Santideva: Siksasamuccaya 9. Ksantiparamita Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 circumflex a 131 long i 227 circumflex i 140 long u 229 circulfelx u 150 vocalic r 231 long vocalic r 233 vocalic l 235 long vocalic l 237 circumflex e 136 circumflex o 147 velar n 239 palatal n 164 retroflex t 241 retroflex d 243 retroflex n 245 palatal s 247 retroflex s 249 anusvara 252 capital anusvara 253 visarga 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ kntipramit navama pariccheda || tad evam aviratapravtt bahusukh dau-lytpatti rakann eva ca karmvaraavibandham apanayan kleaviodhane prayateta || tatrdau tvat kameta | akamasya hi rutdau vrya pratihanyate 'khedasahatvt | arutav ca na samdhyupya jnti | npi kleaodhanpyam | tasmd akhinna rutam eeta | jnato 'pi sakracria samdhna dukaram iti | sarayeta vana tata | tatrpi vikepapraamannabhiyuktasya citta na samdhyatae iti | samdhnya yujyeta | samhitasya ca na kicit phalam anyatra kleaodhand iti | bhvayed aubhdika || ity etni tvat kleauddher uddeapadni || idn nirdecyate | tatra kntis trividh dharmasagtistre 'bhihit | dukhdhivsanaknti | dharmanidhynaknti | parpakramaraaknti cti | tatra dukhdhivsanakntivipako 'nigamaprptadukhabhrut | iavightaprpta ca sukhbhivagas tbhy daurmanasya | tato dveo lnat ca || ativha candrapradpastre | sukhe 'nabhivaga | dukhe 'vaimukhyam iti || ratnameghastre 'py ukta | yae ime dhytmik okaparidevadukha daurmanasypyss tn kamate 'dhivsayatti || [ Bendall ed p180 ---> ] rygradattaparipcchym apy ukta | punar apara ghapate ghi bodhisatvennunayapratighpagatena bhavitavyam aalokadharmnanuliptena | tena bhogalbhena v bhryputralbhena v dhanadhnyavittalbhena v nnnamitavya na praharitavya | sarvavipattiu cnena nvanamitavya | na durmanas bhavitavya eva cnena pratyavekitavya | mykta sarvasaskta vihapanapratyupasthnalak- [ Cambridge MS f86a ---> ] aa | karmavipkanirvtt hy ete | yad ida mtpitputrabhrydsdsakarmakarapaurueyamitrmtyajtislohit | nite mama svak | nham etem iti || api ca | yady asty eva pratkro daurmanasyena tatra kim | pratkre 'pi muhyeta durman krodhamrcchita || lnatvd v hattsho ghyate paraypad | taccintay mudh ynti hrasvam yur muhur muhu || tenbhyst tyajed eta nirarthakam anarthavat || katha ca daurmanasyatygo 'bhyasyate | laghusukumracitttsargt || yathktam ugradattaparipcchy | apagatatlapicpamatcittasyti || ryagaavyhe 'py ukta | duryodhana citta te drike utpdayitavya sarvakleanirghtya | aparjitacitta sarvbhiniveavinirbhedya | akobhyacitta viamayatvasgarvartapraytev iti || na cbhysasya dukara nma kicid asti | tath hi mhatarm api tvad bhrahraka- [ Bendall ed p181 ---> ] kaivartakarakdn dukhbhyst kudrataraphale 'pi vastuni sarhakikita cittam avasdena na paribhyate | ki puna sarvasasrasukhasarvabodhisatva sukhnuttarapadasamadhigamaphale karmai | tath prktpi kicid apakriv tmadukteniva hateu svaya mtyuu prahartu ghaprahravedanpi sagrmayanty eva | ki. punar drghihaklpakriu dukhpttakualadhanalavastainyeu narakeu nvadhyaghtakeu bhavacrakaplakeu nisaraadvradignakev nuklye 'pi dhataravdhkarev anapaktavairiv anavadhikalpbaddhadhavaireu kleaatruu prahartum utsho dukhasahana v na bhavet | vieatas tribhuvanavijayay baddhaparikarasya mraavarapratightajagadbandimokya sagrmayata | tatrtmadukhbhysaprvaka kaa kaatarbhysa sidhyati | yath cbhysavat satvn dukhasukhasa/mj | tath sarvadukhtpdeu sukhasaj pratyupasthnbhyst sukhasajiva pratyupatihate | etan niyandaphala ca sarvadharmasukhkrnta nma samdhi pratila- [ Cambridge MS f86b ---> ] bhate || ukta hi pitputrasamgame | asti bhagavan sarvadharmasukhakrnto nma samdhi | yasya samdhe pratilambhd bodhisatva sarvrambaavastuu sukhm eva vedan vedayate | ndukhsukh | tasya nairayikm api kra kryamasya sukhasajiva pratyupasthit bhavati | mnum api kra kryamasya hastev api chidyamneu pdev api karev api nssv api sukhasajiva pratyupasthit bhavati | vetrair api tyamnasyrddhavetrair api kabhir api tyamnasya sukhasa- [ Bendall ed p182 ---> ] jiva pravartate bandhangrev api praks.iptasya || pe || tailapcika v kriyamasya | ikukuitavad v kuhyamnasya | naacippitika v cipyamnasya tailapradyotika vdpyamnasya sarpipradyotika v dadhipradyotika vdpyamnasya sukhasajiva pratyupasthit bhavati | ulkmukha v hriyamasya sihamukha v hriyamasya ukavarttik v vartyamnasya || pe || krpaacchedika v chidyamnasya piapcanika v pcyamnasya hastibhir v mardyamnasya sukhasajiva pravartate | akiy-utphyamne jvalikam api kriyamasya sarvao vghta nirya irasi v praptyamne sukhasajiva pravartate | na dukhasaj | ndukhsukhasaj || tat kasya heto | tath hi bodhisatvasya mahsatvasya drghartra cary caratitat praidhnam abht | ye m bhojayeran | te upaamaamasukhasya lbhino- [ Cambridge MS f87a ---> ] bhaveyu | ye m playeyu satkuryur gurukuryur mnayeyu pjayeyu sarve te upaamasukhasya lbhino bhaveyu | ye 'pi mm kroeyur vispareyus tayeyu astrechindyur yvat sarvao jvitd vyaparopayeyu sarve te sabodhisukhasya lbhino bhaveyu | anuttar samyaksabodhim abhisabudhyerann iti || sibhir manaskrai samanvgatitena karma | ebhi praidhibhi samanvgata sarvasatvnugat sukhasajm sevate nisevate bhvayati bahulkaroti | sa tasya karmao vipkena sarvadharmasukhkrnta nma samdhi pratilabhate | yasmin samaye bodhisatvena sarvadharmasukhkrnto nma samdhi pratilabdho bhavati tasmin samaye 'kobhyo bhavaty asahrya sarvamrakarmabhir iti vistara || aya hi prayoga sarvaparitygapraa | sarvacarydukaracarysdhana sarvakntidhkaraa sarvavrysasdana | sarvadhynaprajgasabhra | tasmn nityamudita syt || [ Bendall ed p183 ---> ] yathha candrapradpastre | sagaurava prtaman sad bhavet | saumyya dya sad sthito bhaved | iti || ukta ckayamatistre | tatra katam mudit | yvad dharmnusmarat prti prasda prmodya cittasynavalnatnavamdyatparitara | sarvakmaratnm apakara sarvadharmaratn pratihna | cittasya prmodya kyasyudbilya buddhe sapraharaa manastplava | tathgatakybhinandanaratir lakanuvyajanavibhaaparyeikaualya | kualadharmaravaparikhedat | tatvadharmapratiaraapratipattiprtiprasdapramodya muditasya dharmtplava | satata satvev apratihatabuddhit | tvracchandat | buddhadharmaparyeiu tasya ca dharmacchandasynutsjanat | udreu buddhadharmev adhimukti | vimukti prdeikaynpakacitttpda | mtsarysakucita citttpda | ycitasya dtukmat | dadato dattv ca trimaalapariodhita dnaprmodya | lavatsu sad prasda | dulev anugrahaprti | svalapariuddhy sarvadurgandham atikramvsana | tathgatalaparimanat | dhbhedyat | paraduruktadurgateu vacanapathev apratihatacittat | kntisauratya | nirmnat | [ Cambridge MS f87b ---> ] guruu gauravvanma citrkra | sad smitamukhat bhkuivigatat | prvbhilpitkuhanatneyaiikat uddhayat cittkarkaatkuilat | sarvatrnuasadarittmaskhalitapratyavekit | pattiv acodanat sarajanyadharmev anuvartanat | stprema bodhisatveu | tmaprema dharmeu | jvitaprema tathga- [ Bendall ed p184 ---> ] teu | mtpitprema guruu | putraprema satveu | buddhapremcrypdhyyeu | uttamgairaprema pratipattiu | hastapdaprema pramitsu | sarvaratnaprema dharmabhakeu | sarvaratikrpremnusanu | rogyaprema satuau | bhaiajyaprema dharmaparyeiu | vaidyaprema codakasmrakeu | iti hi y sarvndriyev anavalnndriyatyam ucyate muditty di || atra ca ikitn bodhisatvn ida vacanam alakaroti yad uktam ryamahmeghe | nirayagaticittanityasamdhnal ca nirayagatipriy ca nirayagatipattanavaija ca bhavanti | nirayalol ca bhavanti nirayalobhamatsaria ca niraygnicittapragu bhavantti || ukt dukhdhivsan knti || ryasgaramatistre tu trividhpi kntir ukt | iha sgaramate bodhisatvo mahsatva sarvajatcitttpdaratne | anryair dulai satvair mrair mrakyikbhir v devatbhir mrdhihitair v mradtair v vihehyamna samryama kobhyamnas tarjyamnas tyamno na bhidyate tato | adhyayacitttpdo na bhidyate sarvasatvapramokamahkaruvryrambht | na bhidyate triratnavanupacchedaparkramt | na bhidyate sarvadharmasamudnayanakualaprayogt | na bhidyate lakanuvyajanaparinipattigatt puyasabhrpacayt | na bhidyate buddhaketrapariuddhyabhinirhrhtd autsukyt | na bhidyate sarvadharmparigrahbhiyuktt kyajvittsargt | na bhidyate sarvasatvaparipcanbhiyuktd tmasaukhynadhyavasnt | sivam adhyayasapanniva samna [ Bendall ed p185 ---> ] sarvasatvnm antikd uccaghan sahate | unmanan kutsan sahate [ Cambridge MS f88a ---> ] sarvasatvnm kroaparibh duruktadurgatn vacanapathn sahate | sarvasatvap sahate | sarvasatvabhr ca sahate uttrayati v na ca khidyate | na ca lyate | na salyate | na vidati | balam upadarayati | sthma sajanayati | vryam rabhate | parkrama parkramate | utsha janayati | unmhacitta nighti | skruo na pratykroati | tito na pratitayati | roito na pratiroayati | kruddhya na pratikrudhyati | eva cittagaansanha sanahyati | ... [ Bendall ed p186 ---> ] sacet punar ete satv yvanto daasu diku prabhvyamn prabhvyante te sarve 'siaktitomarapliyogena m phata phato 'nubadhnyu | yatria pthivpradee sthito v niao v cakramyamo v ayno v bodhicittam utpdayiyati dnacitta v yvat prajcitta v rutakualamlacitta vtpdayiyati tatrsya pthivpradee atadhbadarpattraprama kya chetsymo vikariymo vidhvasayiymas | te cet sarvasatv mm kroayeyu paribheran kutsayeyu pasayeyur asatybhir vgbhi parubhir vgbhi samuccareyur adhihitnarthakarma atadhbadarpattraprama mama kya chindhyur bhindyur vikareyur vidhvasayeyu | eva may na kasyacit satvasyntike kobhacittam utpdayitavya | tat kasya heto | prv koi sasrasypramkt yatra me 'yam tmabhvo narakagatasypi tiryagyonigatasypi yamalokagatasypi manuyagatasypi kmhrapaliguddhasya dharmn arutavato viamjvagocarasya nirarthakajvina agapratyagasya atadh chinno bhinno niktto vividhbhi ca krabhi krito na ca may tato nidnam tmrtha kto na parrtha | sacet punar punar mamite sarvasatvparntakoi chindyur bhindyur vikireyur vidhvasayeyus tathpi mayparityaktiva sarvajat | aparityaktiva sarvasatv | aparityakta kualo charmachanda | tat kasya heto | sarv hy e kyap kyavi- [ Bendall ed p187 ---> ] va- [ Cambridge MS f88b ---> ] rtan | nairayikasya dukhasya atatamm api kal npaiti yvad upaniadam api na kamate | narakvsam apy aham utsahe | na punar may buddhadharm parityaktavy na sarvasatvramba mahkaru || pe || yan nidna punar vypdtpadyeta | ta vaya dharma prahsyma | katama ca sa dharmo | yad uta kyaprema kyaniketa kydhyavasna | utsa ca kytso vypda | eva dharmagaanvia sgaramate bodhisatva sarvasatvap sahate || pe || ya kyasytsarga kyaparityga kynavek | iyam asya dnapramit || yat kye chidyamne sarvasatvn maitry spharati | vedanbhi ca na sahriyate | iyam asya lapramit || yat kye chidyamne yivsya kya chindati tem eva pramokrtha kamate | na ca cittena kayate kntibala cpadarayatyam asya kntipramit || yena vryea ta sarvajatchanda ntsjati cittabaldhna ca pratighti | sasram eva cnubadhnti | kualamlrambham eva crabhate | iyam asya vryapramit || yat kye vikryame tat sarvajatcitttpdaratna kartu na samuhyati bodhim evpekate ntaprantam eva pratyavekate | iyam asya dhynapramit || yat kye chidyamne kyasya takhakuyavatpratibhspamat pratyavekate mydharmat ca kyasyvatarati | bhtnityat ca bhtadukhat ca bhtntmat ca bhtantat ca kyasypanidhyyati | iyam asya prajpramitti vistara || pe || punar aparam asyiva bhavati | ea satva kusda ukladharmarahita | sa mm kroayati paribhate | hanta vayam rabdhavry bhaviyma | atpt kualamlaparyeabhiyukt | eiva tvan may satva prvatara bodhimae nidayitavya | pacn maynuttar samyaksabodhir abhisa- [ Bendall ed p188 ---> ] boddhavyti || pe || dnm asmbhi satvnm adntnm aguptnm anupantnm arthya sanāhā sanaddhavyā || pe || hanta vaya dharmat pratisariyma | ko 'trkroati vkruyate v | sa parigave- [ Cambridge MS f89a ---> ] amo na ta dharmam upalabhate | ykroati vkruyate v | stmaparnupalabdhpalambhadivigata kamatae iti || bhagavatym apy ukta | eva cittam utpdayati | yena may sarvasatvn vivdtsrayitavya | so 'ha svayam eva vivadmi | lbh me durlabdh yo 'ha jalpite pratijalpmi | yena may sarvasatvn sakramabhtena bhavitavya so 'ha parasya tvam ity api vca bhe | parua v prativco dadmi | ida may niva vaktavya jaasamena | eakamkasamena may kalahavivdeu bhavitavya | parato duruktn durgatn durbhitn bhyamn vacanapathn vat citta nghtayitavya | parem antike na mamitat sdhu na pratirpa yo 'ha parasya dontara sajanayeyam | etan na mama pratirpa yad aha pare dontaram api sarotavya manye | tat kasya heto | na mayayo vikopayitavyo yena may sarvasatv sarvasukhpadhnena sukhayitavy parinirvpayitavy cnuttar samyaksabodhim abhisabudhya tatra nmha vypadye | na ca may pare svaparddhnm api vypattavya | sa nmha moha kobha gacchmi | ida tu may karaya | dhaparkramatay parkrntavya | na may jvitntarye 'pi kriyame kobha karaya | na may bhku mukhe [[DOUBT]] utpdayitavyti || bodhisatvaprtimoke 'py uktam | ye kruddh satvs tn vsayati kampayati | anulomayati dharmea toayatti || iti iksamuccaye kntipramit paricchedo navama || Copyright (c) 2002 by Jens Braarvig - Oslo