Santideva: Siksasamuccaya 7. Bhogapunyaraksa Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ bhogapuõyarakùà saptamaþ paricchedaþ evaü tàvad àtmabhàvarakùà veditavyà | bhogarakùà tu vaktavyà | tatra sukçtƒrambhiõà bhàvyaü màtraj¤ena ca sarvatˆti ÷ikùàpadàd asya bhogarakùà na duùkarà || ugraparipçcchàyàü hi ÷ikùàpadam uktaü | susamãkùitakarmakàrità sukçtakarmakàrità ca | tena bhogànàü durnyàsà pretyavekùà | avaj¤àpratiùedhaþ siddho bhavati | ÷amathaprastàvena ca màtraj¤atà yuktij¤atà c“ktà || tenˆdaü siddhaü bhavati | yad idaü | alpƒdhamabhogenƒpi kàryasiddhau satyàü svayam anyair và bahåttamabhoganà÷an“pekùà na kàryˆti || atƒiv“graparipçcchàyàm uktaü | putrabhàryàdàsãdàsakarmakarapauruùeyàõàü samyakparibhogenˆti | tathà svaparabodhipakùa÷rutƒdyantaràyakarau tyàgƒtyàgau na kàryau | adhikasatvƒrtha÷aktes tulya÷akter và bodhisatvasyƒdhikatulyaku÷alƒntaràyakarau tyàgƒtyàgau na kàryàv iti siddhaü bhavatŒti || idaü ca saüdhàya bodhisatvapràtimokùe 'bhihitaü | yas tu khalu punaþ ÷àriputrƒbhiniùkràntagçhƒvàso bodhisatvo bodhyaïgair abhiyuktas tena kathaü dànaü dàtavyaü | kataraü dànaü dàtavyaü | kiyadråpaü dànaü dàtavyaü || pe || dharmadàyakena bhavitavyaü dharmadànapatinà | ya÷ ca ÷àriputra gçhã bodhisatvo gaïgànadãvàlikàsamàni buddhakùetràõi saptaratnapratipårõàni kçtvà tathàgatebhyo 'rhadbhyaþ samyaksaübuddhebhyo dànaü dadyàd | ya÷ ca ÷àriputra pravrajyàparyàpanno bodhisatvƒikàü catuùpadikàü- [ Cambridge MS f71b ---> ] gàthàü prakà÷ayed ayam eva tato bahutaraü puõyaü prasavati | na ÷àriputra tathàgatena pravrajitasyƒmiùadànam anuj¤àtaü || pe || yasya khalu punaþ ÷àriputra pàtrƒgataþ pàtraparyàpanno làbho bhaved dhàrmiko dharmalabdhaþ | tena sàdhàraõabhojinà bhavitavyaü sàrddhaü sabrahmacàribhiþ | sacet punaþ ka÷cid evƒgatya pàtraü và cãvaraü và yàceta | tasyƒtiriktaü bhaved buddhƒnuj¤àtàt tricãvaràd | yathà parityaktaü dàtavyaü | sacet punas tasy“naü cãvaraü bhaved yan ni÷ritya brahmaca- [ Bendall ed p145 ---> ] ryavàsaþ | tan na parityaktavyaü | tat kasya hetoþ | avisarjanãyaü tricãvaram uktaü tathàgatena | sacet punaþ ÷àriputra bodhisatvaþ tricãvaraü parityajya yàcanakaguruko bhaven na tenƒlpˆcchatƒsevità bhavet | yas tu khalu punaþ ÷àriputrƒbhiniùkràntagçhƒvàso bodhisatvas tena dharmƒsevitavyaþ | tan na tenƒbhiyuktena bhavitavyam iti || anyathà hy ekasaügrahƒrthaü mahataþ satvarà÷es tasya ca satvasya bodhisatvƒ÷ayaparikarmƒntaràyàn mahato 'rthasya hàniþ kçtà syàd | atƒiv“dàraku÷alapakùavivarjanatƒpakùàlˆty ucyate | evaü tàvat tyàgapratiùedhaþ | atyàgapratiùedho 'pi || yathƒryasàgaramatisåtre mahàyànƒntaràyeùu bahulàbhatà pañhyate | yo 'yaü vidhir àtmany uktaþ so 'nyasminn api bodhisatve pratipàdyˆti kuto gamyate | àry“graparipçcchàyàü de÷itatvàt | parakçtyakàritaþ svakàryaparityàgˆti || tathƒryavimalakãrtinirde÷e 'py uktaü | saüsàrabhayabhãtena kiü pratisartavyam | àha | saüsàrabhayabhãtena ma¤ju÷rãr bodhisatvena buddhamàhàtmyaü pratisartavyaü | àha | buddhamàhàtmyasthàtukàmena kutra sthàtavyaü | àha | buddhamàhàtmye sthàtukàmena sarvasatvasamatàyàü sthàtavyaü | àha | sarva- [ Cambridge MS f72a ---> ] satvasamatàyàü sthàtukàmena kutra sthàtavyaü | àha |sarvasatvasamatàyàü sthàtukàmena sarvasatvapramokùàya sthàtavyam iti || tathà ca dharmasaïgãtau sàrthavàho bodhisatvƒha | yo bhagavan bodhisatvaþ sarvasatvànàü prathamataraü bodhim icchati nƒtmanaþ | yàvad iyaü bhagavan dharmasaïgãtir iti || utsargàd eva cƒsya svƒrthƒbhàvaþ siddhaþ | kiü tu satvƒrthahànibhayàd ayogye satve subharaü nƒropayati | yatra tu satvƒrthahàniü na pa÷yati tatra svayaü kçtam anyena và jagad dhitam àcaritam iti [ Bendall ed p146 ---> ] ko vi÷eùo | yad ayam aparabodhisatvaku÷alasiddhaye na svaku÷alam utsçjati | atha svadurgatiduùkha-d bibheti | dvitãyasyƒpi tad eva duùkhaü | atha tadduùkhena me bàdhà nƒstŒty upekùate | yath“ktaiþ såtraiþ sƒpattiko bhavati || yathà ca ratnakåñasåtre | catvàrˆme kà÷yapa bodhisatvapratiråpakˆty àrabhy“ktaü | àtmasukhƒrthiko bhavati na sarvasatvaduùkha apanayanƒrthikˆti || tasmàd ugraparipçcchàvidhinà pårvavad àtmà garhaõãyaþ eùà tu bodhisatva÷ikùà yathƒryaniràrambheõa dharmasaïgãtisåtre nirdiùñà | kathaü kulaputràþ pratipattisthãta veditavyàþ | àha | yadà satveùu na vipratipadyante | àha | kathaü satveùu na vipratipadyante | àha | yan maitrãü ca mahàkaruõàü ca na tyajanti | subhåtir àha | katamà bodhisatvànàü mahàmaitrã | àha | yat kàyajãvitaü ca sarvaku÷alamålaü ca sarvasatvànàü niryàtayanti na ca pratikàraü kàïkùanti | àha | katamà bodhisatvànàü mahàkaruõà | yat pårvataraü satvànàü bodhim icchanti nƒtmanˆti || atrƒiva cƒha | mahàkaruõàmålàþ sarvabodhisatva÷ikùˆti | ava÷yaü ca bhagavatˆdaü na nivàraõãyaü | anyatarabodhisatvƒrthe na [ Cambridge MS f72b ---> ] arthitvàd ava÷yaü t–padi÷atŒti ni÷cãyate | yena dàtur mahàdakùiõãye mahƒrthadànàn mahàpuõyasàgaravistaro dç÷yate | anyathà tu kevalam eva vighàtino maraõaü syàt || yat tu pra÷àntavini÷cayapràtihàryasåtre de÷itam | yƒiùa te mahàràja varùa÷atasahasreõa parivyayo 'tra praviùñaþ sa sarvaþ piõóãkçtyƒikasya bhikùor yàtrà bhaved evaü pratyekaü sarvabhikùåõàü | ya÷ c“dde÷asvƒdhyàyƒbhiyukto bodhisatvaþ sagauravo dharmaka-maþ ÷raddhàdeyam àhàraü parigçhyƒivaü cittam utpàdayet | anenƒhaü dharmaparyeùñim àpatsyae iti | asya ku÷alasyƒiùa deyadharmaparityàgaþ ÷atatamãm api kalàü n“paitŒti || tad gçhasukhapali÷uddham adhikçty“ktaü | na tu pårv“ktavidhinà ka÷cid doùaþ || ukto samàsatà bhogarakùà | puõyarakùà vàcyà | tatra svƒrthavipàkavaitçùõyàc chubhaü saürakùitaü bhavet || [ Bendall ed p147 ---> ] yath“ktaü nàràyaõaparipçcchàyàü | sa nƒtmahetoþ ÷ãlaü rakùati | na svargahetoþ | na ÷akratvahetoþ | na bhogahetoþ | nƒi÷varyahetoþ | na råpahetor na varõahetor na ya÷ohetoþ | pe || na nirayabhayabhi-taþ ÷ãlaü rakùati | pe || evaü na tiryagyonibhayabhãtaþ ÷ãlaü rakùati | anyatra buddhanetrãpratiùñhàpanàya ÷ãlaü rakùati | yàvat sarvasatvahitasukhayogakùemƒrthikaþ ÷ãlaü rakùati || sƒivaüråpeõa ÷ãlaskandhena samanvàgato bodhisatvo da÷abhir dharmair na hãyate | katamair da÷abhiþ | yad uta na cakravartiràjyàt parihãyate | tatra ca bhavaty apramatto bodhipratikàïkùã buddhadar÷anam abhikàïkùate | evaü brahmatvàd buddhadar÷anƒbhedyapratilambhàd dharma÷ravaõàn na parihãyate | yàvad yathà÷rutapratipattisaüpàdanàya bodhisatvasaüvarasamàdànàn na parihãyate | anàchedyaprati- [ Cambridge MS f73a ---> ] bhànàt sarvaku÷aladharmapràrthanadhyànàn na parihãyate ||evaü ÷ãlaskandhapratiùñhito bodhisatvo mahàsatvaþ sadà namaskçto bhavati devaiþ | sadà pra÷aüsito bhavati nàgaiþ | sadà namaskçto bhavati yakùaiþ | sadà påjito bhavati gandharvaiþ sadƒpacàyita÷ ca bhavati nàgˆndrƒsurˆndraiþ | sadà sumànita÷ ca bhavati bràhmaõakùatriya ÷reùñhigçhapatibhiþ | sadƒbhigamanãya÷ ca bhavati paõóitaiþ | sadà samanvàhçta÷ ca bhavati buddhaiþ | ÷àstçsaümata÷ ca bhavati sadevakasya lokasyƒnukampaka÷ ca bhavati sarvasatvànàü || pe || catasro gatãr na gacchati | katamà÷ catasro | yad utƒkùaõagatiü na gacchaty anyatra satvaparipàkàt | buddha÷ånyabuddhakùetraü na gacchati | mithyàdçùñikul“papattiü na gacchati | sarvadurgatigatiü na gacchati || evaü pårv“tsçùñasyƒpi puõyasya kle÷ava÷àt punar*upàdãyamànasya rakùà kàryà | puõyadànàd api yat puõyaü tato 'pi na vipàkaþ pràrthanãyo 'nyatra parƒrthàt | kiü ca puõyaü rakùitukàmaþ | pa÷càt tàpaü na kurvãta || yath“ktam ugraparipçcchàyàü | dattvà ca na vipratisàracittam utpàdayitavyam iti || [ Bendall ed p148 ---> ] pçùñhadaurbalyàd daurbalyaü | vipratisàràt pàpavat puõyasyƒpi kùayaþ syàd ity abhipràyaþ | na ca kçtvà prakà÷ayed | anekaparyàyeõa hi bhagavatà prachannakalyàõatà | vivçtapàpatà varõità | tatra vivçtasay kùayo gamyate | pàpasya daurmanasyenƒiva puõyasya saumanasyenƒpattiþ satvƒrthaü niràmiùacittasya prakà÷ayataþ || yathà ratnameghe vaidyadçùñƒntenƒtm“tkarùo nirdoù“ktaþ | punaþ puõyarakùà kàmo làbhasatkàrabhãtaþ syàd unnatiü varjayet sadà | bodhisatvo prasannaþ syàd dharme vimatim utsçjet || idaü ca ratnakåñe 'bhihitaü | caturbhiþ kà÷yapa dharmaiþ samanvàgatasya bodhisatvasy“tpann“tpannàþ [ Cambridge MS f73b ---> ] ku÷alà dharmàþ parihãyante | yaiþ caturbhir muktàþ na vardhante ku÷aladharmaiþ | katamai÷ caturbhiþ | yad utƒbhimànikasya lokƒyatamantraparyeùñyà | làbhasatkàrƒdhyavasitasya kulapratyavalokanena | bodhisatvavidveùƒbhyàkhyànena | a÷rutànàm anirdiùñànàü ca såtrƒntànàü pratikùepeõˆti || àryasarvƒstivàdànàü ca pañhyate | pa÷yadhvaü bhikùavƒitaü bhikùuü ke÷anakhaståpe sarvƒïgena praõipatya cittam abhiprasàdayantam |evaü bhadanta | anena bhikùavo bhikùuõà yàvatã bhåmir àkràntƒdhara÷ãtiyojanasahasràõi yàvat kà¤canacakraü | atrƒntare yàvantyà vàlikàs tàvanty- anena bhikùuõà cakravartiràjyasahasràõi paribhoktavyàni | yàvad athƒyuùmàn upàlir yena bhagavàn tenƒ¤jaliü praõamya bhagavantam idam avocat | yad uktaü bhagavatƒsya bhikùor evaü mahànti ku÷alamålàni | kutrˆmàni bhagavan ku÷alamålàni tanutvaü parikùayaü paryàdànaü gacchanti | nƒham upàle evaü [ Bendall ed p149 ---> ] kùatiü c“pahatiü ca samanupa÷yàmi | yathà sabrahmacàrã sabrahmacàriõo 'ntike duùñacittam utpàdayati | atr“pàle imàni mahànti ku÷alamålàni tanutvaü parikùayaü paryàdànaü gacchanti | tasmàt tarhy upàle evaü ÷ikùitavyaü yad dagdhasthåõàyàm api cittaü na pradåùayiùyàmaþ | pràg eva savij¤ànake kàyˆti || àryama¤ju÷rãvikrãóitasåtre 'py àha | pratighaþ pratighˆti kalpa÷at“pacitaü ku÷alamålaü pratihanti ten“cyate pratighˆti || àryagaõóavyåhasåtre ca samantasatvaparitràõy ojasaþ striyà ràtridevatayà pårvƒvadànaü kathayantyƒbhihitaü | te tenƒnyonyƒvamanyanƒsamuditenƒku÷alamålenƒyuþpramàõàd api parihãyante sma | varõàd api balàd api parihãyante smˆti | atra ca na kadàcid unnatiþ kàryˆti pradar÷anƒrthaü sadˆty u- [ Cambridge MS f74a ---> ] cyate || làbhasatkàras tu kadàcid abhyupagamyate 'pi | yath“ktaü àryaratnameghe | iha kulaputra bodhisatvaþ sumerumàtram api ratnarà÷iü labhamànaþ pratigçhõàti | pratyavaram api vastu pratilabhamànaþ | tat kasya hetoþ | tasyƒivaü bhavati | ete satvà matsariõo lubdhà lobhƒbhibhåtàþ | taddhetoþ tatpratyayaü tannidànaü mahàvàriskandhƒvaùñabdˆva saüsàrasàgare unmajjanimajjanaü ku- [ Bendall ed p150 ---> ] rvanti | tad eùàü bhaviùyati dãrgharàtram arthàya hitàya sukhàya | sarvaü pratigçhya na svãkaroti | na lobhacittam utpàdayati | anyatra sarvasatvasàdhàraõàü buddhadharmasaügheùu kàràü karoti | yathà duùkhitànàü ca sarvasatvànàm upajãvyaü karoti |taü ca dànapatiü samuttejayati saüpraharùayatŒti || tathƒtrƒiv“ktaü | tena ca dànena n“nnato bhavatŒti || punar atrƒivƒha | yadi punar asya taddhetos tatpratyayaü tannidànaü kãrti÷abda÷loko bhavati tatra n“nnàmajàto bhavati na mànajàto na madajàtaþ | evaü cƒsya bhavati | na cireõa kàlena yasya cƒyaü kãrti÷loka÷abdaþ samutthito yai÷ ca samutthàpito ya÷ ca kãrti÷abda÷lokas trayam apy etat sarveõa sarvaü na bhaviùyati | tatra kaþ paõóitajàtãyo 'nityeùu na ca sthiteùu dharmeùv adhruveùv anà÷vàsikeùv anunayacittam utpàdayed unnato bhaven mànadarpito và | evaü hi bodhisatvo làbhasatkàrakãrti÷abda÷lokeùu s–pasthitasmçtir viharatŒti || punar àha | caõóàlakumàr“pamà÷ ca loke viharanti nãcanãcena manasà | mànamadadarpƒdhigatà÷ ca bhavanti pai÷unyasaüj¤àyàþ satatasamitaü pratyupasthitatvàd iti || punar apy uktaü | iha kulaputrƒbhiniùkràntagçhavàsaþ pravrajito bodhisatvo mçtakasadç÷o 'haü mitrƒmàtya- [ Cambridge MS f74b ---> ] j¤àtisàlohitànàm iti nihatamàno bhavati | vairåpyaü me 'bhyudgataü vivarõàni ca me vàsàüsi pràvçtàny anya÷ ca me àkalpaþ saüvçttˆti nihatamàno bhavati | muõóaþ pàtrapàõiþ kulàt kulam upasaükramàmi bhikùàhetor bhikùànidànam iti nihatamàno bhavati | nãcanãcena cittena caõóàlakumàrasadç÷ena piõóàya caràmŒti nihatamàno bhavati | paiõóiliko 'smi saüvçtaþ | parapratibaddhà ca me jãvikˆti nihatamàno bhavati | avadhåtam avaj¤àtaü pratigçhõàmŒti nihatamàno bhavati | àràdhanãyà me àcàryagurudakùiõãyˆti nihatamàno bhavati | saütoùaõãyà me sabrahmacàriõo | yad uta tena tenƒcàragocarasamudàcàreõˆti ni- [ Bendall ed p151 ---> ] hatamàno bhavati | apratilabdhƒnubaddhadharmàn pratipatsyae iti nihatamàno bhavati | kruddhànàü vyàpannacittànàü satvànàü madhye kùàntibahulo vihariùyàmŒti nihatamàno bhavatŒti || àryasàgaramatisåtre 'py uktaü | satkàyapari÷uddha÷ ca bhavati | lakùaõasamalaükçtagàtramçdutaruõahastapàdaþ svavibhaktapuõyaniùyandagàtro 'hãnˆndriyaþ sarvƒïgapratyaïgaparipårõaþ | na ca råpamadamatto bhavati | na kàyamaõóanayogƒnuyuktaþ | sa kiyad dhãnànàm api satvànàü råpavikalànàm apy avanamati praõamati dharmagràhyatàm upàdàyˆti || punar atrƒiv“ktaü | syàd yathƒpi nàma bhagavan yadà mahàsàgaraþ pratisaütiùñhate tadà nimne pçthivãprade÷e saütiùñhate | tasya nimnatvàd alpakçcchreõa sarvanadya÷ ca sarvapra÷ravaõàni ca prapatanti | evam eva bhagavan nirmànasya gurudakùiõãyagauravasya bodhisatvasyƒlpakçcchreõa tàni gambhãràõi dharmasukhàni ÷ro- [ Cambridge MS f75a ---> ] tˆndriyasyƒbhàsam àgacchanti | smçtau cƒvatiùñhante | tasmàt tarhi bhagavan yo bodhisatvo màn“nnato bhavati mànastabdhaþ na ca gurudakùiõãyebhyo 'vanamati na praõamati veditavyaü bhagavan màrƒïku÷ƒviddho vatƒyaü bodhisatvˆti || àryalok“ttaraparivarte c“ktaü | da÷ˆmàni bho jinaputra bodhisatvànàü màrakarmàõi | katamàni da÷a | yad idaü gurudakùiõãyƒcàryamàtàpitç÷ramaõabràhmaõasamyaggatasamyakpratipanneùv agauravatà màrakarma | dharmabhàõakànàü vi÷iùñadharmƒdhigatànàm udàradharmade÷akànàü mahàyànasamàråóhànàü nirvàõapathavidhij¤ànàü dhàraõãsåtrƒntaràjapratilabdhànàü nƒvanamati | garvitastabdha÷ ca bhavati | dharmabhàõake na gauravam utpàdayati | na ÷u÷råùàü na citrãkàraü karoti | màrakarma dharma÷ravaõasàükathye ca niùaõõae udàradharmavege samutpanne dharmabhàõakasya sàdhukàraü na [ Bendall ed p152 ---> ] prayacchati mà ka÷cid asmin pra÷aüsatŒti màrakarma || abhimànaü c“tpàdyƒtmànaü pratigçhõàti | paràü÷ ca na gçhõàti | àtmaj¤atàü ca nƒvatarati | cittanidhyaptiü n“tpàdayati | màrakarma || adhimànaü c“tpàdyƒjànann abudhyamàno varõƒrhàõàü pudgalànàü varõaü praticchàdayati | avarõaü bhàùate | na ca parasya guõavarõenƒttamanà bhavati | màrakarma ||jànàti ca | ayaü dharmo 'yaü vinayo bhåtam idaü buddhavacanam iti | pudgalavidveùeõa dharmavidveùaü karoti | saddharmaü pratikùipati | anyàü÷ ca vigràhayati | màrakarma || uccamànasaü pràrthayate parihàradharmaü na màrgayati | par“pasthànaü so 'bhiyàti | abhinandati | vçddhasthaviràõàü ciracaritabrahmacaryàõàü na pratyupatiùñhate na ca pratyudgacchati | màrakarma || bhçkuñãmukhaþ khalu punar bhavati | na smitamukhaþ | na khila madhuravacanaþ | sadà kañhinacitta÷ chidrƒnveùã || avatàraprekùã | mà- [ Cambridge MS f75b ---> ] rakarma || abhimànaü ca patitvà paõóitàn n“pasaükràmati | na sevate | na bhajate | na paryupàste | na paripra÷nayati | na paripçcchati | kiü ku÷alaü kim aku÷alaü kiü karaõãyaü kiü kçtaü dãrgharàtram arthàya hitàya sukhàya bhavati | kiü vƒkçtaü dãrgharàtram anarthàyƒhitàyƒsukhàya bhavatŒti | sajaóaþ sajaóataro bhavati | mohavyåho mànagràhã | aniþsaraõadar÷ã | màrakarma || saa mànƒbhibhåto buddh“tpàdaü viràgayati | pårvaku÷alamålaü kùapayati | navaü n“tthàpayati | anirde÷aü nirdi÷ati | vigraham àrabhate vivàdabahula÷ ca bhavati | sƒivaü dharmavihàrã sthànam etad vidyate yasmin mithyà mahàprapàtaü patet | atha ca punar bodhicittabalƒdhãnàd ai÷varyaü pratilabhate | sa kalpa÷atasahasreùu buddh“tpàdaü nƒsàdayati | kutaþ punar dharma÷ravaõam | idaü da÷amaü màrakarma || imàni bho jinaputra da÷a màrakarmàõi | yàni parivarjya bodhisatvà da÷a j¤ànakarmàõi pratilabhante | atrƒiva ca j¤ànakarmasu pacyate | nirmànatà sarvasatveùv iti || [ Bendall ed p153 ---> ] àryaràùñrapàlasåtre 'py uktaü | apàyabhåmiü | gatim akùaõeùu | daridratàü | nãcakul“papattim | jàtyandhyadaurbalyam athƒlpasthàmatàü | gçhõanti te mànava÷ena måóhàþ || iti || dharmasaügãtisåtre 'py uktaü | satvakùetraü bodhisatvasya buddhakùetraü yata÷ ca buddhakùetràd buddhadharmàõàü làbhƒgamo bhavati | nƒrhàmi tasmin vipratipattum | evaü cƒsya bhavati | sarvaü sucaritaü du÷caritaü ca satvàn ni÷ritya pravartate | du÷caritƒ÷ramàc cƒpàyàþ pravartante | sucaritƒ÷rayàd devamanuùyˆti || atƒiva ratn“lkàdhàraõyàm apy uktaü | iha bho jinaputràþ prathamacitt“tpàdiko bodhisatvaþ àditƒiva sarvasatvànàm antike da÷aprakàraü cittam utpàdayati | katamad da÷aprakàraü | tad yathà | hitacittatàü sukhacittatàü dàyàcittatàü snigdhacittatàü- [ Cambridge MS f76a ---> ] priyacittatàü anugrahacittatàü àrakùàcittatàü samacittatàü àcàryacittatàü ÷àstçcittatàü | idaü da÷aprakàraü cittam utpàdayatŒti || ÷raddhàbalƒdhànƒvatàramudràsåtre 'py uktaü | sarvasatvànàü ÷iùyatvƒbhyupagame sthito 'smi | paràü÷ ca sarvasatva÷iùyatvƒbhyupagame pratiùñhàpayiùyàmŒty à÷vàsaü pratilabhate || peyàlaü || sarvasatveùv avanamapraõamanatàyàü pratiùñhito 'smŒti pårvavat || tatrƒvanamanapraõamanatàyàü sarvasatveùu nirmànatà || tathƒryavimalakãrtinirde÷e | pari÷uddhabuddhakùetr“papattaye sarvasatveùu ÷àstçprem“ktaü | lokaprasàdƒnurakùƒrthaü tv àsanapàdaprakhyàlanakarma kurvatƒpi cetasà strãùu vƒkùaõapràpteùu và vinipatiteùu bodhisatvena premagauravƒbhyàsaþ kàryaþ || [ Bendall ed p154 ---> ] uktaü hi gaõóavyåhe tasya samanantaraniùaõõasya tasmin mahàsiühƒsane sarvaþ sa janakàyo 'bhimukhaþ prà¤jalisthito 'bhåt | tam eva ràjànaü namasyamànaþ || pe || sa khalu sarvadharmanirnàdacchatramaõóala nirghoùo ràjà teùàü yàcanakànàü saha dar÷anenƒttamanaskataro ràj¤ƒnena ca trisàhasracakravartiràjyapratilàbhenƒsãmƒpràptakalpaparyavasànena | yàvat ÷uddhƒvàsadeva÷àntivimokùamukhavihàreõƒparyantakalpƒvasànena | tad yathà kulaputra puruùasyƒikƒntatçùõàcaritasya màtàpitçbhràtçbhaginãmitrƒmàtyaj¤àtisàlohitaputraduhitçbhàryàcirakàlaviyuktasyƒñavãkàntàravipraõaùñasya taddar÷anakàmasya | teùàü samavadhànena mahatã prãtir adhyavasànam utpatet taddar÷anƒvitçptatayà | evam eva kulaputra ràj¤aþ sarvadharmanirnàdacchatra maõóalanirghoùasya teùàü yàcanakànàü saha dar÷anena mahàprãtivegàþ saüjàtàþ | cittatuùñisukham avakràntaü mahàü÷ citt“dagratàvegaþ pràdurbhå- [ Cambridge MS f76b ---> ] to yàvat teùu sarvayàcanakeùu ekaputrakasaüj¤à màtàpitçsaüj¤à dakùiõãyasaüj¤à kalyàõamitrasaüj¤à varõasaüj¤à durlabhasaüj¤à duùkarakàrakasaüj¤à bahukarasaüj¤à param“pakàrisaüj¤à bodhimàrg“pastambhasaüj¤ƒcàrya÷àstçsaüj¤“tpadyetˆti || evam anyagatabhàve satvànàm agratogaman“pasthànƒdiprasaïge sarv“tsargaü smaret | eùàm evƒyam àtmãyaþ kàyaþ | yathˆùñam atra vartantàm | pçthivã÷odhan“palepanƒdiùv iva svasukhƒrtham iti | athavà svàmy-aprasàdabhãtenˆva tatprasàdƒrthinˆva tadàj¤àsaüpàdanà manasi kartavyà | bhagavato 'py upasthànaü kurvato 'nyagatyabhàvàt | bhikùuõà glànenƒïgãkçtaü || yath“ktaü bhikùuprakãrõake | bhagavàn àha | mà bhàya bhikùu mà bhàya bhikùu | ahaü te bhikù–pasthàsyaü | àhara bhikùu cãvaràõi yàvat te dhopàmi | evam ukte àyuùmàn ànando bhagavantam etad avocat | mà bhagavàn etasya glànasyƒ÷ucimraks.itàni cãvaràõi dhovatu | ahaü bhagavan dhoviùyaü | bhagavàn àha | tena hy ànanda tvam etasya bhikùusya cãvaràõi dhova | tathàgato udakam à- [ Bendall ed p155 ---> ] si¤ciùyati | atha khalv àyuùmàn ànando tasya glànasya bhikùusya cãvaràõi dhovati | bhagavàn udakam àsi¤cati || pe || atha khalv àyuùmàn ànandas taü glànaü bhikùuü sàdhu ca suùñhu cƒnuparigçhya bahirdhà haritvà snàpayet | bhagavàn udakam àsi¤catŒti | àha ca| yàn àràdhya mahat tvaü viràdhya kaùñàü vipattim àpnoti | pràõaparityàgair api teùàü nanu toùaõaü nyàyyaü || ete te vai satvàþ prasàdya yàn siddham àgatà bahavaþ | siddhikùetraü nƒnyat satvebhyo vidyate jagati || ete cintàmaõayo bhadraghañà dhenava÷ ca kàmadughàþ | guruvac ca devatˆva ca tasmàd àràdhanãyàs te || kiü ca ni÷chadmabandhånàm apramey“pakàriõàm | satvƒràdhanam utsçjya niùkçtiþ kà parà bhavet || ÷irasà dhàrayàm àsa purà nàtho yathˆpsitam | jañàsvadhyuùitàn satvàn bhåtvà yatnena ni÷calaþ || bhindanti dehaü pravi÷anty avãcãm yeùàü kçte tatra kçte kçtaü syàt || mahƒpakàriùv api tena sarvaü kalyàõam e- [ Cambridge MS f77a ---> ] vƒcaraõãyam eùu || svayaü mama svàminƒiva tàvad yad artham àtmany api nirvyapekùàþ | ahaü kathaü svàmiùu teùu teùu karomi mànaü na tu dàsabhàvam || [ Bendall ed p156 ---> ] yeùàü sukhe yànti mudaü munŒndràþ yeùàü vyathàyàü pravi÷anti manyum | tattoùaõàt sarvamunŒndratuùñis tatrƒpakàre 'pakçtaü munãnàü || àdãptakàyasya yathà samantàn | na sarvakàmair api saumanasyam | satvavyathàyàm api tadvad eva na prãtyupàyo 'sti mahàkçpàõàm || tasmàn mayà yajjanaduùkhanena | duùkhaü kçtaü sarvamahàdayànàü | tad adya pàpaü pratide÷ayàmi yatkheditàs te munayaþ kùamantàm || àràdhanàyƒdya tathàgatànàü sarvƒtmanà dàsyam upaimi loke | kurvantu me mårdhni padaü janƒughàþ nighnantu và tuùyatu lokanàthàþ || àtmãkçtaü sarvam idaü jagat taiþ kçpƒtmabhir nƒiva hi saü÷ayo 'tra | dç÷yantae ete nanu satvaråpàs | tae eva nàthàþ kim anàdaro 'tra || tathàgatƒràdhanam etad eva svƒrthasya saüsàdhanam etad eva | lokasya duùkhƒpaham etad eva tasmàn mamƒstu vratam etad eva || yathƒiko ràjapuruùaþ pramathnàti mahàjanaü | vikaroti na ÷aknoti dãrghadar÷ã mahàjanaþ || yasmàn nƒiva sƒikàkã tasya ràjabalaü balaü | tathà na durbalaü kaücid aparàddhaü vimànayet || yasmàn narakapàlà÷ ca kçpàvanta÷ ca tadbalaü | tasmàd àràdhayet satvàn bhçtya÷ caõóançpaü yathà || kupitaþ kiü nçpaþ kuryàd yena syàn narakavyathà | yatsatvadaurmanasyena kçtena hy anubhåyate || [ Bendall ed p157 ---> ] tuùñaþ kiü nçpatir dadyàd yad buddhatvasamaü bhavet | yat satvasaumanasyena kçtena hy anubhåyate || àstàü bhaviùyadbuddhatvaü satvƒràdhanasaübhavaü | ihƒiva saubhàgyaya÷aþ sausthityaü kiü na pa÷yasi || pràsàdikatvam àrogyam pràmodyaü cirajãvitaü | cakravartisukhaü sphãtaü kùamã pràpnoti saüsaran || maitrƒ÷aya÷ ca yat påjyaþ satvamàhàtmyam eva tat | buddhaprasàdàd yat puõyaü buddhamàhàtmyam eva tat || atƒiva hi candrapradãpasåtre maitrãbhàvaphalam udbhàvitam | yàvanti påjàü bahuvidhƒprameyàþ | kùetraü ÷ateùu niyuta ca bimbareùå | tàü påja kçtvƒtuliyanàya- [ Cambridge MS f77b ---> ] kànàü | saükhyàkalàpã [[DOUBT]] na bhavati maitracitte || tasmàd evaüvidheùu mahàdakùiõãyeù–nnatiü varjayet sadà | eùà c“nnatir ayoni÷omanaskàràt saübhavatŒti ||tasyƒnavatàre yatnaþ kàryaþ | yath“ktaü ratnameghe | kathaü ca kulaputra bodhisatvo 'yoni÷omanaskàrƒpagato bhavati | iha bodhisatvƒikàkã rahogataþ pravivekasthito nƒivaü cittam utpàdayati | ahaü asaükãrõavihàrã | ahaü pravivekasthitaþ | ahaü pratipannas tàthàgate dharmavinaye | ye tv anye ÷ramaõà và bràhmaõà và sarve te saükãrõavihàriõaþ | saüsargabahul“ddhuràs tàthàgatàd dharmavinayàt || [ Bendall ed p158 ---> ] evaü hi bodhisatvo 'yoni÷omanaskàrƒpagato bhavati || punar atrƒiv“ktam | iha bodhisatvo vãryam àrabhamàõo na tan mahad vãryam àsvàdayati | na ca tena vãryeõƒtmànam utkarùayati | na paràn paüsayati | tasyƒivaü bhavati | ko hi nàma sapraj¤ajàtãyaþ svakarmƒbhiyuktaþ paràü÷ codayet || evaü hi bodhisatvo 'nunnatavãryo bhavati || eùa tu puõyarakùàyàþ saükùepo yad bodhipariõàmanà || tathà hy uktam àryƒkùayamatisåtre | na hi bodhipariõàmitasya ku÷alamålasyƒntarà ka÷cit parikùayo yàvad bodhimaõóaniùadanàt | tad yathƒpi nàma bhadanta ÷àradvatãputra mahàsamudrapatitasy“dakabindor nƒntarƒsti kùayo yàvan na kalpaparyavasàna | iti || iti ÷ikùàsamuccaye bhogapuõyarakùà saptamaþ paricchedaþ || Copyright (c) 2002 by Jens Braarvig - Oslo