Santideva: Siksasamuccaya
6. Atmabhavaraksa

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ |

uktaṃ niṣphalasyandavarjanaṃ |

katham etat sidhyed ity āha |

etat sidhyet sadā smṛtyêti ||

dvādaśêmāḥ smṛtayo niṣphalasyandavarjanayā saṃvartante |

yad uta |

tathāgatâjñânatikramânupālanavipākagauravasmṛtiḥ |

sarvakāyasya niścalasvabhāvatāpratiṣṭhitatânusmṛtiḥ |

sati satvârthe yad aṅgam anupayogi tad dṛḍhatarasmṛtyapekṣāniścalamādhyachandaparâpattīkṛtaṃ sarvadhīraceṣṭāsmṛtiḥ |

na câsya bhayôtsavâdisaṃbandhasaṃbhrame 'ṅgamuktasmṛtiḥ |

īryāpathacatuṣkâkṣepanirūpaṇasmṛtiḥ |

antarântarā cêryāpathavikopârakṣaṇârtham īryāpathasaṃpadavalokanasmṛtiḥ |

bhāṣaṇakāle câtiprasādâuddhatyasaṃrambha pakṣapātâdivaśād atimātrâprāsādikahastapādaśiromukhavikāraniyamanasmṛtiḥ |

yaḥ śrotā vaktavyaḥ sa yāvanmātreṇa dhvaninârthaṃ jānāti |

tadanatirekeṇa svareṇa bhāṣaṇasmṛtir anyatra parâśaṅkādoṣasaṃbhavāt |

aśikṣitajanasamāgamasaṅkaṭe svacittataccittaprasādanâditātparyasmṛtiḥ |

cittamattadvipasya śamathastambhe nityabaddhasmṛtiḥ |

muhur muhuś ca cittâvasthāpratyavekṣaṇāsmṛtiḥ |

mahājanasaṃpātaṃ prāyo 'nyakāryatyāgenâpi yathôktasmṛtirakṣātātparyasmṛtir iti ||

[ Bendall ed p119 ---> ]

evam etābhiḥ smṛtibhir niṣphalasyandanavarjanaṃ sidhyati |

sā ca smṛtis tīvrâdarād bhavet |

tatrâdaraḥ kāryeṣu

[ Cambridge MS f61b ---> ]

sarvabhāvenâbhimukhyam |

avajñāpratipakṣaḥ |

ayaṃ câdaraḥ śamathamāhātmyaṃ jñātvā tātparyeṇa jāyate |

kas tāvad ayaṃ śamo nāma |

yâryâkṣayamatisūtre śamathôktaḥ ||

tatra katamā śamathâkṣayatā |

yā cittasya śāntir upaśāntir avikṣepakendriyasaṃyamaḥ |

anuddhatatā |

anunnahanatâcapalatâcañcalatā saumyatā guptatā karmaṇyatâjāneyatâikâgratâikârāmatā saṃgaṇikāvarjanatā vivekaratiḥ kāyavivekaś cittâvibhramo 'raṇyamukhamanasikāratâlpêcchatā |

yāvad īryāpathaguptiḥ kālajñatā samayajñatā mātrajñatā muktijñatā |

subharatā supoṣatêtyādi ||

kiṃ punar asya śamasya māhātmyaṃ yathābhūtajñānajananaśaktiḥ |

yasmāt samāhito yathābhūtaṃ prajānātîty avadan muniḥ ||

yathôktaṃ dharmasaṃgītau |

samāhitamanaso yathābhūtadarśanaṃ bhavati |

yathābhūtadarśino bodhisatvasya satveṣu mahākaruṇā pravartate |

evaṃ câsya bhavati |

idaṃ mayā samādhimukhaṃ sarvadharmayathābhūtadarśanaṃ ca sarvasatvānāṃ niṣpādayitavyaṃ |

sa tayā mahākaruṇayā saṃcodyamāno 'dhiśīlam adhicittam adhiprajñaṃ ca śikṣāṃ paripūryāṃ caturāṃ samyaksaṃbodhim abhisaṃbudhyate |

tasmān mayā śīlasusthitanâprakampenâśithilena bhavitavyam iti |

idaṃ śamathamāhātmyam ātmanaḥ pareṣāṃ cânantâpāyâdiduḥkhasamatikramânanta laukikalokôttarasukhasaṃpatprakarṣapāraprāptyātmakam avagamya tadabhilāṣeṇâtāpo bhāvayitavyaḥ |

ādīptagṛhântagatenêva śītalajalâbhilāṣiṇā |

tena tīvrâdaro bhavati śikṣāsu |

tenâpi smṛtir upatiṣṭhati |

upasthitasmṛtir niṣphalaṃ varjayati |

[ Bendall ed p120 ---> ]

yaś ca niṣphalaṃ varjayati tasyânarthā na saṃbhava-

[ Cambridge MS f62a ---> ]

nti |

tasmād ātmabhāvaṃ rakṣitukāmena smṛtimūlam anviṣya nityam upasthitasmṛtinā bhavitavyaṃ ||

atâivôgraparipṛcchāyāṃ gṛhiṇaṃ bodhisatvam adhikṛtyôktaṃ |

surāmaireyamadyapramādasthānāt prativiratena bhavitavyam amattenânunmattenâcapalenâcañcalenâsaṃbhrāntenâmukhareṇânunnaḍenânuddhatenôpasthitismṛtisaṃprajanyenêti ||

atrâiva ca pravrajitabodhisatvam adhikṛtyôktaṃ smṛtisaṃprajanyasyâvikṣepêti ||

tatra smṛtiḥ āryaratnacūḍasūtre 'bhihitā |

yayā smṛtyā sarvakleśānāṃ prādurbhāvo na bhavati |

yayā smṛtyā sarvamārakarmaṇām avatāraṃ na dadāti |

yayā smṛtyôtpathe vā kumārge vā na patati |

yayā smṛtyā dauvārikabhūtayā sarveṣām akuśalānāṃ cittacaitasikānāṃ dharmāṇām avakāśaṃ dadātîyam ucyate samyaksmṛtir iti ||

saṃprajanyaṃ tu prajñāpāramitāyām uktaṃ |

caraṃś carāmîti prajān-ti |

sthitaḥ sthito 'smîti prajānāti |

śayanaḥ śayitêti prajānāti |

niṣaṇṇo niṣaṇṇo 'smîti prajānāti |

yathā yathā câsyaḥ [[DOUBT]] kāyaḥ sthito bhavati tathā tathâiva prajānāti ||

pe||

so 'tikrāman vā pratikrāman vā saṃprajānaṃś cārī bhavati |

ālokite vilokite saṃmiñjite prasārite saṃghāṭīpaṭṭapātracīvaradhāraṇe |

aśite pīte khādite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tuṣṇībhāve pratisaṃlayane saṃprajānaṃś cārī bhavatîti ||

[ Bendall ed p121 ---> ]

śīlaṃ hi samādhisaṃvartanīyaṃ ||

yathôktaṃ candrapradīpasūtre |

kṣipraṃ samādhiṃ labhate niraṅgaṇaṃ |

viśuddhaśīle 'sminn ānuśaṃsêti ||

ato 'vagamyate ye kecit samādhihetavaḥ prayogās te śīlântargatêti |

tasmāt samādhyarthi-

[ Cambridge MS f62b ---> ]

nā smṛtisaṃprajanyaśīlena bhavitavyaṃ |

tathā śīlârthinâpi samādhau yatnaḥ kāryaḥ tatrâiva sūtre vacanāt |

dhyānânuśaṃseṣu hi paṭhyate |

nâsau bhoti anācāro ācāro supratiṣṭhitaḥ |

gocare carate yogī vivarjeti agocaraṃ ||

niṣparidāhavihārī guptêndriyasaṃvṛta |

iti ||

etābhyāṃ ca śīlasamādhibhyām anyonyasaṃvardhanakarābhyāṃ cittakarmapariniṣpattiḥ etāvatī cêyaṃ bodhisatvaśikṣā yad uta cittaparikarma |

etanmūlatvāt sarvasatvârthānāṃ ||

uktaṃ hy āryaratnameghe |

cittapūrvaṅgamāś ca sarvadharmāḥ |

citte parijñāte sarvadharmāḥ parijñātā bhavanti |

api tu

cittena nīyate lokaḥ cittaṃ cittaṃ na paśyati |

cittena cīyate karma śubhaṃ vā yadi vâśubham ||

cittaṃ bhramate 'lātavat |

cittaṃ bhramate turaṅgavat |

cittaṃ dahate devâgnivat |

[ Bendall ed p122 ---> ]

cittaṃ harate mahâmbuvat ||

sâivaṃ vyupaparīkṣamāṇaś citte sûpasthitasmṛtir viharati na cittasya vaśaṃ gacchati |

ap tu cittam evâsya vaśaṃ gacchati |
cittenâsya vaśībhūtena sarvadharmā vaśībhavantîti ||

tathâryadharmasaṅgītisūtre 'py uktaṃ |

mativikramo bodhisatvâha |

yo 'yaṃ dharmo dharmêty ucyate nâyaṃ dharmo deśastho*na pradeśastho 'nyatra svacittâdhīno dharmaḥ tasmān mayā svacittaṃ svārādhitaṃ svadhiṣṭhitaṃ susamārabdhaṃ sunigṛhītaṃ kartavyaṃ |

tat kasya hetoḥ |

yatra cittaṃ tatra guṇadoṣāḥ |

nâsti niścittatāyāṃ guṇadoṣaḥ |

tatra bodhisatvo*doṣebhyaś cittaṃ nivārya guṇeṣu pravartayati ||

tad ucyate |

cittâdhīno*dharmo dharmâdhīnā bodhir iti ||

ayaṃ bhagavan dharmaṃ samādānaḥ sukhâbhisaṃbodhāya saṃvartatae iti ||

āryagaṇḍavyūhasūtre 'pi varṇitaṃ |

svacittâdhiṣṭhānaṃ sarvabodhisatvacaryā

[ Cambridge MS f63a ---> ]

svacittâdhiṣṭhānaṃ sarvasatvaparipākavinayaḥ ||

pe ||

tasya mama kulaputrâivaṃ bhavati |

svacittam evôpastambhayitavyaṃ sarvakuśalamūlaiḥ |

svacittam evâbhiṣyandayitavyaṃ dharmameghaiḥ |

svacittam eva pariśodhayitavyam āvaraṇāya dharmebhyaḥ |

svacittam eva dṛḍhīkartavyaṃ vīryeṇêty ādi ||

tathâtrâiva māyādevy-adarśanâkulībhūte āryasudhane ratnanetrāyā nagaradevatāyās taddarśanârtham iyam anuśāsanī |

cittanagaraparipālanakuśalena te kulaputra bhavitavyaṃ sarvasaṃsāraviṣayaraty-

[ Bendall ed p123 ---> ]

asaṃvasanatayā |

cittanagarâlaṃkāraprayuktena te kulaputra bhavitavyaṃ daśatathāgatabalâdhyālambanatayā |

cittanagarapariśodhanaprayuktena te kulaputra bhavitavyam īrṣyāmātsaryaśāṭhyâpanayanatayā |

cittanagaravivardhanâbhiyuktena te kulaputra bhavitavyaṃ sarvajñatāsaṃbhāramahāvīryavegavivardhanatayā |

cittanagaraduryodhanadurāsadatâbhinirhāraprayuktena te kulaputra bhavitavyaṃ sarvakleśamārakāyikapāpamitramāracakrânavamardanatayā |

cittanagarapravistaraṇaprayuktena te kulaputra bhavitavyaṃ mahāmaitrīsarvajagatsphuraṇatayā |

cittanagarapraticchādanaprayuktena te kulaputra bhavitavyaṃ vipuladharmacchatrasarvâkuśala dharmapratipakṣâbhinirharaṇatayā |

cittanagaravivaraṇaprayuktena te kulaputra bhavitavyaṃ ādhyātmikabāhyavastu sarvajagatsaṃprāpaṇatayā |

cittanagaradṛḍhasthāmâbhinirharaprayuktena te kulaputra bhavitavyaṃ sarvâkuśaladharmasva santatyavasanatayā |

yāvad evaṃ cittanagaraviśuddhyabhiyuktena kulaputra bodhisatvena śakyaṃ sarvakuśalamūla samārjanam anuprāptuṃ |

tat kasya hetoḥ |

tathā hi tasya bodhisatvasyâivaṃ cittanagara-

[ Cambridge MS f63b ---> ]

pariśuddhaysa sarvâvaraṇāni purato na saṃtiṣṭhante |

buddhadarśanâvaraṇaṃ vā dharmaśravaṇâvaraṇaṃ vêty ādi |

tasmād vyavasthitam evaṃ |

cittaparikarmâiva bodhisatvaśikṣêti |

tac câcapalacetasaḥ ||

śamāc ca na calec cittaṃ bāhyaceṣṭānivartanāt ||

asaṃprajanyaparatantrasya muṣitasmṛteś ca cittaṃ calati samīhitād ālambanād anyatra nīyamānatvāt |

yadā tu smṛtisaṃprajanyena bāhyāś ceṣṭā*nivarti-

[ Bendall ed p124 ---> ]

tā bhavanti tadā tadvaśatvād ekasminn ālambane nibaddhaṃ yāvad iṣyate tāvat tiṣṭhati |

tataś ca pūrvavad anuśaṃsavistaraḥ |

adyatve 'pi ca satvârthakṣamo bhavaty eva prasādakaratvāt |

kathaṃ ||

sarvatrâcapalamandamitasnigdhâbhibhāṣaṇāt |

āvarjayej janaṃ bhavyam ādeyaś câpi jāyate ||

etad eva ca bodhisatvasya kṛtyam yad uta satvâvarjanaṃ |

yathâryadharmasaṃgītisūtre |

āryapriyadarśena bodhisatvena paridīpitaṃ |

tathā tathā bhagavan bodhisatvena pratipattavyaṃ yat sahadarśanenâiva satvāḥ prasīdeyuḥ |

tat kasmād dhetoḥ |

na bhagavan bodhisatvasyânyat karaṇīyam asty anyatra satvâvarjanāt |

satvaparipākâivêyaṃ bhagavan bodhisatvasya dharmasaṃgītir iti ||

evaṃ punar akriyamāṇe ko doṣêty āha |

anādeyaṃ tu taṃ lokaḥ paribhūya jinâṅkuraṃ |

bhasmachanno yathā vahniḥ pacyeta narakâdiṣu ||

yathā prāg upadarśitaṃ ||

yena câsya paribhavâivam anartho ratnameghe jinenôktas tena saṃkṣepasaṃvaraḥ |yenâprasādaḥ satvānāṃ tad yatnena vivarjayed iti ||

yathâha |

katame ca te bodhisatvasamudācārāḥ |

yāvad iha bodhisatvo nâsthāne viharati nâkāle |

nâkālabhāṇī bhavati nâkālajño bhavati nâdeśajño bhavati |

yato nidānam asyântike satvâprasādaṃ prativedayeyuḥ |

sa sarvasatvânurakṣayā |

[ Cambridge MS f64a ---> ]

ātmanaś ca bodhisaṃbhāraparipūraṇârthaṃ*saṃpannêryāpatho bhavati mṛdubhāṇī mandabhāṇī |

asaṃsargabahulaḥ |

pravivekâbhimukhaḥ |

suprasannamukhêti ||

[ Bendall ed p125 ---> ]

atâiva dharmasaṃgītisūtre deśitaṃ |

yaḥ satvān rakṣati sa śīlaṃ rakṣatîti |

anayā kanīyena mātṛgrāmeṇa saha rahoavasthâdiṣu lokarakṣā ca kṛtā syāt |

evaṃ bhogyeṣu jalasthaleṣu mūtrapurīṣaśleṣmapūyâdīnāṃ kutsitānāṃ rahasy arahasi côtsargaṃ na kuryād devamanuṣyacittarakṣârthaṃ ||

saddharmasmṛtyupasthāne ca rahôtsiṣṭaṃ kṛtvânutsiṣṭâhāreṣv adadataḥ pretagatiḥ paṭhyate ||

tathā bodhisatvaprātimokṣe 'py aprasādaparihārôktaḥ |

na purato dantakāṣṭhaṃ khāditavyaṃ na purataḥ kheṭe nikṣiptavyêti |

eṣa ca gauravalajjāvidhiḥ sarvadraṣṭavyo na brahmacāriṣv eva |

atra tu sūtre brahmacāry-adhikāraḥ teṣu gurutarâpattibhayasaṃdarśanârthaṃ ||

yathâtrâivâha |

nôccairbhāṣiṇā bhavitavyam iti ||

na câyaṃ vidhiḥ prādeśikaḥ |

tathā brahmaparipṛcchāyām apy uktaṃ na ca vadhasadṛśena bodhisatvena bhavitavyam iti |

tathā prātimokṣād api lokâprasādakaram anveṣya varjanīyaṃ |

tan na tāvad ||

mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtânanaḥ |

pralambapādaṃ nâsīta na bāhuṃ mardayet samam ||

evaṃ svayam apy utprekṣya dṛṣṭvā śrutvā ca lokâprasādaṃ rakṣeta |

aprasādakaravacanavarjanaṃ tu na sukaram iti smaraṇabodhanârtham upadarśyate |

[ Bendall ed p126 ---> ]

āryasāgaramatisūtre deśitaṃ |

nâvalīnavacano bhavati |

na vyavakīrṇavacanaḥ |

nâvasyandanavacanaḥ |

nôjjvālanavacanaḥ |

na rāgânunītavacanaḥ |

na prākṛtavacanaḥ |

nâsaṃrakṣitavacanaḥ |

na vyāpādasaṃdhukṣaṇavacanaḥ |

na cañcalavacanaḥ |

na capalavacanaḥ |

na raṭaraṅga-

[ Cambridge MS f64b ---> ]

vacanaḥ |

na mukhasākṣy-avaropaṇavacano bhavatîti ||

āryatathāgataguhyasūtre 'py āha |

na khalu punaḥ kulaputra bodhisatvasya vāg raktā vā duṣṭā vā mūḍhā vā kliṣṭā vā |

kṣuṇṇavyākaraṇā vā svapakṣôtkarṣaṇavacanā vā |

parapakṣanigrahavacanā vā |

ātmavarṇânunayavacanā vā |

paravarṇapratighavacanā vā |

pratijñôttāraṇavacanā vā |

ābhimānikavyākaraṇavacanā vêti ||

āryadaśabhūmakasūtre 'py uktaṃ |

yêyaṃ vāgamanojñā svasantānaparasantānavināśanī tathārūpāṃ vācaṃ prahāya |

yêyaṃ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manâpakaraṇī [[DOUBT]] hitakaraṇī karṇasukhā hṛdayaṃgamā premaṇī varṇaviṣpaṣṭā vijñeyā śravaṇīyâniśritā bahujanakāntā bahujanapriyā bahujanamanâpā [[DOUBT]] vijñapraśastā sarvasatvahitasukhâvahā manôtplāvakarī manaḥprahlādanakarī svaparasantānapramodanakarī rāgadveṣamohasarvakleśâpraśāmanī tathārūpāṃ vācaṃ niścārayati |

yāvad itihāsapūrvakam api vacanaṃ parihārya pariharatîti ||

āryagaganagañjasūtre tûktaṃ |

guruvacanânavamardanatayā |

paravacanânācchindanatayā câdeyagrāhyavacano bhavatîti ||

[ Bendall ed p127 ---> ]

dharmasaṃgītisūtre 'py uktaṃ |

gaganagañjo bodhisatvâha |

na bodhisatvenâiṣā vāg bhāṣitavyā yayâparo vyāpadyeta |

na sā vāg bhāṣitavyā yayâparaṃ tāpayet |

na bodhisatvena sā vāg bhāṣitavyā yat paro jānīyāt |

na sā vāg bhāṣitavyā yayârthā nirarthā |

na bodhisatvena sā vāg bhāṣitavyā yayā na vidyām utpādayet |

na sā vāg bhāṣitavyā yā satvānāṃ na hṛdayaṃgamā na paurī na karṇasukhā

[ Cambridge MS f65a ---> ]

na sā vāg bhāṣitavyêti ||

saṃkṣepatas tu parâprasādarakṣâryasāgaramatisūtre deśitā |

aparâika dharmo*mahāyānasaṃgrahāya saṃvartate svaskhalitapratyavekṣaṇatayā sarvasatvânurakṣêti ||

eṣā rakṣâtmabhāvasya |

yathâparair na nāśyeta |

yathā na parān na nāśayet |

asya tu granthavistarasyâyaṃ piṇḍârtho bodhisatvena manasā nityaṃ dhārayitavyaḥ ||

suniścalaṃ suprasannaṃ dhīraṃ sâdaragauravaṃ |

salajjaṃ sabhayaṃ śāntaṃ parârādhanatatparam ||

ātmasatvavaśaṃ nityam anavadyeṣu vastuṣu |

nirmāṇam iva nirmānaṃ dhārayāmy eṣa mānasam |

iti ||

kim etāvatī ātmabhāvarakṣā |

na hi |

kiṃ tarhi bhaiṣajyavasanâdibhiḥ saha |

tatra dvividhaṃ bhaiṣajyaṃ |

satatabhaiṣajyaṃ glānapratyayabhaiṣajyaṃ ca |

tatra satatabhaiṣajyam adhikṛtyâryaratnameghe 'bhihitaṃ |

tasmāt piṇḍapātrād ekaṃ pratyaṃśaṃ sabrahmacāriṇāṃ sthāpayati |

dvitīyaṃ duṣkhitānāṃ tṛtīyaṃ vinipatitānāṃ caturtham ātmanā paribhuṅkte |

paribhuñjāno na raktaḥ paribhuṅkte 'sakto 'gṛddho 'nadhyavasitaḥ |

anyatra yāvad eva kāyasya sthitaye |

yāpanāyai |

tathā paribhuṅkte yathā nâtisaṃlikhito bhavati |

nâtigurukāyaḥ |

[ Bendall ed p128 ---> ]

tat kasya hetoḥ |

atisaṃlikhito hi kuśalapakṣaparāṅmukho bhavati |

atigurukāyo middhâvaṣṭabdho bhavati |

tena taṃ piṇḍapātaṃ paribhujya kuśalapakṣâbhimukhena bhavitavyam ity ādi ||

āryaratnarāśāv apy uktaṃ |

tena grāmaṃ vā nagaraṃ vā nigamaṃ vā piṇḍāya caratā dharmasaṃnāhaṃ saṃnahya piṇḍāya cartavyaṃ |

tatra katamo dharmasaṃnāhaḥ |

amanâpāni [[DOUBT]] rūpāṇi dṛṣṭvā na pratihantavyaṃ |

manâpāni [[DOUBT]] dṛṣṭvā nânunetavyaṃ |

evaṃ manâpâmanâpeṣu [[DOUBT]] śabdagandharasaspraṣṭavyeṣu vijñapteṣu nânu-

[ Cambridge MS f65b ---> ]

netavyaṃ na pratihantavyaṃ |

indriyasusaṃvṛtenânutkṣiptacakṣuṣā yugamātraprekṣiṇā |

dāntâjāneyacittena pūrvadharmamanasikāram anutsṛjatā nâmiṣaprakṣiptayā santatyā piṇḍāya cartavyaṃ sâvadānacāriṇā ca bhavitavyaṃ |

yataś ca piṇḍapāto labhyate tatrânunayo na kartavyaḥ yataś ca na labhyate tatra pratighāto*nôtpādayitavyaḥ |

daśakulapraveśe na câikādaśāt kulād bhikṣā na labhyate |

tathâpi na paritaptavyaṃ evaṃ ca cittam utpādayitavyam |

evaṃ bahukṛtyā hy ete śramaṇabrāhmaṇagṛhapatayo na tair avaśyaṃ mama dātavyaṃ |

idaṃ tāvad āścaryaṃ yan mām ete samanvāharanti |

kaḥ punar vādo yad bhikṣāṃ dāsyanti |

tenâivam aparitapatā piṇḍāya cartavyaṃ ||

ye câsya satvāś cakṣuṣu ābhāsam āgacchanti strīpuruṣadārakadārikāḥ |

antaśas tiryagyonigatās tatra maitrīkaruṇācittam utpādayitavyaṃ |

tathâhaṃ kariṣyāmi yathā ye me satvāś cakṣuṣâbhāsam āgacchanti piṇḍapātaṃ vā dāsyanti tān sugatigāminaḥ kariṣyāmi |

tādṛśaṃ yogam āpatsye |

tena lūhaṃ vā praṇītaṃ vā piṇḍapāta saṃgṛhya samantāc caturdiśaṃ vyavalokayitavyaṃ |

ka-

[ Bendall ed p129 ---> ]

iha grāmanagaranigame daridraḥ satvaḥ |

yasyâsmāt piṇḍapātāt saṃvibhāgaṃ kariṣyāmi |

yadi daridraṃ satvaṃ paśyati tena tatpiṇḍapātāt saṃvibhāgaḥ kartavyaḥ |

atha na kañcit satvaṃ daridraṃ paśyati |

tenâivaṃ cittam utpādayitavyaṃ |

santy anābhāsagatāḥ satvā ye mama cakṣuṣu ābhāsaṃ nâgacchanti |

teṣām itaḥ piṇḍapātād agraṃ*pratyaṃśaṃ niryātayāmi |

dattâdānāḥ paribhuñjatāṃ |

tena tat piṇḍapātaṃ gṛhītvā tad araṇyâyatanam abhiruhya dhautapāṇinā śobhanasamācāreṇa śramaṇacāritrakalpa-

[ Cambridge MS f66a ---> ]

samatvâgatenâdhiṣṭhānâdhiṣṭhitena paryaṅkaṃ baddhvā sapiṇḍapātaḥ paribhoktavyaḥ ||pe ||

paribhuñjatā câivaṃ manasikārôtpādayitavyaḥ |

santy asmin kāye 'śītiḥ krimikulasahasrāṇi |

tāny anenâivâujasā sukhaṃ phāsuṃ viharantu |

idānīṃ câiṣām āmiṣeṇa saṃgrahaṃ kariṣyāmi |

bodhiprāptaś ca punar dharmeṇa saṃgrahaṃ kariṣyāmi |

yadi punar asya lūhaṃ piṇḍapātaṃ bhavati tenâivaṃ cittam utpādayitavyaṃ |

lūhâhāratayā me laghuḥ kāyo bhaviṣyati prahāṇakṣamôccāraprasrāvaniṣyandanaś ca me parītto bhaviṣyati |

śraddhādeyaṃ ca parīttaṃ bhaviṣyati |

kāyalaghutā cittalaghutā ca me bhaviṣyati |

alpamlānamiddhaś ca me bhaviṣyati |

yadā punar asya prabhūtaḥ piṇḍapāto bhavati tatrâpi mātrâbhojinā bhavitavyaṃ utsarjanadharmiṇā ca |

tataḥ piṇḍapātād anyatarāyāṃ śilāyām avatīryâivaṃ cittam utpādayitavyaṃ |

ye kecin mṛgapakṣisaṃgâmiṣabhojanenârthikās te dattâdānāḥ paribhuñjatām iti ||

punar āha |

tena sarveṇa rasasaṃjñā nôtpādayitavyā ||

pe ||

caṇḍālakumārasadṛśena mayā

[ Bendall ed p130 ---> ]

bhavitavyaṃ |

cittakāyacaukṣeṇa |

na bhojanacaukṣeṇa |

tat kasmād dhetoḥ |

kiyatpraṇītam api bhojanaṃ bhuktaṃ |

sarvaṃ tat pūtiniṣyandaparyavasānaṃ durgandhaparyavasānaṃ pratikūlaparyavasānaṃ |

tasmān mayā na praṇītabhojanâkāṅkṣiṇā bhavitavyaṃ |

tena nâivaṃ cittam utpādayitavyaṃ |puruṣo me piṇḍapātaṃ dad-ti na strīḥ |

strī me piṇḍapātaṃ dadāti na puruṣaḥ |

dārako me piṇḍapātaṃ dadāti na dārikā |

dārikā me piṇḍapātaṃ dadāti na dārakaḥ |

praṇītaṃ labhe 'haṃ na lūhaṃ |

satkṛtya labhe 'haṃ nâsatkṛtya |

capalaṃ labhe 'haṃ na kṛcchreṇa praviṣṭamātraṃ ca māṃ samanvāhareyuḥ |

na me kaścid vikṣepo bhavet |

sunihitāṃl labhe 'haṃ-

[ Cambridge MS f66b ---> ]

praṇītān nānārasāṃl labhe 'ham |

na hīnadaridrabhojanaṃ labhe 'haṃ pratyudgaccheyur māṃ strīpuruṣadārakadārikāḥ |

ime te sarve 'kuśalā manasikārā nôtpādayitavyaḥ ||

pe ||

prāyeṇa hi satvā rasagṛddhā bhojanahetoḥ pāpāni karmāṇi kṛtvā narakeṣûpapadyante |

ye ye punaḥ saṃtuṣṭâgṛddhâlulopā rasapratiprasrabdhā jihvêndriyasaṃtuṣṭāḥ kiyallūhenâpi bhojanena jñāpayanti |

teṣāṃ cyutānāṃ kālagatānāṃ svargôpapattir bhavati |

sugatigamanaṃ bhavati devamanuṣyeṣu |

te devôpapannāḥ sudhāṃ paribhuñjate |

evaṃ kāśyapa piṇḍacārikeṇa bhikṣuṇā rasatṛṣṇāṃ vinivartayitvā nidhyaptacittena suparipakvān kulmāṣān paribhuñjatā na paritaptavyam |

tat kasmād dhetoḥ |

kāyasaṃdhāraṇârthaṃ mārgasaṃdhāraṇârthaṃ mayā bhojanaṃ paribhoktavyaṃ ||

pe ||

yadi punaḥ kāśyapa piṇḍacāriko bhikṣur meghâkulavṛṣṭikālasamaye vartamāne na śaknuyāt piṇḍāyâvatartuṃ |

tena maitryâhārasaṃnaddhena dharmacintāmanasikārapratiṣṭhitena dvirātraṃ trirātraṃ vā bhaktacchadacchinnenâivaṃ saṃjñôtpādayitavyā |

santi yāmalaukikāḥ pretā duṣkarakarmakāriṇo ye varṣaśatena kheṭapiṇḍam apy āhāraṃ na pratilabhante |

tan mayā dharmayoniśaś cintāpratiṣṭhitena kāyadaurbalyaṃ vā cittadaurbalyaṃ vā nôtpādayitavyaṃ |

adhivāsayiṣyāmi kṣutpipāsāṃ |

na punar āryamārgabhāvanāyāṃ vīryaṃ sraṃsayiṣyāmi ||

pe ||

yatra kule piṇḍapātaṃ śu-

[ Bendall ed p131 ---> ]

ciṃ kārayet tatra kule āsane niṣadya dhārmī kathā kartavyā |

yāvan na sa piṇḍapātaḥ śucīkrṭo bhavet tena piṇḍapātaṃ gṛhītvā utthāyâsanāt prakramitavyaṃ |

piṇḍacārikeṇa kāśyapa bhikṣuṇā

[ Cambridge MS f67a ---> ]

nâvabhāsakareṇa bhavitavyaṃ na lapanā na kuhanā kartavyā ||

tatra katamo 'vabhāsaḥ |

yat pareṣām evaṃ vācaṃ bhāṣate |

lūho me piṇḍapāto rukṣo me piṇḍapātâsīn na ca me yāvadarthaṃ bhuktaṃ |

bahujanasādhāraṇaś ca me piṇḍapātaḥ kṛtaḥ |

alpaṃ me bhuktaṃ jighatsito 'smîti |

yat kiñcid evaṃrūpam avabhāsanimittaṃ |

iyam ucyate cittakuhanā |

sarvam etat piṇḍacārikeṇa bhikṣuṇā na kartavyaṃ |

upekṣakabhūtena |

yat pātre patitaṃ lūhaṃ vā praṇītaṃ vā śubhaṃ vâśubhaṃ vā tat paribhoktavyam aparitapyamānenâśayaśuddhena dharmanidhyaptibahulena |

kāyajāpanârtham āryamārgasyôpastambhârthaṃ sa piṇḍapātaḥ paribhoktavyêti ||

tathâryôgraparipṛcchāyām apy uktaṃ |

yasyāś cântike piṇḍapātaṃ paribhujya na śaknoty ātmanaḥ parasya cârthaṃ paripūrayitum anujānāmy ahaṃ tasya piṇḍacārikasya bodhisatvasya nimantraṇam iti ||

evaṃ tāvat satatabhaiṣajyenâtmabhāvarakṣā kāryā |

tatrâpi na matsyamāṃsena laṅkâvatārasūtre pratiṣiddhatvāt ||

[ Bendall ed p132 ---> ]

tathā hy uktaṃ |

māṃsaṃ sarvam abhakṣyaṃ kṛpâtmāno bodhisatvasyêti vadāmi ||

pe ||

svājanyād vyabhicārāc ca śukraśoṇitasaṃbhavāt |

udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet ||

māṃsāni ca palāṇḍūṃś ca madyāni vividhāni ca |

gṛñjanaṃ laśunaṃ câiva yogī nityaṃ vivarjayet ||

mrakṣaṇaṃ varjayet tailaṃ śalyaviddheṣu na svapet |

chidrâchidreṣu satvānāṃ yac ca sthānaṃ mahābhayam ||

pe ||

lābhârthaṃ hanyate prāṇī māṃsârthaṃ dīyate dhanaṃ |

ubhau tau pāpakarmāṇau pacyete rauravâdiṣu ||

yāvat ||

yo 'tikramya muner vākyaṃ māṃsaṃ bhakṣeta durmatiḥ |

lokadvayavināśârthaṃ dīkṣitaḥ śākyaśāsane ||

te yānti paramaṃ ghoraṃ narakaṃ pāpaka-riṇaḥ |

rauravâdiṣu raudreṣu pacyante māṃsakhādakāḥ ||

trikoṭikṣuddhaṃ māṃsaṃ vai akalpitam ayācitaṃ |

acoditaṃ ca nâivâsti tasmān māṃsaṃ na bhakṣyayet ||

māṃsaṃ na bhakṣyayed yogī mayā buddhaiś ca garhitaṃ |

anyonyabhakṣaṇāḥ satvāḥ kravyâdakulasaṃbhavāḥ ||

yāvat ||

durgandhaḥ kutsanīyaś côtmattaś câpi jāyate |

[ Bendall ed p133 ---> ]

caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ ||

ḍākinījātiyonau ca māṃsâde jāyate kule |

ṛkṣa-

[ Cambridge MS f67b ---> ]

mārjarayonau ca jāyate 'sau narâdhamaḥ ||

hastikakṣye mahāmeghe nirvāṇâṅgulimālike |

laṅkâvatārasūtre ca mayā māṃsaṃ vigarhitaṃ ||

buddhaiś ca bodhisatvaiś ca śrāvakaiś ca vigarhitaṃ |

khādate yadi nirlajjônmatto jāyate sadā ||

brāhmaṇeṣu ca jāyante 'tha vā yogināṃ kule |

prajñāvān dhanavāṃś câiva māṃsâdyānāṃ vivarjanāt ||

dṛṣṭaśrutaviśaṅkābhiḥ sarvaṃ māṃsaṃ vivarjayet |

tārkikā nâvabudhyante kravyâdakulasaṃbhavāḥ ||

yathâiṣa rāgo mokṣasyântarāyakaro bhavet |

tathâiva māṃsamadyâdi antarāyakaraṃ bhavet ||

vakṣanty anāgate kāle māṃsâdā mohavādinaḥ |

kalpikaṃ niravadyaṃ ca māṃsaṃ buddhânuvarṇitaṃ ||

[ Bendall ed p134 ---> ]

bheṣajyam ivâhāraṃ putramāṃsôpamaṃ punaḥ |

mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret ||

maitrīvihāriṇā nityaṃ sarvathā garhitaṃ mayā |

siṃhavyāghramṛgâdyaiś ca sahâikatra saṃbhavet ||

tasmān na bhakṣayen māṃsam udvejajanakaṃ nṛṇāṃ |

mokṣadharmaniruddhatvād āryāṇām eṣa vai dhvajaḥ ||yat tu jñānavatīparivarte māṃsabhakṣaṇaṃ paṭhyate tan mahârthasādhakatvān nirdoṣam ||

evaṃ hi tathôktaṃ |

eṣo ĀÇÖkariṣyad yadi bhikṣu kālaṃ |

samādhiśabdo 'pi hi jambudvīpe |

niruddhu satvāna sadâbhaviṣyad |

cikitsite 'smi samādhi labdhaḥ ||

na ca mahākaruṇâbhiyuktam |

tenâsmin na maitrī śaṅkâpi nâstîty adoṣaḥ ||

[ Bendall ed p135 ---> ]

yady apy āryaratnameghe 'bhihitaṃ |

śmāśānikena nirāmiṣeṇa bhavitavyam iti ||

tad anyatrâivaṃ jātīyasatvârthasaṃdarśanârthaṃ |

vinaye 'pi yad anujñātaṃ tat tu trikoṭipariśuddhabhakṣaṇe na prahāṇântarāyêti |

tat parityāgena śuddhadṛṣṭīnām abhimānanirāsârthaṃ |

tad vṛddhatayā ca bhavyānāṃ śāsanânavatāraparihārârthaṃ ||

tathā hy uktaṃ laṅkâvatārasūtre |

tatra tatra deśanā pāṭhe śikṣāpadānām ānupūrvīṃ bandhan niśreṇīpadavinyāsayogena |

trikoṭiṃ baddhvā |

tatrôddiṣya krṭāni pratiṣiddhāni tato 'ntaśaḥ prakṛtimṛtāny api pratiṣiddhānîti ||

uktaṃ satatabhaiṣajyaṃ |

glānapratyayabhaiṣajyaṃ tat sevyam eva ||

śrāvakavinaye 'pi tāvad ātmârthaṃ brahmacaryavāsârthaṃ pātracīvaram api vikrīya |

kāyasaṃdhāraṇam uktaṃ |

kiṃ punar aparimitajanaparitrāṇahetor bodhisatvaśarīrasya durlabhā cêdṛśī kṣaṇapratilābhôtsavasampad |

iti tatpradarśanârthaṃ ca bhagavatā tatra svayaṃ bhaiṣajyôpayogaḥ pradarśitaḥ ||

uktaṃ câryaratnameghasūtre |

tair yadā pracāritaṃ bhavati tadā satyāṃ velāyām asatyāṃ vā teṣām imāny evaṃrūpāṇi kāyôpastambhanāny upakaraṇāni na labhyante 'bhyavahartuṃ |

yad uta sarpir vā tailaṃ vā mūlaraso vā gaṇḍaraso vā phalaraso vā |

na cânyān abhyavaharato dṛṣṭvā pratighacittam utpādayati |

yadi punaḥ khalu paścādbhaktiko bodhisatvo vā

[ Cambridge MS f68a ---> ]

glāno bhavati |

yathārūpeṇâsya glānyena jīvitântarāyo bhavati kuśalapakṣântarāyo vā tena niṣkaukṛtyena bhūtvā nirvicikitsakena bhaiṣajyacittam upasthāpya pratinisevyānîti ||

[ Bendall ed p136 ---> ]

vasanôpabhogaprayojanam ugraparipṛcchāsūtre 'bhihitaṃ |

hrīrapatrāpyakāpair niḥ ... [[DOUBT]] pracchādanârthaṃ tu śramaṇaliṅgasaṃdarśanârtham imāni ca kāṣāyāṇi devamānuṣâsurasya lokasya caityam iti |

caityârthaṃ samyagdhāritavyāni |

nirvṛtivirāgaraktāni [[DOUBT]] etāni |

na rāgaraktāni |

upaśamânukūlāny etāni |

na saṃkleśasaṃdhukṣaṇânukūlāni |

ebhiś ca kāṣāyair vivṛtapāpā bhaviṣyāmaḥ |

sukṛtakarmakāriṇo na cīvaramaṇḍanânuyogam anuyuktāḥ |

etāni ca kāṣāyāṇy āryamārgasaṃbhārânukūlānîti kṛtvā tathā kariṣyāmo yathā nâikakṣaṇam api sakaṣāyāḥ kāye kāṣāyāṇi dhārayiṣyāmêti ||

atra ca kāraṇaṃ ratnarāśisūtre 'bhihitaṃ |

ye punas te kāśyapa vaidaryâsaṃyatêtaḥ śramaṇaguṇadharmād uddhurāḥ kāye kāṣāyāṇi vastrāṇi dhārayanti |

na câiteṣu gauravam utpādayanti |

tatra kāśyapa śramaṇavarṇapratirūpakaṃ nāma pratyekanarakaṃ |

tatra kāśyapa pratyekanarake śramaṇarūpapratirūpeṇa tāḥ kāraṇāḥ kāryante ādīptacailā*ādīptaśīrṣâdīptapātrâdīptâsanâdīptaśayanāḥ |

yaḥ kaścit tatra teṣām upabhogaparibhogaḥ sa sarvâdīptaḥ saṃprajvalitâikajvālībhūtaḥ |

tatra taiḥ śramaṇavarṇarūpeṇa duṣkhāṃ vedanām anubhavantîti ||

[ Bendall ed p137 ---> ]

āryaratnameghe 'py uktaṃ |

yadi bhaved abhyavakāśiko bodhisatvo glānakāyo 'pratibalakāyas tena vihārakṣitenâivaṃ cittam utpādayitavyaṃ |

kleśapratipakṣârthaṃ tathāgatena dhutaguṇāḥ prajñaptāḥ |

[ Cambridge MS f68b ---> ]

tathâhaṃ kariṣyāmi yathā vihārasyâiva kleśānāṃ prahāṇāya ghaṭiṣyāmi |

tatra ca vihāre na gṛddhim utpādayāmi nâdhyavasānaṃ |

evaṃ câsya bhavati |

kartavyo dānapatīnām anugraho nâsmābhir ātmambharibhir bhavitavyam iti ||

punar atrâivâha |

te śayyāṃ kalpayanto dakṣiṇena pārśvena śayyāṃ kalpayanti |

pādasyôpari pādam ādhāya cīvaraiḥ asaṃvṛtakāyāḥ smṛtāḥ |

saṃprajānānôtthānasaṃjñinâlokasaṃjñinaḥ śayyāṃ kalpayanti |

na ca nidrāsukham āsvādayanti |

na pārśvasukham anytra yāvad evâiṣāṃ mahābhūtānāṃ sthitaye jāpanāyai |

ity anayā diśā sarvaparibhogāḥ satvârtham adhiṣṭhātavyāḥ |

ātmatṛṣṇôpabhogāt tu kliṣṭâpattiḥ prajāyate ||

yathôktaṃ candrapradīpasūtre |

te bhojanaṃ svādurasaṃ praṇītaṃ |

labdhvā ca bhuñjanti ayuktayogāḥ |

teṣāṃ sâhāru badhāya bhotī |

yatha hastipotāna viṣâdhautā ||

iti ||

āryaratnarāśisūtre 'pi bhagavatā śraddhādeyaparibhoge parikīrtite |

atha tasyām eva parṣadi yogâcārāṇāṃ bhikṣūṇāṃ dve śate imaṃ dharmaparyāyaṃ śrutvā prarudite |

evaṃ ca vācam abhāṣanta |

kālaṃ vayaṃ bhagavan kariṣyāmo |

na punar aprāptaphalâikapiṇḍapātam api śraddhādeyasya paribhokṣyāmaḥ ||

[ Bendall ed p138 ---> ]

bhagavān āha |

sādhu sādhu kulaputrâivaṃrūpair lajjābhiḥ kaukṛtyasaṃpannaiḥ paralokâvadyabhayadarśibhir idaṃ pravacanaṃ śobhate ||

api tu ||

dvayor ahaṃ kāśyapa śraddhādeyam anujānāmi |

katamayor dvayoḥ |

yuktasya muktasya ca |

yadi bhikṣavo bhikṣur yukto yogâcāro mama śikṣāyāṃ pratipannaḥ sarvasaṃskāreṣv anityadarśī |

sarvasaṃskāraduḥkhaviditaḥ sarvadharmeṣv anātmâdhimuktiḥ śāntanirvāṇâbhikāṅkṣī sumerumātrair ālopaiḥ śraddhādeyaṃ bhuñjīta |

atyantapariśuddhâiva tasya sā dakṣiṇā bhavati |

yeṣāṃ ca dāyakānāṃ dānapatīnāṃ sakāśāc chraddhādeyaṃ paribhuktaṃ tatas teṣāṃ dāyakadānapatīnāṃ maharddhikaḥ

[ Cambridge MS f69a ---> ]

puṇyavipāko bhavati |

mahādyutikaḥ |

tat kasmād dhetoḥ |

agram idam aupadhikānāṃ puṇyakriyāvastūnāṃ yêyaṃ maitracittasamāpattiḥ |

tatra kāśyapa yo bhikṣur dāyakasya dānapater antikāc cīvarapiṇḍapātaṃ paribhujyâpramāṇaṃ cetaḥsamādhiṃ samāpadyate 'pramāṇas tasya dāyakasya dānapateḥ puṇyakriyāvipākaḥ pratikāṅkṣitavyaḥ |

syāt kāśyapa trisāhasramahāsāhasrāyāṃ lokadhātau mahāsamudrāṇāṃ kṣayo na tv eva tasya puṇyaniṣyandanasya kaścit kṣayêti ||

tad evaṃ piṇḍapātagamanaārambhe bhojanârambhe vā triṣu sthāneṣu smṛtir upasthāpyā dāyakânugrahe |

kāyakrimisaṃgrahe |

sarvasatvârthasādhake ca saddharmaparigrahe ||

tathāgatâjñāsaṃpādane tu sarvakāryeṣu smṛtiḥ kāryā |

ādiśabdān mantrair api rakṣā kāryā ||

tatrâpi tāvad imāṃ trisamayarājôktāṃ vidyāṃ maṇḍalasamayârtham uccārayet |

namaḥ sarvabuddha-

[ Bendall ed p139 ---> ]

bodhisatvānāṃ oṃ viraji mahācakraviraji |

sata sārata trapi vidhamani |

sabhajani |

saṃbhajani |

taramati |

siddhâgre tvaṃ svāhā ||

anena sarvamaṇḍalapraviṣṭo bhavati ||

athavā tathāgatahṛdayam aṣṭasahastraṃ japet salaukikalokôttaramaṇḍalapraviṣṭo bhavati |

katamac ca tat ||

namas traiyabdhikānāṃ tathāgatānāṃ |

sarvatrâpratihatâvāptidharmatābalināṃ |

āṃ asamasama samantato 'nantanâvāptiśāsani |

hara smara smaraṇa vigatarāgabuddhadharmate |

sara samabalā |

hasa |

traya |

gagana mahâcalarakṣaṇa |

jvala jvalana sāgare svāhā ||

ayaṃ sarvatathāgatānām ātmabhāvaḥ |

atrânuttaraṃ gauravaṃ bhāvayitavyaṃ |

anenâdikarmikâpi satveṣv anantaṃ buddhakṛtyaṃ kurvanti |

ayam eva paramāṃ rakṣāṃ*mārâdibhyaḥ sarvaduṣṭebhyaḥ karoti |

hastatāḍena bhasmanā sarṣapair udakena dṛṣṭyā manasā vā sīmābandhaṃ karoti ||

vyādhi-

[ Cambridge MS f69b ---> ]

ṣu bhaiṣajyam udakaṃ câbhimantryôpayojyaṃ ||vanakusumāni vā caitye pratimāyāṃ saddharmapustake vā samāhito nivedayet ||

pakṣaprayogān mahā vyādhibhir abhimucyate |

buddhabodhisatvâlambanena sarvasatvârthâbhilāṣiṇā ca cittena bhadracarividhipūrvakaṃ ca japtavyaḥ |

ayaṃ vidhir asya kalpasyâvasāne draṣṭavyaḥ |

trisamayajāpinaś câmnāyato na doṣaḥ |

utsiṣṭasyâpy aśucer na doṣaḥ |

mudrâkārā na bhakṣaṇīyā na laṅghanīyā |

na mañcârohaḥ kartavyaḥ |

na madyaṃ pātavyaṃ |

adhimukticaryā śikṣāpadeṣv acalasya nirvicikitsasya duḥśīlapūrvasyâpi sidhyati |

paṇḍitasyâpaṇḍitasya vā niyataṃ sidhyati ||

[ Bendall ed p140 ---> ]

tathā câtrâivôktaṃ |

bodhicittaṃ dṛḍhaṃ yasya niḥsaṃgā ca matir bhavet |

vicikitsā nâiva kartavyā tasyêdaṃ sidhyati dhruvam |

iti ||

bodhicittadṛḍhatā câtra pṛthagjanacalacittatāyā niyamârtham uktā na tu bhūmipraviṣṭam adhikṛtya ||

yasmād atrôktaṃ |

pratyuddhāratām avabhāsatāṃ ca pratilabdhukāmena |mahândhakārād ālokaṃ praveṣṭukāmena |

yad bhūyasā vinipatitena sādhyaṃ |

tathā kuto mamâlpapuṇyasya siddhir iti nīcacittapratiṣedhaḥ |

na câtikrāntadurgater utsāhôrmibahulasyôpacitâprameyapuṇyaskandhasya bhūmipraviṣṭasyâyaṃ pūrvôkto doṣaḥ saṃbhavati |

atra ca mantrāṇām ajñānān nâdhikâkṣarapāṭhe doṣo 'sti |

nâpi nyūnatādoṣaḥ |

nâpi vidhibhraṃsadoṣaḥ |

kiṃtu śraddhāvegaṃ bodhicittavegaṃ sarvôtsargavegaṃ ca pramāṇīkṛtyâvicārataḥ pravartitavyam avaśyaṃ buddhabodhisatvam ihâiva yathêṣṭasiddhiś ca bhavati ||

athavânena sarvavajradharamantreṇa rakṣāṃ kuryāt |

namas traiyabdhikānāṃ tathāgatānāṃ sarvavajradharāṇāṃ caṇḍāla |

cala |

vajra |

śāntana |

phalana |

cara |

māraṇa |

vajraḍālaphaṭa |

lalitaśikhara samantavajriṇi |

jvala |

namo 'stu te 'grôgraśāsānānāṃ raṇa haṃ phula sphāṭa vajrôttame svāhā ||

anena paṭhitamātreṇa sarvavighnavināyakā nôpasaṃkrāmanti |

devanāgâdayo na prasahante |

bhojanapānaśayanâsanavasanapūjôpakaraṇāni câbhimantritena

[ Cambridge MS f70a ---> ]

jalena dṛṣṭyā manasā vā rakṣeta |

acalahṛdayena vā sarvam etat kuryāt ||

idaṃ ca tat ||

[ Bendall ed p141 ---> ]

namaḥ samantavajrāṇāṃ trāṭa |

amogha caṇḍamahāroṣaṇa sphāṭaya hūṃ |

bhrāmaya hūṃ |

trāṭa hūṃ |

māṃ |

oṃ balaṃ dade tejomālini svāhā ||

anena prathamaṃ piṇḍam aṣṭâbhimantritaṃ bhuñjīta bhaiṣajyarājatāṃ buddhabodhisatvānām anusmṛtya ||

viṣapratīkāras tu ||

tad yathā |

ilimitte |

tilimitte |

ilitilimitte |

dumbe |

duḥse |

duḥsālīye |

dumbālīye |

takke |

tarkkaraṇe |

marmme |

marmaraṇe |

kaśmīre |

kaśmīramukte |

aghane |

aghanaghane |

ilimilīye |

akhāpye |

apāpye śvete |

śvetatuṇḍe |

anānurakṣe svāhā ||

yêmāṃ vidyāṃ sakṛc chṛṇoti sa sapta varṣāṇy ahinā na daśyate |

na câsya kāye viṣaṃ krāmati |

yaś câinaṃ ahir daśati saptadhâsya sphuṭen mūrddhârjakasyêva mañjarī ||yêmāṃ vidyāṃ dhārayati sa yāvajjīvam ahinā na daśyate |

na câsya kāye viṣaṃ krāmati |

imāni ca mantrapadāni sarpasya purato na vaktavyāni yatkāraṇaṃ sarpo mriyate ||

tad yathā |

illā |

cillā |

cakko |

bakko |

koḍā koḍeti |

nikuruḍā nikuruḍeti |

poḍā poḍeti |

moḍā |

moḍeti |

puruḍā puruḍeti |

phaṭa rahe |

phuṭṭaṇḍa rahe |

nāga rahe |

nāgaṭṭaṇḍarahe |

sarpa rahe |

sarpaṭṭaṇḍarahe |

acche |

chala viṣaśāte |

śītavattāle |

halale |

halale |

taṇḍi |

taḍa |

tāḍi |

mala |

sphuṭa |

phuṭu |

svāhā ||

[ Bendall ed p142 ---> ]

iti hi bhikṣavo jāṅgulyāṃ vidyāyāṃ udāhṛtāyāṃ sarvabhūtasamāgate sarvaṃ tathâvitathânanyathābhūtaṃ satyam aviparītam aviparyastaṃ |

idaṃ viṣam aviṣaṃ bhavatu |

dātāraṃ gacchatu |

daṃṣṭrāraṃ gacchatu |

agniṃ gacchatu |

jalaṃ gacchatu |

sthalaṃ gacchatu |

stambhaṃ gacchatu |

kuḍyaṃ gacchatu |

bhūmiṃ saṃkrāmatu |

śāntiṃ gacchatu svāhā ||

corâdipratīkāre mārīcīṃ japet ||

tad yathā |

parākramasi |

udayam asi |

vairam asi arkam asi |

markam asi |

vanam asi |

antarddhānam asi |

pa-

[ Cambridge MS f70b ---> ]

the me rakṣa |

utpathe me rakṣa |

janato me rakṣa |

caurato me rakṣa |

rājato me rakṣa |

siṃhato me rakṣa |

vyāghrato me rakṣa |

nāgato me rakṣa |

sarpato me rakṣa |

sarvato me rakṣa |

rakṣa māṃ sarvasatvāṃś ca sarvabhayebhyaḥ sarvôpāye sôpasargebhyaḥ svāhā ||

uṃvaḍili sarvaduṣṭānāṃ granthiṃ vandāmi svāhā ||

namo ratnatrayāya |

namo mārīcyai devatāyai |

mārīcyā devatāyā hṛdayam āvartayiṣyāmi ||

ta yathā |

battāli |

badāli |

badāli |

barāli |

varāhamukhi |

sarvaduṣṭānāṃ nivāraya |

bandha mukhaṃ svāhā ||

imām api vidyām anantajātismarahetuṃ mahāprabhāvāṃ saptapañcāśadakṣarāṃ vidyādharapiṭakôpanibaddhāṃ sarvabhayarakṣârthaṃ prayuñjīta ||

tad yathā |

aṭṭe |

baṭṭe |

naṭṭe |

kunaṭṭe |

ṭake |

ṭhake |

ṭharake |

urumati |

rurumati |

turu |

hili mili |

sarvajñôdupadagga [[DOUBT]] |

namo sabbasammasaṃbuddhāṇaṃ sijjhantu me mantapadāḥ svāhā ||

[ Bendall ed p143 ---> ]

eṣā rakṣâtmabhāvasya bhaiṣajyavasanâdibhiḥ |

satvârthasmṛtipūrvakam eva vaktavyā ||

ātmatṛṣṇôpabhogāt tu kliṣṭâpattiḥ prajāyate ||

sarvaṃ hi bodhisatvenôtsṛṣṭaṃ sarvasatvebhyaḥ ||

tatra yadi vismṛtya paradravyam ātmabharaṇatṛṣṇayā paribhuṅkte kliṣṭâpattim āpadyate |

atha vitṛṣṇo anyāsakto vā satvakāryam anusmṛtya bhuṅkte na kliṣṭām āpattim āpadyate |

paradravyasaṃjñī svârthena bhuṅkte steyâpattim āpadyate |

pūrârgheṇa prātimokṣe pārājiko bhavati |

satvasvāmikais tu bhogaiḥ satvasvāmikâivâtmabhāvaḥ saṃrakṣatêty adoṣaḥ |

na hi dāsasya nityaṃ svāmikarmavyāpṛtasya svadravyam asti yena varteta ||

uktaṃ ca dharmasaṅgītisūtre |

dāsôpamena bodhisatvena bhavitavyaṃ sarvasatvakiṅkaraṇīyaprāpaṇatayêti ||

na câikântasvāmyarthaparasya dāsasya vyādhyādiviklavamateḥ svāminam ananujñāpyâpi bhuñjānasya kaści-

[ Cambridge MS f71a ---> ]

d doṣaḥ |

nâpy evaṃ kurvāṇasya bodhisatvasyântike kasyacid viditavṛttântasyâpy aprasādo yujyate mātsaryatyāgacittâparijñānāt ||

na câtra nyāye kaścit saṃdeho yuktaḥ |

sarvôtsargo hi pūrvam eva bhagavatkaṇṭhôktyā pratipāditaḥ |

tathā câtmabhāvarakṣā satvârtham evôktā |

tasya spaṣṭâvabodhârtham ayaṃ nyāyo 'bhiyukto na tu svârthâpekṣayêti ||

iti śikṣāsamuccaye ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ ||


Copyright (c) 2002 by Jens Braarvig - Oslo