Santideva: Siksasamuccaya 8. Papasodhana Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ pàpa÷odhanaü aùñamaþ paricchedaþ | uktà trayàõàm apy àtmabhàvƒdãnàü rakùà | ÷uddhir adhunà vaktavyà | kim artham | ÷odhitasyƒtmabhàvasya bhogaþ pathyo bhaviùyati | samyaksiddhasya bhaktasya niùkaõasyˆva dehinàm || yath“ktam àryatathàgataguhyasåtre | yàni ca tàni mahànagareùu mahà÷ma÷ànàni bhavanty anekapràõi÷atasahasrƒkãrõàni | tatrƒpi sa bodhisatvo mahàsatvo*mahàntam àtmabhàvaü mçtaü kà- [ Bendall ed p159 ---> ] lagatam upadar÷ayati | tatra te tiryagyonigatàþ satvà yàvad arthaü màüsaü*paribhujyƒyuþparyante mçtàþ kàlagatàþ sugatau svargaloke deveù–papadyante | sa cƒiva teùàü hetur bhavati yàvat pari- [ Cambridge MS f78a ---> ] nirvàõàya | yad idaü | tasyƒiva bodhisatvasya pårvapraõidhànapari÷uddhyà | yena dãrgharàtram evaü praõidhànaü kçtaü | ye me mçtasya kàlagatasya màüsaü paribhu¤jãran | sƒiva teùàü hetur bhavet svarg“tpattaye yàvat parinirvàõàya tasya ÷ãlavataþ | çdhyati cetanà | çdhyati pràrthanà | çdhyati praõidhànam iti || punar atrƒiv“ktaü | sa dharmakàyaprabhàvito dar÷anenƒpi satvànàm arthaü karoti | ÷ravaõenƒpi spar÷anenƒpi satvànàm arthaü karoti | tad yathƒpi nàma ÷àntamate jãvakena vaidyaràjena sarvabhaiùajyàni samudànãya bhaiùajyatarusaühàtam ayaü dàrikàråpaü kçtaü pràsàdikaü dar÷anãyaü sukçtaü suniùñhitaü suparikarmakçtaü | sƒgacchati gacchati tiùñhati niùãdati ÷ayyàü ca kalpayati | tatra ye àgacchanty àturà mahƒtmàno ràjàno và ràjamàtrà và ÷reùñhigçhapatyamàtyakoññaràjàno và | tàn sa jãvako vaidyaràjas tayà bhaiùajyadàrikayà sàrddhaü saüyojayati | teùàü samanantarasaüyogam àpannànàü sarvavyàdhayaþ prasrabhyante 'ràgà÷ ca bhavanti sukhino nirvikàràþ | pa÷ya ÷àntamate jãvakasya vaidyaràjasya laukikavyàdhicikitsàj¤ànaü yady anyeùàü vaidyànàü saüvidyate | evam eva ÷àntamate tasya dharmakàyaprabhàvitasya bodhisatvasya yàvantaþ satvàþ strãpuruùadàrakadàrikà ràgadoùamohasaütaptàþ kàyaü spç÷anti | teùàü saüspçùñamàtràõàü sarvakle÷àþ prasrabhyante vigatasaütàpaü ca kàyaü saüjànanti || yad idaü tasyƒiva bodhisatvasya pårvapraõidhànasupari÷uddhatvàt | etadartham àtmabhàvaþ ÷odhyaþ || kiü cƒ÷odhane doùam àha |tçõachannaü yathà ÷asyaü rogaiþ sãdati nƒidhate | buddhƒïkuras tathà vçddhiü kle÷achanno na gacchati || [ Bendall ed p160 ---> ] pratipakùaniràsena vçddhyarthaü cˆty abhipràyaþ || àtmabhàvasya kà ÷uddhiþ | pàpakle÷avi÷odhanaü | saübuddh“ktyarthasàreõa | yatnƒbhàve tv apàyagaþ || tatra pàpa÷odhanaü caturdharmakasåtre de÷itaü | caturbhir maitreya dharmaiþ samanvàgato bodhisatvo mahàsatvaþ kçt“pacitaü pàpam abhibhavati | katamai÷ caturbhiþ | yad uta | vidåùaõƒsamudàcàreõa pratipakùasamudàcàreõa | pratyàpattibalena | à÷rayabalena ca || tatra vi- [ Cambridge MS f78b ---> ] dåùaõƒsamudàcàro 'ku÷alaü karmƒdhyacàrati tatra tatrƒiva ca vipratisàrabahulã bhavati || tatra pratipakùasamudàcàraþ kçtvƒpy aku÷alaü karma ku÷ale karmaõy atyarthƒbhiyogaü gataþ || pratyàpattibalaü saüvarasamàdànàd akaraõasaüvaralàbhaþ || tatrƒ÷rayabalaü buddhadharmasaügha÷araõa gamanam anutsçùñabodhicittatà ca | subalavatsaüni÷rayeõa na ÷akyate pàpenƒbhibhavituü | ebhir maitreya caturbhir dharmaiþ samanvàgato bodhisatvo mahàsatvaþ kçt“pacitaü pàpam abhibhavatŒti || tatra kathaü vidåùaõƒsamudàcàro bhàvayitavyaþ | yathà suvarõaprabhàs“ttamasåtre 'bhihitaü || samanvàharantu màü buddhàþ kçpàkàruõyacetasaþ | ye ca da÷adi÷i loke tiùñhanti dvipad“ttamàþ || [ Bendall ed p161 ---> ] yac ca me pàpakaü karma kçtaü pårvaü sudàruõaü | tat sarvaü de÷ayiùyàmi sthito da÷abalƒgrataþ || màtàpit-rn ajànatà buddhànàm aprajànatà | ku÷alaü cƒprajànatà yat tu pàpaü kçtaü mayà || ai÷varyamadamattena kulabhogamadena ca | tàruõyamadamattena yat tu pàpaü kçtaü mayà || du÷cintitaü duruktaü ca duùkçtenƒpi karmaõà | anàdãnavadar÷inà yat tu pàpaü kçtaü mayà || bàlabuddhipracàreõƒj¤ànƒvçtacetasà | pàpamitrava÷àc cƒiva kle÷avyàkulacetasà || krãóàrativa÷àc cƒiva ÷okarogava÷ena và | atçptadhanadoùeõa yat tu pàpaü kçtaü mayà || anàryajanasaüsargair ãrùyàmàtsaryahetunà | ÷àñhyadàridryadoùeõa yat tu pàpaü kçtaü mayà || vyasanƒgamakàle 'smin kàmànàü bhayahetunà | anai÷varyagatenƒpi yat tu pàpaü kçtaü mayà || calacittava÷enƒiva kàmakrodhava÷ena và | kùutpipàsƒrditenƒpi yat tu pàpaü kçtaü mayà || [ Bendall ed p162 ---> ] pànƒrthaü bhojanƒrthaü ca vastrƒrthaü strãùu hetunà | vicitraiþ kle÷asaütàpair yat tu pàpaü kçtaü mayà || kàyavàïmanasàü pàpaü tridhà du÷caritaü cittaü | yat kçtam ãdç÷ai råpais tat sarvaü de÷ayàmy aham || yat tu buddheùu dharmeùu ÷ràvakeùu tathƒiva ca | agauravaü kçtaü syàd dhi tat sarvaü de÷ayàmy aham || yat tu pratyekabuddheùu bodhisatveùu và punaþ |agauravaü kçtaü syàd dhi tat srvaü de÷ayàmy aham || saddharma- [ Cambridge MS f79a ---> ] bhàõakeùv evƒnyeùu guõavatsu và | agauravaü kçtaü syàd dhi tat sarvaü de÷ayàmy aham || saddharmaþ pratikùiptaþ syàd aj¤ànaü tena me sadà | màtàpitçùv agauravaü tat sarvaü de÷ayàmy aham || mårkhatvena bàlatvena mànadarpƒvçtena ca | ràgadveùeõa mohena tat sarvaü de÷ayàmy aham || vyavalokayantu màü buddhàþ samanvàhçtacetasaþ | atyayaü pratigçhõantu kàruõyƒrpitacetasaþ || [ Bendall ed p163 ---> ] yat tu pàpaü kçtaü pårvaü mayà kalpa÷ateùu ca | tasyƒrthaü ÷okacitto 'haü krpaõãyo bhayƒrditaþ || bhavàmi pàpakarmàõàü satataü dãnamànasaþ | yatra yatra cariùyàmi na cƒsti me balaü kvacit || sarve kàruõikà buddhàþ sarve bhayaharà jage | atyayaü pratigçhõantu mocayantu ca màü bhayàt || kle÷akarmaphalaü mahyaü pravàhayantu tathàgatàþ | snàpayantu ca màü buddhàþ kàruõyasarit“dakaiþ || sarvaü pàpaü de÷ayàmi yat tu pårvaü kçtaü mayà | yac cƒitarhi me pàpaü tat sarvaü de÷ayàmy aham || àyatyàü saüvaram àpadye sarvaduùkçtakarmaõàm | na chàdayàmi tat pàpaü yad bhaven mama duùkçtam || trividhaü kàyikaü karma vacasà ca caturvidham | manasà triprakàreõa tat sarvaü de÷ayàmy aham || kàyakçtaü vàcakçtaü manasà ca vicintitaü | kçtaü da÷avidhaü karma tat sarvaü de÷ayàmy aham || [ Bendall ed p164 ---> ] yac ca me pàpakaü karmƒniùñaphaladàyakaü | tat sarvaü de÷ayiùyàmi buddhànàü purataþ sthitaþ || bhavagatisaükañe bàlabuddhinà pàpaü yan me kçtaü sudàruõam | da÷abalam agrataþ sthitaþ tat sarvaü pàpaü pratide÷ayàmi | de÷ayàmi ca tat pàpaü yan mayà saücitaü janmasaükañe vividhaiþ kàyapracàrasaükañair bhavasaükañalokasaükañe càpalacalacittasaükañe mårkhabàlakçtakle÷asaükañe | pàpamitrƒgamasaükañe ca | bhayasaükañaràgasaükañe doùamohatamasaükañair api kùaõasaükañe kàlasaükañe puõy“pàrjanasaükañair api | jinasaükañasaümukhasthitaþ | tat sarvapàpaü pratide÷ayàmi || vi÷eùatas tu bodhisatvƒpattãnàü gurvãõàü laghvãnàü de÷anƒry“pàliparipçcchàyàm uktà [ Cambridge MS f79b ---> ] | kà punar gurvã målƒpattiþ || sàmànyatas tu tatr“ktaü | saced upàle mahàyànasaüprasthito bodhisatvo mahàsatvo gaïgànadãvàlik“pamà ràgapratisaüyuktƒpattãr àpadyeta | yàü cƒikato dveùasaüprayuktàm àpattim àpadyeta bodhisatvayànaü pramàõãkçtya || pe || iyaü tàbhyo gurutarƒpattir yˆyaü dveùasaüyuktà | tat kasya hetoþ | yo 'yaü dveù“pàle satvaparityàgàya saüvartate | ràgaþ satvasaügrahàya saüvartate | tatr“pàle yaþ kle÷aþ satvasaügrahàya saüvartate | na tatra bodhisatvasya chalaü na bhayaü || pe || tasmàt tarhi tvàm upàle yàþ kà÷cana ràgapratisaüyuktƒpattayaþ sarva-s tƒnàpattayˆti vadàmi | ko 'trƒbhipràyaþ | satvasaügrahasyƒiva pårvam eva vi÷eùitatvàd | adhyà÷ayakçpàvato hy ayam upade÷aþ || yasmàd anantaram àha | tatr“pàle ye 'nupàyaku÷alà bodhisatvàs te ràgapratisaüyuktàbhyƒpattibhyo bibhyati | ye punar upàyaku÷alà- [ Bendall ed p165 ---> ] bodhisatvàs te dveùasaüprayuktàbhyƒpattibhyo bibhyati na ràgapratisaüyuktàbhyˆti || ke punar upàyaku÷alàþ | ye praj¤àkçpàbhyàü satvatyàgàn nivàryante | ubhayathà hi satvatyàgo bhavati | kevalapraj¤ayà duùkha÷ånyatƒvabodhàt | kevalayà ca kçpayà kle÷abalàd acireõa kçpàhàniþ || yad uktam upàyakau÷alyasåtre | tad yathà kulaputra maütravidyàdharaþ puruùo ràj¤à pa¤capà÷akena bandhanena baddhaþ syàt | sa yadà kàïkùeta prakramaõàya tadƒikamantravidyàbalena sarvabandhanàni chittvà prakramet | evam eva kulaputr“pàyaku÷alo bodhisatvaþ pa¤cabhiþ kàmaguõai ratiü vindati tai÷ cƒkãrõo viharati | yadà ca punar àkàïkùate tadà praj¤àbalƒdhãnenƒikena ca sarvaj¤atàcittena sarvakàmaguõàn prabhujya cyuto brahmalokae upapadyatae iti ||dveùe 'pi kiü nƒivam iùyate | prakçtimahàsƒvadyatvàt | kçpàvaikalye c“pàyasyƒivƒsaübhavàt || parƒrthasiddhiü và svƒrthàd gurutaràm adhimucyamànaþ kopaparavattayƒpi param anu÷àsyƒnutàpapårvakam àyatyàü saüvaram utpadyate | ahitanivàrake krodhe ko doùaþ | avakà÷a- [ Cambridge MS f80a ---> ] dànena tadvàsanàdoùàt kçpàhànidoùaþ | tacchedena målacchedadoùˆti pa÷càd dar÷ayiùyàmaþ | yady api tasya satvasya taddhitaü tathƒpi bodhisatvakçpàhànyà mahataþ satvƒrthƒnubandhasya hàniþ syàt || àryasatyake parivartte 'pi putradçùñƒntaþ karuõƒdhiùñhitƒiva veditavyaþ | ya÷ ca tatrƒpi kçpàpratiùedhaþ sa lokƒrthapàõóityena lokƒvarjanƒrthaü | nivàryamàõa÷ ca yadi hitakàme bo- [ Bendall ed p166 ---> ] dhisatve pratighaü labheta sa bodhisatvaþ syàd ubhayor anarthaþ || ràge 'pi tarhi doùaþ pañhyate | kàmƒnuùevaõi bhoti andha manujo | màtàpitçghàtayã | kàmàn sevatu ÷ãlavantu vadhayã | tasmàd vivarjet sadˆti || svasaukhyasaügena ca paraduùkh“pekùà dçùñà || satyaü dçùñà | yena paraduùkhaü svaduùkhatayà nƒbhyastaü | yena tv abhyastaü | tasy“bhayadoùƒsaübhavaþ || yath“ktaü candrapradãpasåtre | tad yathƒpi nàmƒnanda ka÷cid eva puruùo 'dhastàt pàdatalam àdàya yàvan murddhany àdãpto bhavet | saüprajvalitƒikajvalãbhu-tas taü ka?scid eva puruù“pasaükramyƒivaü vaded | ehi tvàü bhoþ puruùa nirvàpitenƒtmabhàvena pa¤cabhiþ kàmaguõaiþ samarpitaþ samanvaïgãbhåtaþ krãóasva ramasva paricàrayasvˆti | tat kiü manyase ànanda | api tu sa puruùo 'nirvàpitenƒtmabhàvena pa¤cabhiþ kàmaguõaiþ krãóeta ramet paricaret || ànandƒha || n“ hŒdaü bhagavan || bhagavàn àha | krãóetƒnanda sa puruùo ramet paricaret parikalpam upàdàyƒparinirvàpitenƒtmabhàvena pa¤cabhiþ kàmaguõaiþ samarpitaþ samanvaïgãbhåto | na tv evaü tathàgatasya pårvaü bodhisatvacaryàü caramàõasya satvàn tribhir apàyair duùkhitàn dçùñvà daridràn abhåt saumanasyaü và cittaprasàdo vˆti vistaraþ || loke 'pi putre ÷ålam àropyamàõe | pa÷yator màtàpitror na svasaukhyasaügo dçùñaþ svƒnuråpakçpàva÷àt | pracchannas tarhi sasvàmikàsu nisvàmikàsu bàhuladharmadhvajarakùitàsu kàmamithyƒcàro na syàt | sati satvƒrthe satvƒnupaghàte cƒnubandhaü niråpyƒdoùaþ [ Cambridge MS f80b ---> ] || samyagbrahmacàriõãùu kçtƒrthatvàd dåràt parihàraþ | påjyà ca màtçbhaginy-àdivat | evaü tarhi bhikùor apy evam àpannaü | na tasyƒpareõa brahmacaryaprakàreõa satvƒrthasàdhanàt || [ Bendall ed p167 ---> ] tathà hy uktam àryƒkùayamatisåtre | kàlƒkàle punar anen“pekùà karaõãyˆti || atha tato 'py adhikaü satvƒrthaü pa÷yet | ÷ikùàü nikùipet || upàyakau÷alyasåtre jyotirmàõavakaü dvàcatvàriü÷advarùasahasrabrahmacàriõam adhikçtya saptame pade sthitasya kàruõyam utpadyeta | kiü cƒpy aham idaü vrataü khaõóayitvà nirayaparàyaõaþ syàü | tathƒpy utsahe 'haü nairayikaü duùkhaü prativedayitum atha cˆyaü strã sukhità bhavatu | mà kàlaü karotu | iti hi kulaputra jyotirmàõavakaþ pa÷cànmukho nivartya tàü striyaü dakùiõena pàõinà gçhãtvƒivam àha | uttiùñha bhagini yathàkàmakaraõãyas te bhavàmŒti || pe || so 'haü kulaputra mahàkàruõyacitt“tpàdenˆtvareõa kàm“pasaühitena da÷akalpasahasràõi pa÷cànmukham akàrùam | pa÷ya kulaputra yad anyeùàü nirayasaüvartanãyaü karma | tad upàyaku÷alasya bodhisatvasya brahmalok“papattisaüvartanãyam iti || punar atrƒivƒha | yadi bodhisatvƒikasya satvasya ku÷alamålaü saüjanayet tathàråpàü cƒpattim àpadyeta yathàråpayƒpattyƒpannayà kalpa÷atasahasraü niraye pacyeta | utsoóhavyam eva bhagavan bodhisatvenƒpattim àpattuü tac ca nairayikaü duùkhaü | na tv eva tasyƒikasay satvasya ku÷alaü parityaktum iti || punar atrƒivƒha | iha kulaputr“pàyaku÷alo bodhisatvo yadà kadàcit kasmiü÷cit pàpamitrava÷enƒpattim àpadyeta | sˆtaþ pratisaü÷ikùate | na mayƒibhiþ skandhaiþ parinirvàpayitavyaü | mayà punar evaü saünàhaþ saünaddhavyaþ | aparƒntakoñiþ saüsaritavyà satvànàü paripàcanahetor iti | na mayà cittadàhaþ karaõãyo | yathà yathà saüsariùyàmi tathà tathà satvàn paripàcayiùyàmi | api tv etàü cƒpattiü yathàdharmaü pratikariùyàmi | àyatyàü saüvaram àpatsye | sacet kulaputra pravrajito bodhisatvaþ parikalpam àdà- [ Cambridge MS f81a ---> ] ya sarvà÷ catasro målƒpattãr atikramed anena c“pàyakau÷alyena vinodayed | anàpattiü bodhisatvasya vadàmŒti || [ Bendall ed p168 ---> ] sphuñaü cƒryaratnameghe ànantaryacikãrùupuruùamàraõƒnuj¤ànàt || ÷ràvakavinaye 'pi målƒpattisthànae eva kàruõyàn mçgƒdimokùaõe 'nàpattir uktƒiva || ayaü ca ràge guõo yad bodhisatve ràgam utpàdya sugatir labhyate | na tu krodhena || yath“ktam upàyakau÷alyasåtre | priyaükare bodhisatve raktà ... dhavyottaràü dàrikàm adhikçtya | priyaükarasya praõidheþ punaþ punar yˆstri prekùeta saràgacittà | sˆstribhàvaü parivarjayitvà puruùo bhavet yàdçg udàrasatvaþ || pa÷yasvƒnanda guõƒsyˆdç÷àþ | yenƒnyasatvà nirayam vrajanti | tenƒiva ÷åreùu janitva ràgaü gacchanti svargaü puruùatvam eva ca || pe || bhaiùajyaràjeùu mahàya÷eùu | ko bodhisatveùu janayeta dveùam | yesàü kile÷o 'pi sukhasya dàyakaþ | kiü và punar yaþ tàn satkareyà | iti || evam anyasmin satvƒrth“pàye sati ràgajƒpattir anàpattir uktà || upàyakau÷alyasåtre ca gaõikàvat kçtƒrtho bodhisatvo nirapekùas taü satvaü tyajatŒti vistareõ“ktam || alabdhabhåme÷ ca ùañpàramitàsu caritavatˆyaü cintà | nˆtarasyˆty àstàü pràsaïgikam || tasmàd dveùasyƒvakà÷o na deya | uktaü hy upàliparipçcchàyàü | bodhisatvànàü ÷àriputra dve mahàsƒvadye àpattã | katame dve | dveùasahagatà mohasahagatà cˆti | tatra ÷àriputra prathamà [ Bendall ed p169 ---> ] àpattir da÷avarge çjukena de÷ayitavyà | hastƒpattiþ pa¤ca varge gurvã de÷ayitavyà | striyà hastagrahaõaü cakùurdar÷anaü | duùñacittƒpattir ekapudgalasya dvayor và ÷àriputra tàü gurvãü da÷ayet | pa¤cƒnantaryasamanvàgatƒpattir bodhisatvena stry-àpattir dàrikƒpattir hastƒpattiþ ståpƒpattiþ saüghƒpattis tathƒnyà÷ cƒpattayo bodhisatvena na pa¤catriü÷atàü buddhànàü bhagavatàm antike ràtriüdivaü ekàkinà gurvyo de÷ayitavyàþ || tatrˆyaü de÷anà | aham evaünàmà buddhaü ÷araõaü gacchàmi | dharmaü ÷araõaü gacchàmi | saüghaü ÷araõaü gacchàmi || namaþ ÷àkyamunaye tathàgatàyƒrhate samyaksaübuddhàya | namo vajrapramardine | namo ratnƒrciùe | namo nàgˆ÷vararàjàya | namo vãrasenàya | namo vãranandine | namo ratna÷riye | namo ratnacandraprabhàya | namo 'moghadar÷ine | namo ratnacandràya | namo nirmalàya | namo vimalàya | namaþ ÷åradattàya | namo brahmaõe | namo brahmadattàya | namo varuõàya | namo varuõadevàya | namo bhadra÷riye | nama÷ chandana÷riye | namo 'nantƒujase | namaþ prabhàsa÷riye [ Cambridge MS f81b ---> ] | namo '÷oka÷riye | namo nàràyaõàya | namaþ kusuma÷riye | namo brahmajyotirvikrãóitƒbhij¤àya tathàgatàya | namo dhana÷riye | namaþ smçti÷riye | namaþ suparikãrtitanàmadheya÷riye | namˆndraketudhvajaràjàya | namaþ suvikrànta÷riye | namo vicitrasaükramàya | namo vikràntagàmine | namaþ samantƒvabhàsavyåha÷riye | namo ratnapadmavikràmiõe | namo ratnapadmasupratiùñhita÷ailˆndraràjàya tathàgatàyƒrhate samyaksaübuddhàya || evaüpramukhà yàvantaþ sarvalokadhàtuùu tathàgatƒrha- [ Bendall ed p170 ---> ] ntaþ samyaksaübuddhàs tiùñhanti dhriyante yàpayanti | te màü samanvàharantu buddhà bhagavanto yan mayƒsyàü jàtau anyàsu và jàtiùv anavarƒgre jàtisaüsàre saüsaratà [[DOUBT]] pàpakaü karma kçtaü syàt kàritaü và kriyamàõaü vƒnumoditaü bhavet | staupikaü và sàïghikaü và dravyam apahçtaü syàt hàritaü và hriyamàõaü vƒnumoditaü bhavet | pa¤cƒnantaryàõi kçtàni syuþ kàritàni và kriyamàõàni vƒnumoditàni bhaveyuþ | da÷ƒku÷alàn karmapathàn samàdàya vartitaü syàt pare và samàdàpitàþ syur vartamànà vƒnumodità bhaveyur yena karmƒvaraõenƒvçto 'haü nirayaü và gaccheyaü tiryagyoniü và yamaviùayaü và gaccheyaü pratyantajanapadeùu mleccheùu và pratyàjàyeyaü dãrghƒyuùkeùu deveù–papadyeyam indriyavikalatàü vƒdhigaccheyaü mithyàdçùñiü v“pagçhõãyàü buddh“tpàdaü và viràgayeyaü | tat sarvaü karmƒvaraõaü teùàü buddhànàü bhagavatàü j¤ànabhåtànàü cakùurbhåtànàü sƒkùibhåtànàü pramàõabhåtànàü jànatàü pa÷yatàm agrataþ pratide÷ayàmi àviùkaromi na praticchàdayàmy àyatyàü saüvaram àpadye | samanvàharantu màü te buddhà bhagavanto yan mayƒsyàü jàtàv anyàsu và jàtiùv anavarƒgre và jàtisaüsàre saüsaratà dànaü dattaü bhaved anta÷as tiryagyonigatà- [ Cambridge MS f82a ---> ] yƒpy àlopaþ ÷ãlaü và rakùitaü bhaved yac ca me brahmacaryavàsaku÷alamålaü yac ca me satvaparipàkaku÷alamålaü yac ca me bodhicittaku÷alamålaü yac ca me 'nuttaraj¤ànaku÷alamålaü tat sarvam aikadhyaü piõóayitvà tulayitvƒbhisaükùipyƒnutt aràyàü samyaksaübodha–ttar“ttarayà pariõàmanayà yathà pariõàmitam atãtair buddhair bhagavadbhir yathà pariõàmayiùyanty anàgatà buddhà bhagavanto yathà pariõamanty etarhi da÷asu dikùu pratyutpannà buddhà bhagavantaþ | tathƒham api pariõàmayàmi | sarvaü puõyam anumodayàmi | sarvàn buddhàn adhyeùayàmi | bhavatu me j¤ànam anuttaram | ye cƒbhyatãtàs tathƒpi ca ye 'nàgatà ye cƒpi tiùñhanti nar“ttamà jinàþ | anantavarõàn guõasàgar“pamàn upaimi sarvàn ÷araõaü kçtƒ¤jaliþ | ye bodhisatvàþ karuõabalair upetà vicarati loke satvahitàya ÷åràþ tràyantu te màü sadapàpakàriõaü [[DOUBT]] | ÷araõaü yàmi tàn buddhabodhisatvàn || [ Bendall ed p171 ---> ] iti hi ÷àriputra bodhisatvenˆmàn pa¤catriü÷ato buddhàn pramukhàn kçtvà sarvatathàgatƒnugatair manasikàraiþ pàpa÷uddhiþ kàryà | tasyƒivaü sarvapàpavi÷uddhasya tatra ca buddhà bhagavanto mukhàny upadar÷ayanti satvavimokùƒrtham eva | nànàvya¤janƒkàram upadar÷ayanti vibhràntabàlapçthagjanànàü paripàcanàhetoþ || pe || na ÷akyaü sarva÷ràvakapratyekabuddhanikàyair àpattikaukçtyasthànaü vi÷odhayituü yad bodhisatvas teùàü buddhànàü bhagavatàü nàmadheyadhàraõaparikãrtanena ràtriüdivaü triskandhakadharmaparyàyapravartanenƒpattikaukçtyàn niþsarati samàdhiü ca pratilabhate || ukto vidåùaõƒsamudàcàraþ | pratipakùasamudàcàr“cyate | tatra gambhãrasåtrƒntaparicayàt pàpakùayo bhavati || yathà vajracchedikàyàm uktaü | ye te subhåte kulaputrà và kuladuhitaro và imàn evaüråpàn såtrƒntàn udgrahãùyanti yàvat paryavàpsyanti | te paribhåtà bhaviùyanti suparibhåtàþ | tat kasya hetoþ | yàni teùàü satvànàü paurvajanmikàni karmàõi kçtàny apàyasaüvartanãyàni | tàni tayà paribhåtatayà dçùñae eva dharme kùapayiùyanti buddhabodhiü ca pràpsyantŒti || ÷ånyatà- [ Cambridge MS f82b ---> ] adhimuktyƒpi pàpa÷uddhir bhavati tathàgatakoùasåtre vacanàt | yaþ kà÷yapa pità ca syàt pratyekabuddha÷ ca taü jãvitàd vyaparopayed idam agraü pràõƒtipàtànàü | idam agram adattƒdànànàü yad uta triratnadravyƒpaharaõatà | idam agraü kàmamithyƒcàràõàü yad uta màtà syàd arhantã ca | idam agraü mçùàvàdànàü yad uta tathàgatasyƒbhyàkhyànaü | idam agraü pai÷unyànàü yad utƒrya- [ Bendall ed p172 ---> ] saüghasyƒvarõaþ | idam agraü pàruùyàõàü yad utƒryàõàm avasphaõóanaü | idam agraü saübhinnapralàpànàü yad uta dharmakàmànàü vikùepaþ | idam agraü vyàpàdànàü yad utƒnantaryaparikarùaõam | idam agram abhidhyànàü yad uta samyaggatànàü làbhaharaõacittatà | idam agraü mithyàdçùñãnàü yad uta gahanatàdçùñiþ | ime kà÷yapa da÷ƒku÷alàþ karmapathà mahàsƒvadyàþ | sacet kà÷yapƒikasatvƒibhir evaü mahàsƒvadyair da÷abhir aku÷alaiþ karmapathaiþ samanvàgato bhavet | sa ca tathàgatasya hetupratyayasaüyuktàü dharmade÷anàm avataren | nƒtra ka÷cid àtmà và satvo và jãvo và pudgalo và yaþ karoti pratisaüvedayate iti hy akçtàm anabhisaüskàràü màyàdharmatàm asaükle÷adharmatàü prakçtiprabhàsvaratàü sarvadharmàõàm avataraty àdi÷uddhàn sarvadharmàn abhi÷raddadhàty adhimucyate | nƒhaü tasya satvasyƒpàyagamanaü vadàmŒti || karmƒvaraõavi÷uddhisåtre 'py uktaü | punar aparaü ma¤ju÷rãr yo bodhisatvƒpattim anàpattiü pa÷yati | avinayaü vinayaü pa÷yati | saükle÷aü vyavadànaü pa÷yati | saüsàradhàtuü nirvàõadhàtuü pa÷yati | sa karmƒvaraõavi÷uddhiü pratilabhatae iti || trisamayaràje 'pi pàpapratipakùasamudàcàr“ktaþ || akùiõã nimãlya buddhabodhisatvƒ- [ Bendall ed p173 ---> ] lambanacittaþ ÷atƒkùaram aùñasahasraü japet | nimãlitƒkùƒiva buddhabodhisatvàn pa÷yati vigatapàpo- [ Cambridge MS f83a ---> ] bhavati | athavà caityaü pradakùiõãkurvann aùñasahasraü japec caityapratimàyàþ saddharmapustakànàü cƒikatamaü puraskçtyƒyam eva vidhir iti || cundàdhàraõãü và tàvaj japed yàvat pàpakùayanimittàni pa÷yati svapne | tad yathà krandanƒdichardanadadhikùãrƒdibhojanàt tu vigatapàpo bhavati | vamanàd và candrasåryadar÷anàd àkà÷agamanàj jvalitƒnalamahiùakçùõapuruùaparàjayàd bhikùubhikùuõãsaüghadar÷anàt kùãravçkùagaja vçùagirisiühƒsanapràsàdanƒvarohaõàd dharma÷ravaõàc ca pàpakùayaþ saülakùayitavyaþ || tathàgatabimbaparivarte 'pi pratipakùasamudàcàr“ktaþ | tad yathà puruùo mãóhƒvaliptaþ sudhautusnànaü kçtvà gandhair vilipyate | tasya tad daurgandhyaü vàntaü vigataü syàd evaü pa¤cƒnantaryakàriõas tat pàpaü vigacchati | yo 'pi da÷ƒku÷alakarmapathasamanvàgatas tathàgate ÷raddhàü pratilabhya tathàgatabimbaü kàrayet tasyƒpi tat pàpaü na praj¤àyate vi÷eùato bodhicittasamanvàgatasya | vi÷eùato 'bhiniùkràntagçhƒvàsasya ÷ãlavatˆti || puùpakåñadhàraõyàm apy uktaü | ya÷ ca khalu punaþ siühavikrãóitatathàgataü saümukhaü varùaü và varùasahasraü và varùa÷atasahasraü và sarvasukh“padhànair upatiùñhed | ya÷ ca parinirvçtasya tathàgatasya caitye bodhicittasaügçhãtƒikapuùpam àropayet tathàgatapåjàyai janƒ¤jaliü c“panàmayej jalena và si¤cayed iùikàpadaü và dadyàn nirmàlyaü cƒpanayed upalepanapradànaü và puùpapradànaü và dãpapradànaü và kuryàd àttamanàþ ekakramavyatihàraü vƒtikramya vàcaü bhàùate | namas tasmai buddhàya bhagavatˆtimàtre 'tra siühavikrãóitakàïkùà và vimatir và vicikitsà và yad asau kalpaü và kalpa÷ataü và kalpasahasraü và durgativinipàtaü gacchen nˆdaü- [ Cambridge MS f83b ---> ] sthànaü vidyatae iti || [ Bendall ed p174 ---> ] bhaiùajyaguruvaidåryaprabharàjasåtre 'py uktaü | ye pa¤ca ÷ikùàpadàni dhàrayanti | ye da÷a ÷ikùàpadàni dhàrayanti | ye ca bodhisatvasaüvaraü caturthaü ÷ataü ÷ikùàpadànàü dhàrayanti | ye punar abhiniùkràntagçhƒvàsà bhikùavaþ pa¤cà÷ƒdhike dve ÷ikùàpada÷ate dhàrayanti | yà÷ ca bhikùuõyaþ pa¤ca÷ikùàpada÷atàni dhàrayanti | ye ca yathàparigçhãtàc chikùàsaüvaràd anyataràc chikùàpadàd bhraùñà bhavanti | sacet te durgatibhayabhãtàs tasya bhagavato bhaiùajyaguruvaióåryaprabharàjasya tathàgatasya nàmadheyaü dhàrayeyur yathàvibhavata÷ ca påjàü kuryuþ | na bhåyas teùàm apàyagatiþ pratikàïkùitavyà || atha bhagavàn àyuùmantam ànandam àmantrayate sma | ÷raddadhàsi tvam ànanda | pattãyasi | yad ahaü tasya bhagavato bhaiùajyaguruvaióåryaprabharàjasya tathàgatasya guõàn varõayàmi | atha te kàïkùà và vimatir và vicikitsà vƒtra gambhãre buddhagocare || athƒyuùmàn ànando bhagavantam etad avocat | na me bhadanta bhagavan kàïkùà và vimatir và vicikitsà và tathàgatabhàùiteùu såtrƒnteùu | tat kasya hetoþ | nƒsti tathàgatànàm apari÷uddhakàyavàïmanaþsamudàcàratà | imau bhagavan candrasåryàv evaü maharddhikàv evaü mahƒnubhàvau pçthivyàü patetàü | sumeruþ parvataràjà sthànàc calet | na tu buddhànàü vacanam anyathà bhavet || kiütu bhadanta bhagavan santi satvàþ ÷raddhˆndriyavikalà ye buddhagocaraü ÷rutvà na ÷raddadhati | teùàm evaü bhavati | katham idaü nàmadheyaü smaraõamàtreõa tasya tathàgatasyƒittakà guõƒnu÷aüsà bhavati | te na ÷raddadhati | na pattãyanti | pratikùipanti | teùàü dãrgharàtram anarthàyƒhitàyƒsukhàya vinipàtàya bhaviùyati || bha- [ Cambridge MS f84a ---> ] gavàn àha | asthànam ànandƒnavakà÷o yeùàü tasya nàmadheyaü nipatet karõe teùàü durgatyapàyagamanaü bhaved iti | duþ÷raddhànãya÷ cƒnanda buddhànàü buddhagocaraþ |yac ca tvam ànanda ÷raddadhàsi pattãyasi | [ Bendall ed p175 ---> ] tathàgatasyƒiùo 'nubhàvo draùñavyaþ | abhåmi÷ cƒtra ÷ràvakapratyekabuddhànàü sthàpayitvƒikajàtipratibaddhàn bodhisatvàn mahàsatvàn iti || atrƒiva c“ktaü | ye cƒnye ÷ràddhàþ kulaputrà và kuladuhitaro vƒùñƒïgasamanvàgatam upavàsam upavasanti | ekavàrùikaü và traivàrùikaü và ÷ikùàpadaü dhàrayanti | yeùàm evam abhipràyaþ evaü praõidhànaü | anena vayaü ku÷alamålena pa÷cimàyàü di÷àyàü sukhàvatyàü lokadhàta–papadyema yatrƒmitàbhas tathàgataþ | yaiþ ÷rutaü bhaviùyati tasya bhagavato bhaiùajyaguruvaióåryaprabhavaràjasya tathàgatasya nàmadheyaü | teùàü maraõakàlasamaye 'ùñau bodhisatvà çddhyƒgatya màrgam upadar÷ayanti | te tatra nànàraïgeùu padmeù–papàdukàþ pràdurbhavanti | kecit punar devalokae upapadyante | teùàü tatr“papannànàü tat pårvakaü ku÷alamålaü na kùãyate | durgativinipàtabhayaü ca na bhaviùyati | te tata÷ cyutˆha manuùyaloke ràjàno bhavanti | caturdvãpˆ÷varà÷ cakravartinaþ | anekàni satvakoñãniyuta÷atasahasràõi da÷a ku÷aleùu karmapatheùu pratiùñhàpayanti | apare punaþ kùatriyamahà÷àlakuleù–papadyante | bràhmaõamahà÷àlakuleù–papadyante | gçhapatimahà÷àlakuleùu prabhåtadhanadhànyakoùakoùñhƒgàrakuleù–papadyante | te råpasaüpannà bhavanti | parivàrasampannà bhavanti || tatrƒiv“ktaü | yena ca punar màtçgràmeõa tasya bhagavato bhaiùajyaguruvaióåryaprabharàjasya tathàgatasya nàmadheyaü ÷rutaü bhaviùyati | udgçhãtaü và | sa tasya pa÷cimo màtçgràmabhà- [ Cambridge MS f84b ---> ] vaþ pratikàïkùitavyˆti || ma¤ju÷rãbuddhakùetraguõavyåhƒlaükàrasåtre 'py uktaü | j¤àn“ttaraprabhàketuü praõidhànamatiü tathà | ÷àntˆndriyaü ma¤jughoùaü bhaktitaþ praõamàmy aham || [ Bendall ed p176 ---> ] yƒiùàü bodhisatvànàü nàmadheyaü tu dhàrayet | etasya màtçgràmasya strãbhàvo na bhaviùyati || uktaþ saükùepàt pratipakùasamudàcàraþ || pratyàpattibalam adhun“cyate || yath“ktam àryakùitigarbhasåtre | pràõƒtipàtàt prativirato bhavati bodhisatvo mahàsatvaþ sarvasatvànàm abhayaüdadaþ | anuttràso 'nupàyàso 'lomaharùaþ sa tena ku÷alamålena karmavipàkena | yat pårvƒntakoñipa¤cagaticakrƒruóhena saüsàranady-udyàtena pràõƒtipàtahetunà kàyavàïmanasà karmƒvaraõaü kle÷ƒvaraõaü dharmƒvaraõaü kçtaü và syàt kàritaü vƒnumoditaü syàt | tat sarvaü tena pràõƒtipàtavairamaõacakreõa sarvƒnarthaü mardayati | yàvad a÷eùam avipàkaü kurute | sanikàyasabhàge devamanuùyàõàü priyo bhavati niràtaïko dãrghƒyuùkˆti || yàvat punar aparaü kulaputra yo bodhisatvo yàvajjãvam adattƒdànàt prativirato bhavati sa sarvasatvànàm abhayam dadàti anyatrƒsayatnenƒsaükùobheõa svalàbhena saütuùño viharati | adhà- [ Bendall ed p177 ---> ] rmikabhogƒnabhilàùã sa tena ku÷alamålena yàvad adattƒdànahetukaü karmƒvaraõaü mardayati pramardayati yàvad a÷eùam avipàkaü kurutae iti || pe ||evaü da÷ƒpi ku÷alàþ karmapathàþ svavipakùƒku÷alaghàtakàs tatra pañhyante || tathà candrapradãpasåtre 'pi vyàpàdaviratyà sarvapàpakùayaþ ÷råyate | yathƒha | sahiùyàmy atra bàlànàm abhåtàü paribhàùaõàü | àkro÷anaü tarjanàü cƒdhivàsiùya nàyakaþ || kùapayiùye pàpakaü karma yan mayà purime kçtam | anyeùu bodhisatveùu vyàpàdo janito mayˆti || uktaü pratyàpattibalam || à÷rayabalaü tu vaktavyam || atra såkarikƒvadànam udàhàryam | ye buddhaü ÷araõaü yànti na te gacchanti durgatiü | prahàya mànuùàn kàyàn divyàn kàyàül labhanti te || ity evaü dharmaü saüghaü cƒdhikçtya pàpakùayaþ || àryamaitreyavimokùe tu bodhicittena pàpavi÷uddhir uktà | kalpa- [ Cambridge MS f85a ---> ] uddàhƒgnibhåtaü sarvaduùkçtanirdahanatayà | pàtàlabhåtaü sarvƒku÷aladharmaparyàdànakaraõatayà || pe || tad yathà kulaputra hàñakaprabhàsaü nàma rasajàtaü | tasyƒikaü palaü lohapalasahasraü suvarõãkaroti | na ca tatra tat palaü ÷akyate tena lohapalasahasreõa paryàdàtuü | na lohãkartuü | evam evƒikaþ sarvaj¤atàcitt“tpàdarasadhàtuþ ku÷alamålapariõàmanàj¤ànasaügçhãtaþ sarvakarmakle÷ƒvaraõalohàni pa- [ Bendall ed p178 ---> ] ryàdàya sarvadharmàn sarvaj¤atàvarõàn karoti | na ca sarvaj¤atàcitt“tpàdarasadhàtuþ ÷akyaþ sarvakarmakle÷alohaiþ saükle÷ayituü paryàdàtuü và | tad yathà kulaputrƒikaþ pradãpo yàdç÷e gçhe và layane và prave÷yate sa saha prave÷ito varùasahasrasaücitam api tamondhakàraü vidhamayati | avabhàsaü ca karoti | evam evƒikaþ sarvaj¤atàcitt“tpàdapradãpo yàdç÷e satvƒ÷aye gahane 'vidyàtamondhakàrƒnugate prave÷yate sa saha prave÷ito 'nabhilàpyakalpa÷atasahasrasaücitam api karmakle÷ƒvaraõatamondhakàraü vidhamati | j¤ànƒlokaü ca karoti || tad yathà kulaputra cintàmaõiràjamukuñànàü mahànàgaràj¤àü nƒsti par“pakramabhayaü | evam eva bodhicittamahàkaruõàcintàmaõiràjamukuñƒvabaddhànàü bodhisatvànàü nƒsti durgatyapàyapar“pakramabhayam iti || àry“pàliparipçcchàyàm apy uktaü | ih“pàle mahàyànaü saüprasthito bodhisatvaþ sacet pårvƒhõakàlasamaye àpattim àpadyeta | madhyƒhnakàlasamaye sarvaj¤atàcittenƒvirahito vihared aparyantƒiva bodhisatvasya ÷ãlaskandhaþ | sacen madhyƒhnakàlasamaye àpattim àpadyate sàyƒhnakàlasamaye sarvaj¤atàcittenƒvirahito bhaved aparyantƒiva bodhisatvasya ÷ãlaskandhaþ | evaü yàme yàme vidhir uktaþ | evaü hy upàle saparihàrà ÷ikùà mahàyànasaüprasthitànàü bodhisatvànàü | tatra bodhisatvena nƒtikaukçtyaparyutthànam utpàdyaü nƒtivipratisàriõà bhavitavyaü | sacet punaþ ÷ràvakayànãyaþ pudgalaþ punaþ punar àpattim àpadyeta | naùñaþ ÷ràvakasya pudgalasya [ Cambridge MS f85b ---> ] ÷ãlaskandho veditavyaþ | iti || iti ÷ikùàsamuccaye pàpa÷odhanam aùñamaþ paricchedaþ || %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Copyright (c) 2002 by Jens Braarvig - Oslo %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%