Santideva: Siksasamuccaya
7. Bhogapunyaraksa

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








bhogapuṇyarakṣā saptamaḥ paricchedaḥ

evaṃ tāvad ātmabhāvarakṣā veditavyā |

bhogarakṣā tu vaktavyā |

tatra sukṛtârambhiṇā bhāvyaṃ mātrajñena ca sarvatêti śikṣāpadād asya bhogarakṣā na duṣkarā ||

ugraparipṛcchāyāṃ hi śikṣāpadam uktaṃ |

susamīkṣitakarmakāritā sukṛtakarmakāritā ca |

tena bhogānāṃ durnyāsā pretyavekṣā |

avajñāpratiṣedhaḥ siddho bhavati |

śamathaprastāvena ca mātrajñatā yuktijñatā côktā ||

tenêdaṃ siddhaṃ bhavati |

yad idaṃ |

alpâdhamabhogenâpi kāryasiddhau satyāṃ svayam anyair vā bahūttamabhoganāśanôpekṣā na kāryêti ||

atâivôgraparipṛcchāyām uktaṃ |

putrabhāryādāsīdāsakarmakarapauruṣeyāṇāṃ samyakparibhogenêti |

tathā svaparabodhipakṣaśrutâdyantarāyakarau tyāgâtyāgau na kāryau |

adhikasatvârthaśaktes tulyaśakter vā bodhisatvasyâdhikatulyakuśalântarāyakarau tyāgâtyāgau na kāryāv iti siddhaṃ bhavatîti ||

idaṃ ca saṃdhāya bodhisatvaprātimokṣe 'bhihitaṃ |

yas tu khalu punaḥ śāriputrâbhiniṣkrāntagṛhâvāso bodhisatvo bodhyaṅgair abhiyuktas tena kathaṃ dānaṃ dātavyaṃ |

kataraṃ dānaṃ dātavyaṃ |

kiyadrūpaṃ dānaṃ dātavyaṃ ||

pe ||

dharmadāyakena bhavitavyaṃ dharmadānapatinā |

yaś ca śāriputra gṛhī bodhisatvo gaṅgānadīvālikāsamāni buddhakṣetrāṇi saptaratnapratipūrṇāni kṛtvā tathāgatebhyo 'rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyād |

yaś ca śāriputra pravrajyāparyāpanno bodhisatvâikāṃ catuṣpadikāṃ-

[ Cambridge MS f71b ---> ]

gāthāṃ prakāśayed ayam eva tato bahutaraṃ puṇyaṃ prasavati |

na śāriputra tathāgatena pravrajitasyâmiṣadānam anujñātaṃ ||

pe ||

yasya khalu punaḥ śāriputra pātrâgataḥ pātraparyāpanno lābho bhaved dhārmiko dharmalabdhaḥ |

tena sādhāraṇabhojinā bhavitavyaṃ sārddhaṃ sabrahmacāribhiḥ |

sacet punaḥ kaścid evâgatya pātraṃ vā cīvaraṃ vā yāceta |

tasyâtiriktaṃ bhaved buddhânujñātāt tricīvarād |

yathā parityaktaṃ dātavyaṃ |

sacet punas tasyônaṃ cīvaraṃ bhaved yan niśritya brahmaca-

[ Bendall ed p145 ---> ]

ryavāsaḥ |

tan na parityaktavyaṃ |

tat kasya hetoḥ |

avisarjanīyaṃ tricīvaram uktaṃ tathāgatena |

sacet punaḥ śāriputra bodhisatvaḥ tricīvaraṃ parityajya yācanakaguruko bhaven na tenâlpêcchatâsevitā bhavet |

yas tu khalu punaḥ śāriputrâbhiniṣkrāntagṛhâvāso bodhisatvas tena dharmâsevitavyaḥ |

tan na tenâbhiyuktena bhavitavyam iti ||

anyathā hy ekasaṃgrahârthaṃ mahataḥ satvarāśes tasya ca satvasya bodhisatvâśayaparikarmântarāyān mahato 'rthasya hāniḥ kṛtā syād |

atâivôdārakuśalapakṣavivarjanatâpakṣālêty ucyate |

evaṃ tāvat tyāgapratiṣedhaḥ |

atyāgapratiṣedho 'pi ||

yathâryasāgaramatisūtre mahāyānântarāyeṣu bahulābhatā paṭhyate |

yo 'yaṃ vidhir ātmany uktaḥ so 'nyasminn api bodhisatve pratipādyêti kuto gamyate |

āryôgraparipṛcchāyāṃ deśitatvāt |

parakṛtyakāritaḥ svakāryaparityāgêti ||

tathâryavimalakīrtinirdeśe 'py uktaṃ |

saṃsārabhayabhītena kiṃ pratisartavyam |

āha |

saṃsārabhayabhītena mañjuśrīr bodhisatvena buddhamāhātmyaṃ pratisartavyaṃ |

āha |

buddhamāhātmyasthātukāmena kutra sthātavyaṃ |

āha |

buddhamāhātmye sthātukāmena sarvasatvasamatāyāṃ sthātavyaṃ |

āha |

sarva-

[ Cambridge MS f72a ---> ]

satvasamatāyāṃ sthātukāmena kutra sthātavyaṃ |

āha |sarvasatvasamatāyāṃ sthātukāmena sarvasatvapramokṣāya sthātavyam iti ||

tathā ca dharmasaṅgītau sārthavāho bodhisatvâha |

yo bhagavan bodhisatvaḥ sarvasatvānāṃ prathamataraṃ bodhim icchati nâtmanaḥ |

yāvad iyaṃ bhagavan dharmasaṅgītir iti ||

utsargād eva câsya svârthâbhāvaḥ siddhaḥ |

kiṃ tu satvârthahānibhayād ayogye satve subharaṃ nâropayati |

yatra tu satvârthahāniṃ na paśyati tatra svayaṃ kṛtam anyena vā jagad dhitam ācaritam iti

[ Bendall ed p146 ---> ]

ko viśeṣo |

yad ayam aparabodhisatvakuśalasiddhaye na svakuśalam utsṛjati |

atha svadurgatiduṣkha-d bibheti |

dvitīyasyâpi tad eva duṣkhaṃ |

atha tadduṣkhena me bādhā nâstîty upekṣate |

yathôktaiḥ sūtraiḥ sâpattiko bhavati ||

yathā ca ratnakūṭasūtre |

catvārême kāśyapa bodhisatvapratirūpakêty ārabhyôktaṃ |

ātmasukhârthiko bhavati na sarvasatvaduṣkha apanayanârthikêti ||

tasmād ugraparipṛcchāvidhinā pūrvavad ātmā garhaṇīyaḥ eṣā tu bodhisatvaśikṣā yathâryanirārambheṇa dharmasaṅgītisūtre nirdiṣṭā |

kathaṃ kulaputrāḥ pratipattisthīta veditavyāḥ |

āha |

yadā satveṣu na vipratipadyante |

āha |

kathaṃ satveṣu na vipratipadyante |

āha |

yan maitrīṃ ca mahākaruṇāṃ ca na tyajanti |

subhūtir āha |

katamā bodhisatvānāṃ mahāmaitrī |

āha |

yat kāyajīvitaṃ ca sarvakuśalamūlaṃ ca sarvasatvānāṃ niryātayanti na ca pratikāraṃ kāṅkṣanti |

āha |

katamā bodhisatvānāṃ mahākaruṇā |

yat pūrvataraṃ satvānāṃ bodhim icchanti nâtmanêti ||

atrâiva câha |

mahākaruṇāmūlāḥ sarvabodhisatvaśikṣêti |

avaśyaṃ ca bhagavatêdaṃ na nivāraṇīyaṃ |

anyatarabodhisatvârthe na

[ Cambridge MS f72b ---> ]

arthitvād avaśyaṃ tûpadiśatîti niścīyate |

yena dātur mahādakṣiṇīye mahârthadānān mahāpuṇyasāgaravistaro dṛśyate |

anyathā tu kevalam eva vighātino maraṇaṃ syāt ||
yat tu praśāntaviniścayaprātihāryasūtre deśitam |

yâiṣa te mahārāja varṣaśatasahasreṇa parivyayo 'tra praviṣṭaḥ sa sarvaḥ piṇḍīkṛtyâikasya bhikṣor yātrā bhaved evaṃ pratyekaṃ sarvabhikṣūṇāṃ |

yaś côddeśasvâdhyāyâbhiyukto bodhisatvaḥ sagauravo dharmaka-maḥ śraddhādeyam āhāraṃ parigṛhyâivaṃ cittam utpādayet |

anenâhaṃ dharmaparyeṣṭim āpatsyae iti |

asya kuśalasyâiṣa deyadharmaparityāgaḥ śatatamīm api kalāṃ nôpaitîti ||

tad gṛhasukhapaliśuddham adhikṛtyôktaṃ |

na tu pūrvôktavidhinā kaścid doṣaḥ ||

ukto samāsatā bhogarakṣā |

puṇyarakṣā vācyā |

tatra svârthavipākavaitṛṣṇyāc chubhaṃ saṃrakṣitaṃ bhavet ||

[ Bendall ed p147 ---> ]

yathôktaṃ nārāyaṇaparipṛcchāyāṃ |

sa nâtmahetoḥ śīlaṃ rakṣati |

na svargahetoḥ |

na śakratvahetoḥ |

na bhogahetoḥ |

nâiśvaryahetoḥ |

na rūpahetor na varṇahetor na yaśohetoḥ |

pe ||

na nirayabhayabhi-taḥ śīlaṃ rakṣati |

pe ||

evaṃ na tiryagyonibhayabhītaḥ śīlaṃ rakṣati |

anyatra buddhanetrīpratiṣṭhāpanāya śīlaṃ rakṣati |

yāvat sarvasatvahitasukhayogakṣemârthikaḥ śīlaṃ rakṣati ||

sâivaṃrūpeṇa śīlaskandhena samanvāgato bodhisatvo daśabhir dharmair na hīyate |

katamair daśabhiḥ |

yad uta na cakravartirājyāt parihīyate |

tatra ca bhavaty apramatto bodhipratikāṅkṣī buddhadarśanam abhikāṅkṣate |

evaṃ brahmatvād buddhadarśanâbhedyapratilambhād dharmaśravaṇān na parihīyate |

yāvad yathāśrutapratipattisaṃpādanāya bodhisatvasaṃvarasamādānān na parihīyate |

anāchedyaprati-

[ Cambridge MS f73a ---> ]

bhānāt sarvakuśaladharmaprārthanadhyānān na parihīyate ||evaṃ śīlaskandhapratiṣṭhito bodhisatvo mahāsatvaḥ sadā namaskṛto bhavati devaiḥ |

sadā praśaṃsito bhavati nāgaiḥ |

sadā namaskṛto bhavati yakṣaiḥ |

sadā pūjito bhavati gandharvaiḥ sadâpacāyitaś ca bhavati nāgêndrâsurêndraiḥ |

sadā sumānitaś ca bhavati brāhmaṇakṣatriya śreṣṭhigṛhapatibhiḥ |

sadâbhigamanīyaś ca bhavati paṇḍitaiḥ |

sadā samanvāhṛtaś ca bhavati buddhaiḥ |

śāstṛsaṃmataś ca bhavati sadevakasya lokasyânukampakaś ca bhavati sarvasatvānāṃ ||

pe ||

catasro gatīr na gacchati |

katamāś catasro |

yad utâkṣaṇagatiṃ na gacchaty anyatra satvaparipākāt |

buddhaśūnyabuddhakṣetraṃ na gacchati |

mithyādṛṣṭikulôpapattiṃ na gacchati |

sarvadurgatigatiṃ na gacchati ||

evaṃ pūrvôtsṛṣṭasyâpi puṇyasya kleśavaśāt punar*upādīyamānasya rakṣā kāryā |

puṇyadānād api yat puṇyaṃ tato 'pi na vipākaḥ prārthanīyo 'nyatra parârthāt |

kiṃ ca puṇyaṃ rakṣitukāmaḥ |

paścāt tāpaṃ na kurvīta ||

yathôktam ugraparipṛcchāyāṃ |

dattvā ca na vipratisāracittam utpādayitavyam iti ||

[ Bendall ed p148 ---> ]

pṛṣṭhadaurbalyād daurbalyaṃ |

vipratisārāt pāpavat puṇyasyâpi kṣayaḥ syād ity abhiprāyaḥ |

na ca kṛtvā prakāśayed |

anekaparyāyeṇa hi bhagavatā prachannakalyāṇatā |

vivṛtapāpatā varṇitā |

tatra vivṛtasay kṣayo gamyate |

pāpasya daurmanasyenâiva puṇyasya saumanasyenâpattiḥ satvârthaṃ nirāmiṣacittasya prakāśayataḥ ||

yathā ratnameghe vaidyadṛṣṭântenâtmôtkarṣo nirdoṣôktaḥ |

punaḥ puṇyarakṣā kāmo lābhasatkārabhītaḥ syād unnatiṃ varjayet sadā |

bodhisatvo prasannaḥ syād dharme vimatim utsṛjet ||

idaṃ ca ratnakūṭe 'bhihitaṃ |

caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasyôtpannôtpannāḥ

[ Cambridge MS f73b ---> ]

kuśalā dharmāḥ parihīyante |

yaiḥ caturbhir muktāḥ na vardhante kuśaladharmaiḥ |

katamaiś caturbhiḥ |

yad utâbhimānikasya lokâyatamantraparyeṣṭyā |

lābhasatkārâdhyavasitasya kulapratyavalokanena |

bodhisatvavidveṣâbhyākhyānena |

aśrutānām anirdiṣṭānāṃ ca sūtrântānāṃ pratikṣepeṇêti ||

āryasarvâstivādānāṃ ca paṭhyate |

paśyadhvaṃ bhikṣavâitaṃ bhikṣuṃ keśanakhastūpe sarvâṅgena praṇipatya cittam abhiprasādayantam |evaṃ bhadanta |

anena bhikṣavo bhikṣuṇā yāvatī bhūmir ākrāntâdharaśītiyojanasahasrāṇi yāvat kāñcanacakraṃ |

atrântare yāvantyā vālikās tāvanty- anena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni |

yāvad athâyuṣmān upālir yena bhagavān tenâñjaliṃ praṇamya bhagavantam idam avocat |

yad uktaṃ bhagavatâsya bhikṣor evaṃ mahānti kuśalamūlāni |

kutrêmāni bhagavan kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti |

nâham upāle evaṃ

[ Bendall ed p149 ---> ]

kṣatiṃ côpahatiṃ ca samanupaśyāmi |

yathā sabrahmacārī sabrahmacāriṇo 'ntike duṣṭacittam utpādayati |

atrôpāle imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti |

tasmāt tarhy upāle evaṃ śikṣitavyaṃ yad dagdhasthūṇāyām api cittaṃ na pradūṣayiṣyāmaḥ |

prāg eva savijñānake kāyêti ||

āryamañjuśrīvikrīḍitasūtre 'py āha |

pratighaḥ pratighêti kalpaśatôpacitaṃ kuśalamūlaṃ pratihanti tenôcyate pratighêti ||

āryagaṇḍavyūhasūtre ca samantasatvaparitrāṇy ojasaḥ striyā rātridevatayā pūrvâvadānaṃ kathayantyâbhihitaṃ |

te tenânyonyâvamanyanâsamuditenâkuśalamūlenâyuḥpramāṇād api parihīyante sma |

varṇād api balād api parihīyante smêti |

atra ca na kadācid unnatiḥ kāryêti pradarśanârthaṃ sadêty u-

[ Cambridge MS f74a ---> ]

cyate ||

lābhasatkāras tu kadācid abhyupagamyate 'pi |

yathôktaṃ āryaratnameghe |

iha kulaputra bodhisatvaḥ sumerumātram api ratnarāśiṃ labhamānaḥ pratigṛhṇāti |

pratyavaram api vastu pratilabhamānaḥ |

tat kasya hetoḥ |

tasyâivaṃ bhavati |

ete satvā matsariṇo lubdhā lobhâbhibhūtāḥ |

taddhetoḥ tatpratyayaṃ tannidānaṃ mahāvāriskandhâvaṣṭabdêva saṃsārasāgare unmajjanimajjanaṃ ku-

[ Bendall ed p150 ---> ]

rvanti |

tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya |

sarvaṃ pratigṛhya na svīkaroti |

na lobhacittam utpādayati |

anyatra sarvasatvasādhāraṇāṃ buddhadharmasaṃgheṣu kārāṃ karoti |

yathā duṣkhitānāṃ ca sarvasatvānām upajīvyaṃ karoti |taṃ ca dānapatiṃ samuttejayati saṃpraharṣayatîti ||

tathâtrâivôktaṃ |

tena ca dānena nônnato bhavatîti ||

punar atrâivâha |

yadi punar asya taddhetos tatpratyayaṃ tannidānaṃ kīrtiśabdaśloko bhavati tatra nônnāmajāto bhavati na mānajāto na madajātaḥ |

evaṃ câsya bhavati |

na cireṇa kālena yasya câyaṃ kīrtiślokaśabdaḥ samutthito yaiś ca samutthāpito yaś ca kīrtiśabdaślokas trayam apy etat sarveṇa sarvaṃ na bhaviṣyati |

tatra kaḥ paṇḍitajātīyo 'nityeṣu na ca sthiteṣu dharmeṣv adhruveṣv anāśvāsikeṣv anunayacittam utpādayed unnato bhaven mānadarpito vā |

evaṃ hi bodhisatvo lābhasatkārakīrtiśabdaślokeṣu sûpasthitasmṛtir viharatîti ||

punar āha |

caṇḍālakumārôpamāś ca loke viharanti nīcanīcena manasā |

mānamadadarpâdhigatāś ca bhavanti paiśunyasaṃjñāyāḥ satatasamitaṃ pratyupasthitatvād iti ||

punar apy uktaṃ |

iha kulaputrâbhiniṣkrāntagṛhavāsaḥ pravrajito bodhisatvo mṛtakasadṛśo 'haṃ mitrâmātya-

[ Cambridge MS f74b ---> ]

jñātisālohitānām iti nihatamāno bhavati |

vairūpyaṃ me 'bhyudgataṃ vivarṇāni ca me vāsāṃsi prāvṛtāny anyaś ca me ākalpaḥ saṃvṛttêti nihatamāno bhavati |

muṇḍaḥ pātrapāṇiḥ kulāt kulam upasaṃkramāmi bhikṣāhetor bhikṣānidānam iti nihatamāno bhavati |

nīcanīcena cittena caṇḍālakumārasadṛśena piṇḍāya carāmîti nihatamāno bhavati |

paiṇḍiliko 'smi saṃvṛtaḥ |

parapratibaddhā ca me jīvikêti nihatamāno bhavati |

avadhūtam avajñātaṃ pratigṛhṇāmîti nihatamāno bhavati |

ārādhanīyā me ācāryagurudakṣiṇīyêti nihatamāno bhavati |

saṃtoṣaṇīyā me sabrahmacāriṇo |

yad uta tena tenâcāragocarasamudācāreṇêti ni-

[ Bendall ed p151 ---> ]

hatamāno bhavati |

apratilabdhânubaddhadharmān pratipatsyae iti nihatamāno bhavati |

kruddhānāṃ vyāpannacittānāṃ satvānāṃ madhye kṣāntibahulo vihariṣyāmîti nihatamāno bhavatîti ||

āryasāgaramatisūtre 'py uktaṃ |

satkāyapariśuddhaś ca bhavati |

lakṣaṇasamalaṃkṛtagātramṛdutaruṇahastapādaḥ svavibhaktapuṇyaniṣyandagātro 'hīnêndriyaḥ sarvâṅgapratyaṅgaparipūrṇaḥ |

na ca rūpamadamatto bhavati |

na kāyamaṇḍanayogânuyuktaḥ |

sa kiyad dhīnānām api satvānāṃ rūpavikalānām apy avanamati praṇamati dharmagrāhyatām upādāyêti ||

punar atrâivôktaṃ |

syād yathâpi nāma bhagavan yadā mahāsāgaraḥ pratisaṃtiṣṭhate tadā nimne pṛthivīpradeśe saṃtiṣṭhate |

tasya nimnatvād alpakṛcchreṇa sarvanadyaś ca sarvapraśravaṇāni ca prapatanti |

evam eva bhagavan nirmānasya gurudakṣiṇīyagauravasya bodhisatvasyâlpakṛcchreṇa tāni gambhīrāṇi dharmasukhāni śro-

[ Cambridge MS f75a ---> ]

têndriyasyâbhāsam āgacchanti |

smṛtau câvatiṣṭhante |

tasmāt tarhi bhagavan yo bodhisatvo mānônnato bhavati mānastabdhaḥ na ca gurudakṣiṇīyebhyo 'vanamati na praṇamati veditavyaṃ bhagavan mārâṅkuśâviddho vatâyaṃ bodhisatvêti ||

āryalokôttaraparivarte côktaṃ |

daśêmāni bho jinaputra bodhisatvānāṃ mārakarmāṇi |

katamāni daśa |

yad idaṃ gurudakṣiṇīyâcāryamātāpitṛśramaṇabrāhmaṇasamyaggatasamyakpratipanneṣv agauravatā mārakarma |

dharmabhāṇakānāṃ viśiṣṭadharmâdhigatānām udāradharmadeśakānāṃ mahāyānasamārūḍhānāṃ nirvāṇapathavidhijñānāṃ dhāraṇīsūtrântarājapratilabdhānāṃ nâvanamati |

garvitastabdhaś ca bhavati |

dharmabhāṇake na gauravam utpādayati |

na śuśrūṣāṃ na citrīkāraṃ karoti |

mārakarma dharmaśravaṇasāṃkathye ca niṣaṇṇae udāradharmavege samutpanne dharmabhāṇakasya sādhukāraṃ na

[ Bendall ed p152 ---> ]

prayacchati mā kaścid asmin praśaṃsatîti mārakarma ||

abhimānaṃ côtpādyâtmānaṃ pratigṛhṇāti |

parāṃś ca na gṛhṇāti |

ātmajñatāṃ ca nâvatarati |

cittanidhyaptiṃ nôtpādayati |

mārakarma ||

adhimānaṃ côtpādyâjānann abudhyamāno varṇârhāṇāṃ pudgalānāṃ varṇaṃ praticchādayati |

avarṇaṃ bhāṣate |

na ca parasya guṇavarṇenâttamanā bhavati |

mārakarma ||jānāti ca |

ayaṃ dharmo 'yaṃ vinayo bhūtam idaṃ buddhavacanam iti |

pudgalavidveṣeṇa dharmavidveṣaṃ karoti |

saddharmaṃ pratikṣipati |

anyāṃś ca vigrāhayati |

mārakarma ||

uccamānasaṃ prārthayate parihāradharmaṃ na mārgayati |

parôpasthānaṃ so 'bhiyāti |

abhinandati |

vṛddhasthavirāṇāṃ ciracaritabrahmacaryāṇāṃ na pratyupatiṣṭhate na ca pratyudgacchati |

mārakarma ||

bhṛkuṭīmukhaḥ khalu punar bhavati |

na smitamukhaḥ |

na khila madhuravacanaḥ |

sadā kaṭhinacittaś chidrânveṣī ||

avatāraprekṣī |

mā-

[ Cambridge MS f75b ---> ]

rakarma ||

abhimānaṃ ca patitvā paṇḍitān nôpasaṃkrāmati |

na sevate |

na bhajate |

na paryupāste |

na paripraśnayati |

na paripṛcchati |

kiṃ kuśalaṃ kim akuśalaṃ kiṃ karaṇīyaṃ kiṃ kṛtaṃ dīrgharātram arthāya hitāya sukhāya bhavati |

kiṃ vâkṛtaṃ dīrgharātram anarthāyâhitāyâsukhāya bhavatîti |

sajaḍaḥ sajaḍataro bhavati |

mohavyūho mānagrāhī |

aniḥsaraṇadarśī |

mārakarma ||

saa mānâbhibhūto buddhôtpādaṃ virāgayati |

pūrvakuśalamūlaṃ kṣapayati |

navaṃ nôtthāpayati |

anirdeśaṃ nirdiśati |

vigraham ārabhate vivādabahulaś ca bhavati |

sâivaṃ dharmavihārī sthānam etad vidyate yasmin mithyā mahāprapātaṃ patet |

atha ca punar bodhicittabalâdhīnād aiśvaryaṃ pratilabhate |

sa kalpaśatasahasreṣu buddhôtpādaṃ nâsādayati |

kutaḥ punar dharmaśravaṇam |

idaṃ daśamaṃ mārakarma ||

imāni bho jinaputra daśa mārakarmāṇi |

yāni parivarjya bodhisatvā daśa jñānakarmāṇi pratilabhante |

atrâiva ca jñānakarmasu pacyate |

nirmānatā sarvasatveṣv iti ||

[ Bendall ed p153 ---> ]

āryarāṣṭrapālasūtre 'py uktaṃ |

apāyabhūmiṃ |

gatim akṣaṇeṣu |

daridratāṃ |

nīcakulôpapattim |

jātyandhyadaurbalyam athâlpasthāmatāṃ |

gṛhṇanti te mānavaśena mūḍhāḥ ||

iti ||

dharmasaṃgītisūtre 'py uktaṃ |

satvakṣetraṃ bodhisatvasya buddhakṣetraṃ yataś ca buddhakṣetrād buddhadharmāṇāṃ lābhâgamo bhavati |

nârhāmi tasmin vipratipattum |

evaṃ câsya bhavati |

sarvaṃ sucaritaṃ duścaritaṃ ca satvān niśritya pravartate |

duścaritâśramāc câpāyāḥ pravartante |

sucaritâśrayād devamanuṣyêti ||

atâiva ratnôlkādhāraṇyām apy uktaṃ |

iha bho jinaputrāḥ prathamacittôtpādiko bodhisatvaḥ āditâiva sarvasatvānām antike daśaprakāraṃ cittam utpādayati |

katamad daśaprakāraṃ |

tad yathā |

hitacittatāṃ sukhacittatāṃ dāyācittatāṃ snigdhacittatāṃ-

[ Cambridge MS f76a ---> ]

priyacittatāṃ anugrahacittatāṃ ārakṣācittatāṃ samacittatāṃ ācāryacittatāṃ śāstṛcittatāṃ |

idaṃ daśaprakāraṃ cittam utpādayatîti ||

śraddhābalâdhānâvatāramudrāsūtre 'py uktaṃ |

sarvasatvānāṃ śiṣyatvâbhyupagame sthito 'smi |

parāṃś ca sarvasatvaśiṣyatvâbhyupagame pratiṣṭhāpayiṣyāmîty āśvāsaṃ pratilabhate ||

peyālaṃ ||

sarvasatveṣv avanamapraṇamanatāyāṃ pratiṣṭhito 'smîti pūrvavat ||

tatrâvanamanapraṇamanatāyāṃ sarvasatveṣu nirmānatā ||

tathâryavimalakīrtinirdeśe |

pariśuddhabuddhakṣetrôpapattaye sarvasatveṣu śāstṛpremôktaṃ |

lokaprasādânurakṣârthaṃ tv āsanapādaprakhyālanakarma kurvatâpi cetasā strīṣu vâkṣaṇaprāpteṣu vā vinipatiteṣu bodhisatvena premagauravâbhyāsaḥ kāryaḥ ||

[ Bendall ed p154 ---> ]

uktaṃ hi gaṇḍavyūhe tasya samanantaraniṣaṇṇasya tasmin mahāsiṃhâsane sarvaḥ sa janakāyo 'bhimukhaḥ prāñjalisthito 'bhūt |

tam eva rājānaṃ namasyamānaḥ ||

pe ||

sa khalu sarvadharmanirnādacchatramaṇḍala nirghoṣo rājā teṣāṃ yācanakānāṃ saha darśanenâttamanaskataro rājñânena ca trisāhasracakravartirājyapratilābhenâsīmâprāptakalpaparyavasānena |

yāvat śuddhâvāsadevaśāntivimokṣamukhavihāreṇâparyantakalpâvasānena |

tad yathā kulaputra puruṣasyâikântatṛṣṇācaritasya mātāpitṛbhrātṛbhaginīmitrâmātyajñātisālohitaputraduhitṛbhāryācirakālaviyuktasyâṭavīkāntāravipraṇaṣṭasya taddarśanakāmasya |

teṣāṃ samavadhānena mahatī prītir adhyavasānam utpatet taddarśanâvitṛptatayā |

evam eva kulaputra rājñaḥ sarvadharmanirnādacchatra maṇḍalanirghoṣasya teṣāṃ yācanakānāṃ saha darśanena mahāprītivegāḥ saṃjātāḥ |

cittatuṣṭisukham avakrāntaṃ mahāṃś cittôdagratāvegaḥ prādurbhū-

[ Cambridge MS f76b ---> ]

to yāvat teṣu sarvayācanakeṣu ekaputrakasaṃjñā mātāpitṛsaṃjñā dakṣiṇīyasaṃjñā kalyāṇamitrasaṃjñā varṇasaṃjñā durlabhasaṃjñā duṣkarakārakasaṃjñā bahukarasaṃjñā paramôpakārisaṃjñā bodhimārgôpastambhasaṃjñâcāryaśāstṛsaṃjñôtpadyetêti ||

evam anyagatabhāve satvānām agratogamanôpasthānâdiprasaṅge sarvôtsargaṃ smaret |

eṣām evâyam ātmīyaḥ kāyaḥ |

yathêṣṭam atra vartantām |

pṛthivīśodhanôpalepanâdiṣv iva svasukhârtham iti |

athavā svāmy-aprasādabhītenêva tatprasādârthinêva tadājñāsaṃpādanā manasi kartavyā |

bhagavato 'py upasthānaṃ kurvato 'nyagatyabhāvāt |

bhikṣuṇā glānenâṅgīkṛtaṃ ||

yathôktaṃ bhikṣuprakīrṇake |

bhagavān āha |

mā bhāya bhikṣu mā bhāya bhikṣu |

ahaṃ te bhikṣûpasthāsyaṃ |

āhara bhikṣu cīvarāṇi yāvat te dhopāmi |

evam ukte āyuṣmān ānando bhagavantam etad avocat |

mā bhagavān etasya glānasyâśucimraks.itāni cīvarāṇi dhovatu |

ahaṃ bhagavan dhoviṣyaṃ |

bhagavān āha |

tena hy ānanda tvam etasya bhikṣusya cīvarāṇi dhova |

tathāgato udakam ā-

[ Bendall ed p155 ---> ]

siñciṣyati |

atha khalv āyuṣmān ānando tasya glānasya bhikṣusya cīvarāṇi dhovati |

bhagavān udakam āsiñcati ||

pe ||

atha khalv āyuṣmān ānandas taṃ glānaṃ bhikṣuṃ sādhu ca suṣṭhu cânuparigṛhya bahirdhā haritvā snāpayet |

bhagavān udakam āsiñcatîti |

āha ca|

yān ārādhya mahat tvaṃ virādhya kaṣṭāṃ vipattim āpnoti |

prāṇaparityāgair api teṣāṃ nanu toṣaṇaṃ nyāyyaṃ ||

ete te vai satvāḥ prasādya yān siddham āgatā bahavaḥ |

siddhikṣetraṃ nânyat satvebhyo vidyate jagati ||

ete cintāmaṇayo bhadraghaṭā dhenavaś ca kāmadughāḥ |

guruvac ca devatêva ca tasmād ārādhanīyās te ||

kiṃ ca niśchadmabandhūnām aprameyôpakāriṇām |

satvârādhanam utsṛjya niṣkṛtiḥ kā parā bhavet ||

śirasā dhārayām āsa purā nātho yathêpsitam |

jaṭāsvadhyuṣitān satvān bhūtvā yatnena niścalaḥ ||

bhindanti dehaṃ praviśanty avīcīm yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt ||

mahâpakāriṣv api tena sarvaṃ kalyāṇam e-

[ Cambridge MS f77a ---> ]

vâcaraṇīyam eṣu ||

svayaṃ mama svāminâiva tāvad yad artham ātmany api nirvyapekṣāḥ |

ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam ||

[ Bendall ed p156 ---> ]

yeṣāṃ sukhe yānti mudaṃ munîndrāḥ yeṣāṃ vyathāyāṃ praviśanti manyum |

tattoṣaṇāt sarvamunîndratuṣṭis tatrâpakāre 'pakṛtaṃ munīnāṃ ||

ādīptakāyasya yathā samantān |

na sarvakāmair api saumanasyam |

satvavyathāyām api tadvad eva na prītyupāyo 'sti mahākṛpāṇām ||

tasmān mayā yajjanaduṣkhanena |

duṣkhaṃ kṛtaṃ sarvamahādayānāṃ |

tad adya pāpaṃ pratideśayāmi yatkheditās te munayaḥ kṣamantām ||

ārādhanāyâdya tathāgatānāṃ sarvâtmanā dāsyam upaimi loke |

kurvantu me mūrdhni padaṃ janâughāḥ nighnantu vā tuṣyatu lokanāthāḥ ||

ātmīkṛtaṃ sarvam idaṃ jagat taiḥ kṛpâtmabhir nâiva hi saṃśayo 'tra |

dṛśyantae ete nanu satvarūpās |

tae eva nāthāḥ kim anādaro 'tra ||

tathāgatârādhanam etad eva svârthasya saṃsādhanam etad eva |

lokasya duṣkhâpaham etad eva tasmān mamâstu vratam etad eva ||

yathâiko rājapuruṣaḥ pramathnāti mahājanaṃ |

vikaroti na śaknoti dīrghadarśī mahājanaḥ ||

yasmān nâiva sâikākī tasya rājabalaṃ balaṃ |

tathā na durbalaṃ kaṃcid aparāddhaṃ vimānayet ||

yasmān narakapālāś ca kṛpāvantaś ca tadbalaṃ |

tasmād ārādhayet satvān bhṛtyaś caṇḍanṛpaṃ yathā ||

kupitaḥ kiṃ nṛpaḥ kuryād yena syān narakavyathā |

yatsatvadaurmanasyena kṛtena hy anubhūyate ||

[ Bendall ed p157 ---> ]

tuṣṭaḥ kiṃ nṛpatir dadyād yad buddhatvasamaṃ bhavet |

yat satvasaumanasyena kṛtena hy anubhūyate ||

āstāṃ bhaviṣyadbuddhatvaṃ satvârādhanasaṃbhavaṃ |

ihâiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi ||

prāsādikatvam ārogyam prāmodyaṃ cirajīvitaṃ |

cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran ||

maitrâśayaś ca yat pūjyaḥ satvamāhātmyam eva tat |

buddhaprasādād yat puṇyaṃ buddhamāhātmyam eva tat ||

atâiva hi candrapradīpasūtre maitrībhāvaphalam udbhāvitam |

yāvanti pūjāṃ bahuvidhâprameyāḥ |

kṣetraṃ śateṣu niyuta ca bimbareṣū |

tāṃ pūja kṛtvâtuliyanāya-

[ Cambridge MS f77b ---> ]

kānāṃ |

saṃkhyākalāpī [[DOUBT]] na bhavati maitracitte ||

tasmād evaṃvidheṣu mahādakṣiṇīyeṣûnnatiṃ varjayet sadā |

eṣā cônnatir ayoniśomanaskārāt saṃbhavatîti ||tasyânavatāre yatnaḥ kāryaḥ |

yathôktaṃ ratnameghe |

kathaṃ ca kulaputra bodhisatvo 'yoniśomanaskārâpagato bhavati |

iha bodhisatvâikākī rahogataḥ pravivekasthito nâivaṃ cittam utpādayati |

ahaṃ asaṃkīrṇavihārī |

ahaṃ pravivekasthitaḥ |

ahaṃ pratipannas tāthāgate dharmavinaye |

ye tv anye śramaṇā vā brāhmaṇā vā sarve te saṃkīrṇavihāriṇaḥ |

saṃsargabahulôddhurās tāthāgatād dharmavinayāt ||

[ Bendall ed p158 ---> ]

evaṃ hi bodhisatvo 'yoniśomanaskārâpagato bhavati ||

punar atrâivôktam |

iha bodhisatvo vīryam ārabhamāṇo na tan mahad vīryam āsvādayati |

na ca tena vīryeṇâtmānam utkarṣayati |

na parān paṃsayati |

tasyâivaṃ bhavati |

ko hi nāma saprajñajātīyaḥ svakarmâbhiyuktaḥ parāṃś codayet ||

evaṃ hi bodhisatvo 'nunnatavīryo bhavati ||

eṣa tu puṇyarakṣāyāḥ saṃkṣepo yad bodhipariṇāmanā ||

tathā hy uktam āryâkṣayamatisūtre |

na hi bodhipariṇāmitasya kuśalamūlasyântarā kaścit parikṣayo yāvad bodhimaṇḍaniṣadanāt |

tad yathâpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyôdakabindor nântarâsti kṣayo yāvan na kalpaparyavasāna |

iti ||

iti śikṣāsamuccaye bhogapuṇyarakṣā saptamaḥ paricchedaḥ ||



Copyright (c) 2002 by Jens Braarvig - Oslo