Santideva: Siksasamuccaya 7. Bhogapunyaraksa Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ bhogapuïyarak«Ã saptama÷ pariccheda÷ evaæ tÃvad ÃtmabhÃvarak«Ã veditavyà | bhogarak«Ã tu vaktavyà | tatra suk­tƒrambhiïà bhÃvyaæ mÃtraj¤ena ca sarvatˆti Óik«ÃpadÃd asya bhogarak«Ã na du«karà || ugraparip­cchÃyÃæ hi Óik«Ãpadam uktaæ | susamÅk«itakarmakÃrità suk­takarmakÃrità ca | tena bhogÃnÃæ durnyÃsà pretyavek«Ã | avaj¤Ãprati«edha÷ siddho bhavati | ÓamathaprastÃvena ca mÃtraj¤atà yuktij¤atà c“ktà || tenˆdaæ siddhaæ bhavati | yad idaæ | alpƒdhamabhogenƒpi kÃryasiddhau satyÃæ svayam anyair và bahÆttamabhoganÃÓan“pek«Ã na kÃryˆti || atƒiv“graparip­cchÃyÃm uktaæ | putrabhÃryÃdÃsÅdÃsakarmakarapauru«eyÃïÃæ samyakparibhogenˆti | tathà svaparabodhipak«aÓrutƒdyantarÃyakarau tyÃgƒtyÃgau na kÃryau | adhikasatvƒrthaÓaktes tulyaÓakter và bodhisatvasyƒdhikatulyakuÓalƒntarÃyakarau tyÃgƒtyÃgau na kÃryÃv iti siddhaæ bhavatŒti || idaæ ca saædhÃya bodhisatvaprÃtimok«e 'bhihitaæ | yas tu khalu puna÷ ÓÃriputrƒbhini«krÃntag­hƒvÃso bodhisatvo bodhyaÇgair abhiyuktas tena kathaæ dÃnaæ dÃtavyaæ | kataraæ dÃnaæ dÃtavyaæ | kiyadrÆpaæ dÃnaæ dÃtavyaæ || pe || dharmadÃyakena bhavitavyaæ dharmadÃnapatinà | yaÓ ca ÓÃriputra g­hÅ bodhisatvo gaÇgÃnadÅvÃlikÃsamÃni buddhak«etrÃïi saptaratnapratipÆrïÃni k­tvà tathÃgatebhyo 'rhadbhya÷ samyaksaæbuddhebhyo dÃnaæ dadyÃd | yaÓ ca ÓÃriputra pravrajyÃparyÃpanno bodhisatvƒikÃæ catu«padikÃæ- [ Cambridge MS f71b ---> ] gÃthÃæ prakÃÓayed ayam eva tato bahutaraæ puïyaæ prasavati | na ÓÃriputra tathÃgatena pravrajitasyƒmi«adÃnam anuj¤Ãtaæ || pe || yasya khalu puna÷ ÓÃriputra pÃtrƒgata÷ pÃtraparyÃpanno lÃbho bhaved dhÃrmiko dharmalabdha÷ | tena sÃdhÃraïabhojinà bhavitavyaæ sÃrddhaæ sabrahmacÃribhi÷ | sacet puna÷ kaÓcid evƒgatya pÃtraæ và cÅvaraæ và yÃceta | tasyƒtiriktaæ bhaved buddhƒnuj¤ÃtÃt tricÅvarÃd | yathà parityaktaæ dÃtavyaæ | sacet punas tasy“naæ cÅvaraæ bhaved yan niÓritya brahmaca- [ Bendall ed p145 ---> ] ryavÃsa÷ | tan na parityaktavyaæ | tat kasya heto÷ | avisarjanÅyaæ tricÅvaram uktaæ tathÃgatena | sacet puna÷ ÓÃriputra bodhisatva÷ tricÅvaraæ parityajya yÃcanakaguruko bhaven na tenƒlpˆcchatƒsevità bhavet | yas tu khalu puna÷ ÓÃriputrƒbhini«krÃntag­hƒvÃso bodhisatvas tena dharmƒsevitavya÷ | tan na tenƒbhiyuktena bhavitavyam iti || anyathà hy ekasaægrahƒrthaæ mahata÷ satvarÃÓes tasya ca satvasya bodhisatvƒÓayaparikarmƒntarÃyÃn mahato 'rthasya hÃni÷ k­tà syÃd | atƒiv“dÃrakuÓalapak«avivarjanatƒpak«Ãlˆty ucyate | evaæ tÃvat tyÃgaprati«edha÷ | atyÃgaprati«edho 'pi || yathƒryasÃgaramatisÆtre mahÃyÃnƒntarÃye«u bahulÃbhatà paÂhyate | yo 'yaæ vidhir Ãtmany ukta÷ so 'nyasminn api bodhisatve pratipÃdyˆti kuto gamyate | Ãry“graparip­cchÃyÃæ deÓitatvÃt | parak­tyakÃrita÷ svakÃryaparityÃgˆti || tathƒryavimalakÅrtinirdeÓe 'py uktaæ | saæsÃrabhayabhÅtena kiæ pratisartavyam | Ãha | saæsÃrabhayabhÅtena ma¤juÓrÅr bodhisatvena buddhamÃhÃtmyaæ pratisartavyaæ | Ãha | buddhamÃhÃtmyasthÃtukÃmena kutra sthÃtavyaæ | Ãha | buddhamÃhÃtmye sthÃtukÃmena sarvasatvasamatÃyÃæ sthÃtavyaæ | Ãha | sarva- [ Cambridge MS f72a ---> ] satvasamatÃyÃæ sthÃtukÃmena kutra sthÃtavyaæ | Ãha |sarvasatvasamatÃyÃæ sthÃtukÃmena sarvasatvapramok«Ãya sthÃtavyam iti || tathà ca dharmasaÇgÅtau sÃrthavÃho bodhisatvƒha | yo bhagavan bodhisatva÷ sarvasatvÃnÃæ prathamataraæ bodhim icchati nƒtmana÷ | yÃvad iyaæ bhagavan dharmasaÇgÅtir iti || utsargÃd eva cƒsya svƒrthƒbhÃva÷ siddha÷ | kiæ tu satvƒrthahÃnibhayÃd ayogye satve subharaæ nƒropayati | yatra tu satvƒrthahÃniæ na paÓyati tatra svayaæ k­tam anyena và jagad dhitam Ãcaritam iti [ Bendall ed p146 ---> ] ko viÓe«o | yad ayam aparabodhisatvakuÓalasiddhaye na svakuÓalam uts­jati | atha svadurgatidu«kha-d bibheti | dvitÅyasyƒpi tad eva du«khaæ | atha taddu«khena me bÃdhà nƒstŒty upek«ate | yath“ktai÷ sÆtrai÷ sƒpattiko bhavati || yathà ca ratnakÆÂasÆtre | catvÃrˆme kÃÓyapa bodhisatvapratirÆpakˆty Ãrabhy“ktaæ | Ãtmasukhƒrthiko bhavati na sarvasatvadu«kha apanayanƒrthikˆti || tasmÃd ugraparip­cchÃvidhinà pÆrvavad Ãtmà garhaïÅya÷ e«Ã tu bodhisatvaÓik«Ã yathƒryanirÃrambheïa dharmasaÇgÅtisÆtre nirdi«Âà | kathaæ kulaputrÃ÷ pratipattisthÅta veditavyÃ÷ | Ãha | yadà satve«u na vipratipadyante | Ãha | kathaæ satve«u na vipratipadyante | Ãha | yan maitrÅæ ca mahÃkaruïÃæ ca na tyajanti | subhÆtir Ãha | katamà bodhisatvÃnÃæ mahÃmaitrÅ | Ãha | yat kÃyajÅvitaæ ca sarvakuÓalamÆlaæ ca sarvasatvÃnÃæ niryÃtayanti na ca pratikÃraæ kÃÇk«anti | Ãha | katamà bodhisatvÃnÃæ mahÃkaruïà | yat pÆrvataraæ satvÃnÃæ bodhim icchanti nƒtmanˆti || atrƒiva cƒha | mahÃkaruïÃmÆlÃ÷ sarvabodhisatvaÓik«ˆti | avaÓyaæ ca bhagavatˆdaæ na nivÃraïÅyaæ | anyatarabodhisatvƒrthe na [ Cambridge MS f72b ---> ] arthitvÃd avaÓyaæ t–padiÓatŒti niÓcÅyate | yena dÃtur mahÃdak«iïÅye mahƒrthadÃnÃn mahÃpuïyasÃgaravistaro d­Óyate | anyathà tu kevalam eva vighÃtino maraïaæ syÃt || yat tu praÓÃntaviniÓcayaprÃtihÃryasÆtre deÓitam | yƒi«a te mahÃrÃja var«aÓatasahasreïa parivyayo 'tra pravi«Âa÷ sa sarva÷ piï¬Åk­tyƒikasya bhik«or yÃtrà bhaved evaæ pratyekaæ sarvabhik«ÆïÃæ | yaÓ c“ddeÓasvƒdhyÃyƒbhiyukto bodhisatva÷ sagauravo dharmaka-ma÷ ÓraddhÃdeyam ÃhÃraæ parig­hyƒivaæ cittam utpÃdayet | anenƒhaæ dharmaparye«Âim Ãpatsyae iti | asya kuÓalasyƒi«a deyadharmaparityÃga÷ ÓatatamÅm api kalÃæ n“paitŒti || tad g­hasukhapaliÓuddham adhik­ty“ktaæ | na tu pÆrv“ktavidhinà kaÓcid do«a÷ || ukto samÃsatà bhogarak«Ã | puïyarak«Ã vÃcyà | tatra svƒrthavipÃkavait­«ïyÃc chubhaæ saærak«itaæ bhavet || [ Bendall ed p147 ---> ] yath“ktaæ nÃrÃyaïaparip­cchÃyÃæ | sa nƒtmaheto÷ ÓÅlaæ rak«ati | na svargaheto÷ | na Óakratvaheto÷ | na bhogaheto÷ | nƒiÓvaryaheto÷ | na rÆpahetor na varïahetor na yaÓoheto÷ | pe || na nirayabhayabhi-ta÷ ÓÅlaæ rak«ati | pe || evaæ na tiryagyonibhayabhÅta÷ ÓÅlaæ rak«ati | anyatra buddhanetrÅprati«ÂhÃpanÃya ÓÅlaæ rak«ati | yÃvat sarvasatvahitasukhayogak«emƒrthika÷ ÓÅlaæ rak«ati || sƒivaærÆpeïa ÓÅlaskandhena samanvÃgato bodhisatvo daÓabhir dharmair na hÅyate | katamair daÓabhi÷ | yad uta na cakravartirÃjyÃt parihÅyate | tatra ca bhavaty apramatto bodhipratikÃÇk«Å buddhadarÓanam abhikÃÇk«ate | evaæ brahmatvÃd buddhadarÓanƒbhedyapratilambhÃd dharmaÓravaïÃn na parihÅyate | yÃvad yathÃÓrutapratipattisaæpÃdanÃya bodhisatvasaævarasamÃdÃnÃn na parihÅyate | anÃchedyaprati- [ Cambridge MS f73a ---> ] bhÃnÃt sarvakuÓaladharmaprÃrthanadhyÃnÃn na parihÅyate ||evaæ ÓÅlaskandhaprati«Âhito bodhisatvo mahÃsatva÷ sadà namask­to bhavati devai÷ | sadà praÓaæsito bhavati nÃgai÷ | sadà namask­to bhavati yak«ai÷ | sadà pÆjito bhavati gandharvai÷ sadƒpacÃyitaÓ ca bhavati nÃgˆndrƒsurˆndrai÷ | sadà sumÃnitaÓ ca bhavati brÃhmaïak«atriya Óre«Âhig­hapatibhi÷ | sadƒbhigamanÅyaÓ ca bhavati paï¬itai÷ | sadà samanvÃh­taÓ ca bhavati buddhai÷ | ÓÃst­saæmataÓ ca bhavati sadevakasya lokasyƒnukampakaÓ ca bhavati sarvasatvÃnÃæ || pe || catasro gatÅr na gacchati | katamÃÓ catasro | yad utƒk«aïagatiæ na gacchaty anyatra satvaparipÃkÃt | buddhaÓÆnyabuddhak«etraæ na gacchati | mithyÃd­«Âikul“papattiæ na gacchati | sarvadurgatigatiæ na gacchati || evaæ pÆrv“ts­«Âasyƒpi puïyasya kleÓavaÓÃt punar*upÃdÅyamÃnasya rak«Ã kÃryà | puïyadÃnÃd api yat puïyaæ tato 'pi na vipÃka÷ prÃrthanÅyo 'nyatra parƒrthÃt | kiæ ca puïyaæ rak«itukÃma÷ | paÓcÃt tÃpaæ na kurvÅta || yath“ktam ugraparip­cchÃyÃæ | dattvà ca na vipratisÃracittam utpÃdayitavyam iti || [ Bendall ed p148 ---> ] p­«ÂhadaurbalyÃd daurbalyaæ | vipratisÃrÃt pÃpavat puïyasyƒpi k«aya÷ syÃd ity abhiprÃya÷ | na ca k­tvà prakÃÓayed | anekaparyÃyeïa hi bhagavatà prachannakalyÃïatà | viv­tapÃpatà varïità | tatra viv­tasay k«ayo gamyate | pÃpasya daurmanasyenƒiva puïyasya saumanasyenƒpatti÷ satvƒrthaæ nirÃmi«acittasya prakÃÓayata÷ || yathà ratnameghe vaidyad­«Âƒntenƒtm“tkar«o nirdo«“kta÷ | puna÷ puïyarak«Ã kÃmo lÃbhasatkÃrabhÅta÷ syÃd unnatiæ varjayet sadà | bodhisatvo prasanna÷ syÃd dharme vimatim uts­jet || idaæ ca ratnakÆÂe 'bhihitaæ | caturbhi÷ kÃÓyapa dharmai÷ samanvÃgatasya bodhisatvasy“tpann“tpannÃ÷ [ Cambridge MS f73b ---> ] kuÓalà dharmÃ÷ parihÅyante | yai÷ caturbhir muktÃ÷ na vardhante kuÓaladharmai÷ | katamaiÓ caturbhi÷ | yad utƒbhimÃnikasya lokƒyatamantraparye«Âyà | lÃbhasatkÃrƒdhyavasitasya kulapratyavalokanena | bodhisatvavidve«ƒbhyÃkhyÃnena | aÓrutÃnÃm anirdi«ÂÃnÃæ ca sÆtrƒntÃnÃæ pratik«epeïˆti || ÃryasarvƒstivÃdÃnÃæ ca paÂhyate | paÓyadhvaæ bhik«avƒitaæ bhik«uæ keÓanakhastÆpe sarvƒÇgena praïipatya cittam abhiprasÃdayantam |evaæ bhadanta | anena bhik«avo bhik«uïà yÃvatÅ bhÆmir ÃkrÃntƒdharaÓÅtiyojanasahasrÃïi yÃvat käcanacakraæ | atrƒntare yÃvantyà vÃlikÃs tÃvanty- anena bhik«uïà cakravartirÃjyasahasrÃïi paribhoktavyÃni | yÃvad athƒyu«mÃn upÃlir yena bhagavÃn tenƒ¤jaliæ praïamya bhagavantam idam avocat | yad uktaæ bhagavatƒsya bhik«or evaæ mahÃnti kuÓalamÆlÃni | kutrˆmÃni bhagavan kuÓalamÆlÃni tanutvaæ parik«ayaæ paryÃdÃnaæ gacchanti | nƒham upÃle evaæ [ Bendall ed p149 ---> ] k«atiæ c“pahatiæ ca samanupaÓyÃmi | yathà sabrahmacÃrÅ sabrahmacÃriïo 'ntike du«Âacittam utpÃdayati | atr“pÃle imÃni mahÃnti kuÓalamÆlÃni tanutvaæ parik«ayaæ paryÃdÃnaæ gacchanti | tasmÃt tarhy upÃle evaæ Óik«itavyaæ yad dagdhasthÆïÃyÃm api cittaæ na pradÆ«ayi«yÃma÷ | prÃg eva savij¤Ãnake kÃyˆti || Ãryama¤juÓrÅvikrŬitasÆtre 'py Ãha | pratigha÷ pratighˆti kalpaÓat“pacitaæ kuÓalamÆlaæ pratihanti ten“cyate pratighˆti || Ãryagaï¬avyÆhasÆtre ca samantasatvaparitrÃïy ojasa÷ striyà rÃtridevatayà pÆrvƒvadÃnaæ kathayantyƒbhihitaæ | te tenƒnyonyƒvamanyanƒsamuditenƒkuÓalamÆlenƒyu÷pramÃïÃd api parihÅyante sma | varïÃd api balÃd api parihÅyante smˆti | atra ca na kadÃcid unnati÷ kÃryˆti pradarÓanƒrthaæ sadˆty u- [ Cambridge MS f74a ---> ] cyate || lÃbhasatkÃras tu kadÃcid abhyupagamyate 'pi | yath“ktaæ Ãryaratnameghe | iha kulaputra bodhisatva÷ sumerumÃtram api ratnarÃÓiæ labhamÃna÷ pratig­hïÃti | pratyavaram api vastu pratilabhamÃna÷ | tat kasya heto÷ | tasyƒivaæ bhavati | ete satvà matsariïo lubdhà lobhƒbhibhÆtÃ÷ | taddheto÷ tatpratyayaæ tannidÃnaæ mahÃvÃriskandhƒva«Âabdˆva saæsÃrasÃgare unmajjanimajjanaæ ku- [ Bendall ed p150 ---> ] rvanti | tad e«Ãæ bhavi«yati dÅrgharÃtram arthÃya hitÃya sukhÃya | sarvaæ pratig­hya na svÅkaroti | na lobhacittam utpÃdayati | anyatra sarvasatvasÃdhÃraïÃæ buddhadharmasaæghe«u kÃrÃæ karoti | yathà du«khitÃnÃæ ca sarvasatvÃnÃm upajÅvyaæ karoti |taæ ca dÃnapatiæ samuttejayati saæprahar«ayatŒti || tathƒtrƒiv“ktaæ | tena ca dÃnena n“nnato bhavatŒti || punar atrƒivƒha | yadi punar asya taddhetos tatpratyayaæ tannidÃnaæ kÅrtiÓabdaÓloko bhavati tatra n“nnÃmajÃto bhavati na mÃnajÃto na madajÃta÷ | evaæ cƒsya bhavati | na cireïa kÃlena yasya cƒyaæ kÅrtiÓlokaÓabda÷ samutthito yaiÓ ca samutthÃpito yaÓ ca kÅrtiÓabdaÓlokas trayam apy etat sarveïa sarvaæ na bhavi«yati | tatra ka÷ paï¬itajÃtÅyo 'nitye«u na ca sthite«u dharme«v adhruve«v anÃÓvÃsike«v anunayacittam utpÃdayed unnato bhaven mÃnadarpito và | evaæ hi bodhisatvo lÃbhasatkÃrakÅrtiÓabdaÓloke«u s–pasthitasm­tir viharatŒti || punar Ãha | caï¬ÃlakumÃr“pamÃÓ ca loke viharanti nÅcanÅcena manasà | mÃnamadadarpƒdhigatÃÓ ca bhavanti paiÓunyasaæj¤ÃyÃ÷ satatasamitaæ pratyupasthitatvÃd iti || punar apy uktaæ | iha kulaputrƒbhini«krÃntag­havÃsa÷ pravrajito bodhisatvo m­takasad­Óo 'haæ mitrƒmÃtya- [ Cambridge MS f74b ---> ] j¤ÃtisÃlohitÃnÃm iti nihatamÃno bhavati | vairÆpyaæ me 'bhyudgataæ vivarïÃni ca me vÃsÃæsi prÃv­tÃny anyaÓ ca me Ãkalpa÷ saæv­ttˆti nihatamÃno bhavati | muï¬a÷ pÃtrapÃïi÷ kulÃt kulam upasaækramÃmi bhik«Ãhetor bhik«ÃnidÃnam iti nihatamÃno bhavati | nÅcanÅcena cittena caï¬ÃlakumÃrasad­Óena piï¬Ãya carÃmŒti nihatamÃno bhavati | paiï¬iliko 'smi saæv­ta÷ | parapratibaddhà ca me jÅvikˆti nihatamÃno bhavati | avadhÆtam avaj¤Ãtaæ pratig­hïÃmŒti nihatamÃno bhavati | ÃrÃdhanÅyà me ÃcÃryagurudak«iïÅyˆti nihatamÃno bhavati | saæto«aïÅyà me sabrahmacÃriïo | yad uta tena tenƒcÃragocarasamudÃcÃreïˆti ni- [ Bendall ed p151 ---> ] hatamÃno bhavati | apratilabdhƒnubaddhadharmÃn pratipatsyae iti nihatamÃno bhavati | kruddhÃnÃæ vyÃpannacittÃnÃæ satvÃnÃæ madhye k«Ãntibahulo vihari«yÃmŒti nihatamÃno bhavatŒti || ÃryasÃgaramatisÆtre 'py uktaæ | satkÃyapariÓuddhaÓ ca bhavati | lak«aïasamalaæk­tagÃtram­dutaruïahastapÃda÷ svavibhaktapuïyani«yandagÃtro 'hÅnˆndriya÷ sarvƒÇgapratyaÇgaparipÆrïa÷ | na ca rÆpamadamatto bhavati | na kÃyamaï¬anayogƒnuyukta÷ | sa kiyad dhÅnÃnÃm api satvÃnÃæ rÆpavikalÃnÃm apy avanamati praïamati dharmagrÃhyatÃm upÃdÃyˆti || punar atrƒiv“ktaæ | syÃd yathƒpi nÃma bhagavan yadà mahÃsÃgara÷ pratisaæti«Âhate tadà nimne p­thivÅpradeÓe saæti«Âhate | tasya nimnatvÃd alpak­cchreïa sarvanadyaÓ ca sarvapraÓravaïÃni ca prapatanti | evam eva bhagavan nirmÃnasya gurudak«iïÅyagauravasya bodhisatvasyƒlpak­cchreïa tÃni gambhÅrÃïi dharmasukhÃni Óro- [ Cambridge MS f75a ---> ] tˆndriyasyƒbhÃsam Ãgacchanti | sm­tau cƒvati«Âhante | tasmÃt tarhi bhagavan yo bodhisatvo mÃn“nnato bhavati mÃnastabdha÷ na ca gurudak«iïÅyebhyo 'vanamati na praïamati veditavyaæ bhagavan mÃrƒÇkuÓƒviddho vatƒyaæ bodhisatvˆti || Ãryalok“ttaraparivarte c“ktaæ | daÓˆmÃni bho jinaputra bodhisatvÃnÃæ mÃrakarmÃïi | katamÃni daÓa | yad idaæ gurudak«iïÅyƒcÃryamÃtÃpit­ÓramaïabrÃhmaïasamyaggatasamyakpratipanne«v agauravatà mÃrakarma | dharmabhÃïakÃnÃæ viÓi«ÂadharmƒdhigatÃnÃm udÃradharmadeÓakÃnÃæ mahÃyÃnasamÃrƬhÃnÃæ nirvÃïapathavidhij¤ÃnÃæ dhÃraïÅsÆtrƒntarÃjapratilabdhÃnÃæ nƒvanamati | garvitastabdhaÓ ca bhavati | dharmabhÃïake na gauravam utpÃdayati | na ÓuÓrÆ«Ãæ na citrÅkÃraæ karoti | mÃrakarma dharmaÓravaïasÃækathye ca ni«aïïae udÃradharmavege samutpanne dharmabhÃïakasya sÃdhukÃraæ na [ Bendall ed p152 ---> ] prayacchati mà kaÓcid asmin praÓaæsatŒti mÃrakarma || abhimÃnaæ c“tpÃdyƒtmÃnaæ pratig­hïÃti | parÃæÓ ca na g­hïÃti | Ãtmaj¤atÃæ ca nƒvatarati | cittanidhyaptiæ n“tpÃdayati | mÃrakarma || adhimÃnaæ c“tpÃdyƒjÃnann abudhyamÃno varïƒrhÃïÃæ pudgalÃnÃæ varïaæ praticchÃdayati | avarïaæ bhëate | na ca parasya guïavarïenƒttamanà bhavati | mÃrakarma ||jÃnÃti ca | ayaæ dharmo 'yaæ vinayo bhÆtam idaæ buddhavacanam iti | pudgalavidve«eïa dharmavidve«aæ karoti | saddharmaæ pratik«ipati | anyÃæÓ ca vigrÃhayati | mÃrakarma || uccamÃnasaæ prÃrthayate parihÃradharmaæ na mÃrgayati | par“pasthÃnaæ so 'bhiyÃti | abhinandati | v­ddhasthavirÃïÃæ ciracaritabrahmacaryÃïÃæ na pratyupati«Âhate na ca pratyudgacchati | mÃrakarma || bh­kuÂÅmukha÷ khalu punar bhavati | na smitamukha÷ | na khila madhuravacana÷ | sadà kaÂhinacittaÓ chidrƒnve«Å || avatÃraprek«Å | mÃ- [ Cambridge MS f75b ---> ] rakarma || abhimÃnaæ ca patitvà paï¬itÃn n“pasaækrÃmati | na sevate | na bhajate | na paryupÃste | na paripraÓnayati | na parip­cchati | kiæ kuÓalaæ kim akuÓalaæ kiæ karaïÅyaæ kiæ k­taæ dÅrgharÃtram arthÃya hitÃya sukhÃya bhavati | kiæ vƒk­taæ dÅrgharÃtram anarthÃyƒhitÃyƒsukhÃya bhavatŒti | saja¬a÷ saja¬ataro bhavati | mohavyÆho mÃnagrÃhÅ | ani÷saraïadarÓÅ | mÃrakarma || saa mÃnƒbhibhÆto buddh“tpÃdaæ virÃgayati | pÆrvakuÓalamÆlaæ k«apayati | navaæ n“tthÃpayati | anirdeÓaæ nirdiÓati | vigraham Ãrabhate vivÃdabahulaÓ ca bhavati | sƒivaæ dharmavihÃrÅ sthÃnam etad vidyate yasmin mithyà mahÃprapÃtaæ patet | atha ca punar bodhicittabalƒdhÅnÃd aiÓvaryaæ pratilabhate | sa kalpaÓatasahasre«u buddh“tpÃdaæ nƒsÃdayati | kuta÷ punar dharmaÓravaïam | idaæ daÓamaæ mÃrakarma || imÃni bho jinaputra daÓa mÃrakarmÃïi | yÃni parivarjya bodhisatvà daÓa j¤ÃnakarmÃïi pratilabhante | atrƒiva ca j¤Ãnakarmasu pacyate | nirmÃnatà sarvasatve«v iti || [ Bendall ed p153 ---> ] ÃryarëÂrapÃlasÆtre 'py uktaæ | apÃyabhÆmiæ | gatim ak«aïe«u | daridratÃæ | nÅcakul“papattim | jÃtyandhyadaurbalyam athƒlpasthÃmatÃæ | g­hïanti te mÃnavaÓena mƬhÃ÷ || iti || dharmasaægÅtisÆtre 'py uktaæ | satvak«etraæ bodhisatvasya buddhak«etraæ yataÓ ca buddhak«etrÃd buddhadharmÃïÃæ lÃbhƒgamo bhavati | nƒrhÃmi tasmin vipratipattum | evaæ cƒsya bhavati | sarvaæ sucaritaæ duÓcaritaæ ca satvÃn niÓritya pravartate | duÓcaritƒÓramÃc cƒpÃyÃ÷ pravartante | sucaritƒÓrayÃd devamanu«yˆti || atƒiva ratn“lkÃdhÃraïyÃm apy uktaæ | iha bho jinaputrÃ÷ prathamacitt“tpÃdiko bodhisatva÷ Ãditƒiva sarvasatvÃnÃm antike daÓaprakÃraæ cittam utpÃdayati | katamad daÓaprakÃraæ | tad yathà | hitacittatÃæ sukhacittatÃæ dÃyÃcittatÃæ snigdhacittatÃæ- [ Cambridge MS f76a ---> ] priyacittatÃæ anugrahacittatÃæ Ãrak«ÃcittatÃæ samacittatÃæ ÃcÃryacittatÃæ ÓÃst­cittatÃæ | idaæ daÓaprakÃraæ cittam utpÃdayatŒti || ÓraddhÃbalƒdhÃnƒvatÃramudrÃsÆtre 'py uktaæ | sarvasatvÃnÃæ Ói«yatvƒbhyupagame sthito 'smi | parÃæÓ ca sarvasatvaÓi«yatvƒbhyupagame prati«ÂhÃpayi«yÃmŒty ÃÓvÃsaæ pratilabhate || peyÃlaæ || sarvasatve«v avanamapraïamanatÃyÃæ prati«Âhito 'smŒti pÆrvavat || tatrƒvanamanapraïamanatÃyÃæ sarvasatve«u nirmÃnatà || tathƒryavimalakÅrtinirdeÓe | pariÓuddhabuddhak«etr“papattaye sarvasatve«u ÓÃst­prem“ktaæ | lokaprasÃdƒnurak«ƒrthaæ tv ÃsanapÃdaprakhyÃlanakarma kurvatƒpi cetasà strÅ«u vƒk«aïaprÃpte«u và vinipatite«u bodhisatvena premagauravƒbhyÃsa÷ kÃrya÷ || [ Bendall ed p154 ---> ] uktaæ hi gaï¬avyÆhe tasya samanantarani«aïïasya tasmin mahÃsiæhƒsane sarva÷ sa janakÃyo 'bhimukha÷ präjalisthito 'bhÆt | tam eva rÃjÃnaæ namasyamÃna÷ || pe || sa khalu sarvadharmanirnÃdacchatramaï¬ala nirgho«o rÃjà te«Ãæ yÃcanakÃnÃæ saha darÓanenƒttamanaskataro rÃj¤ƒnena ca trisÃhasracakravartirÃjyapratilÃbhenƒsÅmƒprÃptakalpaparyavasÃnena | yÃvat ÓuddhƒvÃsadevaÓÃntivimok«amukhavihÃreïƒparyantakalpƒvasÃnena | tad yathà kulaputra puru«asyƒikƒntat­«ïÃcaritasya mÃtÃpit­bhrÃt­bhaginÅmitrƒmÃtyaj¤ÃtisÃlohitaputraduhit­bhÃryÃcirakÃlaviyuktasyƒÂavÅkÃntÃravipraïa«Âasya taddarÓanakÃmasya | te«Ãæ samavadhÃnena mahatÅ prÅtir adhyavasÃnam utpatet taddarÓanƒvit­ptatayà | evam eva kulaputra rÃj¤a÷ sarvadharmanirnÃdacchatra maï¬alanirgho«asya te«Ãæ yÃcanakÃnÃæ saha darÓanena mahÃprÅtivegÃ÷ saæjÃtÃ÷ | cittatu«Âisukham avakrÃntaæ mahÃæÓ citt“dagratÃvega÷ prÃdurbhÆ- [ Cambridge MS f76b ---> ] to yÃvat te«u sarvayÃcanake«u ekaputrakasaæj¤Ã mÃtÃpit­saæj¤Ã dak«iïÅyasaæj¤Ã kalyÃïamitrasaæj¤Ã varïasaæj¤Ã durlabhasaæj¤Ã du«karakÃrakasaæj¤Ã bahukarasaæj¤Ã param“pakÃrisaæj¤Ã bodhimÃrg“pastambhasaæj¤ƒcÃryaÓÃst­saæj¤“tpadyetˆti || evam anyagatabhÃve satvÃnÃm agratogaman“pasthÃnƒdiprasaÇge sarv“tsargaæ smaret | e«Ãm evƒyam ÃtmÅya÷ kÃya÷ | yathˆ«Âam atra vartantÃm | p­thivÅÓodhan“palepanƒdi«v iva svasukhƒrtham iti | athavà svÃmy-aprasÃdabhÅtenˆva tatprasÃdƒrthinˆva tadÃj¤ÃsaæpÃdanà manasi kartavyà | bhagavato 'py upasthÃnaæ kurvato 'nyagatyabhÃvÃt | bhik«uïà glÃnenƒÇgÅk­taæ || yath“ktaæ bhik«uprakÅrïake | bhagavÃn Ãha | mà bhÃya bhik«u mà bhÃya bhik«u | ahaæ te bhik«–pasthÃsyaæ | Ãhara bhik«u cÅvarÃïi yÃvat te dhopÃmi | evam ukte Ãyu«mÃn Ãnando bhagavantam etad avocat | mà bhagavÃn etasya glÃnasyƒÓucimraks.itÃni cÅvarÃïi dhovatu | ahaæ bhagavan dhovi«yaæ | bhagavÃn Ãha | tena hy Ãnanda tvam etasya bhik«usya cÅvarÃïi dhova | tathÃgato udakam Ã- [ Bendall ed p155 ---> ] si¤ci«yati | atha khalv Ãyu«mÃn Ãnando tasya glÃnasya bhik«usya cÅvarÃïi dhovati | bhagavÃn udakam Ãsi¤cati || pe || atha khalv Ãyu«mÃn Ãnandas taæ glÃnaæ bhik«uæ sÃdhu ca su«Âhu cƒnuparig­hya bahirdhà haritvà snÃpayet | bhagavÃn udakam Ãsi¤catŒti | Ãha ca| yÃn ÃrÃdhya mahat tvaæ virÃdhya ka«ÂÃæ vipattim Ãpnoti | prÃïaparityÃgair api te«Ãæ nanu to«aïaæ nyÃyyaæ || ete te vai satvÃ÷ prasÃdya yÃn siddham Ãgatà bahava÷ | siddhik«etraæ nƒnyat satvebhyo vidyate jagati || ete cintÃmaïayo bhadraghaÂà dhenavaÓ ca kÃmadughÃ÷ | guruvac ca devatˆva ca tasmÃd ÃrÃdhanÅyÃs te || kiæ ca niÓchadmabandhÆnÃm apramey“pakÃriïÃm | satvƒrÃdhanam uts­jya ni«k­ti÷ kà parà bhavet || Óirasà dhÃrayÃm Ãsa purà nÃtho yathˆpsitam | jaÂÃsvadhyu«itÃn satvÃn bhÆtvà yatnena niÓcala÷ || bhindanti dehaæ praviÓanty avÅcÅm ye«Ãæ k­te tatra k­te k­taæ syÃt || mahƒpakÃri«v api tena sarvaæ kalyÃïam e- [ Cambridge MS f77a ---> ] vƒcaraïÅyam e«u || svayaæ mama svÃminƒiva tÃvad yad artham Ãtmany api nirvyapek«Ã÷ | ahaæ kathaæ svÃmi«u te«u te«u karomi mÃnaæ na tu dÃsabhÃvam || [ Bendall ed p156 ---> ] ye«Ãæ sukhe yÃnti mudaæ munŒndrÃ÷ ye«Ãæ vyathÃyÃæ praviÓanti manyum | tatto«aïÃt sarvamunŒndratu«Âis tatrƒpakÃre 'pak­taæ munÅnÃæ || ÃdÅptakÃyasya yathà samantÃn | na sarvakÃmair api saumanasyam | satvavyathÃyÃm api tadvad eva na prÅtyupÃyo 'sti mahÃk­pÃïÃm || tasmÃn mayà yajjanadu«khanena | du«khaæ k­taæ sarvamahÃdayÃnÃæ | tad adya pÃpaæ pratideÓayÃmi yatkheditÃs te munaya÷ k«amantÃm || ÃrÃdhanÃyƒdya tathÃgatÃnÃæ sarvƒtmanà dÃsyam upaimi loke | kurvantu me mÆrdhni padaæ janƒughÃ÷ nighnantu và tu«yatu lokanÃthÃ÷ || ÃtmÅk­taæ sarvam idaæ jagat tai÷ k­pƒtmabhir nƒiva hi saæÓayo 'tra | d­Óyantae ete nanu satvarÆpÃs | tae eva nÃthÃ÷ kim anÃdaro 'tra || tathÃgatƒrÃdhanam etad eva svƒrthasya saæsÃdhanam etad eva | lokasya du«khƒpaham etad eva tasmÃn mamƒstu vratam etad eva || yathƒiko rÃjapuru«a÷ pramathnÃti mahÃjanaæ | vikaroti na Óaknoti dÅrghadarÓÅ mahÃjana÷ || yasmÃn nƒiva sƒikÃkÅ tasya rÃjabalaæ balaæ | tathà na durbalaæ kaæcid aparÃddhaæ vimÃnayet || yasmÃn narakapÃlÃÓ ca k­pÃvantaÓ ca tadbalaæ | tasmÃd ÃrÃdhayet satvÃn bh­tyaÓ caï¬an­paæ yathà || kupita÷ kiæ n­pa÷ kuryÃd yena syÃn narakavyathà | yatsatvadaurmanasyena k­tena hy anubhÆyate || [ Bendall ed p157 ---> ] tu«Âa÷ kiæ n­patir dadyÃd yad buddhatvasamaæ bhavet | yat satvasaumanasyena k­tena hy anubhÆyate || ÃstÃæ bhavi«yadbuddhatvaæ satvƒrÃdhanasaæbhavaæ | ihƒiva saubhÃgyayaÓa÷ sausthityaæ kiæ na paÓyasi || prÃsÃdikatvam Ãrogyam prÃmodyaæ cirajÅvitaæ | cakravartisukhaæ sphÅtaæ k«amÅ prÃpnoti saæsaran || maitrƒÓayaÓ ca yat pÆjya÷ satvamÃhÃtmyam eva tat | buddhaprasÃdÃd yat puïyaæ buddhamÃhÃtmyam eva tat || atƒiva hi candrapradÅpasÆtre maitrÅbhÃvaphalam udbhÃvitam | yÃvanti pÆjÃæ bahuvidhƒprameyÃ÷ | k«etraæ Óate«u niyuta ca bimbare«Æ | tÃæ pÆja k­tvƒtuliyanÃya- [ Cambridge MS f77b ---> ] kÃnÃæ | saækhyÃkalÃpÅ [[DOUBT]] na bhavati maitracitte || tasmÃd evaævidhe«u mahÃdak«iïÅye«–nnatiæ varjayet sadà | e«Ã c“nnatir ayoniÓomanaskÃrÃt saæbhavatŒti ||tasyƒnavatÃre yatna÷ kÃrya÷ | yath“ktaæ ratnameghe | kathaæ ca kulaputra bodhisatvo 'yoniÓomanaskÃrƒpagato bhavati | iha bodhisatvƒikÃkÅ rahogata÷ pravivekasthito nƒivaæ cittam utpÃdayati | ahaæ asaækÅrïavihÃrÅ | ahaæ pravivekasthita÷ | ahaæ pratipannas tÃthÃgate dharmavinaye | ye tv anye Óramaïà và brÃhmaïà và sarve te saækÅrïavihÃriïa÷ | saæsargabahul“ddhurÃs tÃthÃgatÃd dharmavinayÃt || [ Bendall ed p158 ---> ] evaæ hi bodhisatvo 'yoniÓomanaskÃrƒpagato bhavati || punar atrƒiv“ktam | iha bodhisatvo vÅryam ÃrabhamÃïo na tan mahad vÅryam ÃsvÃdayati | na ca tena vÅryeïƒtmÃnam utkar«ayati | na parÃn paæsayati | tasyƒivaæ bhavati | ko hi nÃma sapraj¤ajÃtÅya÷ svakarmƒbhiyukta÷ parÃæÓ codayet || evaæ hi bodhisatvo 'nunnatavÅryo bhavati || e«a tu puïyarak«ÃyÃ÷ saæk«epo yad bodhipariïÃmanà || tathà hy uktam Ãryƒk«ayamatisÆtre | na hi bodhipariïÃmitasya kuÓalamÆlasyƒntarà kaÓcit parik«ayo yÃvad bodhimaï¬ani«adanÃt | tad yathƒpi nÃma bhadanta ÓÃradvatÅputra mahÃsamudrapatitasy“dakabindor nƒntarƒsti k«ayo yÃvan na kalpaparyavasÃna | iti || iti Óik«Ãsamuccaye bhogapuïyarak«Ã saptama÷ pariccheda÷ || Copyright (c) 2002 by Jens Braarvig - Oslo