒdhivÃsanak«Ãnti÷ | dharmanidhyÃnak«Ãnti÷ | parƒpakÃramar«aïak«ÃntiÓ cˆti | tatra du«khƒdhivÃsanak«Ãntivipak«o 'ni«ÂƒgamaprÃptadu«khabhÅrutà | i«ÂavighÃtaprÃptaÓ ca sukhƒbhi«vaÇgas tÃbhyÃæ daurmanasyaæ | tato dve«o lÅnatà ca || atƒivƒha candrapradÅpasÆtre | sukhe 'nabhi«vaÇga÷ | du«khe 'vaimukhyam iti || ratnameghasÆtre 'py uktaæ | yae ime ÃdhyÃtmikÃ÷ Óokaparidevadu«kha daurmanasy“pÃyÃsÃs tÃn k«amate 'dhivÃsayatŒti || [ Bendall ed p180 ---> ] Ãry“gradattaparip­cchÃyÃm apy uktaæ | punar aparaæ g­hapate g­hiïà bodhisatvenƒnunayapratighƒpagatena bhavitavyam a«Âalokadharmƒnanuliptena | tena bhogalÃbhena và bhÃryÃputralÃbhena và dhanadhÃnyavittalÃbhena và n“nnamitavyaæ na prahar«itavyaæ | sarvavipatti«u cƒnena nƒvanamitavyaæ | na durmanasà bhavitavyaæ evaæ cƒnena pratyavek«itavyaæ | mÃyÃk­taæ sarvasaæsk­taæ viÂhapanapratyupasthÃnalak«- [ Cambridge MS f86a ---> ] aïaæ | karmavipÃkanirv­ttà hy ete | yad idaæ mÃtÃpit­putrabhÃryÃdÃsÅdÃsakarmakarapauru«eyamitrƒmÃtyaj¤ÃtisÃlohità | nƒite mama svakÃ÷ | nƒham ete«Ãm iti || api ca | yady asty eva pratÅkÃro daurmanasyena tatra kim | pratÅkÃre 'pi muhyeta durmanÃ÷ krodhamÆrcchita÷ || lÅnatvÃd và hat“tsÃho g­hyate parayƒpadà | taccintayà mudhà yÃnti hrasvam Ãyur muhur muhu÷ || tenƒbhyÃsÃt tyajed etaæ nirarthakam anarthavat || kathaæ ca daurmanasyatyÃgo 'bhyasyate | laghusukumÃracitt“tsargÃt || yath“ktam ugradattaparip­cchÃyÃæ | apagatatÆlapic–pamatÃcittasyˆti || Ãryagaï¬avyÆhe 'py uktaæ | duryodhanaæ cittaæ te dÃrike utpÃdayitavyaæ sarvakleÓanirghÃtÃya | aparÃjitacittaæ sarvƒbhiniveÓavinirbhedÃya | ak«obhyacittaæ vi«amƒÓayatvasÃgarƒvartaprayÃte«v iti || na cƒbhyÃsasya du«karaæ nÃma ki¤cid asti | tathà hi mƬhatarÃïÃm api tÃvad bhÃrahÃraka- [ Bendall ed p181 ---> ] kaivartakar«akƒdÅnÃæ du«khƒbhyÃsÃt k«udrataraphale 'pi vastuni saærƬhakiïƒÇkitaæ cittam avasÃdena na paribhÆyate | kiæ puna÷ sarvasaæsÃrasukhasarvabodhisatva sukhƒnuttarapadasamadhigamaphale karmaïi | tathà prÃk­tƒpi ki¤cid apakÃri«v Ãtmadu«k­tenƒiva hate«u svayaæ m­tyu«u prahartuæ gìhaprahÃravedanƒpi saægrÃmayanty eva | ki.æ punar drÃghi«ÂhakÃlƒpakÃri«u du«kh“pÃttakuÓaladhanalavastainye«u narake«u nƒvadhyaghÃtake«u bhavacÃrakapÃlake«u ni÷saraïadvÃradignÃÓake«v ÃnukÆlye 'pi d­¬hataravÃdhÃkare«v anapak­tavairi«v anavadhikalpƒbaddhad­¬havaire«u kleÓaÓatru«u prahartum utsÃho du«khasahanaæ và na bhavet | viÓe«atas tribhuvanavijayayà baddhaparikarasya mÃraÓavarapratig­hÅtajagadbandimok«Ãya saægrÃmayata÷ | tatrƒtmadu«khƒbhyÃsapÆrvakaæ ka«Âaæ ka«ÂatarƒbhyÃsa÷ sidhyati | yathà cƒbhyÃsavaÓÃt satvÃnÃæ du«khasukhasa/mj¤Ã | tathà sarvadu«kh“tpÃde«u sukhasaæj¤Ã pratyupasthÃnƒbhyÃsÃt sukhasaæj¤ƒiva pratyupati«Âhate | etan ni«yandaphalaæ ca sarvadharmasukhƒkrÃntaæ nÃma samÃdhiæ pratila- [ Cambridge MS f86b ---> ] bhate || uktaæ hi pitÃputrasamÃgame | asti bhagavan sarvadharmasukhakrÃnto nÃma samÃdhi÷ | yasya samÃdhe÷ pratilambhÃd bodhisatva÷ sarvƒrambaïavastu«u sukhÃm eva vedanÃæ vedayate | nƒdu«khƒsukhÃæ | tasya nairayikÃm api kÃraïÃæ kÃryamÃïasya sukhasaæj¤ƒiva pratyupasthità bhavati | mÃnu«Åm api kÃraïÃæ kÃryamÃïasya haste«v api chidyamÃne«u pÃde«v api karïe«v api nÃsÃsv api sukhasaæj¤ƒiva pratyupasthità bhavati | vetrair api tìyamÃnasyƒrddhavetrair api kaÓÃbhir api tìyamÃnasya sukhasaæ- [ Bendall ed p182 ---> ] j¤ƒiva pravartate bandhanƒgÃre«v api praks.iptasya || pe || tailapÃcikaæ và kriyamÃïasya | ik«ukuÂÂitavad và kuÂÂhyamÃnasya | na¬acippitikaæ và cipyamÃnasya tailapradyotikaæ vƒdÅpyamÃnasya sarpi÷pradyotikaæ và dadhipradyotikaæ vƒdÅpyamÃnasya sukhasaæj¤ƒiva pratyupasthità bhavati | ulkÃmukhaæ và hriyamÃïasya siæhamukhaæ và hriyamÃïasya Óu«kavarttikÃæ và vartyamÃnasya || pe || kÃr«Ãpaïacchedikaæ và chidyamÃnasya pi«ÂapÃcanikaæ và pÃcyamÃnasya hastibhir và mardyamÃnasya sukhasaæj¤ƒiva pravartate | ak«iïy-utpÃÂhyamÃne jÅvaÓÆlikam api kriyamÃïasya sarvaÓo vƒghÃtaæ nirïÅya Óirasi và prapÃtyamÃne sukhasaæj¤ƒiva pravartate | na du«khasaæj¤Ã | nƒdu«khƒsukhasaæj¤Ã || tat kasya heto÷ | tathà hi bodhisatvasya mahÃsatvasya dÅrgharÃtraæ caryÃæ caratƒitat praïidhÃnam abhÆt | ye mÃæ bhojayeran | te upaÓamaÓamasukhasya lÃbhino- [ Cambridge MS f87a ---> ] bhaveyu÷ | ye mÃæ pÃlayeyu÷ satkuryur gurukuryur mÃnayeyu÷ pÆjayeyu÷ sarve te upaÓamasukhasya lÃbhino bhaveyu÷ | ye 'pi mÃm ÃkroÓeyur visparÓeyus tìayeyu÷ Óastreïƒchindyur yÃvat sarvaÓo jÅvitÃd vyaparopayeyu÷ sarve te saæbodhisukhasya lÃbhino bhaveyu÷ | anuttarÃæ samyaksaæbodhim abhisaæbudhyerann iti || sƒibhir manaskÃrai÷ samanvÃgatƒitena karmaïà | ebhi÷ praïidhibhi÷ samanvÃgata÷ sarvasatvƒnugatÃæ sukhasaæj¤Ãm Ãsevate nisevate bhÃvayati bahulÅkaroti | sa tasya karmaïo vipÃkena sarvadharmasukhƒkrÃntaæ nÃma samÃdhiæ pratilabhate | yasmin samaye bodhisatvena sarvadharmasukhƒkrÃnto nÃma samÃdhi÷ pratilabdho bhavati tasmin samaye 'k«obhyo bhavaty asaæhÃrya÷ sarvamÃrakarmabhir iti vistara÷ || ayaæ hi prayoga÷ sarvaparityÃgapÆraïa÷ | sarvacaryÃdu«karacaryÃsÃdhana÷ sarvak«Ãntid­¬hÅkaraïa÷ sarvavÅryƒsaæsÃdana÷ | sarvadhyÃnapraj¤ƒÇgasaæbhÃra÷ | tasmÃn nityamudita÷ syÃt || [ Bendall ed p183 ---> ] yathƒha candrapradÅpasÆtre | sagaurava÷ prÅtamanÃ÷ sadà bhavet | saumyÃya d­«ÂÅya sadà sthito bhaved | iti || uktaæ cƒk«ayamatisÆtre | tatra katamà mudità | yÃvad dharmƒnusmaraïÃt prÅti÷ prasÃda÷ prÃmodyaæ cittasyƒnavalÅnatƒnavam­dyatƒparitar«aïà | sarvakÃmaratÅnÃm apakar«aïà sarvadharmaratÅnÃæ prati«ÂhÃnaæ | cittasya prÃmodyaæ kÃyasyƒudbilyaæ buddhe÷ saæprahar«aïaæ manas“tplava÷ | tathÃgatakÃyƒbhinandanaratir lak«aïƒnuvya¤janavibhÆ«aïaparye«ÂikauÓalyaæ | kuÓaladharmaÓravaïƒparikhedatà | tatvadharmapratiÓaraïapratipattiprÅtiprasÃdapramodyaæ muditasya dharm“tplava÷ | satataæ satve«v apratihatabuddhità | tÅvracchandatà | buddhadharmaparye«Âi«u tasya ca dharmacchandasyƒnuts­janatà | udÃre«u buddhadharme«v adhimukti÷ | vimukti÷ prÃdeÓikayÃnƒpak­«Âacitt“tpÃda÷ | mÃtsaryƒsaækucitaÓ citt“tpÃda÷ | yÃcitasya dÃtukÃmatà | dadato dattvà ca trimaï¬alapariÓodhitaæ dÃnaprÃmodyaæ | ÓÅlavatsu sadà prasÃda÷ | du÷ÓÅle«v anugrahaprÅti÷ | svaÓÅlapariÓuddhyà sarvadurgandham atikramƒÓvÃsanaæ | tathÃgataÓÅlapariïÃmanatà | d­¬hƒbhedyatà | paraduruktadurÃgate«u vacanapathe«v apratihatacittatà | k«Ãntisauratyaæ | nirmÃnatà | [ Cambridge MS f87b ---> ] guru«u gauravƒvanÃmaÓ citrÅkÃra÷ | sadà smitamukhatà bh­kuÂivigatatà | pÆrvƒbhilÃpitƒkuhanatƒne«yai«ikatà ÓuddhƒÓayatà cittƒkarkaÓatƒkuÂilatà | sarvatrƒnuÓaæsadarÓitƒtmaskhalitapratyavek«ità | Ãpatti«v acodanatà saæra¤janÅyadharme«v anuvartanatà | ÓÃst­prema bodhisatve«u | Ãtmaprema dharme«u | jÅvitaprema tathÃga- [ Bendall ed p184 ---> ] te«u | mÃtÃpit­prema guru«u | putraprema satve«u | buddhapremƒcÃry“pÃdhyÃye«u | uttamƒÇgaÓira÷prema pratipatti«u | hastapÃdaprema pÃramitÃsu | sarvaratnaprema dharmabhÃïake«u | sarvaratikrŬÃpremƒnuÓÃsanÅ«u | Ãrogyaprema saætu«Âau | bhai«ajyaprema dharmaparye«Âi«u | vaidyaprema codakasmÃrake«u | iti hi yà sarvˆndriye«v anavalÅnˆndriyatˆyam ucyate muditˆty Ãdi || atra ca Óik«itÃn bodhisatvÃn idaæ vacanam alaækaroti yad uktam ÃryamahÃmeghe | nirayagaticittanityasamÃdhÃnaÓÅlÃÓ ca nirayagatipriyÃÓ ca nirayagatipattanavaïijaÓ ca bhavanti | nirayalolÃÓ ca bhavanti nirayalobhamatsariïaÓ ca nirayƒgnicittapraguïïÃ÷ bhavantŒti || uktà du«khƒdhivÃsanà k«Ãnti÷ || ÃryasÃgaramatisÆtre tu trividhƒpi k«Ãntir uktà | iha sÃgaramate bodhisatvo mahÃsatva÷ sarvaj¤atÃcitt“tpÃdaratne | anÃryair du÷ÓÅlai÷ satvair mÃrair mÃrakÃyikÃbhir và devatÃbhir mÃrƒdhi«Âhitair và mÃradÆtair và viheÂhyamÃna÷ samÅryamÃïa÷ k«obhyamÃnas tarjyamÃnas tìyamÃno na bhidyate tato | adhyÃÓayacitt“tpÃdo na bhidyate sarvasatvapramok«amahÃkaruïÃvÅryƒrambhÃt | na bhidyate triratnavaæÓƒnupacchedaparÃkramÃt | na bhidyate sarvadharmasamudÃnayanakuÓalaprayogÃt | na bhidyate lak«aïƒnuvya¤janaparini«pattigatÃt puïyasaæbhÃr“pacayÃt | na bhidyate buddhak«etrapariÓuddhyabhinirhÃrƒh­tÃd autsukyÃt | na bhidyate sarvadharmƒparigrahƒbhiyuktÃt kÃyajÅvit“tsargÃt | na bhidyate sarvasatvaparipÃcanƒbhiyuktÃd ÃtmasaukhyƒnadhyavasÃnÃt | sƒivam adhyÃÓayasaæpannƒiva samÃna÷ [ Bendall ed p185 ---> ] sarvasatvÃnÃm antikÃd uccaghanÃæ sahate | unmananÃæ kutsanÃæ sahate [ Cambridge MS f88a ---> ] sarvasatvÃnÃm ÃkroÓaparibhëÃæ duruktadurÃgatÃn vacanapathÃn sahate | sarvasatvapŬÃæ sahate | sarvasatvabhÃrÃæÓ ca sahate uttÃrayati và na ca khidyate | na ca lÅyate | na saælÅyate | na vi«Ådati | balam upadarÓayati | sthÃma saæjanayati | vÅryam Ãrabhate | parÃkramaæ parÃkramate | utsÃhaæ janayati | unmƬhacittaæ nig­hïÃti | sƒkru«Âo na pratyÃkroÓati | tìito na pratitìayati | ro«ito na pratiro«ayati | kruddhÃya na pratikrudhyati | evaæ cittagaïanÃsaænÃhaæ saænahyati | ... [ Bendall ed p186 ---> ] sacet punar ete satvà yÃvanto daÓasu dik«u prabhÃvyamÃnÃ÷ prabhÃvyante te sarve 'siÓaktitomarapÃliyogena mÃæ p­«Âhata÷ p­«Âhato 'nubadhnÅyu÷ | yatrƒi«a p­thivÅpradeÓe sthito và ni«aïïo và caÇkramyamÃïo và ÓayÃno và bodhicittam utpÃdayi«yati dÃnacittaæ và yÃvat praj¤Ãcittaæ và ÓrutakuÓalamÆlacittaæ v“tpÃdayi«yati tatrƒsya p­thivÅpradeÓe ÓatadhÃbadarÅpattrapramÃïaæ kÃyaæ chetsyÃmo vikari«yÃmo vidhvaæsayi«yÃmas | te cet sarvasatvà mÃm ÃkroÓayeyu÷ paribhëeran kutsayeyu÷ paæsayeyur asatyÃbhir vÃgbhi÷ paru«Ãbhir vÃgbhi÷ samuccareyur adhi«ÂhitƒnarthakarmÃïa÷ ÓatadhÃbadarÅpattrapramÃïaæ mama kÃyaæ chindhyur bhindyur vikareyur vidhvaæsayeyu÷ | evaæ mayà na kasyacit satvasyƒntike k«obhacittam utpÃdayitavyaæ | tat kasya heto÷ | pÆrvà koÂi÷ saæsÃrasyƒpramÃïÅk­tà yatra me 'yam ÃtmabhÃvo narakagatasyƒpi tiryagyonigatasyƒpi yamalokagatasyƒpi manu«yagatasyƒpi kÃmƒhÃrapaliguddhasya dharmÃn aÓrutavato vi«amƒjÅvagocarasya nirarthakajÅvina÷ aÇgapratyaÇgasya Óatadhà chinno bhinno nik­tto vividhÃbhiÓ ca kÃraïÃbhi÷ kÃrito na ca mayà tato nidÃnam Ãtmƒrthaæ k­to na parƒrtha÷ | sacet punar punar mamƒite sarvasatvƒparƒntakoÂiæ chindyur bhindyur vikireyur vidhvaæsayeyus tathƒpi mayƒparityaktƒiva sarvaj¤atà | aparityaktƒiva sarvasatvÃ÷ | aparityakta÷ kuÓalo charmachanda÷ | tat kasya heto÷ | sarvà hy e«Ã kÃyapŬà kÃyavi- [ Bendall ed p187 ---> ] va- [ Cambridge MS f88b ---> ] rtanà | nairayikasya du«khasya ÓatatamÅm api kalÃæ n“paiti yÃvad upani«adam api na k«amate | narakƒvÃsam apy aham utsahe | na punar mayà buddhadharmÃ÷ parityaktavyà na sarvasatvƒrambaïà mahÃkaruïà || pe || yan nidÃnaæ punar vyÃpÃd“tpadyeta | taæ vayaæ dharmaæ prahÃsyÃma÷ | katamaÓ ca sa dharmo | yad uta kÃyaprema kÃyaniketa÷ kÃyƒdhyavasÃnaæ | uts­«ÂaÓ ca kÃy“ts­«Âo vyÃpÃda÷ | evaæ dharmagaïanƒvi«Âa÷ sÃgaramate bodhisatva÷ sarvasatvapŬÃæ sahate || pe || ya÷ kÃyasy“tsarga÷ kÃyaparityÃga÷ kÃyƒnavek«Ã | iyam asya dÃnapÃramità || yat kÃye chidyamÃne sarvasatvÃn maitryà spharati | vedanÃbhiÓ ca na saæhriyate | iyam asya ÓÅlapÃramità || yat kÃye chidyamÃne yƒivƒsya kÃyaæ chindati te«Ãm eva pramok«ƒrthaæ k«amate | na ca cittena k«aïyate k«Ãntibalaæ c“padarÓayatŒyam asya k«ÃntipÃramità || yena vÅryeïa taæ sarvaj¤atÃchandaæ n“ts­jati cittabalƒdhÅnaæ ca pratig­hïÃti | saæsÃram eva cƒnubadhnÃti | kuÓalamÆlƒrambham eva cƒrabhate | iyam asya vÅryapÃramità || yat kÃye vikÅryamÃïe tat sarvaj¤atÃcitt“tpÃdaratnaæ kartuæ na saæmuhyati bodhim evƒpek«ate ÓÃntapraÓÃntam eva pratyavek«ate | iyam asya dhyÃnapÃramità || yat kÃye chidyamÃne kÃyasya t­ïakëÂhaku¬yavatpratibhÃs“pamatÃæ pratyavek«ate mÃyÃdharmatÃæ ca kÃyasyƒvatarati | bhÆtƒnityatÃæ ca bhÆtadu«khatÃæ ca bhÆtƒnÃtmatÃæ ca bhÆtaÓÃntatÃæ ca kÃyasy“panidhyÃyati | iyam asya praj¤ÃpÃramitˆti vistara÷ || pe || punar aparam asyƒivaæ bhavati | e«a satva÷ kusÅda÷ Óukladharmarahita÷ | sa mÃm ÃkroÓayati paribhëate | hanta vayam ÃrabdhavÅryà bhavi«yÃma÷ | at­ptÃ÷ kuÓalamÆlaparye«aïƒbhiyuktà | e«ƒiva tÃvan mayà satva÷ pÆrvataraæ bodhimaï¬e ni«Ãdayitavya÷ | paÓcÃn mayƒnuttarà samyaksaæbodhir abhisaæ- [ Bendall ed p188 ---> ] boddhavyˆti || pe || Åd­ÓÃnÃm asmÃbhi÷ satvÃnÃm adÃntÃnÃm aguptÃnÃm anupaÓÃntÃnÃm arthÃya saænÄuhÄu÷ saænaddhavyÄu÷ || pe || hanta vayaæ dharmatÃæ pratisari«yÃma÷ | ko 'trƒkroÓati vƒkruÓyate và | sa parigave- [ Cambridge MS f89a ---> ] «amÃïo na taæ dharmam upalabhate | yƒkroÓati vƒkruÓyate và | sƒtmaparƒnupalabdh“palambhad­«Âivigata÷ k«amatae iti || bhagavatyÃm apy uktaæ | evaæ cittam utpÃdayati | yena mayà sarvasatvÃnÃæ vivÃd“tsÃrayitavya÷ | so 'haæ svayam eva vivadÃmi | lÃbhà me durlabdhà yo 'haæ jalpite pratijalpÃmi | yena mayà sarvasatvÃnÃæ saækramabhÆtena bhavitavyaæ so 'haæ parasya tvam ity api vÃcaæ bhëe | paru«aæ và prativÃco dadÃmi | idaæ mayà nƒiva vaktavyaæ ja¬asamena | e¬akamÆkasamena mayà kalahavivÃde«u bhavitavyaæ | parato duruktÃn durÃgatÃn durbhëitÃn bhëyamÃïÃn vacanapathÃn Ó­ïvatà cittaæ nƒghÃtayitavyaæ | pare«Ãm antike na mamƒitat sÃdhu na pratirÆpaæ yo 'haæ parasya do«ƒntaraæ saæjanayeyam | etan na mama pratirÆpaæ yad ahaæ pare«Ãæ do«ƒntaram api saæÓrotavyaæ manye | tat kasya heto÷ | na mayƒÓayo vikopayitavyo yena mayà sarvasatvÃ÷ sarvasukh“padhÃnena sukhayitavyÃ÷ parinirvÃpayitavyÃÓ cƒnuttarÃæ samyaksaæbodhim abhisaæbudhya tatra nÃmƒhaæ vyÃpadye | na ca mayà pare«Ãæ svaparÃddhÃnÃm api vyÃpattavyaæ | sa nÃmƒhaæ mohaæ k«obhaæ gacchÃmi | idaæ tu mayà karaïÅyaæ | d­¬haparÃkramatayà parÃkrÃntavyaæ | na mayà jÅvitƒntarÃye 'pi kriyamÃïe k«obha÷ karaïÅya÷ | na mayà bh­kuÂÅ mukhe [[DOUBT]] utpÃdayitavyˆti || bodhisatvaprÃtimok«e 'py uktam | ye kruddhÃ÷ satvÃs tÃn ÃÓvÃsayati k«amÃpayati | anulomayati dharmeïa to«ayatŒti || iti Óik«Ãsamuccaye k«ÃntipÃramità paricchedo navama÷ || Copyright (c) 2002 by Jens Braarvig - Oslo