Santideva: Siksasamuccaya 8. Papasodhana Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ pÃpaÓodhanaæ a«Âama÷ pariccheda÷ | uktà trayÃïÃm apy ÃtmabhÃvƒdÅnÃæ rak«Ã | Óuddhir adhunà vaktavyà | kim artham | ÓodhitasyƒtmabhÃvasya bhoga÷ pathyo bhavi«yati | samyaksiddhasya bhaktasya ni«kaïasyˆva dehinÃm || yath“ktam ÃryatathÃgataguhyasÆtre | yÃni ca tÃni mahÃnagare«u mahÃÓmaÓÃnÃni bhavanty anekaprÃïiÓatasahasrƒkÅrïÃni | tatrƒpi sa bodhisatvo mahÃsatvo*mahÃntam ÃtmabhÃvaæ m­taæ kÃ- [ Bendall ed p159 ---> ] lagatam upadarÓayati | tatra te tiryagyonigatÃ÷ satvà yÃvad arthaæ mÃæsaæ*paribhujyƒyu÷paryante m­tÃ÷ kÃlagatÃ÷ sugatau svargaloke deve«–papadyante | sa cƒiva te«Ãæ hetur bhavati yÃvat pari- [ Cambridge MS f78a ---> ] nirvÃïÃya | yad idaæ | tasyƒiva bodhisatvasya pÆrvapraïidhÃnapariÓuddhyà | yena dÅrgharÃtram evaæ praïidhÃnaæ k­taæ | ye me m­tasya kÃlagatasya mÃæsaæ paribhu¤jÅran | sƒiva te«Ãæ hetur bhavet svarg“tpattaye yÃvat parinirvÃïÃya tasya ÓÅlavata÷ | ­dhyati cetanà | ­dhyati prÃrthanà | ­dhyati praïidhÃnam iti || punar atrƒiv“ktaæ | sa dharmakÃyaprabhÃvito darÓanenƒpi satvÃnÃm arthaæ karoti | Óravaïenƒpi sparÓanenƒpi satvÃnÃm arthaæ karoti | tad yathƒpi nÃma ÓÃntamate jÅvakena vaidyarÃjena sarvabhai«ajyÃni samudÃnÅya bhai«ajyatarusaæhÃtam ayaæ dÃrikÃrÆpaæ k­taæ prÃsÃdikaæ darÓanÅyaæ suk­taæ suni«Âhitaæ suparikarmak­taæ | sƒgacchati gacchati ti«Âhati ni«Ådati ÓayyÃæ ca kalpayati | tatra ye Ãgacchanty Ãturà mahƒtmÃno rÃjÃno và rÃjamÃtrà và Óre«Âhig­hapatyamÃtyakoÂÂarÃjÃno và | tÃn sa jÅvako vaidyarÃjas tayà bhai«ajyadÃrikayà sÃrddhaæ saæyojayati | te«Ãæ samanantarasaæyogam ÃpannÃnÃæ sarvavyÃdhaya÷ prasrabhyante 'rÃgÃÓ ca bhavanti sukhino nirvikÃrÃ÷ | paÓya ÓÃntamate jÅvakasya vaidyarÃjasya laukikavyÃdhicikitsÃj¤Ãnaæ yady anye«Ãæ vaidyÃnÃæ saævidyate | evam eva ÓÃntamate tasya dharmakÃyaprabhÃvitasya bodhisatvasya yÃvanta÷ satvÃ÷ strÅpuru«adÃrakadÃrikà rÃgado«amohasaætaptÃ÷ kÃyaæ sp­Óanti | te«Ãæ saæsp­«ÂamÃtrÃïÃæ sarvakleÓÃ÷ prasrabhyante vigatasaætÃpaæ ca kÃyaæ saæjÃnanti || yad idaæ tasyƒiva bodhisatvasya pÆrvapraïidhÃnasupariÓuddhatvÃt | etadartham ÃtmabhÃva÷ Óodhya÷ || kiæ cƒÓodhane do«am Ãha |t­ïachannaæ yathà Óasyaæ rogai÷ sÅdati nƒidhate | buddhƒÇkuras tathà v­ddhiæ kleÓachanno na gacchati || [ Bendall ed p160 ---> ] pratipak«anirÃsena v­ddhyarthaæ cˆty abhiprÃya÷ || ÃtmabhÃvasya kà Óuddhi÷ | pÃpakleÓaviÓodhanaæ | saæbuddh“ktyarthasÃreïa | yatnƒbhÃve tv apÃyaga÷ || tatra pÃpaÓodhanaæ caturdharmakasÆtre deÓitaæ | caturbhir maitreya dharmai÷ samanvÃgato bodhisatvo mahÃsatva÷ k­t“pacitaæ pÃpam abhibhavati | katamaiÓ caturbhi÷ | yad uta | vidÆ«aïƒsamudÃcÃreïa pratipak«asamudÃcÃreïa | pratyÃpattibalena | ÃÓrayabalena ca || tatra vi- [ Cambridge MS f78b ---> ] dÆ«aïƒsamudÃcÃro 'kuÓalaæ karmƒdhyacÃrati tatra tatrƒiva ca vipratisÃrabahulÅ bhavati || tatra pratipak«asamudÃcÃra÷ k­tvƒpy akuÓalaæ karma kuÓale karmaïy atyarthƒbhiyogaæ gata÷ || pratyÃpattibalaæ saævarasamÃdÃnÃd akaraïasaævaralÃbha÷ || tatrƒÓrayabalaæ buddhadharmasaæghaÓaraïa gamanam anuts­«Âabodhicittatà ca | subalavatsaæniÓrayeïa na Óakyate pÃpenƒbhibhavituæ | ebhir maitreya caturbhir dharmai÷ samanvÃgato bodhisatvo mahÃsatva÷ k­t“pacitaæ pÃpam abhibhavatŒti || tatra kathaæ vidÆ«aïƒsamudÃcÃro bhÃvayitavya÷ | yathà suvarïaprabhÃs“ttamasÆtre 'bhihitaæ || samanvÃharantu mÃæ buddhÃ÷ k­pÃkÃruïyacetasa÷ | ye ca daÓadiÓi loke ti«Âhanti dvipad“ttamÃ÷ || [ Bendall ed p161 ---> ] yac ca me pÃpakaæ karma k­taæ pÆrvaæ sudÃruïaæ | tat sarvaæ deÓayi«yÃmi sthito daÓabalƒgrata÷ || mÃtÃpit-rn ajÃnatà buddhÃnÃm aprajÃnatà | kuÓalaæ cƒprajÃnatà yat tu pÃpaæ k­taæ mayà || aiÓvaryamadamattena kulabhogamadena ca | tÃruïyamadamattena yat tu pÃpaæ k­taæ mayà || duÓcintitaæ duruktaæ ca du«k­tenƒpi karmaïà | anÃdÅnavadarÓinà yat tu pÃpaæ k­taæ mayà || bÃlabuddhipracÃreïƒj¤Ãnƒv­tacetasà | pÃpamitravaÓÃc cƒiva kleÓavyÃkulacetasà || krŬÃrativaÓÃc cƒiva ÓokarogavaÓena và | at­ptadhanado«eïa yat tu pÃpaæ k­taæ mayà || anÃryajanasaæsargair År«yÃmÃtsaryahetunà | ÓÃÂhyadÃridryado«eïa yat tu pÃpaæ k­taæ mayà || vyasanƒgamakÃle 'smin kÃmÃnÃæ bhayahetunà | anaiÓvaryagatenƒpi yat tu pÃpaæ k­taæ mayà || calacittavaÓenƒiva kÃmakrodhavaÓena và | k«utpipÃsƒrditenƒpi yat tu pÃpaæ k­taæ mayà || [ Bendall ed p162 ---> ] pÃnƒrthaæ bhojanƒrthaæ ca vastrƒrthaæ strÅ«u hetunà | vicitrai÷ kleÓasaætÃpair yat tu pÃpaæ k­taæ mayà || kÃyavÃÇmanasÃæ pÃpaæ tridhà duÓcaritaæ cittaæ | yat k­tam Åd­Óai rÆpais tat sarvaæ deÓayÃmy aham || yat tu buddhe«u dharme«u ÓrÃvake«u tathƒiva ca | agauravaæ k­taæ syÃd dhi tat sarvaæ deÓayÃmy aham || yat tu pratyekabuddhe«u bodhisatve«u và puna÷ |agauravaæ k­taæ syÃd dhi tat srvaæ deÓayÃmy aham || saddharma- [ Cambridge MS f79a ---> ] bhÃïake«v evƒnye«u guïavatsu và | agauravaæ k­taæ syÃd dhi tat sarvaæ deÓayÃmy aham || saddharma÷ pratik«ipta÷ syÃd aj¤Ãnaæ tena me sadà | mÃtÃpit­«v agauravaæ tat sarvaæ deÓayÃmy aham || mÆrkhatvena bÃlatvena mÃnadarpƒv­tena ca | rÃgadve«eïa mohena tat sarvaæ deÓayÃmy aham || vyavalokayantu mÃæ buddhÃ÷ samanvÃh­tacetasa÷ | atyayaæ pratig­hïantu kÃruïyƒrpitacetasa÷ || [ Bendall ed p163 ---> ] yat tu pÃpaæ k­taæ pÆrvaæ mayà kalpaÓate«u ca | tasyƒrthaæ Óokacitto 'haæ krpaïÅyo bhayƒrdita÷ || bhavÃmi pÃpakarmÃïÃæ satataæ dÅnamÃnasa÷ | yatra yatra cari«yÃmi na cƒsti me balaæ kvacit || sarve kÃruïikà buddhÃ÷ sarve bhayaharà jage | atyayaæ pratig­hïantu mocayantu ca mÃæ bhayÃt || kleÓakarmaphalaæ mahyaæ pravÃhayantu tathÃgatÃ÷ | snÃpayantu ca mÃæ buddhÃ÷ kÃruïyasarit“dakai÷ || sarvaæ pÃpaæ deÓayÃmi yat tu pÆrvaæ k­taæ mayà | yac cƒitarhi me pÃpaæ tat sarvaæ deÓayÃmy aham || ÃyatyÃæ saævaram Ãpadye sarvadu«k­takarmaïÃm | na chÃdayÃmi tat pÃpaæ yad bhaven mama du«k­tam || trividhaæ kÃyikaæ karma vacasà ca caturvidham | manasà triprakÃreïa tat sarvaæ deÓayÃmy aham || kÃyak­taæ vÃcak­taæ manasà ca vicintitaæ | k­taæ daÓavidhaæ karma tat sarvaæ deÓayÃmy aham || [ Bendall ed p164 ---> ] yac ca me pÃpakaæ karmƒni«ÂaphaladÃyakaæ | tat sarvaæ deÓayi«yÃmi buddhÃnÃæ purata÷ sthita÷ || bhavagatisaækaÂe bÃlabuddhinà pÃpaæ yan me k­taæ sudÃruïam | daÓabalam agrata÷ sthita÷ tat sarvaæ pÃpaæ pratideÓayÃmi | deÓayÃmi ca tat pÃpaæ yan mayà saæcitaæ janmasaækaÂe vividhai÷ kÃyapracÃrasaækaÂair bhavasaækaÂalokasaækaÂe cÃpalacalacittasaækaÂe mÆrkhabÃlak­takleÓasaækaÂe | pÃpamitrƒgamasaækaÂe ca | bhayasaækaÂarÃgasaækaÂe do«amohatamasaækaÂair api k«aïasaækaÂe kÃlasaækaÂe puïy“pÃrjanasaækaÂair api | jinasaækaÂasaæmukhasthita÷ | tat sarvapÃpaæ pratideÓayÃmi || viÓe«atas tu bodhisatvƒpattÅnÃæ gurvÅïÃæ laghvÅnÃæ deÓanƒry“pÃliparip­cchÃyÃm uktà [ Cambridge MS f79b ---> ] | kà punar gurvÅ mÆlƒpatti÷ || sÃmÃnyatas tu tatr“ktaæ | saced upÃle mahÃyÃnasaæprasthito bodhisatvo mahÃsatvo gaÇgÃnadÅvÃlik“pamà rÃgapratisaæyuktƒpattÅr Ãpadyeta | yÃæ cƒikato dve«asaæprayuktÃm Ãpattim Ãpadyeta bodhisatvayÃnaæ pramÃïÅk­tya || pe || iyaæ tÃbhyo gurutarƒpattir yˆyaæ dve«asaæyuktà | tat kasya heto÷ | yo 'yaæ dve«“pÃle satvaparityÃgÃya saævartate | rÃga÷ satvasaægrahÃya saævartate | tatr“pÃle ya÷ kleÓa÷ satvasaægrahÃya saævartate | na tatra bodhisatvasya chalaæ na bhayaæ || pe || tasmÃt tarhi tvÃm upÃle yÃ÷ kÃÓcana rÃgapratisaæyuktƒpattaya÷ sarva-s tƒnÃpattayˆti vadÃmi | ko 'trƒbhiprÃya÷ | satvasaægrahasyƒiva pÆrvam eva viÓe«itatvÃd | adhyÃÓayak­pÃvato hy ayam upadeÓa÷ || yasmÃd anantaram Ãha | tatr“pÃle ye 'nupÃyakuÓalà bodhisatvÃs te rÃgapratisaæyuktÃbhyƒpattibhyo bibhyati | ye punar upÃyakuÓalÃ- [ Bendall ed p165 ---> ] bodhisatvÃs te dve«asaæprayuktÃbhyƒpattibhyo bibhyati na rÃgapratisaæyuktÃbhyˆti || ke punar upÃyakuÓalÃ÷ | ye praj¤Ãk­pÃbhyÃæ satvatyÃgÃn nivÃryante | ubhayathà hi satvatyÃgo bhavati | kevalapraj¤ayà du«khaÓÆnyatƒvabodhÃt | kevalayà ca k­payà kleÓabalÃd acireïa k­pÃhÃni÷ || yad uktam upÃyakauÓalyasÆtre | tad yathà kulaputra maætravidyÃdhara÷ puru«o rÃj¤Ã pa¤capÃÓakena bandhanena baddha÷ syÃt | sa yadà kÃÇk«eta prakramaïÃya tadƒikamantravidyÃbalena sarvabandhanÃni chittvà prakramet | evam eva kulaputr“pÃyakuÓalo bodhisatva÷ pa¤cabhi÷ kÃmaguïai ratiæ vindati taiÓ cƒkÅrïo viharati | yadà ca punar ÃkÃÇk«ate tadà praj¤ÃbalƒdhÅnenƒikena ca sarvaj¤atÃcittena sarvakÃmaguïÃn prabhujya cyuto brahmalokae upapadyatae iti ||dve«e 'pi kiæ nƒivam i«yate | prak­timahÃsƒvadyatvÃt | k­pÃvaikalye c“pÃyasyƒivƒsaæbhavÃt || parƒrthasiddhiæ và svƒrthÃd gurutarÃm adhimucyamÃna÷ kopaparavattayƒpi param anuÓÃsyƒnutÃpapÆrvakam ÃyatyÃæ saævaram utpadyate | ahitanivÃrake krodhe ko do«a÷ | avakÃÓa- [ Cambridge MS f80a ---> ] dÃnena tadvÃsanÃdo«Ãt k­pÃhÃnido«a÷ | tacchedena mÆlacchedado«ˆti paÓcÃd darÓayi«yÃma÷ | yady api tasya satvasya taddhitaæ tathƒpi bodhisatvak­pÃhÃnyà mahata÷ satvƒrthƒnubandhasya hÃni÷ syÃt || Ãryasatyake parivartte 'pi putrad­«Âƒnta÷ karuïƒdhi«Âhitƒiva veditavya÷ | yaÓ ca tatrƒpi k­pÃprati«edha÷ sa lokƒrthapÃï¬ityena lokƒvarjanƒrthaæ | nivÃryamÃïaÓ ca yadi hitakÃme bo- [ Bendall ed p166 ---> ] dhisatve pratighaæ labheta sa bodhisatva÷ syÃd ubhayor anartha÷ || rÃge 'pi tarhi do«a÷ paÂhyate | kÃmƒnu«evaïi bhoti andha manujo | mÃtÃpit­ghÃtayÅ | kÃmÃn sevatu ÓÅlavantu vadhayÅ | tasmÃd vivarjet sadˆti || svasaukhyasaægena ca paradu«kh“pek«Ã d­«Âà || satyaæ d­«Âà | yena paradu«khaæ svadu«khatayà nƒbhyastaæ | yena tv abhyastaæ | tasy“bhayado«ƒsaæbhava÷ || yath“ktaæ candrapradÅpasÆtre | tad yathƒpi nÃmƒnanda kaÓcid eva puru«o 'dhastÃt pÃdatalam ÃdÃya yÃvan murddhany ÃdÅpto bhavet | saæprajvalitƒikajvalÅbhu-tas taæ ka?scid eva puru«“pasaækramyƒivaæ vaded | ehi tvÃæ bho÷ puru«a nirvÃpitenƒtmabhÃvena pa¤cabhi÷ kÃmaguïai÷ samarpita÷ samanvaÇgÅbhÆta÷ krŬasva ramasva paricÃrayasvˆti | tat kiæ manyase Ãnanda | api tu sa puru«o 'nirvÃpitenƒtmabhÃvena pa¤cabhi÷ kÃmaguïai÷ krŬeta ramet paricaret || Ãnandƒha || n“ hŒdaæ bhagavan || bhagavÃn Ãha | krŬetƒnanda sa puru«o ramet paricaret parikalpam upÃdÃyƒparinirvÃpitenƒtmabhÃvena pa¤cabhi÷ kÃmaguïai÷ samarpita÷ samanvaÇgÅbhÆto | na tv evaæ tathÃgatasya pÆrvaæ bodhisatvacaryÃæ caramÃïasya satvÃn tribhir apÃyair du«khitÃn d­«Âvà daridrÃn abhÆt saumanasyaæ và cittaprasÃdo vˆti vistara÷ || loke 'pi putre ÓÆlam ÃropyamÃïe | paÓyator mÃtÃpitror na svasaukhyasaægo d­«Âa÷ svƒnurÆpak­pÃvaÓÃt | pracchannas tarhi sasvÃmikÃsu nisvÃmikÃsu bÃhuladharmadhvajarak«itÃsu kÃmamithyƒcÃro na syÃt | sati satvƒrthe satvƒnupaghÃte cƒnubandhaæ nirÆpyƒdo«a÷ [ Cambridge MS f80b ---> ] || samyagbrahmacÃriïÅ«u k­tƒrthatvÃd dÆrÃt parihÃra÷ | pÆjyà ca mÃt­bhaginy-Ãdivat | evaæ tarhi bhik«or apy evam Ãpannaæ | na tasyƒpareïa brahmacaryaprakÃreïa satvƒrthasÃdhanÃt || [ Bendall ed p167 ---> ] tathà hy uktam Ãryƒk«ayamatisÆtre | kÃlƒkÃle punar anen“pek«Ã karaïÅyˆti || atha tato 'py adhikaæ satvƒrthaæ paÓyet | Óik«Ãæ nik«ipet || upÃyakauÓalyasÆtre jyotirmÃïavakaæ dvÃcatvÃriæÓadvar«asahasrabrahmacÃriïam adhik­tya saptame pade sthitasya kÃruïyam utpadyeta | kiæ cƒpy aham idaæ vrataæ khaï¬ayitvà nirayaparÃyaïa÷ syÃæ | tathƒpy utsahe 'haæ nairayikaæ du«khaæ prativedayitum atha cˆyaæ strÅ sukhità bhavatu | mà kÃlaæ karotu | iti hi kulaputra jyotirmÃïavaka÷ paÓcÃnmukho nivartya tÃæ striyaæ dak«iïena pÃïinà g­hÅtvƒivam Ãha | utti«Âha bhagini yathÃkÃmakaraïÅyas te bhavÃmŒti || pe || so 'haæ kulaputra mahÃkÃruïyacitt“tpÃdenˆtvareïa kÃm“pasaæhitena daÓakalpasahasrÃïi paÓcÃnmukham akÃr«am | paÓya kulaputra yad anye«Ãæ nirayasaævartanÅyaæ karma | tad upÃyakuÓalasya bodhisatvasya brahmalok“papattisaævartanÅyam iti || punar atrƒivƒha | yadi bodhisatvƒikasya satvasya kuÓalamÆlaæ saæjanayet tathÃrÆpÃæ cƒpattim Ãpadyeta yathÃrÆpayƒpattyƒpannayà kalpaÓatasahasraæ niraye pacyeta | utso¬havyam eva bhagavan bodhisatvenƒpattim Ãpattuæ tac ca nairayikaæ du«khaæ | na tv eva tasyƒikasay satvasya kuÓalaæ parityaktum iti || punar atrƒivƒha | iha kulaputr“pÃyakuÓalo bodhisatvo yadà kadÃcit kasmiæÓcit pÃpamitravaÓenƒpattim Ãpadyeta | sˆta÷ pratisaæÓik«ate | na mayƒibhi÷ skandhai÷ parinirvÃpayitavyaæ | mayà punar evaæ saænÃha÷ saænaddhavya÷ | aparƒntakoÂi÷ saæsaritavyà satvÃnÃæ paripÃcanahetor iti | na mayà cittadÃha÷ karaïÅyo | yathà yathà saæsari«yÃmi tathà tathà satvÃn paripÃcayi«yÃmi | api tv etÃæ cƒpattiæ yathÃdharmaæ pratikari«yÃmi | ÃyatyÃæ saævaram Ãpatsye | sacet kulaputra pravrajito bodhisatva÷ parikalpam ÃdÃ- [ Cambridge MS f81a ---> ] ya sarvÃÓ catasro mÆlƒpattÅr atikramed anena c“pÃyakauÓalyena vinodayed | anÃpattiæ bodhisatvasya vadÃmŒti || [ Bendall ed p168 ---> ] sphuÂaæ cƒryaratnameghe ÃnantaryacikÅr«upuru«amÃraïƒnuj¤ÃnÃt || ÓrÃvakavinaye 'pi mÆlƒpattisthÃnae eva kÃruïyÃn m­gƒdimok«aïe 'nÃpattir uktƒiva || ayaæ ca rÃge guïo yad bodhisatve rÃgam utpÃdya sugatir labhyate | na tu krodhena || yath“ktam upÃyakauÓalyasÆtre | priyaækare bodhisatve raktà ... dhavyottarÃæ dÃrikÃm adhik­tya | priyaækarasya praïidhe÷ puna÷ punar yˆstri prek«eta sarÃgacittà | sˆstribhÃvaæ parivarjayitvà puru«o bhavet yÃd­g udÃrasatva÷ || paÓyasvƒnanda guïƒsyˆd­ÓÃ÷ | yenƒnyasatvà nirayam vrajanti | tenƒiva ÓÆre«u janitva rÃgaæ gacchanti svargaæ puru«atvam eva ca || pe || bhai«ajyarÃje«u mahÃyaÓe«u | ko bodhisatve«u janayeta dve«am | yesÃæ kileÓo 'pi sukhasya dÃyaka÷ | kiæ và punar ya÷ tÃn satkareyà | iti || evam anyasmin satvƒrth“pÃye sati rÃgajƒpattir anÃpattir uktà || upÃyakauÓalyasÆtre ca gaïikÃvat k­tƒrtho bodhisatvo nirapek«as taæ satvaæ tyajatŒti vistareï“ktam || alabdhabhÆmeÓ ca «aÂpÃramitÃsu caritavatˆyaæ cintà | nˆtarasyˆty ÃstÃæ prÃsaÇgikam || tasmÃd dve«asyƒvakÃÓo na deya | uktaæ hy upÃliparip­cchÃyÃæ | bodhisatvÃnÃæ ÓÃriputra dve mahÃsƒvadye ÃpattÅ | katame dve | dve«asahagatà mohasahagatà cˆti | tatra ÓÃriputra prathamà [ Bendall ed p169 ---> ] Ãpattir daÓavarge ­jukena deÓayitavyà | hastƒpatti÷ pa¤ca varge gurvÅ deÓayitavyà | striyà hastagrahaïaæ cak«urdarÓanaæ | du«Âacittƒpattir ekapudgalasya dvayor và ÓÃriputra tÃæ gurvÅæ daÓayet | pa¤cƒnantaryasamanvÃgatƒpattir bodhisatvena stry-Ãpattir dÃrikƒpattir hastƒpatti÷ stÆpƒpatti÷ saæghƒpattis tathƒnyÃÓ cƒpattayo bodhisatvena na pa¤catriæÓatÃæ buddhÃnÃæ bhagavatÃm antike rÃtriædivaæ ekÃkinà gurvyo deÓayitavyÃ÷ || tatrˆyaæ deÓanà | aham evaænÃmà buddhaæ Óaraïaæ gacchÃmi | dharmaæ Óaraïaæ gacchÃmi | saæghaæ Óaraïaæ gacchÃmi || nama÷ ÓÃkyamunaye tathÃgatÃyƒrhate samyaksaæbuddhÃya | namo vajrapramardine | namo ratnƒrci«e | namo nÃgˆÓvararÃjÃya | namo vÅrasenÃya | namo vÅranandine | namo ratnaÓriye | namo ratnacandraprabhÃya | namo 'moghadarÓine | namo ratnacandrÃya | namo nirmalÃya | namo vimalÃya | nama÷ ÓÆradattÃya | namo brahmaïe | namo brahmadattÃya | namo varuïÃya | namo varuïadevÃya | namo bhadraÓriye | namaÓ chandanaÓriye | namo 'nantƒujase | nama÷ prabhÃsaÓriye [ Cambridge MS f81b ---> ] | namo 'ÓokaÓriye | namo nÃrÃyaïÃya | nama÷ kusumaÓriye | namo brahmajyotirvikrŬitƒbhij¤Ãya tathÃgatÃya | namo dhanaÓriye | nama÷ sm­tiÓriye | nama÷ suparikÅrtitanÃmadheyaÓriye | namˆndraketudhvajarÃjÃya | nama÷ suvikrÃntaÓriye | namo vicitrasaækramÃya | namo vikrÃntagÃmine | nama÷ samantƒvabhÃsavyÆhaÓriye | namo ratnapadmavikrÃmiïe | namo ratnapadmasuprati«ÂhitaÓailˆndrarÃjÃya tathÃgatÃyƒrhate samyaksaæbuddhÃya || evaæpramukhà yÃvanta÷ sarvalokadhÃtu«u tathÃgatƒrha- [ Bendall ed p170 ---> ] nta÷ samyaksaæbuddhÃs ti«Âhanti dhriyante yÃpayanti | te mÃæ samanvÃharantu buddhà bhagavanto yan mayƒsyÃæ jÃtau anyÃsu và jÃti«v anavarƒgre jÃtisaæsÃre saæsaratà [[DOUBT]] pÃpakaæ karma k­taæ syÃt kÃritaæ và kriyamÃïaæ vƒnumoditaæ bhavet | staupikaæ và sÃÇghikaæ và dravyam apah­taæ syÃt hÃritaæ và hriyamÃïaæ vƒnumoditaæ bhavet | pa¤cƒnantaryÃïi k­tÃni syu÷ kÃritÃni và kriyamÃïÃni vƒnumoditÃni bhaveyu÷ | daÓƒkuÓalÃn karmapathÃn samÃdÃya vartitaæ syÃt pare và samÃdÃpitÃ÷ syur vartamÃnà vƒnumodità bhaveyur yena karmƒvaraïenƒv­to 'haæ nirayaæ và gaccheyaæ tiryagyoniæ và yamavi«ayaæ và gaccheyaæ pratyantajanapade«u mlecche«u và pratyÃjÃyeyaæ dÅrghƒyu«ke«u deve«–papadyeyam indriyavikalatÃæ vƒdhigaccheyaæ mithyÃd­«Âiæ v“pag­hïÅyÃæ buddh“tpÃdaæ và virÃgayeyaæ | tat sarvaæ karmƒvaraïaæ te«Ãæ buddhÃnÃæ bhagavatÃæ j¤ÃnabhÆtÃnÃæ cak«urbhÆtÃnÃæ sƒk«ibhÆtÃnÃæ pramÃïabhÆtÃnÃæ jÃnatÃæ paÓyatÃm agrata÷ pratideÓayÃmi Ãvi«karomi na praticchÃdayÃmy ÃyatyÃæ saævaram Ãpadye | samanvÃharantu mÃæ te buddhà bhagavanto yan mayƒsyÃæ jÃtÃv anyÃsu và jÃti«v anavarƒgre và jÃtisaæsÃre saæsaratà dÃnaæ dattaæ bhaved antaÓas tiryagyonigatÃ- [ Cambridge MS f82a ---> ] yƒpy Ãlopa÷ ÓÅlaæ và rak«itaæ bhaved yac ca me brahmacaryavÃsakuÓalamÆlaæ yac ca me satvaparipÃkakuÓalamÆlaæ yac ca me bodhicittakuÓalamÆlaæ yac ca me 'nuttaraj¤ÃnakuÓalamÆlaæ tat sarvam aikadhyaæ piï¬ayitvà tulayitvƒbhisaæk«ipyƒnutt arÃyÃæ samyaksaæbodha–ttar“ttarayà pariïÃmanayà yathà pariïÃmitam atÅtair buddhair bhagavadbhir yathà pariïÃmayi«yanty anÃgatà buddhà bhagavanto yathà pariïamanty etarhi daÓasu dik«u pratyutpannà buddhà bhagavanta÷ | tathƒham api pariïÃmayÃmi | sarvaæ puïyam anumodayÃmi | sarvÃn buddhÃn adhye«ayÃmi | bhavatu me j¤Ãnam anuttaram | ye cƒbhyatÅtÃs tathƒpi ca ye 'nÃgatà ye cƒpi ti«Âhanti nar“ttamà jinÃ÷ | anantavarïÃn guïasÃgar“pamÃn upaimi sarvÃn Óaraïaæ k­tƒ¤jali÷ | ye bodhisatvÃ÷ karuïabalair upetà vicarati loke satvahitÃya ÓÆrÃ÷ trÃyantu te mÃæ sadapÃpakÃriïaæ [[DOUBT]] | Óaraïaæ yÃmi tÃn buddhabodhisatvÃn || [ Bendall ed p171 ---> ] iti hi ÓÃriputra bodhisatvenˆmÃn pa¤catriæÓato buddhÃn pramukhÃn k­tvà sarvatathÃgatƒnugatair manasikÃrai÷ pÃpaÓuddhi÷ kÃryà | tasyƒivaæ sarvapÃpaviÓuddhasya tatra ca buddhà bhagavanto mukhÃny upadarÓayanti satvavimok«ƒrtham eva | nÃnÃvya¤janƒkÃram upadarÓayanti vibhrÃntabÃlap­thagjanÃnÃæ paripÃcanÃheto÷ || pe || na Óakyaæ sarvaÓrÃvakapratyekabuddhanikÃyair Ãpattikauk­tyasthÃnaæ viÓodhayituæ yad bodhisatvas te«Ãæ buddhÃnÃæ bhagavatÃæ nÃmadheyadhÃraïaparikÅrtanena rÃtriædivaæ triskandhakadharmaparyÃyapravartanenƒpattikauk­tyÃn ni÷sarati samÃdhiæ ca pratilabhate || ukto vidÆ«aïƒsamudÃcÃra÷ | pratipak«asamudÃcÃr“cyate | tatra gambhÅrasÆtrƒntaparicayÃt pÃpak«ayo bhavati || yathà vajracchedikÃyÃm uktaæ | ye te subhÆte kulaputrà và kuladuhitaro và imÃn evaærÆpÃn sÆtrƒntÃn udgrahÅ«yanti yÃvat paryavÃpsyanti | te paribhÆtà bhavi«yanti suparibhÆtÃ÷ | tat kasya heto÷ | yÃni te«Ãæ satvÃnÃæ paurvajanmikÃni karmÃïi k­tÃny apÃyasaævartanÅyÃni | tÃni tayà paribhÆtatayà d­«Âae eva dharme k«apayi«yanti buddhabodhiæ ca prÃpsyantŒti || ÓÆnyatÃ- [ Cambridge MS f82b ---> ] adhimuktyƒpi pÃpaÓuddhir bhavati tathÃgatako«asÆtre vacanÃt | ya÷ kÃÓyapa pità ca syÃt pratyekabuddhaÓ ca taæ jÅvitÃd vyaparopayed idam agraæ prÃïƒtipÃtÃnÃæ | idam agram adattƒdÃnÃnÃæ yad uta triratnadravyƒpaharaïatà | idam agraæ kÃmamithyƒcÃrÃïÃæ yad uta mÃtà syÃd arhantÅ ca | idam agraæ m­«ÃvÃdÃnÃæ yad uta tathÃgatasyƒbhyÃkhyÃnaæ | idam agraæ paiÓunyÃnÃæ yad utƒrya- [ Bendall ed p172 ---> ] saæghasyƒvarïa÷ | idam agraæ pÃru«yÃïÃæ yad utƒryÃïÃm avasphaï¬anaæ | idam agraæ saæbhinnapralÃpÃnÃæ yad uta dharmakÃmÃnÃæ vik«epa÷ | idam agraæ vyÃpÃdÃnÃæ yad utƒnantaryaparikar«aïam | idam agram abhidhyÃnÃæ yad uta samyaggatÃnÃæ lÃbhaharaïacittatà | idam agraæ mithyÃd­«ÂÅnÃæ yad uta gahanatÃd­«Âi÷ | ime kÃÓyapa daÓƒkuÓalÃ÷ karmapathà mahÃsƒvadyÃ÷ | sacet kÃÓyapƒikasatvƒibhir evaæ mahÃsƒvadyair daÓabhir akuÓalai÷ karmapathai÷ samanvÃgato bhavet | sa ca tathÃgatasya hetupratyayasaæyuktÃæ dharmadeÓanÃm avataren | nƒtra kaÓcid Ãtmà và satvo và jÅvo và pudgalo và ya÷ karoti pratisaævedayate iti hy ak­tÃm anabhisaæskÃrÃæ mÃyÃdharmatÃm asaækleÓadharmatÃæ prak­tiprabhÃsvaratÃæ sarvadharmÃïÃm avataraty ÃdiÓuddhÃn sarvadharmÃn abhiÓraddadhÃty adhimucyate | nƒhaæ tasya satvasyƒpÃyagamanaæ vadÃmŒti || karmƒvaraïaviÓuddhisÆtre 'py uktaæ | punar aparaæ ma¤juÓrÅr yo bodhisatvƒpattim anÃpattiæ paÓyati | avinayaæ vinayaæ paÓyati | saækleÓaæ vyavadÃnaæ paÓyati | saæsÃradhÃtuæ nirvÃïadhÃtuæ paÓyati | sa karmƒvaraïaviÓuddhiæ pratilabhatae iti || trisamayarÃje 'pi pÃpapratipak«asamudÃcÃr“kta÷ || ak«iïÅ nimÅlya buddhabodhisatvƒ- [ Bendall ed p173 ---> ] lambanacitta÷ Óatƒk«aram a«Âasahasraæ japet | nimÅlitƒk«ƒiva buddhabodhisatvÃn paÓyati vigatapÃpo- [ Cambridge MS f83a ---> ] bhavati | athavà caityaæ pradak«iïÅkurvann a«Âasahasraæ japec caityapratimÃyÃ÷ saddharmapustakÃnÃæ cƒikatamaæ purask­tyƒyam eva vidhir iti || cundÃdhÃraïÅæ và tÃvaj japed yÃvat pÃpak«ayanimittÃni paÓyati svapne | tad yathà krandanƒdichardanadadhik«ÅrƒdibhojanÃt tu vigatapÃpo bhavati | vamanÃd và candrasÆryadarÓanÃd ÃkÃÓagamanÃj jvalitƒnalamahi«ak­«ïapuru«aparÃjayÃd bhik«ubhik«uïÅsaæghadarÓanÃt k«Årav­k«agaja v­«agirisiæhƒsanaprÃsÃdanƒvarohaïÃd dharmaÓravaïÃc ca pÃpak«aya÷ saælak«ayitavya÷ || tathÃgatabimbaparivarte 'pi pratipak«asamudÃcÃr“kta÷ | tad yathà puru«o mŬhƒvalipta÷ sudhautusnÃnaæ k­tvà gandhair vilipyate | tasya tad daurgandhyaæ vÃntaæ vigataæ syÃd evaæ pa¤cƒnantaryakÃriïas tat pÃpaæ vigacchati | yo 'pi daÓƒkuÓalakarmapathasamanvÃgatas tathÃgate ÓraddhÃæ pratilabhya tathÃgatabimbaæ kÃrayet tasyƒpi tat pÃpaæ na praj¤Ãyate viÓe«ato bodhicittasamanvÃgatasya | viÓe«ato 'bhini«krÃntag­hƒvÃsasya ÓÅlavatˆti || pu«pakÆÂadhÃraïyÃm apy uktaæ | yaÓ ca khalu puna÷ siæhavikrŬitatathÃgataæ saæmukhaæ var«aæ và var«asahasraæ và var«aÓatasahasraæ và sarvasukh“padhÃnair upati«Âhed | yaÓ ca parinirv­tasya tathÃgatasya caitye bodhicittasaæg­hÅtƒikapu«pam Ãropayet tathÃgatapÆjÃyai janƒ¤jaliæ c“panÃmayej jalena và si¤cayed i«ikÃpadaæ và dadyÃn nirmÃlyaæ cƒpanayed upalepanapradÃnaæ và pu«papradÃnaæ và dÅpapradÃnaæ và kuryÃd ÃttamanÃ÷ ekakramavyatihÃraæ vƒtikramya vÃcaæ bhëate | namas tasmai buddhÃya bhagavatˆtimÃtre 'tra siæhavikrŬitakÃÇk«Ã và vimatir và vicikitsà và yad asau kalpaæ và kalpaÓataæ và kalpasahasraæ và durgativinipÃtaæ gacchen nˆdaæ- [ Cambridge MS f83b ---> ] sthÃnaæ vidyatae iti || [ Bendall ed p174 ---> ] bhai«ajyaguruvaidÆryaprabharÃjasÆtre 'py uktaæ | ye pa¤ca Óik«ÃpadÃni dhÃrayanti | ye daÓa Óik«ÃpadÃni dhÃrayanti | ye ca bodhisatvasaævaraæ caturthaæ Óataæ Óik«ÃpadÃnÃæ dhÃrayanti | ye punar abhini«krÃntag­hƒvÃsà bhik«ava÷ pa¤cÃÓƒdhike dve Óik«ÃpadaÓate dhÃrayanti | yÃÓ ca bhik«uïya÷ pa¤caÓik«ÃpadaÓatÃni dhÃrayanti | ye ca yathÃparig­hÅtÃc chik«ÃsaævarÃd anyatarÃc chik«ÃpadÃd bhra«Âà bhavanti | sacet te durgatibhayabhÅtÃs tasya bhagavato bhai«ajyaguruvai¬ÆryaprabharÃjasya tathÃgatasya nÃmadheyaæ dhÃrayeyur yathÃvibhavataÓ ca pÆjÃæ kuryu÷ | na bhÆyas te«Ãm apÃyagati÷ pratikÃÇk«itavyà || atha bhagavÃn Ãyu«mantam Ãnandam Ãmantrayate sma | ÓraddadhÃsi tvam Ãnanda | pattÅyasi | yad ahaæ tasya bhagavato bhai«ajyaguruvai¬ÆryaprabharÃjasya tathÃgatasya guïÃn varïayÃmi | atha te kÃÇk«Ã và vimatir và vicikitsà vƒtra gambhÅre buddhagocare || athƒyu«mÃn Ãnando bhagavantam etad avocat | na me bhadanta bhagavan kÃÇk«Ã và vimatir và vicikitsà và tathÃgatabhëite«u sÆtrƒnte«u | tat kasya heto÷ | nƒsti tathÃgatÃnÃm apariÓuddhakÃyavÃÇmana÷samudÃcÃratà | imau bhagavan candrasÆryÃv evaæ maharddhikÃv evaæ mahƒnubhÃvau p­thivyÃæ patetÃæ | sumeru÷ parvatarÃjà sthÃnÃc calet | na tu buddhÃnÃæ vacanam anyathà bhavet || kiætu bhadanta bhagavan santi satvÃ÷ Óraddhˆndriyavikalà ye buddhagocaraæ Órutvà na Óraddadhati | te«Ãm evaæ bhavati | katham idaæ nÃmadheyaæ smaraïamÃtreïa tasya tathÃgatasyƒittakà guïƒnuÓaæsà bhavati | te na Óraddadhati | na pattÅyanti | pratik«ipanti | te«Ãæ dÅrgharÃtram anarthÃyƒhitÃyƒsukhÃya vinipÃtÃya bhavi«yati || bha- [ Cambridge MS f84a ---> ] gavÃn Ãha | asthÃnam ÃnandƒnavakÃÓo ye«Ãæ tasya nÃmadheyaæ nipatet karïe te«Ãæ durgatyapÃyagamanaæ bhaved iti | du÷ÓraddhÃnÅyaÓ cƒnanda buddhÃnÃæ buddhagocara÷ |yac ca tvam Ãnanda ÓraddadhÃsi pattÅyasi | [ Bendall ed p175 ---> ] tathÃgatasyƒi«o 'nubhÃvo dra«Âavya÷ | abhÆmiÓ cƒtra ÓrÃvakapratyekabuddhÃnÃæ sthÃpayitvƒikajÃtipratibaddhÃn bodhisatvÃn mahÃsatvÃn iti || atrƒiva c“ktaæ | ye cƒnye ÓrÃddhÃ÷ kulaputrà và kuladuhitaro vƒ«ÂƒÇgasamanvÃgatam upavÃsam upavasanti | ekavÃr«ikaæ và traivÃr«ikaæ và Óik«Ãpadaæ dhÃrayanti | ye«Ãm evam abhiprÃya÷ evaæ praïidhÃnaæ | anena vayaæ kuÓalamÆlena paÓcimÃyÃæ diÓÃyÃæ sukhÃvatyÃæ lokadhÃta–papadyema yatrƒmitÃbhas tathÃgata÷ | yai÷ Órutaæ bhavi«yati tasya bhagavato bhai«ajyaguruvai¬ÆryaprabhavarÃjasya tathÃgatasya nÃmadheyaæ | te«Ãæ maraïakÃlasamaye '«Âau bodhisatvà ­ddhyƒgatya mÃrgam upadarÓayanti | te tatra nÃnÃraÇge«u padme«–papÃdukÃ÷ prÃdurbhavanti | kecit punar devalokae upapadyante | te«Ãæ tatr“papannÃnÃæ tat pÆrvakaæ kuÓalamÆlaæ na k«Åyate | durgativinipÃtabhayaæ ca na bhavi«yati | te tataÓ cyutˆha manu«yaloke rÃjÃno bhavanti | caturdvÅpˆÓvarÃÓ cakravartina÷ | anekÃni satvakoÂÅniyutaÓatasahasrÃïi daÓa kuÓale«u karmapathe«u prati«ÂhÃpayanti | apare puna÷ k«atriyamahÃÓÃlakule«–papadyante | brÃhmaïamahÃÓÃlakule«–papadyante | g­hapatimahÃÓÃlakule«u prabhÆtadhanadhÃnyako«ako«ÂhƒgÃrakule«–papadyante | te rÆpasaæpannà bhavanti | parivÃrasampannà bhavanti || tatrƒiv“ktaæ | yena ca punar mÃt­grÃmeïa tasya bhagavato bhai«ajyaguruvai¬ÆryaprabharÃjasya tathÃgatasya nÃmadheyaæ Órutaæ bhavi«yati | udg­hÅtaæ và | sa tasya paÓcimo mÃt­grÃmabhÃ- [ Cambridge MS f84b ---> ] va÷ pratikÃÇk«itavyˆti || ma¤juÓrÅbuddhak«etraguïavyÆhƒlaækÃrasÆtre 'py uktaæ | j¤Ãn“ttaraprabhÃketuæ praïidhÃnamatiæ tathà | ÓÃntˆndriyaæ ma¤jugho«aæ bhaktita÷ praïamÃmy aham || [ Bendall ed p176 ---> ] yƒi«Ãæ bodhisatvÃnÃæ nÃmadheyaæ tu dhÃrayet | etasya mÃt­grÃmasya strÅbhÃvo na bhavi«yati || ukta÷ saæk«epÃt pratipak«asamudÃcÃra÷ || pratyÃpattibalam adhun“cyate || yath“ktam Ãryak«itigarbhasÆtre | prÃïƒtipÃtÃt prativirato bhavati bodhisatvo mahÃsatva÷ sarvasatvÃnÃm abhayaædada÷ | anuttrÃso 'nupÃyÃso 'lomahar«a÷ sa tena kuÓalamÆlena karmavipÃkena | yat pÆrvƒntakoÂipa¤cagaticakrƒru¬hena saæsÃranady-udyÃtena prÃïƒtipÃtahetunà kÃyavÃÇmanasà karmƒvaraïaæ kleÓƒvaraïaæ dharmƒvaraïaæ k­taæ và syÃt kÃritaæ vƒnumoditaæ syÃt | tat sarvaæ tena prÃïƒtipÃtavairamaïacakreïa sarvƒnarthaæ mardayati | yÃvad aÓe«am avipÃkaæ kurute | sanikÃyasabhÃge devamanu«yÃïÃæ priyo bhavati nirÃtaÇko dÅrghƒyu«kˆti || yÃvat punar aparaæ kulaputra yo bodhisatvo yÃvajjÅvam adattƒdÃnÃt prativirato bhavati sa sarvasatvÃnÃm abhayam dadÃti anyatrƒsayatnenƒsaæk«obheïa svalÃbhena saætu«Âo viharati | adhÃ- [ Bendall ed p177 ---> ] rmikabhogƒnabhilëŠsa tena kuÓalamÆlena yÃvad adattƒdÃnahetukaæ karmƒvaraïaæ mardayati pramardayati yÃvad aÓe«am avipÃkaæ kurutae iti || pe ||evaæ daÓƒpi kuÓalÃ÷ karmapathÃ÷ svavipak«ƒkuÓalaghÃtakÃs tatra paÂhyante || tathà candrapradÅpasÆtre 'pi vyÃpÃdaviratyà sarvapÃpak«aya÷ ÓrÆyate | yathƒha | sahi«yÃmy atra bÃlÃnÃm abhÆtÃæ paribhëaïÃæ | ÃkroÓanaæ tarjanÃæ cƒdhivÃsi«ya nÃyaka÷ || k«apayi«ye pÃpakaæ karma yan mayà purime k­tam | anye«u bodhisatve«u vyÃpÃdo janito mayˆti || uktaæ pratyÃpattibalam || ÃÓrayabalaæ tu vaktavyam || atra sÆkarikƒvadÃnam udÃhÃryam | ye buddhaæ Óaraïaæ yÃnti na te gacchanti durgatiæ | prahÃya mÃnu«Ãn kÃyÃn divyÃn kÃyÃæl labhanti te || ity evaæ dharmaæ saæghaæ cƒdhik­tya pÃpak«aya÷ || Ãryamaitreyavimok«e tu bodhicittena pÃpaviÓuddhir uktà | kalpa- [ Cambridge MS f85a ---> ] uddÃhƒgnibhÆtaæ sarvadu«k­tanirdahanatayà | pÃtÃlabhÆtaæ sarvƒkuÓaladharmaparyÃdÃnakaraïatayà || pe || tad yathà kulaputra hÃÂakaprabhÃsaæ nÃma rasajÃtaæ | tasyƒikaæ palaæ lohapalasahasraæ suvarïÅkaroti | na ca tatra tat palaæ Óakyate tena lohapalasahasreïa paryÃdÃtuæ | na lohÅkartuæ | evam evƒika÷ sarvaj¤atÃcitt“tpÃdarasadhÃtu÷ kuÓalamÆlapariïÃmanÃj¤Ãnasaæg­hÅta÷ sarvakarmakleÓƒvaraïalohÃni pa- [ Bendall ed p178 ---> ] ryÃdÃya sarvadharmÃn sarvaj¤atÃvarïÃn karoti | na ca sarvaj¤atÃcitt“tpÃdarasadhÃtu÷ Óakya÷ sarvakarmakleÓalohai÷ saækleÓayituæ paryÃdÃtuæ và | tad yathà kulaputrƒika÷ pradÅpo yÃd­Óe g­he và layane và praveÓyate sa saha praveÓito var«asahasrasaæcitam api tamondhakÃraæ vidhamayati | avabhÃsaæ ca karoti | evam evƒika÷ sarvaj¤atÃcitt“tpÃdapradÅpo yÃd­Óe satvƒÓaye gahane 'vidyÃtamondhakÃrƒnugate praveÓyate sa saha praveÓito 'nabhilÃpyakalpaÓatasahasrasaæcitam api karmakleÓƒvaraïatamondhakÃraæ vidhamati | j¤Ãnƒlokaæ ca karoti || tad yathà kulaputra cintÃmaïirÃjamukuÂÃnÃæ mahÃnÃgarÃj¤Ãæ nƒsti par“pakramabhayaæ | evam eva bodhicittamahÃkaruïÃcintÃmaïirÃjamukuƒvabaddhÃnÃæ bodhisatvÃnÃæ nƒsti durgatyapÃyapar“pakramabhayam iti || Ãry“pÃliparip­cchÃyÃm apy uktaæ | ih“pÃle mahÃyÃnaæ saæprasthito bodhisatva÷ sacet pÆrvƒhïakÃlasamaye Ãpattim Ãpadyeta | madhyƒhnakÃlasamaye sarvaj¤atÃcittenƒvirahito vihared aparyantƒiva bodhisatvasya ÓÅlaskandha÷ | sacen madhyƒhnakÃlasamaye Ãpattim Ãpadyate sÃyƒhnakÃlasamaye sarvaj¤atÃcittenƒvirahito bhaved aparyantƒiva bodhisatvasya ÓÅlaskandha÷ | evaæ yÃme yÃme vidhir ukta÷ | evaæ hy upÃle saparihÃrà Óik«Ã mahÃyÃnasaæprasthitÃnÃæ bodhisatvÃnÃæ | tatra bodhisatvena nƒtikauk­tyaparyutthÃnam utpÃdyaæ nƒtivipratisÃriïà bhavitavyaæ | sacet puna÷ ÓrÃvakayÃnÅya÷ pudgala÷ puna÷ punar Ãpattim Ãpadyeta | na«Âa÷ ÓrÃvakasya pudgalasya [ Cambridge MS f85b ---> ] ÓÅlaskandho veditavya÷ | iti || iti Óik«Ãsamuccaye pÃpaÓodhanam a«Âama÷ pariccheda÷ || %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Copyright (c) 2002 by Jens Braarvig - Oslo %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%