Santideva: Siksasamuccaya 6. Atmabhavaraksa Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÃtmabhÃvarak«Ã «a«Âha÷ pariccheda÷ | uktaæ ni«phalasyandavarjanaæ | katham etat sidhyed ity Ãha | etat sidhyet sadà sm­tyˆti || dvÃdaÓˆmÃ÷ sm­tayo ni«phalasyandavarjanayà saævartante | yad uta | tathÃgatƒj¤ƒnatikramƒnupÃlanavipÃkagauravasm­ti÷ | sarvakÃyasya niÓcalasvabhÃvatÃprati«Âhitatƒnusm­ti÷ | sati satvƒrthe yad aÇgam anupayogi tad d­¬hatarasm­tyapek«ÃniÓcalamÃdhyachandaparƒpattÅk­taæ sarvadhÅrace«ÂÃsm­ti÷ | na cƒsya bhay“tsavƒdisaæbandhasaæbhrame 'Çgamuktasm­ti÷ | ÅryÃpathacatu«kƒk«epanirÆpaïasm­ti÷ | antarƒntarà cˆryÃpathavikopƒrak«aïƒrtham ÅryÃpathasaæpadavalokanasm­ti÷ | bhëaïakÃle cƒtiprasÃdƒuddhatyasaærambha pak«apÃtƒdivaÓÃd atimÃtrƒprÃsÃdikahastapÃdaÓiromukhavikÃraniyamanasm­ti÷ | ya÷ Órotà vaktavya÷ sa yÃvanmÃtreïa dhvaninƒrthaæ jÃnÃti | tadanatirekeïa svareïa bhëaïasm­tir anyatra parƒÓaÇkÃdo«asaæbhavÃt | aÓik«itajanasamÃgamasaÇkaÂe svacittataccittaprasÃdanƒditÃtparyasm­ti÷ | cittamattadvipasya Óamathastambhe nityabaddhasm­ti÷ | muhur muhuÓ ca cittƒvasthÃpratyavek«aïÃsm­ti÷ | mahÃjanasaæpÃtaæ prÃyo 'nyakÃryatyÃgenƒpi yath“ktasm­tirak«ÃtÃtparyasm­tir iti || [ Bendall ed p119 ---> ] evam etÃbhi÷ sm­tibhir ni«phalasyandanavarjanaæ sidhyati | sà ca sm­tis tÅvrƒdarÃd bhavet | tatrƒdara÷ kÃrye«u [ Cambridge MS f61b ---> ] sarvabhÃvenƒbhimukhyam | avaj¤Ãpratipak«a÷ | ayaæ cƒdara÷ ÓamathamÃhÃtmyaæ j¤Ãtvà tÃtparyeïa jÃyate | kas tÃvad ayaæ Óamo nÃma | yƒryƒk«ayamatisÆtre Óamath“kta÷ || tatra katamà Óamathƒk«ayatà | yà cittasya ÓÃntir upaÓÃntir avik«epakendriyasaæyama÷ | anuddhatatà | anunnahanatƒcapalatƒca¤calatà saumyatà guptatà karmaïyatƒjÃneyatƒikƒgratƒikƒrÃmatà saægaïikÃvarjanatà vivekarati÷ kÃyavivekaÓ cittƒvibhramo 'raïyamukhamanasikÃratƒlpˆcchatà | yÃvad ÅryÃpathagupti÷ kÃlaj¤atà samayaj¤atà mÃtraj¤atà muktij¤atà | subharatà supo«atˆtyÃdi || kiæ punar asya Óamasya mÃhÃtmyaæ yathÃbhÆtaj¤ÃnajananaÓakti÷ | yasmÃt samÃhito yathÃbhÆtaæ prajÃnÃtŒty avadan muni÷ || yath“ktaæ dharmasaægÅtau | samÃhitamanaso yathÃbhÆtadarÓanaæ bhavati | yathÃbhÆtadarÓino bodhisatvasya satve«u mahÃkaruïà pravartate | evaæ cƒsya bhavati | idaæ mayà samÃdhimukhaæ sarvadharmayathÃbhÆtadarÓanaæ ca sarvasatvÃnÃæ ni«pÃdayitavyaæ | sa tayà mahÃkaruïayà saæcodyamÃno 'dhiÓÅlam adhicittam adhipraj¤aæ ca Óik«Ãæ paripÆryÃæ caturÃæ samyaksaæbodhim abhisaæbudhyate | tasmÃn mayà ÓÅlasusthitanƒprakampenƒÓithilena bhavitavyam iti | idaæ ÓamathamÃhÃtmyam Ãtmana÷ pare«Ãæ cƒnantƒpÃyƒdidu÷khasamatikramƒnanta laukikalok“ttarasukhasaæpatprakar«apÃraprÃptyÃtmakam avagamya tadabhilëeïƒtÃpo bhÃvayitavya÷ | ÃdÅptag­hƒntagatenˆva ÓÅtalajalƒbhilëiïà | tena tÅvrƒdaro bhavati Óik«Ãsu | tenƒpi sm­tir upati«Âhati | upasthitasm­tir ni«phalaæ varjayati | [ Bendall ed p120 ---> ] yaÓ ca ni«phalaæ varjayati tasyƒnarthà na saæbhava- [ Cambridge MS f62a ---> ] nti | tasmÃd ÃtmabhÃvaæ rak«itukÃmena sm­timÆlam anvi«ya nityam upasthitasm­tinà bhavitavyaæ || atƒiv“graparip­cchÃyÃæ g­hiïaæ bodhisatvam adhik­ty“ktaæ | surÃmaireyamadyapramÃdasthÃnÃt prativiratena bhavitavyam amattenƒnunmattenƒcapalenƒca¤calenƒsaæbhrÃntenƒmukhareïƒnunna¬enƒnuddhaten“pasthitism­tisaæprajanyenˆti || atrƒiva ca pravrajitabodhisatvam adhik­ty“ktaæ sm­tisaæprajanyasyƒvik«epˆti || tatra sm­ti÷ ÃryaratnacƬasÆtre 'bhihità | yayà sm­tyà sarvakleÓÃnÃæ prÃdurbhÃvo na bhavati | yayà sm­tyà sarvamÃrakarmaïÃm avatÃraæ na dadÃti | yayà sm­ty“tpathe và kumÃrge và na patati | yayà sm­tyà dauvÃrikabhÆtayà sarve«Ãm akuÓalÃnÃæ cittacaitasikÃnÃæ dharmÃïÃm avakÃÓaæ dadÃtŒyam ucyate samyaksm­tir iti || saæprajanyaæ tu praj¤ÃpÃramitÃyÃm uktaæ | caraæÓ carÃmŒti prajÃn-ti | sthita÷ sthito 'smŒti prajÃnÃti | Óayana÷ Óayitˆti prajÃnÃti | ni«aïïo ni«aïïo 'smŒti prajÃnÃti | yathà yathà cƒsya÷ [[DOUBT]] kÃya÷ sthito bhavati tathà tathƒiva prajÃnÃti || pe|| so 'tikrÃman và pratikrÃman và saæprajÃnaæÓ cÃrÅ bhavati | Ãlokite vilokite saæmi¤jite prasÃrite saæghÃÂÅpaÂÂapÃtracÅvaradhÃraïe | aÓite pÅte khÃdite nidrÃklamaprativinodane Ãgate gate sthite ni«aïïe supte jÃgarite bhëite tu«ïÅbhÃve pratisaælayane saæprajÃnaæÓ cÃrÅ bhavatŒti || [ Bendall ed p121 ---> ] ÓÅlaæ hi samÃdhisaævartanÅyaæ || yath“ktaæ candrapradÅpasÆtre | k«ipraæ samÃdhiæ labhate niraÇgaïaæ | viÓuddhaÓÅle 'sminn ÃnuÓaæsˆti || ato 'vagamyate ye kecit samÃdhihetava÷ prayogÃs te ÓÅlƒntargatˆti | tasmÃt samÃdhyarthi- [ Cambridge MS f62b ---> ] nà sm­tisaæprajanyaÓÅlena bhavitavyaæ | tathà ÓÅlƒrthinƒpi samÃdhau yatna÷ kÃrya÷ tatrƒiva sÆtre vacanÃt | dhyÃnƒnuÓaæse«u hi paÂhyate | nƒsau bhoti anÃcÃro ÃcÃro suprati«Âhita÷ | gocare carate yogÅ vivarjeti agocaraæ || ni«paridÃhavihÃrÅ guptˆndriyasaæv­ta | iti || etÃbhyÃæ ca ÓÅlasamÃdhibhyÃm anyonyasaævardhanakarÃbhyÃæ cittakarmaparini«patti÷ etÃvatÅ cˆyaæ bodhisatvaÓik«Ã yad uta cittaparikarma | etanmÆlatvÃt sarvasatvƒrthÃnÃæ || uktaæ hy Ãryaratnameghe | cittapÆrvaÇgamÃÓ ca sarvadharmÃ÷ | citte parij¤Ãte sarvadharmÃ÷ parij¤Ãtà bhavanti | api tu cittena nÅyate loka÷ cittaæ cittaæ na paÓyati | cittena cÅyate karma Óubhaæ và yadi vƒÓubham || cittaæ bhramate 'lÃtavat | cittaæ bhramate turaÇgavat | cittaæ dahate devƒgnivat | [ Bendall ed p122 ---> ] cittaæ harate mahƒmbuvat || sƒivaæ vyupaparÅk«amÃïaÓ citte s–pasthitasm­tir viharati na cittasya vaÓaæ gacchati | ap tu cittam evƒsya vaÓaæ gacchati | cittenƒsya vaÓÅbhÆtena sarvadharmà vaÓÅbhavantŒti || tathƒryadharmasaÇgÅtisÆtre 'py uktaæ | mativikramo bodhisatvƒha | yo 'yaæ dharmo dharmˆty ucyate nƒyaæ dharmo deÓastho*na pradeÓastho 'nyatra svacittƒdhÅno dharma÷ tasmÃn mayà svacittaæ svÃrÃdhitaæ svadhi«Âhitaæ susamÃrabdhaæ sunig­hÅtaæ kartavyaæ | tat kasya heto÷ | yatra cittaæ tatra guïado«Ã÷ | nƒsti niÓcittatÃyÃæ guïado«a÷ | tatra bodhisatvo*do«ebhyaÓ cittaæ nivÃrya guïe«u pravartayati || tad ucyate | cittƒdhÅno*dharmo dharmƒdhÅnà bodhir iti || ayaæ bhagavan dharmaæ samÃdÃna÷ sukhƒbhisaæbodhÃya saævartatae iti || Ãryagaï¬avyÆhasÆtre 'pi varïitaæ | svacittƒdhi«ÂhÃnaæ sarvabodhisatvacaryà [ Cambridge MS f63a ---> ] svacittƒdhi«ÂhÃnaæ sarvasatvaparipÃkavinaya÷ || pe || tasya mama kulaputrƒivaæ bhavati | svacittam ev“pastambhayitavyaæ sarvakuÓalamÆlai÷ | svacittam evƒbhi«yandayitavyaæ dharmameghai÷ | svacittam eva pariÓodhayitavyam ÃvaraïÃya dharmebhya÷ | svacittam eva d­¬hÅkartavyaæ vÅryeïˆty Ãdi || tathƒtrƒiva mÃyÃdevy-adarÓanƒkulÅbhÆte Ãryasudhane ratnanetrÃyà nagaradevatÃyÃs taddarÓanƒrtham iyam anuÓÃsanÅ | cittanagaraparipÃlanakuÓalena te kulaputra bhavitavyaæ sarvasaæsÃravi«ayaraty- [ Bendall ed p123 ---> ] asaævasanatayà | cittanagarƒlaækÃraprayuktena te kulaputra bhavitavyaæ daÓatathÃgatabalƒdhyÃlambanatayà | cittanagarapariÓodhanaprayuktena te kulaputra bhavitavyam År«yÃmÃtsaryaÓÃÂhyƒpanayanatayà | cittanagaravivardhanƒbhiyuktena te kulaputra bhavitavyaæ sarvaj¤atÃsaæbhÃramahÃvÅryavegavivardhanatayà | cittanagaraduryodhanadurÃsadatƒbhinirhÃraprayuktena te kulaputra bhavitavyaæ sarvakleÓamÃrakÃyikapÃpamitramÃracakrƒnavamardanatayà | cittanagarapravistaraïaprayuktena te kulaputra bhavitavyaæ mahÃmaitrÅsarvajagatsphuraïatayà | cittanagarapraticchÃdanaprayuktena te kulaputra bhavitavyaæ vipuladharmacchatrasarvƒkuÓala dharmapratipak«ƒbhinirharaïatayà | cittanagaravivaraïaprayuktena te kulaputra bhavitavyaæ ÃdhyÃtmikabÃhyavastu sarvajagatsaæprÃpaïatayà | cittanagarad­¬hasthÃmƒbhinirharaprayuktena te kulaputra bhavitavyaæ sarvƒkuÓaladharmasva santatyavasanatayà | yÃvad evaæ cittanagaraviÓuddhyabhiyuktena kulaputra bodhisatvena Óakyaæ sarvakuÓalamÆla samÃrjanam anuprÃptuæ | tat kasya heto÷ | tathà hi tasya bodhisatvasyƒivaæ cittanagara- [ Cambridge MS f63b ---> ] pariÓuddhaysa sarvƒvaraïÃni purato na saæti«Âhante | buddhadarÓanƒvaraïaæ và dharmaÓravaïƒvaraïaæ vˆty Ãdi | tasmÃd vyavasthitam evaæ | cittaparikarmƒiva bodhisatvaÓik«ˆti | tac cƒcapalacetasa÷ || ÓamÃc ca na calec cittaæ bÃhyace«ÂÃnivartanÃt || asaæprajanyaparatantrasya mu«itasm­teÓ ca cittaæ calati samÅhitÃd ÃlambanÃd anyatra nÅyamÃnatvÃt | yadà tu sm­tisaæprajanyena bÃhyÃÓ ce«ÂÃ*nivarti- [ Bendall ed p124 ---> ] tà bhavanti tadà tadvaÓatvÃd ekasminn Ãlambane nibaddhaæ yÃvad i«yate tÃvat ti«Âhati | tataÓ ca pÆrvavad anuÓaæsavistara÷ | adyatve 'pi ca satvƒrthak«amo bhavaty eva prasÃdakaratvÃt | kathaæ || sarvatrƒcapalamandamitasnigdhƒbhibhëaïÃt | Ãvarjayej janaæ bhavyam ÃdeyaÓ cƒpi jÃyate || etad eva ca bodhisatvasya k­tyam yad uta satvƒvarjanaæ | yathƒryadharmasaægÅtisÆtre | ÃryapriyadarÓena bodhisatvena paridÅpitaæ | tathà tathà bhagavan bodhisatvena pratipattavyaæ yat sahadarÓanenƒiva satvÃ÷ prasÅdeyu÷ | tat kasmÃd dheto÷ | na bhagavan bodhisatvasyƒnyat karaïÅyam asty anyatra satvƒvarjanÃt | satvaparipÃkƒivˆyaæ bhagavan bodhisatvasya dharmasaægÅtir iti || evaæ punar akriyamÃïe ko do«ˆty Ãha | anÃdeyaæ tu taæ loka÷ paribhÆya jinƒÇkuraæ | bhasmachanno yathà vahni÷ pacyeta narakƒdi«u || yathà prÃg upadarÓitaæ || yena cƒsya paribhavƒivam anartho ratnameghe jinen“ktas tena saæk«epasaævara÷ |yenƒprasÃda÷ satvÃnÃæ tad yatnena vivarjayed iti || yathƒha | katame ca te bodhisatvasamudÃcÃrÃ÷ | yÃvad iha bodhisatvo nƒsthÃne viharati nƒkÃle | nƒkÃlabhÃïÅ bhavati nƒkÃlaj¤o bhavati nƒdeÓaj¤o bhavati | yato nidÃnam asyƒntike satvƒprasÃdaæ prativedayeyu÷ | sa sarvasatvƒnurak«ayà | [ Cambridge MS f64a ---> ] ÃtmanaÓ ca bodhisaæbhÃraparipÆraïƒrthaæ*saæpannˆryÃpatho bhavati m­dubhÃïÅ mandabhÃïÅ | asaæsargabahula÷ | pravivekƒbhimukha÷ | suprasannamukhˆti || [ Bendall ed p125 ---> ] atƒiva dharmasaægÅtisÆtre deÓitaæ | ya÷ satvÃn rak«ati sa ÓÅlaæ rak«atŒti | anayà kanÅyena mÃt­grÃmeïa saha rahoavasthƒdi«u lokarak«Ã ca k­tà syÃt | evaæ bhogye«u jalasthale«u mÆtrapurÅ«aÓle«mapÆyƒdÅnÃæ kutsitÃnÃæ rahasy arahasi c“tsargaæ na kuryÃd devamanu«yacittarak«ƒrthaæ || saddharmasm­tyupasthÃne ca rah“tsi«Âaæ k­tvƒnutsi«ÂƒhÃre«v adadata÷ pretagati÷ paÂhyate || tathà bodhisatvaprÃtimok«e 'py aprasÃdaparihÃr“kta÷ | na purato dantakëÂhaæ khÃditavyaæ na purata÷ kheÂe nik«iptavyˆti | e«a ca gauravalajjÃvidhi÷ sarvadra«Âavyo na brahmacÃri«v eva | atra tu sÆtre brahmacÃry-adhikÃra÷ te«u gurutarƒpattibhayasaædarÓanƒrthaæ || yathƒtrƒivƒha | n“ccairbhëiïà bhavitavyam iti || na cƒyaæ vidhi÷ prÃdeÓika÷ | tathà brahmaparip­cchÃyÃm apy uktaæ na ca vadhasad­Óena bodhisatvena bhavitavyam iti | tathà prÃtimok«Ãd api lokƒprasÃdakaram anve«ya varjanÅyaæ | tan na tÃvad || mukhapÆraæ na bhu¤jÅta saÓabdaæ pras­tƒnana÷ | pralambapÃdaæ nƒsÅta na bÃhuæ mardayet samam || evaæ svayam apy utprek«ya d­«Âvà Órutvà ca lokƒprasÃdaæ rak«eta | aprasÃdakaravacanavarjanaæ tu na sukaram iti smaraïabodhanƒrtham upadarÓyate | [ Bendall ed p126 ---> ] ÃryasÃgaramatisÆtre deÓitaæ | nƒvalÅnavacano bhavati | na vyavakÅrïavacana÷ | nƒvasyandanavacana÷ | n“jjvÃlanavacana÷ | na rÃgƒnunÅtavacana÷ | na prÃk­tavacana÷ | nƒsaærak«itavacana÷ | na vyÃpÃdasaædhuk«aïavacana÷ | na ca¤calavacana÷ | na capalavacana÷ | na raÂaraÇga- [ Cambridge MS f64b ---> ] vacana÷ | na mukhasÃk«y-avaropaïavacano bhavatŒti || ÃryatathÃgataguhyasÆtre 'py Ãha | na khalu puna÷ kulaputra bodhisatvasya vÃg raktà và du«Âà và mƬhà và kli«Âà và | k«uïïavyÃkaraïà và svapak«“tkar«aïavacanà và | parapak«anigrahavacanà và | Ãtmavarïƒnunayavacanà và | paravarïapratighavacanà và | pratij¤“ttÃraïavacanà và | ÃbhimÃnikavyÃkaraïavacanà vˆti || ÃryadaÓabhÆmakasÆtre 'py uktaæ | yˆyaæ vÃgamanoj¤Ã svasantÃnaparasantÃnavinÃÓanÅ tathÃrÆpÃæ vÃcaæ prahÃya | yˆyaæ vÃk snigdhà m­dvÅ manoj¤Ã madhurà priyakaraïÅ manƒpakaraïÅ [[DOUBT]] hitakaraïÅ karïasukhà h­dayaægamà premaïÅ varïavi«pa«Âà vij¤eyà ÓravaïÅyƒniÓrità bahujanakÃntà bahujanapriyà bahujanamanƒpà [[DOUBT]] vij¤apraÓastà sarvasatvahitasukhƒvahà man“tplÃvakarÅ mana÷prahlÃdanakarÅ svaparasantÃnapramodanakarÅ rÃgadve«amohasarvakleÓƒpraÓÃmanÅ tathÃrÆpÃæ vÃcaæ niÓcÃrayati | yÃvad itihÃsapÆrvakam api vacanaæ parihÃrya pariharatŒti || Ãryagaganaga¤jasÆtre t–ktaæ | guruvacanƒnavamardanatayà | paravacanƒnÃcchindanatayà cƒdeyagrÃhyavacano bhavatŒti || [ Bendall ed p127 ---> ] dharmasaægÅtisÆtre 'py uktaæ | gaganaga¤jo bodhisatvƒha | na bodhisatvenƒi«Ã vÃg bhëitavyà yayƒparo vyÃpadyeta | na sà vÃg bhëitavyà yayƒparaæ tÃpayet | na bodhisatvena sà vÃg bhëitavyà yat paro jÃnÅyÃt | na sà vÃg bhëitavyà yayƒrthà nirarthà | na bodhisatvena sà vÃg bhëitavyà yayà na vidyÃm utpÃdayet | na sà vÃg bhëitavyà yà satvÃnÃæ na h­dayaægamà na paurÅ na karïasukhà [ Cambridge MS f65a ---> ] na sà vÃg bhëitavyˆti || saæk«epatas tu parƒprasÃdarak«ƒryasÃgaramatisÆtre deÓità | aparƒika dharmo*mahÃyÃnasaægrahÃya saævartate svaskhalitapratyavek«aïatayà sarvasatvƒnurak«ˆti || e«Ã rak«ƒtmabhÃvasya | yathƒparair na nÃÓyeta | yathà na parÃn na nÃÓayet | asya tu granthavistarasyƒyaæ piffirtho bodhisatvena manasà nityaæ dhÃrayitavya÷ || suniÓcalaæ suprasannaæ dhÅraæ sƒdaragauravaæ | salajjaæ sabhayaæ ÓÃntaæ parƒrÃdhanatatparam || ÃtmasatvavaÓaæ nityam anavadye«u vastu«u | nirmÃïam iva nirmÃnaæ dhÃrayÃmy e«a mÃnasam | iti || kim etÃvatÅ ÃtmabhÃvarak«Ã | na hi | kiæ tarhi bhai«ajyavasanƒdibhi÷ saha | tatra dvividhaæ bhai«ajyaæ | satatabhai«ajyaæ glÃnapratyayabhai«ajyaæ ca | tatra satatabhai«ajyam adhik­tyƒryaratnameghe 'bhihitaæ | tasmÃt piï¬apÃtrÃd ekaæ pratyaæÓaæ sabrahmacÃriïÃæ sthÃpayati | dvitÅyaæ du«khitÃnÃæ t­tÅyaæ vinipatitÃnÃæ caturtham Ãtmanà paribhuÇkte | paribhu¤jÃno na rakta÷ paribhuÇkte 'sakto 'g­ddho 'nadhyavasita÷ | anyatra yÃvad eva kÃyasya sthitaye | yÃpanÃyai | tathà paribhuÇkte yathà nƒtisaælikhito bhavati | nƒtigurukÃya÷ | [ Bendall ed p128 ---> ] tat kasya heto÷ | atisaælikhito hi kuÓalapak«aparÃÇmukho bhavati | atigurukÃyo middhƒva«Âabdho bhavati | tena taæ piï¬apÃtaæ paribhujya kuÓalapak«ƒbhimukhena bhavitavyam ity Ãdi || ÃryaratnarÃÓÃv apy uktaæ | tena grÃmaæ và nagaraæ và nigamaæ và piï¬Ãya caratà dharmasaænÃhaæ saænahya piï¬Ãya cartavyaæ | tatra katamo dharmasaænÃha÷ | amanƒpÃni [[DOUBT]] rÆpÃïi d­«Âvà na pratihantavyaæ | manƒpÃni [[DOUBT]] d­«Âvà nƒnunetavyaæ | evaæ manƒpƒmanƒpe«u [[DOUBT]] Óabdagandharasaspra«Âavye«u vij¤apte«u nƒnu- [ Cambridge MS f65b ---> ] netavyaæ na pratihantavyaæ | indriyasusaæv­tenƒnutk«iptacak«u«Ã yugamÃtraprek«iïà | dÃntƒjÃneyacittena pÆrvadharmamanasikÃram anuts­jatà nƒmi«aprak«iptayà santatyà piï¬Ãya cartavyaæ sƒvadÃnacÃriïà ca bhavitavyaæ | yataÓ ca piï¬apÃto labhyate tatrƒnunayo na kartavya÷ yataÓ ca na labhyate tatra pratighÃto*n“tpÃdayitavya÷ | daÓakulapraveÓe na cƒikÃdaÓÃt kulÃd bhik«Ã na labhyate | tathƒpi na paritaptavyaæ evaæ ca cittam utpÃdayitavyam | evaæ bahuk­tyà hy ete ÓramaïabrÃhmaïag­hapatayo na tair avaÓyaæ mama dÃtavyaæ | idaæ tÃvad ÃÓcaryaæ yan mÃm ete samanvÃharanti | ka÷ punar vÃdo yad bhik«Ãæ dÃsyanti | tenƒivam aparitapatà piï¬Ãya cartavyaæ || ye cƒsya satvÃÓ cak«u«u ÃbhÃsam Ãgacchanti strÅpuru«adÃrakadÃrikÃ÷ | antaÓas tiryagyonigatÃs tatra maitrÅkaruïÃcittam utpÃdayitavyaæ | tathƒhaæ kari«yÃmi yathà ye me satvÃÓ cak«u«ƒbhÃsam Ãgacchanti piï¬apÃtaæ và dÃsyanti tÃn sugatigÃmina÷ kari«yÃmi | tÃd­Óaæ yogam Ãpatsye | tena lÆhaæ và praïÅtaæ và piï¬apÃta saæg­hya samantÃc caturdiÓaæ vyavalokayitavyaæ | ka- [ Bendall ed p129 ---> ] iha grÃmanagaranigame daridra÷ satva÷ | yasyƒsmÃt piï¬apÃtÃt saævibhÃgaæ kari«yÃmi | yadi daridraæ satvaæ paÓyati tena tatpiï¬apÃtÃt saævibhÃga÷ kartavya÷ | atha na ka¤cit satvaæ daridraæ paÓyati | tenƒivaæ cittam utpÃdayitavyaæ | santy anÃbhÃsagatÃ÷ satvà ye mama cak«u«u ÃbhÃsaæ nƒgacchanti | te«Ãm ita÷ piï¬apÃtÃd agraæ*pratyaæÓaæ niryÃtayÃmi | dattƒdÃnÃ÷ paribhu¤jatÃæ | tena tat piï¬apÃtaæ g­hÅtvà tad araïyƒyatanam abhiruhya dhautapÃïinà ÓobhanasamÃcÃreïa ÓramaïacÃritrakalpa- [ Cambridge MS f66a ---> ] samatvƒgatenƒdhi«ÂhÃnƒdhi«Âhitena paryaÇkaæ baddhvà sapiï¬apÃta÷ paribhoktavya÷ ||pe || paribhu¤jatà cƒivaæ manasikÃr“tpÃdayitavya÷ | santy asmin kÃye 'ÓÅti÷ krimikulasahasrÃïi | tÃny anenƒivƒujasà sukhaæ phÃsuæ viharantu | idÃnÅæ cƒi«Ãm Ãmi«eïa saægrahaæ kari«yÃmi | bodhiprÃptaÓ ca punar dharmeïa saægrahaæ kari«yÃmi | yadi punar asya lÆhaæ piï¬apÃtaæ bhavati tenƒivaæ cittam utpÃdayitavyaæ | lÆhƒhÃratayà me laghu÷ kÃyo bhavi«yati prahÃïak«am“ccÃraprasrÃvani«yandanaÓ ca me parÅtto bhavi«yati | ÓraddhÃdeyaæ ca parÅttaæ bhavi«yati | kÃyalaghutà cittalaghutà ca me bhavi«yati | alpamlÃnamiddhaÓ ca me bhavi«yati | yadà punar asya prabhÆta÷ piï¬apÃto bhavati tatrƒpi mÃtrƒbhojinà bhavitavyaæ utsarjanadharmiïà ca | tata÷ piï¬apÃtÃd anyatarÃyÃæ ÓilÃyÃm avatÅryƒivaæ cittam utpÃdayitavyaæ | ye kecin m­gapak«isaægƒmi«abhojanenƒrthikÃs te dattƒdÃnÃ÷ paribhu¤jatÃm iti || punar Ãha | tena sarveïa rasasaæj¤Ã n“tpÃdayitavyà || pe || caï¬ÃlakumÃrasad­Óena mayà [ Bendall ed p130 ---> ] bhavitavyaæ | cittakÃyacauk«eïa | na bhojanacauk«eïa | tat kasmÃd dheto÷ | kiyatpraïÅtam api bhojanaæ bhuktaæ | sarvaæ tat pÆtini«yandaparyavasÃnaæ durgandhaparyavasÃnaæ pratikÆlaparyavasÃnaæ | tasmÃn mayà na praïÅtabhojanƒkÃÇk«iïà bhavitavyaæ | tena nƒivaæ cittam utpÃdayitavyaæ |puru«o me piï¬apÃtaæ dad-ti na strÅ÷ | strÅ me piï¬apÃtaæ dadÃti na puru«a÷ | dÃrako me piï¬apÃtaæ dadÃti na dÃrikà | dÃrikà me piï¬apÃtaæ dadÃti na dÃraka÷ | praïÅtaæ labhe 'haæ na lÆhaæ | satk­tya labhe 'haæ nƒsatk­tya | capalaæ labhe 'haæ na k­cchreïa pravi«ÂamÃtraæ ca mÃæ samanvÃhareyu÷ | na me kaÓcid vik«epo bhavet | sunihitÃæl labhe 'haæ- [ Cambridge MS f66b ---> ] praïÅtÃn nÃnÃrasÃæl labhe 'ham | na hÅnadaridrabhojanaæ labhe 'haæ pratyudgaccheyur mÃæ strÅpuru«adÃrakadÃrikÃ÷ | ime te sarve 'kuÓalà manasikÃrà n“tpÃdayitavya÷ || pe || prÃyeïa hi satvà rasag­ddhà bhojanaheto÷ pÃpÃni karmÃïi k­tvà narake«–papadyante | ye ye puna÷ saætu«Âƒg­ddhƒlulopà rasapratiprasrabdhà jihvˆndriyasaætu«ÂÃ÷ kiyallÆhenƒpi bhojanena j¤Ãpayanti | te«Ãæ cyutÃnÃæ kÃlagatÃnÃæ svarg“papattir bhavati | sugatigamanaæ bhavati devamanu«ye«u | te dev“papannÃ÷ sudhÃæ paribhu¤jate | evaæ kÃÓyapa piï¬acÃrikeïa bhik«uïà rasat­«ïÃæ vinivartayitvà nidhyaptacittena suparipakvÃn kulmëÃn paribhu¤jatà na paritaptavyam | tat kasmÃd dheto÷ | kÃyasaædhÃraïƒrthaæ mÃrgasaædhÃraïƒrthaæ mayà bhojanaæ paribhoktavyaæ || pe || yadi puna÷ kÃÓyapa piï¬acÃriko bhik«ur meghƒkulav­«ÂikÃlasamaye vartamÃne na ÓaknuyÃt piï¬Ãyƒvatartuæ | tena maitryƒhÃrasaænaddhena dharmacintÃmanasikÃraprati«Âhitena dvirÃtraæ trirÃtraæ và bhaktacchadacchinnenƒivaæ saæj¤“tpÃdayitavyà | santi yÃmalaukikÃ÷ pretà du«karakarmakÃriïo ye var«aÓatena kheÂapiï¬am apy ÃhÃraæ na pratilabhante | tan mayà dharmayoniÓaÓ cintÃprati«Âhitena kÃyadaurbalyaæ và cittadaurbalyaæ và n“tpÃdayitavyaæ | adhivÃsayi«yÃmi k«utpipÃsÃæ | na punar ÃryamÃrgabhÃvanÃyÃæ vÅryaæ sraæsayi«yÃmi || pe || yatra kule piï¬apÃtaæ Óu- [ Bendall ed p131 ---> ] ciæ kÃrayet tatra kule Ãsane ni«adya dhÃrmÅ kathà kartavyà | yÃvan na sa piï¬apÃta÷ ÓucÅkrÂo bhavet tena piï¬apÃtaæ g­hÅtvà utthÃyƒsanÃt prakramitavyaæ | piï¬acÃrikeïa kÃÓyapa bhik«uïà [ Cambridge MS f67a ---> ] nƒvabhÃsakareïa bhavitavyaæ na lapanà na kuhanà kartavyà || tatra katamo 'vabhÃsa÷ | yat pare«Ãm evaæ vÃcaæ bhëate | lÆho me piï¬apÃto ruk«o me piï¬apÃtƒsÅn na ca me yÃvadarthaæ bhuktaæ | bahujanasÃdhÃraïaÓ ca me piï¬apÃta÷ k­ta÷ | alpaæ me bhuktaæ jighatsito 'smŒti | yat ki¤cid evaærÆpam avabhÃsanimittaæ | iyam ucyate cittakuhanà | sarvam etat piï¬acÃrikeïa bhik«uïà na kartavyaæ | upek«akabhÆtena | yat pÃtre patitaæ lÆhaæ và praïÅtaæ và Óubhaæ vƒÓubhaæ và tat paribhoktavyam aparitapyamÃnenƒÓayaÓuddhena dharmanidhyaptibahulena | kÃyajÃpanƒrtham ÃryamÃrgasy“pastambhƒrthaæ sa piï¬apÃta÷ paribhoktavyˆti || tathƒry“graparip­cchÃyÃm apy uktaæ | yasyÃÓ cƒntike piï¬apÃtaæ paribhujya na Óaknoty Ãtmana÷ parasya cƒrthaæ paripÆrayitum anujÃnÃmy ahaæ tasya piï¬acÃrikasya bodhisatvasya nimantraïam iti || evaæ tÃvat satatabhai«ajyenƒtmabhÃvarak«Ã kÃryà | tatrƒpi na matsyamÃæsena laÇkƒvatÃrasÆtre prati«iddhatvÃt || [ Bendall ed p132 ---> ] tathà hy uktaæ | mÃæsaæ sarvam abhak«yaæ k­pƒtmÃno bodhisatvasyˆti vadÃmi || pe || svÃjanyÃd vyabhicÃrÃc ca ÓukraÓoïitasaæbhavÃt | udvejanÅyaæ bhÆtÃnÃæ yogÅ mÃæsaæ vivarjayet || mÃæsÃni ca palÃï¬ÆæÓ ca madyÃni vividhÃni ca | g­¤janaæ laÓunaæ cƒiva yogÅ nityaæ vivarjayet || mrak«aïaæ varjayet tailaæ Óalyaviddhe«u na svapet | chidrƒchidre«u satvÃnÃæ yac ca sthÃnaæ mahÃbhayam || pe || lÃbhƒrthaæ hanyate prÃïÅ mÃæsƒrthaæ dÅyate dhanaæ | ubhau tau pÃpakarmÃïau pacyete rauravƒdi«u || yÃvat || yo 'tikramya muner vÃkyaæ mÃæsaæ bhak«eta durmati÷ | lokadvayavinÃÓƒrthaæ dÅk«ita÷ ÓÃkyaÓÃsane || te yÃnti paramaæ ghoraæ narakaæ pÃpaka-riïa÷ | rauravƒdi«u raudre«u pacyante mÃæsakhÃdakÃ÷ || trikoÂik«uddhaæ mÃæsaæ vai akalpitam ayÃcitaæ | acoditaæ ca nƒivƒsti tasmÃn mÃæsaæ na bhak«yayet || mÃæsaæ na bhak«yayed yogÅ mayà buddhaiÓ ca garhitaæ | anyonyabhak«aïÃ÷ satvÃ÷ kravyƒdakulasaæbhavÃ÷ || yÃvat || durgandha÷ kutsanÅyaÓ c“tmattaÓ cƒpi jÃyate | [ Bendall ed p133 ---> ] caï¬Ãlapukkasakule ¬ombe«u ca puna÷ puna÷ || ¬ÃkinÅjÃtiyonau ca mÃæsƒde jÃyate kule | ­k«a- [ Cambridge MS f67b ---> ] mÃrjarayonau ca jÃyate 'sau narƒdhama÷ || hastikak«ye mahÃmeghe nirvÃïƒÇgulimÃlike | laÇkƒvatÃrasÆtre ca mayà mÃæsaæ vigarhitaæ || buddhaiÓ ca bodhisatvaiÓ ca ÓrÃvakaiÓ ca vigarhitaæ | khÃdate yadi nirlajj“nmatto jÃyate sadà || brÃhmaïe«u ca jÃyante 'tha và yoginÃæ kule | praj¤ÃvÃn dhanavÃæÓ cƒiva mÃæsƒdyÃnÃæ vivarjanÃt || d­«ÂaÓrutaviÓaÇkÃbhi÷ sarvaæ mÃæsaæ vivarjayet | tÃrkikà nƒvabudhyante kravyƒdakulasaæbhavÃ÷ || yathƒi«a rÃgo mok«asyƒntarÃyakaro bhavet | tathƒiva mÃæsamadyƒdi antarÃyakaraæ bhavet || vak«anty anÃgate kÃle mÃæsƒdà mohavÃdina÷ | kalpikaæ niravadyaæ ca mÃæsaæ buddhƒnuvarïitaæ || [ Bendall ed p134 ---> ] bhe«ajyam ivƒhÃraæ putramÃæs“pamaæ puna÷ | mÃtrayà pratikÆlaæ ca yogÅ piï¬aæ samÃcaret || maitrÅvihÃriïà nityaæ sarvathà garhitaæ mayà | siæhavyÃghram­gƒdyaiÓ ca sahƒikatra saæbhavet || tasmÃn na bhak«ayen mÃæsam udvejajanakaæ n­ïÃæ | mok«adharmaniruddhatvÃd ÃryÃïÃm e«a vai dhvaja÷ ||yat tu j¤ÃnavatÅparivarte mÃæsabhak«aïaæ paÂhyate tan mahƒrthasÃdhakatvÃn nirdo«am || evaæ hi tath“ktaæ | e«o ù€™kari«yad yadi bhik«u kÃlaæ | samÃdhiÓabdo 'pi hi jambudvÅpe | niruddhu satvÃna sadƒbhavi«yad | cikitsite 'smi samÃdhi labdha÷ || na ca mahÃkaruïƒbhiyuktam | tenƒsmin na maitrÅ ÓaÇkƒpi nƒstŒty ado«a÷ || [ Bendall ed p135 ---> ] yady apy Ãryaratnameghe 'bhihitaæ | ÓmÃÓÃnikena nirÃmi«eïa bhavitavyam iti || tad anyatrƒivaæ jÃtÅyasatvƒrthasaædarÓanƒrthaæ | vinaye 'pi yad anuj¤Ãtaæ tat tu trikoÂipariÓuddhabhak«aïe na prahÃïƒntarÃyˆti | tat parityÃgena Óuddhad­«ÂÅnÃm abhimÃnanirÃsƒrthaæ | tad v­ddhatayà ca bhavyÃnÃæ ÓÃsanƒnavatÃraparihÃrƒrthaæ || tathà hy uktaæ laÇkƒvatÃrasÆtre | tatra tatra deÓanà pÃÂhe Óik«ÃpadÃnÃm ÃnupÆrvÅæ bandhan niÓreïÅpadavinyÃsayogena | trikoÂiæ baddhvà | tatr“ddi«ya krÂÃni prati«iddhÃni tato 'ntaÓa÷ prak­tim­tÃny api prati«iddhÃnŒti || uktaæ satatabhai«ajyaæ | glÃnapratyayabhai«ajyaæ tat sevyam eva || ÓrÃvakavinaye 'pi tÃvad Ãtmƒrthaæ brahmacaryavÃsƒrthaæ pÃtracÅvaram api vikrÅya | kÃyasaædhÃraïam uktaæ | kiæ punar aparimitajanaparitrÃïahetor bodhisatvaÓarÅrasya durlabhà cˆd­ÓÅ k«aïapratilÃbh“tsavasampad | iti tatpradarÓanƒrthaæ ca bhagavatà tatra svayaæ bhai«ajy“payoga÷ pradarÓita÷ || uktaæ cƒryaratnameghasÆtre | tair yadà pracÃritaæ bhavati tadà satyÃæ velÃyÃm asatyÃæ và te«Ãm imÃny evaærÆpÃïi kÃy“pastambhanÃny upakaraïÃni na labhyante 'bhyavahartuæ | yad uta sarpir và tailaæ và mÆlaraso và gaï¬araso và phalaraso và | na cƒnyÃn abhyavaharato d­«Âvà pratighacittam utpÃdayati | yadi puna÷ khalu paÓcÃdbhaktiko bodhisatvo và [ Cambridge MS f68a ---> ] glÃno bhavati | yathÃrÆpeïƒsya glÃnyena jÅvitƒntarÃyo bhavati kuÓalapak«ƒntarÃyo và tena ni«kauk­tyena bhÆtvà nirvicikitsakena bhai«ajyacittam upasthÃpya pratinisevyÃnŒti || [ Bendall ed p136 ---> ] vasan“pabhogaprayojanam ugraparip­cchÃsÆtre 'bhihitaæ | hrÅrapatrÃpyakÃpair ni÷ ... [[DOUBT]] pracchÃdanƒrthaæ tu ÓramaïaliÇgasaædarÓanƒrtham imÃni ca këÃyÃïi devamÃnu«ƒsurasya lokasya caityam iti | caityƒrthaæ samyagdhÃritavyÃni | nirv­tivirÃgaraktÃni [[DOUBT]] etÃni | na rÃgaraktÃni | upaÓamƒnukÆlÃny etÃni | na saækleÓasaædhuk«aïƒnukÆlÃni | ebhiÓ ca këÃyair viv­tapÃpà bhavi«yÃma÷ | suk­takarmakÃriïo na cÅvaramaï¬anƒnuyogam anuyuktÃ÷ | etÃni ca këÃyÃïy ÃryamÃrgasaæbhÃrƒnukÆlÃnŒti k­tvà tathà kari«yÃmo yathà nƒikak«aïam api saka«ÃyÃ÷ kÃye këÃyÃïi dhÃrayi«yÃmˆti || atra ca kÃraïaæ ratnarÃÓisÆtre 'bhihitaæ | ye punas te kÃÓyapa vaidaryƒsaæyatˆta÷ ÓramaïaguïadharmÃd uddhurÃ÷ kÃye këÃyÃïi vastrÃïi dhÃrayanti | na cƒite«u gauravam utpÃdayanti | tatra kÃÓyapa ÓramaïavarïapratirÆpakaæ nÃma pratyekanarakaæ | tatra kÃÓyapa pratyekanarake ÓramaïarÆpapratirÆpeïa tÃ÷ kÃraïÃ÷ kÃryante ÃdÅptacailÃ*ÃdÅptaÓÅr«ƒdÅptapÃtrƒdÅptƒsanƒdÅptaÓayanÃ÷ | ya÷ kaÓcit tatra te«Ãm upabhogaparibhoga÷ sa sarvƒdÅpta÷ saæprajvalitƒikajvÃlÅbhÆta÷ | tatra tai÷ ÓramaïavarïarÆpeïa du«khÃæ vedanÃm anubhavantŒti || [ Bendall ed p137 ---> ] Ãryaratnameghe 'py uktaæ | yadi bhaved abhyavakÃÓiko bodhisatvo glÃnakÃyo 'pratibalakÃyas tena vihÃrak«itenƒivaæ cittam utpÃdayitavyaæ | kleÓapratipak«ƒrthaæ tathÃgatena dhutaguïÃ÷ praj¤aptÃ÷ | [ Cambridge MS f68b ---> ] tathƒhaæ kari«yÃmi yathà vihÃrasyƒiva kleÓÃnÃæ prahÃïÃya ghaÂi«yÃmi | tatra ca vihÃre na g­ddhim utpÃdayÃmi nƒdhyavasÃnaæ | evaæ cƒsya bhavati | kartavyo dÃnapatÅnÃm anugraho nƒsmÃbhir Ãtmambharibhir bhavitavyam iti || punar atrƒivƒha | te ÓayyÃæ kalpayanto dak«iïena pÃrÓvena ÓayyÃæ kalpayanti | pÃdasy“pari pÃdam ÃdhÃya cÅvarai÷ asaæv­takÃyÃ÷ sm­tÃ÷ | saæprajÃnÃn“tthÃnasaæj¤inƒlokasaæj¤ina÷ ÓayyÃæ kalpayanti | na ca nidrÃsukham ÃsvÃdayanti | na pÃrÓvasukham anytra yÃvad evƒi«Ãæ mahÃbhÆtÃnÃæ sthitaye jÃpanÃyai | ity anayà diÓà sarvaparibhogÃ÷ satvƒrtham adhi«ÂhÃtavyÃ÷ | Ãtmat­«ï“pabhogÃt tu kli«Âƒpatti÷ prajÃyate || yath“ktaæ candrapradÅpasÆtre | te bhojanaæ svÃdurasaæ praïÅtaæ | labdhvà ca bhu¤janti ayuktayogÃ÷ | te«Ãæ sƒhÃru badhÃya bhotÅ | yatha hastipotÃna vi«ƒdhautà || iti || ÃryaratnarÃÓisÆtre 'pi bhagavatà ÓraddhÃdeyaparibhoge parikÅrtite | atha tasyÃm eva par«adi yogƒcÃrÃïÃæ bhik«ÆïÃæ dve Óate imaæ dharmaparyÃyaæ Órutvà prarudite | evaæ ca vÃcam abhëanta | kÃlaæ vayaæ bhagavan kari«yÃmo | na punar aprÃptaphalƒikapiï¬apÃtam api ÓraddhÃdeyasya paribhok«yÃma÷ || [ Bendall ed p138 ---> ] bhagavÃn Ãha | sÃdhu sÃdhu kulaputrƒivaærÆpair lajjÃbhi÷ kauk­tyasaæpannai÷ paralokƒvadyabhayadarÓibhir idaæ pravacanaæ Óobhate || api tu || dvayor ahaæ kÃÓyapa ÓraddhÃdeyam anujÃnÃmi | katamayor dvayo÷ | yuktasya muktasya ca | yadi bhik«avo bhik«ur yukto yogƒcÃro mama Óik«ÃyÃæ pratipanna÷ sarvasaæskÃre«v anityadarÓÅ | sarvasaæskÃradu÷khavidita÷ sarvadharme«v anÃtmƒdhimukti÷ ÓÃntanirvÃïƒbhikÃÇk«Å sumerumÃtrair Ãlopai÷ ÓraddhÃdeyaæ bhu¤jÅta | atyantapariÓuddhƒiva tasya sà dak«iïà bhavati | ye«Ãæ ca dÃyakÃnÃæ dÃnapatÅnÃæ sakÃÓÃc chraddhÃdeyaæ paribhuktaæ tatas te«Ãæ dÃyakadÃnapatÅnÃæ maharddhika÷ [ Cambridge MS f69a ---> ] puïyavipÃko bhavati | mahÃdyutika÷ | tat kasmÃd dheto÷ | agram idam aupadhikÃnÃæ puïyakriyÃvastÆnÃæ yˆyaæ maitracittasamÃpatti÷ | tatra kÃÓyapa yo bhik«ur dÃyakasya dÃnapater antikÃc cÅvarapiï¬apÃtaæ paribhujyƒpramÃïaæ ceta÷samÃdhiæ samÃpadyate 'pramÃïas tasya dÃyakasya dÃnapate÷ puïyakriyÃvipÃka÷ pratikÃÇk«itavya÷ | syÃt kÃÓyapa trisÃhasramahÃsÃhasrÃyÃæ lokadhÃtau mahÃsamudrÃïÃæ k«ayo na tv eva tasya puïyani«yandanasya kaÓcit k«ayˆti || tad evaæ piï¬apÃtagamanaÃrambhe bhojanƒrambhe và tri«u sthÃne«u sm­tir upasthÃpyà dÃyakƒnugrahe | kÃyakrimisaægrahe | sarvasatvƒrthasÃdhake ca saddharmaparigrahe || tathÃgatƒj¤ÃsaæpÃdane tu sarvakÃrye«u sm­ti÷ kÃryà | ÃdiÓabdÃn mantrair api rak«Ã kÃryà || tatrƒpi tÃvad imÃæ trisamayarÃj“ktÃæ vidyÃæ maï¬alasamayƒrtham uccÃrayet | nama÷ sarvabuddha- [ Bendall ed p139 ---> ] bodhisatvÃnÃæ oæ viraji mahÃcakraviraji | sata sÃrata trapi vidhamani | sabhajani | saæbhajani | taramati | siddhƒgre tvaæ svÃhà || anena sarvamaï¬alapravi«Âo bhavati || athavà tathÃgatah­dayam a«Âasahastraæ japet salaukikalok“ttaramaï¬alapravi«Âo bhavati | katamac ca tat || namas traiyabdhikÃnÃæ tathÃgatÃnÃæ | sarvatrƒpratihatƒvÃptidharmatÃbalinÃæ | Ãæ asamasama samantato 'nantanƒvÃptiÓÃsani | hara smara smaraïa vigatarÃgabuddhadharmate | sara samabalà | hasa | traya | gagana mahƒcalarak«aïa | jvala jvalana sÃgare svÃhà || ayaæ sarvatathÃgatÃnÃm ÃtmabhÃva÷ | atrƒnuttaraæ gauravaæ bhÃvayitavyaæ | anenƒdikarmikƒpi satve«v anantaæ buddhak­tyaæ kurvanti | ayam eva paramÃæ rak«Ãæ*mÃrƒdibhya÷ sarvadu«Âebhya÷ karoti | hastatìena bhasmanà sar«apair udakena d­«Âyà manasà và sÅmÃbandhaæ karoti || vyÃdhi- [ Cambridge MS f69b ---> ] «u bhai«ajyam udakaæ cƒbhimantry“payojyaæ ||vanakusumÃni và caitye pratimÃyÃæ saddharmapustake và samÃhito nivedayet || pak«aprayogÃn mahà vyÃdhibhir abhimucyate | buddhabodhisatvƒlambanena sarvasatvƒrthƒbhilëiïà ca cittena bhadracarividhipÆrvakaæ ca japtavya÷ | ayaæ vidhir asya kalpasyƒvasÃne dra«Âavya÷ | trisamayajÃpinaÓ cƒmnÃyato na do«a÷ | utsi«Âasyƒpy aÓucer na do«a÷ | mudrƒkÃrà na bhak«aïÅyà na laÇghanÅyà | na ma¤cƒroha÷ kartavya÷ | na madyaæ pÃtavyaæ | adhimukticaryà Óik«Ãpade«v acalasya nirvicikitsasya du÷ÓÅlapÆrvasyƒpi sidhyati | paï¬itasyƒpaï¬itasya và niyataæ sidhyati || [ Bendall ed p140 ---> ] tathà cƒtrƒiv“ktaæ | bodhicittaæ d­¬haæ yasya ni÷saægà ca matir bhavet | vicikitsà nƒiva kartavyà tasyˆdaæ sidhyati dhruvam | iti || bodhicittad­¬hatà cƒtra p­thagjanacalacittatÃyà niyamƒrtham uktà na tu bhÆmipravi«Âam adhik­tya || yasmÃd atr“ktaæ | pratyuddhÃratÃm avabhÃsatÃæ ca pratilabdhukÃmena |mahƒndhakÃrÃd Ãlokaæ prave«ÂukÃmena | yad bhÆyasà vinipatitena sÃdhyaæ | tathà kuto mamƒlpapuïyasya siddhir iti nÅcacittaprati«edha÷ | na cƒtikrÃntadurgater utsÃh“rmibahulasy“pacitƒprameyapuïyaskandhasya bhÆmipravi«Âasyƒyaæ pÆrv“kto do«a÷ saæbhavati | atra ca mantrÃïÃm aj¤ÃnÃn nƒdhikƒk«arapÃÂhe do«o 'sti | nƒpi nyÆnatÃdo«a÷ | nƒpi vidhibhraæsado«a÷ | kiætu ÓraddhÃvegaæ bodhicittavegaæ sarv“tsargavegaæ ca pramÃïÅk­tyƒvicÃrata÷ pravartitavyam avaÓyaæ buddhabodhisatvam ihƒiva yathˆ«ÂasiddhiÓ ca bhavati || athavƒnena sarvavajradharamantreïa rak«Ãæ kuryÃt | namas traiyabdhikÃnÃæ tathÃgatÃnÃæ sarvavajradharÃïÃæ caï¬Ãla | cala | vajra | ÓÃntana | phalana | cara | mÃraïa | vajra¬ÃlaphaÂa | lalitaÓikhara samantavajriïi | jvala | namo 'stu te 'gr“graÓÃsÃnÃnÃæ raïa haæ phula sphÃÂa vajr“ttame svÃhà || anena paÂhitamÃtreïa sarvavighnavinÃyakà n“pasaækrÃmanti | devanÃgƒdayo na prasahante | bhojanapÃnaÓayanƒsanavasanapÆj“pakaraïÃni cƒbhimantritena [ Cambridge MS f70a ---> ] jalena d­«Âyà manasà và rak«eta | acalah­dayena và sarvam etat kuryÃt || idaæ ca tat || [ Bendall ed p141 ---> ] nama÷ samantavajrÃïÃæ trÃÂa | amogha caï¬amahÃro«aïa sphÃÂaya hÆæ | bhrÃmaya hÆæ | trÃÂa hÆæ | mÃæ | oæ balaæ dade tejomÃlini svÃhà || anena prathamaæ piï¬am a«Âƒbhimantritaæ bhu¤jÅta bhai«ajyarÃjatÃæ buddhabodhisatvÃnÃm anusm­tya || vi«apratÅkÃras tu || tad yathà | ilimitte | tilimitte | ilitilimitte | dumbe | du÷se | du÷sÃlÅye | dumbÃlÅye | takke | tarkkaraïe | marmme | marmaraïe | kaÓmÅre | kaÓmÅramukte | aghane | aghanaghane | ilimilÅye | akhÃpye | apÃpye Óvete | Óvetatuï¬e | anÃnurak«e svÃhà || yˆmÃæ vidyÃæ sak­c ch­ïoti sa sapta var«Ãïy ahinà na daÓyate | na cƒsya kÃye vi«aæ krÃmati | yaÓ cƒinaæ ahir daÓati saptadhƒsya sphuÂen mÆrddhƒrjakasyˆva ma¤jarÅ ||yˆmÃæ vidyÃæ dhÃrayati sa yÃvajjÅvam ahinà na daÓyate | na cƒsya kÃye vi«aæ krÃmati | imÃni ca mantrapadÃni sarpasya purato na vaktavyÃni yatkÃraïaæ sarpo mriyate || tad yathà | illà | cillà | cakko | bakko | ko¬Ã ko¬eti | nikuru¬Ã nikuru¬eti | po¬Ã po¬eti | mo¬Ã | mo¬eti | puru¬Ã puru¬eti | phaÂa rahe | phuÂÂaï¬a rahe | nÃga rahe | nÃgaÂÂaï¬arahe | sarpa rahe | sarpaÂÂaï¬arahe | acche | chala vi«aÓÃte | ÓÅtavattÃle | halale | halale | taï¬i | ta¬a | tìi | mala | sphuÂa | phuÂu | svÃhà || [ Bendall ed p142 ---> ] iti hi bhik«avo jÃÇgulyÃæ vidyÃyÃæ udÃh­tÃyÃæ sarvabhÆtasamÃgate sarvaæ tathƒvitathƒnanyathÃbhÆtaæ satyam aviparÅtam aviparyastaæ | idaæ vi«am avi«aæ bhavatu | dÃtÃraæ gacchatu | daæ«ÂrÃraæ gacchatu | agniæ gacchatu | jalaæ gacchatu | sthalaæ gacchatu | stambhaæ gacchatu | ku¬yaæ gacchatu | bhÆmiæ saækrÃmatu | ÓÃntiæ gacchatu svÃhà || corƒdipratÅkÃre mÃrÅcÅæ japet || tad yathà | parÃkramasi | udayam asi | vairam asi arkam asi | markam asi | vanam asi | antarddhÃnam asi | pa- [ Cambridge MS f70b ---> ] the me rak«a | utpathe me rak«a | janato me rak«a | caurato me rak«a | rÃjato me rak«a | siæhato me rak«a | vyÃghrato me rak«a | nÃgato me rak«a | sarpato me rak«a | sarvato me rak«a | rak«a mÃæ sarvasatvÃæÓ ca sarvabhayebhya÷ sarv“pÃye s“pasargebhya÷ svÃhà || uæva¬ili sarvadu«ÂÃnÃæ granthiæ vandÃmi svÃhà || namo ratnatrayÃya | namo mÃrÅcyai devatÃyai | mÃrÅcyà devatÃyà h­dayam Ãvartayi«yÃmi || ta yathà | battÃli | badÃli | badÃli | barÃli | varÃhamukhi | sarvadu«ÂÃnÃæ nivÃraya | bandha mukhaæ svÃhà || imÃm api vidyÃm anantajÃtismarahetuæ mahÃprabhÃvÃæ saptapa¤cÃÓadak«arÃæ vidyÃdharapiÂak“panibaddhÃæ sarvabhayarak«ƒrthaæ prayu¤jÅta || tad yathà | aÂÂe | baÂÂe | naÂÂe | kunaÂÂe | Âake | Âhake | Âharake | urumati | rurumati | turu | hili mili | sarvaj¤“dupadagga [[DOUBT]] | namo sabbasammasaæbuddhÃïaæ sijjhantu me mantapadÃ÷ svÃhà || [ Bendall ed p143 ---> ] e«Ã rak«ƒtmabhÃvasya bhai«ajyavasanƒdibhi÷ | satvƒrthasm­tipÆrvakam eva vaktavyà || Ãtmat­«ï“pabhogÃt tu kli«Âƒpatti÷ prajÃyate || sarvaæ hi bodhisatven“ts­«Âaæ sarvasatvebhya÷ || tatra yadi vism­tya paradravyam Ãtmabharaïat­«ïayà paribhuÇkte kli«Âƒpattim Ãpadyate | atha vit­«ïo anyÃsakto và satvakÃryam anusm­tya bhuÇkte na kli«ÂÃm Ãpattim Ãpadyate | paradravyasaæj¤Å svƒrthena bhuÇkte steyƒpattim Ãpadyate | pÆrƒrgheïa prÃtimok«e pÃrÃjiko bhavati | satvasvÃmikais tu bhogai÷ satvasvÃmikƒivƒtmabhÃva÷ saærak«atˆty ado«a÷ | na hi dÃsasya nityaæ svÃmikarmavyÃp­tasya svadravyam asti yena varteta || uktaæ ca dharmasaÇgÅtisÆtre | dÃs“pamena bodhisatvena bhavitavyaæ sarvasatvakiÇkaraïÅyaprÃpaïatayˆti || na cƒikƒntasvÃmyarthaparasya dÃsasya vyÃdhyÃdiviklavamate÷ svÃminam ananuj¤Ãpyƒpi bhu¤jÃnasya kaÓci- [ Cambridge MS f71a ---> ] d do«a÷ | nƒpy evaæ kurvÃïasya bodhisatvasyƒntike kasyacid viditav­ttƒntasyƒpy aprasÃdo yujyate mÃtsaryatyÃgacittƒparij¤ÃnÃt || na cƒtra nyÃye kaÓcit saædeho yukta÷ | sarv“tsargo hi pÆrvam eva bhagavatkaïÂh“ktyà pratipÃdita÷ | tathà cƒtmabhÃvarak«Ã satvƒrtham ev“ktà | tasya spa«Âƒvabodhƒrtham ayaæ nyÃyo 'bhiyukto na tu svƒrthƒpek«ayˆti || iti Óik«Ãsamuccaye ÃtmabhÃvarak«Ã «a«Âha÷ pariccheda÷ || Copyright (c) 2002 by Jens Braarvig - Oslo