Santideva: Siksasamuccaya 6. Atmabhavaraksa Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ àtmabhàvarakùà ùaùñhaþ paricchedaþ | uktaü niùphalasyandavarjanaü | katham etat sidhyed ity àha | etat sidhyet sadà smçtyˆti || dvàda÷ˆmàþ smçtayo niùphalasyandavarjanayà saüvartante | yad uta | tathàgatƒj¤ƒnatikramƒnupàlanavipàkagauravasmçtiþ | sarvakàyasya ni÷calasvabhàvatàpratiùñhitatƒnusmçtiþ | sati satvƒrthe yad aïgam anupayogi tad dçóhatarasmçtyapekùàni÷calamàdhyachandaparƒpattãkçtaü sarvadhãraceùñàsmçtiþ | na cƒsya bhay“tsavƒdisaübandhasaübhrame 'ïgamuktasmçtiþ | ãryàpathacatuùkƒkùepaniråpaõasmçtiþ | antarƒntarà cˆryàpathavikopƒrakùaõƒrtham ãryàpathasaüpadavalokanasmçtiþ | bhàùaõakàle cƒtiprasàdƒuddhatyasaürambha pakùapàtƒdiva÷àd atimàtrƒpràsàdikahastapàda÷iromukhavikàraniyamanasmçtiþ | yaþ ÷rotà vaktavyaþ sa yàvanmàtreõa dhvaninƒrthaü jànàti | tadanatirekeõa svareõa bhàùaõasmçtir anyatra parƒ÷aïkàdoùasaübhavàt | a÷ikùitajanasamàgamasaïkañe svacittataccittaprasàdanƒditàtparyasmçtiþ | cittamattadvipasya ÷amathastambhe nityabaddhasmçtiþ | muhur muhu÷ ca cittƒvasthàpratyavekùaõàsmçtiþ | mahàjanasaüpàtaü pràyo 'nyakàryatyàgenƒpi yath“ktasmçtirakùàtàtparyasmçtir iti || [ Bendall ed p119 ---> ] evam etàbhiþ smçtibhir niùphalasyandanavarjanaü sidhyati | sà ca smçtis tãvrƒdaràd bhavet | tatrƒdaraþ kàryeùu [ Cambridge MS f61b ---> ] sarvabhàvenƒbhimukhyam | avaj¤àpratipakùaþ | ayaü cƒdaraþ ÷amathamàhàtmyaü j¤àtvà tàtparyeõa jàyate | kas tàvad ayaü ÷amo nàma | yƒryƒkùayamatisåtre ÷amath“ktaþ || tatra katamà ÷amathƒkùayatà | yà cittasya ÷àntir upa÷àntir avikùepakendriyasaüyamaþ | anuddhatatà | anunnahanatƒcapalatƒca¤calatà saumyatà guptatà karmaõyatƒjàneyatƒikƒgratƒikƒràmatà saügaõikàvarjanatà vivekaratiþ kàyaviveka÷ cittƒvibhramo 'raõyamukhamanasikàratƒlpˆcchatà | yàvad ãryàpathaguptiþ kàlaj¤atà samayaj¤atà màtraj¤atà muktij¤atà | subharatà supoùatˆtyàdi || kiü punar asya ÷amasya màhàtmyaü yathàbhåtaj¤ànajanana÷aktiþ | yasmàt samàhito yathàbhåtaü prajànàtŒty avadan muniþ || yath“ktaü dharmasaügãtau | samàhitamanaso yathàbhåtadar÷anaü bhavati | yathàbhåtadar÷ino bodhisatvasya satveùu mahàkaruõà pravartate | evaü cƒsya bhavati | idaü mayà samàdhimukhaü sarvadharmayathàbhåtadar÷anaü ca sarvasatvànàü niùpàdayitavyaü | sa tayà mahàkaruõayà saücodyamàno 'dhi÷ãlam adhicittam adhipraj¤aü ca ÷ikùàü paripåryàü caturàü samyaksaübodhim abhisaübudhyate | tasmàn mayà ÷ãlasusthitanƒprakampenƒ÷ithilena bhavitavyam iti | idaü ÷amathamàhàtmyam àtmanaþ pareùàü cƒnantƒpàyƒdiduþkhasamatikramƒnanta laukikalok“ttarasukhasaüpatprakarùapàrapràptyàtmakam avagamya tadabhilàùeõƒtàpo bhàvayitavyaþ | àdãptagçhƒntagatenˆva ÷ãtalajalƒbhilàùiõà | tena tãvrƒdaro bhavati ÷ikùàsu | tenƒpi smçtir upatiùñhati | upasthitasmçtir niùphalaü varjayati | [ Bendall ed p120 ---> ] ya÷ ca niùphalaü varjayati tasyƒnarthà na saübhava- [ Cambridge MS f62a ---> ] nti | tasmàd àtmabhàvaü rakùitukàmena smçtimålam anviùya nityam upasthitasmçtinà bhavitavyaü || atƒiv“graparipçcchàyàü gçhiõaü bodhisatvam adhikçty“ktaü | suràmaireyamadyapramàdasthànàt prativiratena bhavitavyam amattenƒnunmattenƒcapalenƒca¤calenƒsaübhràntenƒmukhareõƒnunnaóenƒnuddhaten“pasthitismçtisaüprajanyenˆti || atrƒiva ca pravrajitabodhisatvam adhikçty“ktaü smçtisaüprajanyasyƒvikùepˆti || tatra smçtiþ àryaratnacåóasåtre 'bhihità | yayà smçtyà sarvakle÷ànàü pràdurbhàvo na bhavati | yayà smçtyà sarvamàrakarmaõàm avatàraü na dadàti | yayà smçty“tpathe và kumàrge và na patati | yayà smçtyà dauvàrikabhåtayà sarveùàm aku÷alànàü cittacaitasikànàü dharmàõàm avakà÷aü dadàtŒyam ucyate samyaksmçtir iti || saüprajanyaü tu praj¤àpàramitàyàm uktaü | caraü÷ caràmŒti prajàn-ti | sthitaþ sthito 'smŒti prajànàti | ÷ayanaþ ÷ayitˆti prajànàti | niùaõõo niùaõõo 'smŒti prajànàti | yathà yathà cƒsyaþ [[DOUBT]] kàyaþ sthito bhavati tathà tathƒiva prajànàti || pe|| so 'tikràman và pratikràman và saüprajànaü÷ càrã bhavati | àlokite vilokite saümi¤jite prasàrite saüghàñãpaññapàtracãvaradhàraõe | a÷ite pãte khàdite nidràklamaprativinodane àgate gate sthite niùaõõe supte jàgarite bhàùite tuùõãbhàve pratisaülayane saüprajànaü÷ càrã bhavatŒti || [ Bendall ed p121 ---> ] ÷ãlaü hi samàdhisaüvartanãyaü || yath“ktaü candrapradãpasåtre | kùipraü samàdhiü labhate niraïgaõaü | vi÷uddha÷ãle 'sminn ànu÷aüsˆti || ato 'vagamyate ye kecit samàdhihetavaþ prayogàs te ÷ãlƒntargatˆti | tasmàt samàdhyarthi- [ Cambridge MS f62b ---> ] nà smçtisaüprajanya÷ãlena bhavitavyaü | tathà ÷ãlƒrthinƒpi samàdhau yatnaþ kàryaþ tatrƒiva såtre vacanàt | dhyànƒnu÷aüseùu hi pañhyate | nƒsau bhoti anàcàro àcàro supratiùñhitaþ | gocare carate yogã vivarjeti agocaraü || niùparidàhavihàrã guptˆndriyasaüvçta | iti || etàbhyàü ca ÷ãlasamàdhibhyàm anyonyasaüvardhanakaràbhyàü cittakarmapariniùpattiþ etàvatã cˆyaü bodhisatva÷ikùà yad uta cittaparikarma | etanmålatvàt sarvasatvƒrthànàü || uktaü hy àryaratnameghe | cittapårvaïgamà÷ ca sarvadharmàþ | citte parij¤àte sarvadharmàþ parij¤àtà bhavanti | api tu cittena nãyate lokaþ cittaü cittaü na pa÷yati | cittena cãyate karma ÷ubhaü và yadi vƒ÷ubham || cittaü bhramate 'làtavat | cittaü bhramate turaïgavat | cittaü dahate devƒgnivat | [ Bendall ed p122 ---> ] cittaü harate mahƒmbuvat || sƒivaü vyupaparãkùamàõa÷ citte s–pasthitasmçtir viharati na cittasya va÷aü gacchati | ap tu cittam evƒsya va÷aü gacchati | cittenƒsya va÷ãbhåtena sarvadharmà va÷ãbhavantŒti || tathƒryadharmasaïgãtisåtre 'py uktaü | mativikramo bodhisatvƒha | yo 'yaü dharmo dharmˆty ucyate nƒyaü dharmo de÷astho*na prade÷astho 'nyatra svacittƒdhãno dharmaþ tasmàn mayà svacittaü svàràdhitaü svadhiùñhitaü susamàrabdhaü sunigçhãtaü kartavyaü | tat kasya hetoþ | yatra cittaü tatra guõadoùàþ | nƒsti ni÷cittatàyàü guõadoùaþ | tatra bodhisatvo*doùebhya÷ cittaü nivàrya guõeùu pravartayati || tad ucyate | cittƒdhãno*dharmo dharmƒdhãnà bodhir iti || ayaü bhagavan dharmaü samàdànaþ sukhƒbhisaübodhàya saüvartatae iti || àryagaõóavyåhasåtre 'pi varõitaü | svacittƒdhiùñhànaü sarvabodhisatvacaryà [ Cambridge MS f63a ---> ] svacittƒdhiùñhànaü sarvasatvaparipàkavinayaþ || pe || tasya mama kulaputrƒivaü bhavati | svacittam ev“pastambhayitavyaü sarvaku÷alamålaiþ | svacittam evƒbhiùyandayitavyaü dharmameghaiþ | svacittam eva pari÷odhayitavyam àvaraõàya dharmebhyaþ | svacittam eva dçóhãkartavyaü vãryeõˆty àdi || tathƒtrƒiva màyàdevy-adar÷anƒkulãbhåte àryasudhane ratnanetràyà nagaradevatàyàs taddar÷anƒrtham iyam anu÷àsanã | cittanagaraparipàlanaku÷alena te kulaputra bhavitavyaü sarvasaüsàraviùayaraty- [ Bendall ed p123 ---> ] asaüvasanatayà | cittanagarƒlaükàraprayuktena te kulaputra bhavitavyaü da÷atathàgatabalƒdhyàlambanatayà | cittanagarapari÷odhanaprayuktena te kulaputra bhavitavyam ãrùyàmàtsarya÷àñhyƒpanayanatayà | cittanagaravivardhanƒbhiyuktena te kulaputra bhavitavyaü sarvaj¤atàsaübhàramahàvãryavegavivardhanatayà | cittanagaraduryodhanaduràsadatƒbhinirhàraprayuktena te kulaputra bhavitavyaü sarvakle÷amàrakàyikapàpamitramàracakrƒnavamardanatayà | cittanagarapravistaraõaprayuktena te kulaputra bhavitavyaü mahàmaitrãsarvajagatsphuraõatayà | cittanagarapraticchàdanaprayuktena te kulaputra bhavitavyaü vipuladharmacchatrasarvƒku÷ala dharmapratipakùƒbhinirharaõatayà | cittanagaravivaraõaprayuktena te kulaputra bhavitavyaü àdhyàtmikabàhyavastu sarvajagatsaüpràpaõatayà | cittanagaradçóhasthàmƒbhinirharaprayuktena te kulaputra bhavitavyaü sarvƒku÷aladharmasva santatyavasanatayà | yàvad evaü cittanagaravi÷uddhyabhiyuktena kulaputra bodhisatvena ÷akyaü sarvaku÷alamåla samàrjanam anupràptuü | tat kasya hetoþ | tathà hi tasya bodhisatvasyƒivaü cittanagara- [ Cambridge MS f63b ---> ] pari÷uddhaysa sarvƒvaraõàni purato na saütiùñhante | buddhadar÷anƒvaraõaü và dharma÷ravaõƒvaraõaü vˆty àdi | tasmàd vyavasthitam evaü | cittaparikarmƒiva bodhisatva÷ikùˆti | tac cƒcapalacetasaþ || ÷amàc ca na calec cittaü bàhyaceùñànivartanàt || asaüprajanyaparatantrasya muùitasmçte÷ ca cittaü calati samãhitàd àlambanàd anyatra nãyamànatvàt | yadà tu smçtisaüprajanyena bàhyà÷ ceùñà*nivarti- [ Bendall ed p124 ---> ] tà bhavanti tadà tadva÷atvàd ekasminn àlambane nibaddhaü yàvad iùyate tàvat tiùñhati | tata÷ ca pårvavad anu÷aüsavistaraþ | adyatve 'pi ca satvƒrthakùamo bhavaty eva prasàdakaratvàt | kathaü || sarvatrƒcapalamandamitasnigdhƒbhibhàùaõàt | àvarjayej janaü bhavyam àdeya÷ cƒpi jàyate || etad eva ca bodhisatvasya kçtyam yad uta satvƒvarjanaü | yathƒryadharmasaügãtisåtre | àryapriyadar÷ena bodhisatvena paridãpitaü | tathà tathà bhagavan bodhisatvena pratipattavyaü yat sahadar÷anenƒiva satvàþ prasãdeyuþ | tat kasmàd dhetoþ | na bhagavan bodhisatvasyƒnyat karaõãyam asty anyatra satvƒvarjanàt | satvaparipàkƒivˆyaü bhagavan bodhisatvasya dharmasaügãtir iti || evaü punar akriyamàõe ko doùˆty àha | anàdeyaü tu taü lokaþ paribhåya jinƒïkuraü | bhasmachanno yathà vahniþ pacyeta narakƒdiùu || yathà pràg upadar÷itaü || yena cƒsya paribhavƒivam anartho ratnameghe jinen“ktas tena saükùepasaüvaraþ |yenƒprasàdaþ satvànàü tad yatnena vivarjayed iti || yathƒha | katame ca te bodhisatvasamudàcàràþ | yàvad iha bodhisatvo nƒsthàne viharati nƒkàle | nƒkàlabhàõã bhavati nƒkàlaj¤o bhavati nƒde÷aj¤o bhavati | yato nidànam asyƒntike satvƒprasàdaü prativedayeyuþ | sa sarvasatvƒnurakùayà | [ Cambridge MS f64a ---> ] àtmana÷ ca bodhisaübhàraparipåraõƒrthaü*saüpannˆryàpatho bhavati mçdubhàõã mandabhàõã | asaüsargabahulaþ | pravivekƒbhimukhaþ | suprasannamukhˆti || [ Bendall ed p125 ---> ] atƒiva dharmasaügãtisåtre de÷itaü | yaþ satvàn rakùati sa ÷ãlaü rakùatŒti | anayà kanãyena màtçgràmeõa saha rahoavasthƒdiùu lokarakùà ca kçtà syàt | evaü bhogyeùu jalasthaleùu måtrapurãùa÷leùmapåyƒdãnàü kutsitànàü rahasy arahasi c“tsargaü na kuryàd devamanuùyacittarakùƒrthaü || saddharmasmçtyupasthàne ca rah“tsiùñaü kçtvƒnutsiùñƒhàreùv adadataþ pretagatiþ pañhyate || tathà bodhisatvapràtimokùe 'py aprasàdaparihàr“ktaþ | na purato dantakàùñhaü khàditavyaü na purataþ kheñe nikùiptavyˆti | eùa ca gauravalajjàvidhiþ sarvadraùñavyo na brahmacàriùv eva | atra tu såtre brahmacàry-adhikàraþ teùu gurutarƒpattibhayasaüdar÷anƒrthaü || yathƒtrƒivƒha | n“ccairbhàùiõà bhavitavyam iti || na cƒyaü vidhiþ pràde÷ikaþ | tathà brahmaparipçcchàyàm apy uktaü na ca vadhasadç÷ena bodhisatvena bhavitavyam iti | tathà pràtimokùàd api lokƒprasàdakaram anveùya varjanãyaü | tan na tàvad || mukhapåraü na bhu¤jãta sa÷abdaü prasçtƒnanaþ | pralambapàdaü nƒsãta na bàhuü mardayet samam || evaü svayam apy utprekùya dçùñvà ÷rutvà ca lokƒprasàdaü rakùeta | aprasàdakaravacanavarjanaü tu na sukaram iti smaraõabodhanƒrtham upadar÷yate | [ Bendall ed p126 ---> ] àryasàgaramatisåtre de÷itaü | nƒvalãnavacano bhavati | na vyavakãrõavacanaþ | nƒvasyandanavacanaþ | n“jjvàlanavacanaþ | na ràgƒnunãtavacanaþ | na pràkçtavacanaþ | nƒsaürakùitavacanaþ | na vyàpàdasaüdhukùaõavacanaþ | na ca¤calavacanaþ | na capalavacanaþ | na rañaraïga- [ Cambridge MS f64b ---> ] vacanaþ | na mukhasàkùy-avaropaõavacano bhavatŒti || àryatathàgataguhyasåtre 'py àha | na khalu punaþ kulaputra bodhisatvasya vàg raktà và duùñà và måóhà và kliùñà và | kùuõõavyàkaraõà và svapakù“tkarùaõavacanà và | parapakùanigrahavacanà và | àtmavarõƒnunayavacanà và | paravarõapratighavacanà và | pratij¤“ttàraõavacanà và | àbhimànikavyàkaraõavacanà vˆti || àryada÷abhåmakasåtre 'py uktaü | yˆyaü vàgamanoj¤à svasantànaparasantànavinà÷anã tathàråpàü vàcaü prahàya | yˆyaü vàk snigdhà mçdvã manoj¤à madhurà priyakaraõã manƒpakaraõã [[DOUBT]] hitakaraõã karõasukhà hçdayaügamà premaõã varõaviùpaùñà vij¤eyà ÷ravaõãyƒni÷rità bahujanakàntà bahujanapriyà bahujanamanƒpà [[DOUBT]] vij¤apra÷astà sarvasatvahitasukhƒvahà man“tplàvakarã manaþprahlàdanakarã svaparasantànapramodanakarã ràgadveùamohasarvakle÷ƒpra÷àmanã tathàråpàü vàcaü ni÷càrayati | yàvad itihàsapårvakam api vacanaü parihàrya pariharatŒti || àryagaganaga¤jasåtre t–ktaü | guruvacanƒnavamardanatayà | paravacanƒnàcchindanatayà cƒdeyagràhyavacano bhavatŒti || [ Bendall ed p127 ---> ] dharmasaügãtisåtre 'py uktaü | gaganaga¤jo bodhisatvƒha | na bodhisatvenƒiùà vàg bhàùitavyà yayƒparo vyàpadyeta | na sà vàg bhàùitavyà yayƒparaü tàpayet | na bodhisatvena sà vàg bhàùitavyà yat paro jànãyàt | na sà vàg bhàùitavyà yayƒrthà nirarthà | na bodhisatvena sà vàg bhàùitavyà yayà na vidyàm utpàdayet | na sà vàg bhàùitavyà yà satvànàü na hçdayaügamà na paurã na karõasukhà [ Cambridge MS f65a ---> ] na sà vàg bhàùitavyˆti || saükùepatas tu parƒprasàdarakùƒryasàgaramatisåtre de÷ità | aparƒika dharmo*mahàyànasaügrahàya saüvartate svaskhalitapratyavekùaõatayà sarvasatvƒnurakùˆti || eùà rakùƒtmabhàvasya | yathƒparair na nà÷yeta | yathà na paràn na nà÷ayet | asya tu granthavistarasyƒyaü piõóƒrtho bodhisatvena manasà nityaü dhàrayitavyaþ || suni÷calaü suprasannaü dhãraü sƒdaragauravaü | salajjaü sabhayaü ÷àntaü parƒràdhanatatparam || àtmasatvava÷aü nityam anavadyeùu vastuùu | nirmàõam iva nirmànaü dhàrayàmy eùa mànasam | iti || kim etàvatã àtmabhàvarakùà | na hi | kiü tarhi bhaiùajyavasanƒdibhiþ saha | tatra dvividhaü bhaiùajyaü | satatabhaiùajyaü glànapratyayabhaiùajyaü ca | tatra satatabhaiùajyam adhikçtyƒryaratnameghe 'bhihitaü | tasmàt piõóapàtràd ekaü pratyaü÷aü sabrahmacàriõàü sthàpayati | dvitãyaü duùkhitànàü tçtãyaü vinipatitànàü caturtham àtmanà paribhuïkte | paribhu¤jàno na raktaþ paribhuïkte 'sakto 'gçddho 'nadhyavasitaþ | anyatra yàvad eva kàyasya sthitaye | yàpanàyai | tathà paribhuïkte yathà nƒtisaülikhito bhavati | nƒtigurukàyaþ | [ Bendall ed p128 ---> ] tat kasya hetoþ | atisaülikhito hi ku÷alapakùaparàïmukho bhavati | atigurukàyo middhƒvaùñabdho bhavati | tena taü piõóapàtaü paribhujya ku÷alapakùƒbhimukhena bhavitavyam ity àdi || àryaratnarà÷àv apy uktaü | tena gràmaü và nagaraü và nigamaü và piõóàya caratà dharmasaünàhaü saünahya piõóàya cartavyaü | tatra katamo dharmasaünàhaþ | amanƒpàni [[DOUBT]] råpàõi dçùñvà na pratihantavyaü | manƒpàni [[DOUBT]] dçùñvà nƒnunetavyaü | evaü manƒpƒmanƒpeùu [[DOUBT]] ÷abdagandharasaspraùñavyeùu vij¤apteùu nƒnu- [ Cambridge MS f65b ---> ] netavyaü na pratihantavyaü | indriyasusaüvçtenƒnutkùiptacakùuùà yugamàtraprekùiõà | dàntƒjàneyacittena pårvadharmamanasikàram anutsçjatà nƒmiùaprakùiptayà santatyà piõóàya cartavyaü sƒvadànacàriõà ca bhavitavyaü | yata÷ ca piõóapàto labhyate tatrƒnunayo na kartavyaþ yata÷ ca na labhyate tatra pratighàto*n“tpàdayitavyaþ | da÷akulaprave÷e na cƒikàda÷àt kulàd bhikùà na labhyate | tathƒpi na paritaptavyaü evaü ca cittam utpàdayitavyam | evaü bahukçtyà hy ete ÷ramaõabràhmaõagçhapatayo na tair ava÷yaü mama dàtavyaü | idaü tàvad à÷caryaü yan màm ete samanvàharanti | kaþ punar vàdo yad bhikùàü dàsyanti | tenƒivam aparitapatà piõóàya cartavyaü || ye cƒsya satvà÷ cakùuùu àbhàsam àgacchanti strãpuruùadàrakadàrikàþ | anta÷as tiryagyonigatàs tatra maitrãkaruõàcittam utpàdayitavyaü | tathƒhaü kariùyàmi yathà ye me satvà÷ cakùuùƒbhàsam àgacchanti piõóapàtaü và dàsyanti tàn sugatigàminaþ kariùyàmi | tàdç÷aü yogam àpatsye | tena låhaü và praõãtaü và piõóapàta saügçhya samantàc caturdi÷aü vyavalokayitavyaü | ka- [ Bendall ed p129 ---> ] iha gràmanagaranigame daridraþ satvaþ | yasyƒsmàt piõóapàtàt saüvibhàgaü kariùyàmi | yadi daridraü satvaü pa÷yati tena tatpiõóapàtàt saüvibhàgaþ kartavyaþ | atha na ka¤cit satvaü daridraü pa÷yati | tenƒivaü cittam utpàdayitavyaü | santy anàbhàsagatàþ satvà ye mama cakùuùu àbhàsaü nƒgacchanti | teùàm itaþ piõóapàtàd agraü*pratyaü÷aü niryàtayàmi | dattƒdànàþ paribhu¤jatàü | tena tat piõóapàtaü gçhãtvà tad araõyƒyatanam abhiruhya dhautapàõinà ÷obhanasamàcàreõa ÷ramaõacàritrakalpa- [ Cambridge MS f66a ---> ] samatvƒgatenƒdhiùñhànƒdhiùñhitena paryaïkaü baddhvà sapiõóapàtaþ paribhoktavyaþ ||pe || paribhu¤jatà cƒivaü manasikàr“tpàdayitavyaþ | santy asmin kàye '÷ãtiþ krimikulasahasràõi | tàny anenƒivƒujasà sukhaü phàsuü viharantu | idànãü cƒiùàm àmiùeõa saügrahaü kariùyàmi | bodhipràpta÷ ca punar dharmeõa saügrahaü kariùyàmi | yadi punar asya låhaü piõóapàtaü bhavati tenƒivaü cittam utpàdayitavyaü | låhƒhàratayà me laghuþ kàyo bhaviùyati prahàõakùam“ccàraprasràvaniùyandana÷ ca me parãtto bhaviùyati | ÷raddhàdeyaü ca parãttaü bhaviùyati | kàyalaghutà cittalaghutà ca me bhaviùyati | alpamlànamiddha÷ ca me bhaviùyati | yadà punar asya prabhåtaþ piõóapàto bhavati tatrƒpi màtrƒbhojinà bhavitavyaü utsarjanadharmiõà ca | tataþ piõóapàtàd anyataràyàü ÷ilàyàm avatãryƒivaü cittam utpàdayitavyaü | ye kecin mçgapakùisaügƒmiùabhojanenƒrthikàs te dattƒdànàþ paribhu¤jatàm iti || punar àha | tena sarveõa rasasaüj¤à n“tpàdayitavyà || pe || caõóàlakumàrasadç÷ena mayà [ Bendall ed p130 ---> ] bhavitavyaü | cittakàyacaukùeõa | na bhojanacaukùeõa | tat kasmàd dhetoþ | kiyatpraõãtam api bhojanaü bhuktaü | sarvaü tat påtiniùyandaparyavasànaü durgandhaparyavasànaü pratikålaparyavasànaü | tasmàn mayà na praõãtabhojanƒkàïkùiõà bhavitavyaü | tena nƒivaü cittam utpàdayitavyaü |puruùo me piõóapàtaü dad-ti na strãþ | strã me piõóapàtaü dadàti na puruùaþ | dàrako me piõóapàtaü dadàti na dàrikà | dàrikà me piõóapàtaü dadàti na dàrakaþ | praõãtaü labhe 'haü na låhaü | satkçtya labhe 'haü nƒsatkçtya | capalaü labhe 'haü na kçcchreõa praviùñamàtraü ca màü samanvàhareyuþ | na me ka÷cid vikùepo bhavet | sunihitàül labhe 'haü- [ Cambridge MS f66b ---> ] praõãtàn nànàrasàül labhe 'ham | na hãnadaridrabhojanaü labhe 'haü pratyudgaccheyur màü strãpuruùadàrakadàrikàþ | ime te sarve 'ku÷alà manasikàrà n“tpàdayitavyaþ || pe || pràyeõa hi satvà rasagçddhà bhojanahetoþ pàpàni karmàõi kçtvà narakeù–papadyante | ye ye punaþ saütuùñƒgçddhƒlulopà rasapratiprasrabdhà jihvˆndriyasaütuùñàþ kiyallåhenƒpi bhojanena j¤àpayanti | teùàü cyutànàü kàlagatànàü svarg“papattir bhavati | sugatigamanaü bhavati devamanuùyeùu | te dev“papannàþ sudhàü paribhu¤jate | evaü kà÷yapa piõóacàrikeõa bhikùuõà rasatçùõàü vinivartayitvà nidhyaptacittena suparipakvàn kulmàùàn paribhu¤jatà na paritaptavyam | tat kasmàd dhetoþ | kàyasaüdhàraõƒrthaü màrgasaüdhàraõƒrthaü mayà bhojanaü paribhoktavyaü || pe || yadi punaþ kà÷yapa piõóacàriko bhikùur meghƒkulavçùñikàlasamaye vartamàne na ÷aknuyàt piõóàyƒvatartuü | tena maitryƒhàrasaünaddhena dharmacintàmanasikàrapratiùñhitena dviràtraü triràtraü và bhaktacchadacchinnenƒivaü saüj¤“tpàdayitavyà | santi yàmalaukikàþ pretà duùkarakarmakàriõo ye varùa÷atena kheñapiõóam apy àhàraü na pratilabhante | tan mayà dharmayoni÷a÷ cintàpratiùñhitena kàyadaurbalyaü và cittadaurbalyaü và n“tpàdayitavyaü | adhivàsayiùyàmi kùutpipàsàü | na punar àryamàrgabhàvanàyàü vãryaü sraüsayiùyàmi || pe || yatra kule piõóapàtaü ÷u- [ Bendall ed p131 ---> ] ciü kàrayet tatra kule àsane niùadya dhàrmã kathà kartavyà | yàvan na sa piõóapàtaþ ÷ucãkrño bhavet tena piõóapàtaü gçhãtvà utthàyƒsanàt prakramitavyaü | piõóacàrikeõa kà÷yapa bhikùuõà [ Cambridge MS f67a ---> ] nƒvabhàsakareõa bhavitavyaü na lapanà na kuhanà kartavyà || tatra katamo 'vabhàsaþ | yat pareùàm evaü vàcaü bhàùate | låho me piõóapàto rukùo me piõóapàtƒsãn na ca me yàvadarthaü bhuktaü | bahujanasàdhàraõa÷ ca me piõóapàtaþ kçtaþ | alpaü me bhuktaü jighatsito 'smŒti | yat ki¤cid evaüråpam avabhàsanimittaü | iyam ucyate cittakuhanà | sarvam etat piõóacàrikeõa bhikùuõà na kartavyaü | upekùakabhåtena | yat pàtre patitaü låhaü và praõãtaü và ÷ubhaü vƒ÷ubhaü và tat paribhoktavyam aparitapyamànenƒ÷aya÷uddhena dharmanidhyaptibahulena | kàyajàpanƒrtham àryamàrgasy“pastambhƒrthaü sa piõóapàtaþ paribhoktavyˆti || tathƒry“graparipçcchàyàm apy uktaü | yasyà÷ cƒntike piõóapàtaü paribhujya na ÷aknoty àtmanaþ parasya cƒrthaü paripårayitum anujànàmy ahaü tasya piõóacàrikasya bodhisatvasya nimantraõam iti || evaü tàvat satatabhaiùajyenƒtmabhàvarakùà kàryà | tatrƒpi na matsyamàüsena laïkƒvatàrasåtre pratiùiddhatvàt || [ Bendall ed p132 ---> ] tathà hy uktaü | màüsaü sarvam abhakùyaü kçpƒtmàno bodhisatvasyˆti vadàmi || pe || svàjanyàd vyabhicàràc ca ÷ukra÷oõitasaübhavàt | udvejanãyaü bhåtànàü yogã màüsaü vivarjayet || màüsàni ca palàõóåü÷ ca madyàni vividhàni ca | gç¤janaü la÷unaü cƒiva yogã nityaü vivarjayet || mrakùaõaü varjayet tailaü ÷alyaviddheùu na svapet | chidrƒchidreùu satvànàü yac ca sthànaü mahàbhayam || pe || làbhƒrthaü hanyate pràõã màüsƒrthaü dãyate dhanaü | ubhau tau pàpakarmàõau pacyete rauravƒdiùu || yàvat || yo 'tikramya muner vàkyaü màüsaü bhakùeta durmatiþ | lokadvayavinà÷ƒrthaü dãkùitaþ ÷àkya÷àsane || te yànti paramaü ghoraü narakaü pàpaka-riõaþ | rauravƒdiùu raudreùu pacyante màüsakhàdakàþ || trikoñikùuddhaü màüsaü vai akalpitam ayàcitaü | acoditaü ca nƒivƒsti tasmàn màüsaü na bhakùyayet || màüsaü na bhakùyayed yogã mayà buddhai÷ ca garhitaü | anyonyabhakùaõàþ satvàþ kravyƒdakulasaübhavàþ || yàvat || durgandhaþ kutsanãya÷ c“tmatta÷ cƒpi jàyate | [ Bendall ed p133 ---> ] caõóàlapukkasakule óombeùu ca punaþ punaþ || óàkinãjàtiyonau ca màüsƒde jàyate kule | çkùa- [ Cambridge MS f67b ---> ] màrjarayonau ca jàyate 'sau narƒdhamaþ || hastikakùye mahàmeghe nirvàõƒïgulimàlike | laïkƒvatàrasåtre ca mayà màüsaü vigarhitaü || buddhai÷ ca bodhisatvai÷ ca ÷ràvakai÷ ca vigarhitaü | khàdate yadi nirlajj“nmatto jàyate sadà || bràhmaõeùu ca jàyante 'tha và yoginàü kule | praj¤àvàn dhanavàü÷ cƒiva màüsƒdyànàü vivarjanàt || dçùña÷rutavi÷aïkàbhiþ sarvaü màüsaü vivarjayet | tàrkikà nƒvabudhyante kravyƒdakulasaübhavàþ || yathƒiùa ràgo mokùasyƒntaràyakaro bhavet | tathƒiva màüsamadyƒdi antaràyakaraü bhavet || vakùanty anàgate kàle màüsƒdà mohavàdinaþ | kalpikaü niravadyaü ca màüsaü buddhƒnuvarõitaü || [ Bendall ed p134 ---> ] bheùajyam ivƒhàraü putramàüs“pamaü punaþ | màtrayà pratikålaü ca yogã piõóaü samàcaret || maitrãvihàriõà nityaü sarvathà garhitaü mayà | siühavyàghramçgƒdyai÷ ca sahƒikatra saübhavet || tasmàn na bhakùayen màüsam udvejajanakaü nçõàü | mokùadharmaniruddhatvàd àryàõàm eùa vai dhvajaþ ||yat tu j¤ànavatãparivarte màüsabhakùaõaü pañhyate tan mahƒrthasàdhakatvàn nirdoùam || evaü hi tath“ktaü | eùo ’kariùyad yadi bhikùu kàlaü | samàdhi÷abdo 'pi hi jambudvãpe | niruddhu satvàna sadƒbhaviùyad | cikitsite 'smi samàdhi labdhaþ || na ca mahàkaruõƒbhiyuktam | tenƒsmin na maitrã ÷aïkƒpi nƒstŒty adoùaþ || [ Bendall ed p135 ---> ] yady apy àryaratnameghe 'bhihitaü | ÷mà÷ànikena niràmiùeõa bhavitavyam iti || tad anyatrƒivaü jàtãyasatvƒrthasaüdar÷anƒrthaü | vinaye 'pi yad anuj¤àtaü tat tu trikoñipari÷uddhabhakùaõe na prahàõƒntaràyˆti | tat parityàgena ÷uddhadçùñãnàm abhimànaniràsƒrthaü | tad vçddhatayà ca bhavyànàü ÷àsanƒnavatàraparihàrƒrthaü || tathà hy uktaü laïkƒvatàrasåtre | tatra tatra de÷anà pàñhe ÷ikùàpadànàm ànupårvãü bandhan ni÷reõãpadavinyàsayogena | trikoñiü baddhvà | tatr“ddiùya krñàni pratiùiddhàni tato 'nta÷aþ prakçtimçtàny api pratiùiddhànŒti || uktaü satatabhaiùajyaü | glànapratyayabhaiùajyaü tat sevyam eva || ÷ràvakavinaye 'pi tàvad àtmƒrthaü brahmacaryavàsƒrthaü pàtracãvaram api vikrãya | kàyasaüdhàraõam uktaü | kiü punar aparimitajanaparitràõahetor bodhisatva÷arãrasya durlabhà cˆdç÷ã kùaõapratilàbh“tsavasampad | iti tatpradar÷anƒrthaü ca bhagavatà tatra svayaü bhaiùajy“payogaþ pradar÷itaþ || uktaü cƒryaratnameghasåtre | tair yadà pracàritaü bhavati tadà satyàü velàyàm asatyàü và teùàm imàny evaüråpàõi kày“pastambhanàny upakaraõàni na labhyante 'bhyavahartuü | yad uta sarpir và tailaü và målaraso và gaõóaraso và phalaraso và | na cƒnyàn abhyavaharato dçùñvà pratighacittam utpàdayati | yadi punaþ khalu pa÷càdbhaktiko bodhisatvo và [ Cambridge MS f68a ---> ] glàno bhavati | yathàråpeõƒsya glànyena jãvitƒntaràyo bhavati ku÷alapakùƒntaràyo và tena niùkaukçtyena bhåtvà nirvicikitsakena bhaiùajyacittam upasthàpya pratinisevyànŒti || [ Bendall ed p136 ---> ] vasan“pabhogaprayojanam ugraparipçcchàsåtre 'bhihitaü | hrãrapatràpyakàpair niþ ... [[DOUBT]] pracchàdanƒrthaü tu ÷ramaõaliïgasaüdar÷anƒrtham imàni ca kàùàyàõi devamànuùƒsurasya lokasya caityam iti | caityƒrthaü samyagdhàritavyàni | nirvçtiviràgaraktàni [[DOUBT]] etàni | na ràgaraktàni | upa÷amƒnukålàny etàni | na saükle÷asaüdhukùaõƒnukålàni | ebhi÷ ca kàùàyair vivçtapàpà bhaviùyàmaþ | sukçtakarmakàriõo na cãvaramaõóanƒnuyogam anuyuktàþ | etàni ca kàùàyàõy àryamàrgasaübhàrƒnukålànŒti kçtvà tathà kariùyàmo yathà nƒikakùaõam api sakaùàyàþ kàye kàùàyàõi dhàrayiùyàmˆti || atra ca kàraõaü ratnarà÷isåtre 'bhihitaü | ye punas te kà÷yapa vaidaryƒsaüyatˆtaþ ÷ramaõaguõadharmàd uddhuràþ kàye kàùàyàõi vastràõi dhàrayanti | na cƒiteùu gauravam utpàdayanti | tatra kà÷yapa ÷ramaõavarõapratiråpakaü nàma pratyekanarakaü | tatra kà÷yapa pratyekanarake ÷ramaõaråpapratiråpeõa tàþ kàraõàþ kàryante àdãptacailà*àdãpta÷ãrùƒdãptapàtrƒdãptƒsanƒdãpta÷ayanàþ | yaþ ka÷cit tatra teùàm upabhogaparibhogaþ sa sarvƒdãptaþ saüprajvalitƒikajvàlãbhåtaþ | tatra taiþ ÷ramaõavarõaråpeõa duùkhàü vedanàm anubhavantŒti || [ Bendall ed p137 ---> ] àryaratnameghe 'py uktaü | yadi bhaved abhyavakà÷iko bodhisatvo glànakàyo 'pratibalakàyas tena vihàrakùitenƒivaü cittam utpàdayitavyaü | kle÷apratipakùƒrthaü tathàgatena dhutaguõàþ praj¤aptàþ | [ Cambridge MS f68b ---> ] tathƒhaü kariùyàmi yathà vihàrasyƒiva kle÷ànàü prahàõàya ghañiùyàmi | tatra ca vihàre na gçddhim utpàdayàmi nƒdhyavasànaü | evaü cƒsya bhavati | kartavyo dànapatãnàm anugraho nƒsmàbhir àtmambharibhir bhavitavyam iti || punar atrƒivƒha | te ÷ayyàü kalpayanto dakùiõena pàr÷vena ÷ayyàü kalpayanti | pàdasy“pari pàdam àdhàya cãvaraiþ asaüvçtakàyàþ smçtàþ | saüprajànàn“tthànasaüj¤inƒlokasaüj¤inaþ ÷ayyàü kalpayanti | na ca nidràsukham àsvàdayanti | na pàr÷vasukham anytra yàvad evƒiùàü mahàbhåtànàü sthitaye jàpanàyai | ity anayà di÷à sarvaparibhogàþ satvƒrtham adhiùñhàtavyàþ | àtmatçùõ“pabhogàt tu kliùñƒpattiþ prajàyate || yath“ktaü candrapradãpasåtre | te bhojanaü svàdurasaü praõãtaü | labdhvà ca bhu¤janti ayuktayogàþ | teùàü sƒhàru badhàya bhotã | yatha hastipotàna viùƒdhautà || iti || àryaratnarà÷isåtre 'pi bhagavatà ÷raddhàdeyaparibhoge parikãrtite | atha tasyàm eva parùadi yogƒcàràõàü bhikùåõàü dve ÷ate imaü dharmaparyàyaü ÷rutvà prarudite | evaü ca vàcam abhàùanta | kàlaü vayaü bhagavan kariùyàmo | na punar apràptaphalƒikapiõóapàtam api ÷raddhàdeyasya paribhokùyàmaþ || [ Bendall ed p138 ---> ] bhagavàn àha | sàdhu sàdhu kulaputrƒivaüråpair lajjàbhiþ kaukçtyasaüpannaiþ paralokƒvadyabhayadar÷ibhir idaü pravacanaü ÷obhate || api tu || dvayor ahaü kà÷yapa ÷raddhàdeyam anujànàmi | katamayor dvayoþ | yuktasya muktasya ca | yadi bhikùavo bhikùur yukto yogƒcàro mama ÷ikùàyàü pratipannaþ sarvasaüskàreùv anityadar÷ã | sarvasaüskàraduþkhaviditaþ sarvadharmeùv anàtmƒdhimuktiþ ÷àntanirvàõƒbhikàïkùã sumerumàtrair àlopaiþ ÷raddhàdeyaü bhu¤jãta | atyantapari÷uddhƒiva tasya sà dakùiõà bhavati | yeùàü ca dàyakànàü dànapatãnàü sakà÷àc chraddhàdeyaü paribhuktaü tatas teùàü dàyakadànapatãnàü maharddhikaþ [ Cambridge MS f69a ---> ] puõyavipàko bhavati | mahàdyutikaþ | tat kasmàd dhetoþ | agram idam aupadhikànàü puõyakriyàvastånàü yˆyaü maitracittasamàpattiþ | tatra kà÷yapa yo bhikùur dàyakasya dànapater antikàc cãvarapiõóapàtaü paribhujyƒpramàõaü cetaþsamàdhiü samàpadyate 'pramàõas tasya dàyakasya dànapateþ puõyakriyàvipàkaþ pratikàïkùitavyaþ | syàt kà÷yapa trisàhasramahàsàhasràyàü lokadhàtau mahàsamudràõàü kùayo na tv eva tasya puõyaniùyandanasya ka÷cit kùayˆti || tad evaü piõóapàtagamanaàrambhe bhojanƒrambhe và triùu sthàneùu smçtir upasthàpyà dàyakƒnugrahe | kàyakrimisaügrahe | sarvasatvƒrthasàdhake ca saddharmaparigrahe || tathàgatƒj¤àsaüpàdane tu sarvakàryeùu smçtiþ kàryà | àdi÷abdàn mantrair api rakùà kàryà || tatrƒpi tàvad imàü trisamayaràj“ktàü vidyàü maõóalasamayƒrtham uccàrayet | namaþ sarvabuddha- [ Bendall ed p139 ---> ] bodhisatvànàü oü viraji mahàcakraviraji | sata sàrata trapi vidhamani | sabhajani | saübhajani | taramati | siddhƒgre tvaü svàhà || anena sarvamaõóalapraviùño bhavati || athavà tathàgatahçdayam aùñasahastraü japet salaukikalok“ttaramaõóalapraviùño bhavati | katamac ca tat || namas traiyabdhikànàü tathàgatànàü | sarvatrƒpratihatƒvàptidharmatàbalinàü | àü asamasama samantato 'nantanƒvàpti÷àsani | hara smara smaraõa vigataràgabuddhadharmate | sara samabalà | hasa | traya | gagana mahƒcalarakùaõa | jvala jvalana sàgare svàhà || ayaü sarvatathàgatànàm àtmabhàvaþ | atrƒnuttaraü gauravaü bhàvayitavyaü | anenƒdikarmikƒpi satveùv anantaü buddhakçtyaü kurvanti | ayam eva paramàü rakùàü*màrƒdibhyaþ sarvaduùñebhyaþ karoti | hastatàóena bhasmanà sarùapair udakena dçùñyà manasà và sãmàbandhaü karoti || vyàdhi- [ Cambridge MS f69b ---> ] ùu bhaiùajyam udakaü cƒbhimantry“payojyaü ||vanakusumàni và caitye pratimàyàü saddharmapustake và samàhito nivedayet || pakùaprayogàn mahà vyàdhibhir abhimucyate | buddhabodhisatvƒlambanena sarvasatvƒrthƒbhilàùiõà ca cittena bhadracarividhipårvakaü ca japtavyaþ | ayaü vidhir asya kalpasyƒvasàne draùñavyaþ | trisamayajàpina÷ cƒmnàyato na doùaþ | utsiùñasyƒpy a÷ucer na doùaþ | mudrƒkàrà na bhakùaõãyà na laïghanãyà | na ma¤cƒrohaþ kartavyaþ | na madyaü pàtavyaü | adhimukticaryà ÷ikùàpadeùv acalasya nirvicikitsasya duþ÷ãlapårvasyƒpi sidhyati | paõóitasyƒpaõóitasya và niyataü sidhyati || [ Bendall ed p140 ---> ] tathà cƒtrƒiv“ktaü | bodhicittaü dçóhaü yasya niþsaügà ca matir bhavet | vicikitsà nƒiva kartavyà tasyˆdaü sidhyati dhruvam | iti || bodhicittadçóhatà cƒtra pçthagjanacalacittatàyà niyamƒrtham uktà na tu bhåmipraviùñam adhikçtya || yasmàd atr“ktaü | pratyuddhàratàm avabhàsatàü ca pratilabdhukàmena |mahƒndhakàràd àlokaü praveùñukàmena | yad bhåyasà vinipatitena sàdhyaü | tathà kuto mamƒlpapuõyasya siddhir iti nãcacittapratiùedhaþ | na cƒtikràntadurgater utsàh“rmibahulasy“pacitƒprameyapuõyaskandhasya bhåmipraviùñasyƒyaü pårv“kto doùaþ saübhavati | atra ca mantràõàm aj¤ànàn nƒdhikƒkùarapàñhe doùo 'sti | nƒpi nyånatàdoùaþ | nƒpi vidhibhraüsadoùaþ | kiütu ÷raddhàvegaü bodhicittavegaü sarv“tsargavegaü ca pramàõãkçtyƒvicàrataþ pravartitavyam ava÷yaü buddhabodhisatvam ihƒiva yathˆùñasiddhi÷ ca bhavati || athavƒnena sarvavajradharamantreõa rakùàü kuryàt | namas traiyabdhikànàü tathàgatànàü sarvavajradharàõàü caõóàla | cala | vajra | ÷àntana | phalana | cara | màraõa | vajraóàlaphaña | lalita÷ikhara samantavajriõi | jvala | namo 'stu te 'gr“gra÷àsànànàü raõa haü phula sphàña vajr“ttame svàhà || anena pañhitamàtreõa sarvavighnavinàyakà n“pasaükràmanti | devanàgƒdayo na prasahante | bhojanapàna÷ayanƒsanavasanapåj“pakaraõàni cƒbhimantritena [ Cambridge MS f70a ---> ] jalena dçùñyà manasà và rakùeta | acalahçdayena và sarvam etat kuryàt || idaü ca tat || [ Bendall ed p141 ---> ] namaþ samantavajràõàü tràña | amogha caõóamahàroùaõa sphàñaya håü | bhràmaya håü | tràña håü | màü | oü balaü dade tejomàlini svàhà || anena prathamaü piõóam aùñƒbhimantritaü bhu¤jãta bhaiùajyaràjatàü buddhabodhisatvànàm anusmçtya || viùapratãkàras tu || tad yathà | ilimitte | tilimitte | ilitilimitte | dumbe | duþse | duþsàlãye | dumbàlãye | takke | tarkkaraõe | marmme | marmaraõe | ka÷mãre | ka÷mãramukte | aghane | aghanaghane | ilimilãye | akhàpye | apàpye ÷vete | ÷vetatuõóe | anànurakùe svàhà || yˆmàü vidyàü sakçc chçõoti sa sapta varùàõy ahinà na da÷yate | na cƒsya kàye viùaü kràmati | ya÷ cƒinaü ahir da÷ati saptadhƒsya sphuñen mårddhƒrjakasyˆva ma¤jarã ||yˆmàü vidyàü dhàrayati sa yàvajjãvam ahinà na da÷yate | na cƒsya kàye viùaü kràmati | imàni ca mantrapadàni sarpasya purato na vaktavyàni yatkàraõaü sarpo mriyate || tad yathà | illà | cillà | cakko | bakko | koóà koóeti | nikuruóà nikuruóeti | poóà poóeti | moóà | moóeti | puruóà puruóeti | phaña rahe | phuññaõóa rahe | nàga rahe | nàgaññaõóarahe | sarpa rahe | sarpaññaõóarahe | acche | chala viùa÷àte | ÷ãtavattàle | halale | halale | taõói | taóa | tàói | mala | sphuña | phuñu | svàhà || [ Bendall ed p142 ---> ] iti hi bhikùavo jàïgulyàü vidyàyàü udàhçtàyàü sarvabhåtasamàgate sarvaü tathƒvitathƒnanyathàbhåtaü satyam aviparãtam aviparyastaü | idaü viùam aviùaü bhavatu | dàtàraü gacchatu | daüùñràraü gacchatu | agniü gacchatu | jalaü gacchatu | sthalaü gacchatu | stambhaü gacchatu | kuóyaü gacchatu | bhåmiü saükràmatu | ÷àntiü gacchatu svàhà || corƒdipratãkàre màrãcãü japet || tad yathà | paràkramasi | udayam asi | vairam asi arkam asi | markam asi | vanam asi | antarddhànam asi | pa- [ Cambridge MS f70b ---> ] the me rakùa | utpathe me rakùa | janato me rakùa | caurato me rakùa | ràjato me rakùa | siühato me rakùa | vyàghrato me rakùa | nàgato me rakùa | sarpato me rakùa | sarvato me rakùa | rakùa màü sarvasatvàü÷ ca sarvabhayebhyaþ sarv“pàye s“pasargebhyaþ svàhà || uüvaóili sarvaduùñànàü granthiü vandàmi svàhà || namo ratnatrayàya | namo màrãcyai devatàyai | màrãcyà devatàyà hçdayam àvartayiùyàmi || ta yathà | battàli | badàli | badàli | baràli | varàhamukhi | sarvaduùñànàü nivàraya | bandha mukhaü svàhà || imàm api vidyàm anantajàtismarahetuü mahàprabhàvàü saptapa¤cà÷adakùaràü vidyàdharapiñak“panibaddhàü sarvabhayarakùƒrthaü prayu¤jãta || tad yathà | aññe | baññe | naññe | kunaññe | ñake | ñhake | ñharake | urumati | rurumati | turu | hili mili | sarvaj¤“dupadagga [[DOUBT]] | namo sabbasammasaübuddhàõaü sijjhantu me mantapadàþ svàhà || [ Bendall ed p143 ---> ] eùà rakùƒtmabhàvasya bhaiùajyavasanƒdibhiþ | satvƒrthasmçtipårvakam eva vaktavyà || àtmatçùõ“pabhogàt tu kliùñƒpattiþ prajàyate || sarvaü hi bodhisatven“tsçùñaü sarvasatvebhyaþ || tatra yadi vismçtya paradravyam àtmabharaõatçùõayà paribhuïkte kliùñƒpattim àpadyate | atha vitçùõo anyàsakto và satvakàryam anusmçtya bhuïkte na kliùñàm àpattim àpadyate | paradravyasaüj¤ã svƒrthena bhuïkte steyƒpattim àpadyate | pårƒrgheõa pràtimokùe pàràjiko bhavati | satvasvàmikais tu bhogaiþ satvasvàmikƒivƒtmabhàvaþ saürakùatˆty adoùaþ | na hi dàsasya nityaü svàmikarmavyàpçtasya svadravyam asti yena varteta || uktaü ca dharmasaïgãtisåtre | dàs“pamena bodhisatvena bhavitavyaü sarvasatvakiïkaraõãyapràpaõatayˆti || na cƒikƒntasvàmyarthaparasya dàsasya vyàdhyàdiviklavamateþ svàminam ananuj¤àpyƒpi bhu¤jànasya ka÷ci- [ Cambridge MS f71a ---> ] d doùaþ | nƒpy evaü kurvàõasya bodhisatvasyƒntike kasyacid viditavçttƒntasyƒpy aprasàdo yujyate màtsaryatyàgacittƒparij¤ànàt || na cƒtra nyàye ka÷cit saüdeho yuktaþ | sarv“tsargo hi pårvam eva bhagavatkaõñh“ktyà pratipàditaþ | tathà cƒtmabhàvarakùà satvƒrtham ev“ktà | tasya spaùñƒvabodhƒrtham ayaü nyàyo 'bhiyukto na tu svƒrthƒpekùayˆti || iti ÷ikùàsamuccaye àtmabhàvarakùà ùaùñhaþ paricchedaþ || Copyright (c) 2002 by Jens Braarvig - Oslo