Santideva: Siksasamuccaya
5. Anarthavivarjana

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








śīlapāramitāyām anarthavarjanaṃ pañcamaḥ paricchedaḥ ||

uktaḥ saṃkṣepato 'narthaḥ |

tasya vivarjanaṃ yathâdhyaśayasaṃcodanasūtre |

evaṃvidhânarthaśravaṇabhayabhīrukaiḥ

[ Cambridge MS f54a ---> ]

ādikarmikabodhisatvaiḥ samādānāni yathā gṛhītāni tathā kāryaṃ |

evaṃ-

[ Bendall ed p98 ---> ]

hi tair uktaṃ |

ete vayaṃ bhagavann adyâgreṇa tathāgatasya purataḥ |

evaṃ samādānaṃ kurmaḥ |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vâpattyā codayiṣyāmo bhūtena vâbhūtena vā visaṃvādito 'smābhis tathāgato 'rhan samyaksaṃbuddho bhavet |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalam avamanyemâvarṇaṃ câsya bhāṣema visaṃvādito 'smābhis tathāgato bhaved arhan samyaksaṃbuddhaḥ |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vā pañcabhiḥ kāmaguṇaiḥ krīḍantaṃ paricārayantaṃ daṣṭvâprasādaṃ kuryāma vilekhaṃ vā cittasyôtpādayemâgauravaṃ vôtpādayema na ca tatra śāstṛsaṃjñām utpādayema |

visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa mitrakulabhikṣād akulanidānaṃ bodhisatvayānikānāṃ pudgalānāṃ kāyapīḍāṃ cittapīḍāṃ vā kuryāma visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalaṃ dṛṣṭvâikenâpy amanojñavacanenâbhāṣema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa triskṛtvo rātreḥ triskṛtvo divasya bodhisatvayānikaṃ pudgalaṃ na namasyema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇâsya vratasamādānasya kṛtaśo rājyapratilambhaṃ vā dhanapratilambhaṃ vā kāyajīvitaṃ vā na parityajema

[ Cambridge MS f54b ---> ]

visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā pudgalam avamanyema |

vayaṃ viśiṣṭatarā nâite iti visaṃvādito 'smābhis tathāgato bhavet |saced vayaṃ bhagavan nīcacittāś caṇḍālasadṛśacittā na viharema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇâtmānam utkarṣayema paraṃ vā paṃsayema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa vyāpādavigrahabhayād yojanaṃ vā yojanaśataṃ vā na palāyemêritāḥ samānā visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa śīlavantam ātmānaṃ pratijānīma bahuśrutaṃ vā dhutaguṇinaṃ vânyatarânyatareṇa vā guṇenâtmānam udbhāvayema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa praticchannakalyāṇā vivṛtapāpā na viharema visaṃvādito 'smābhis tathāgato bhaved arhan samyaksaṃbuddhaḥ ||

pe ||

tatra bhagavān maitreyaṃ bodhisatvaṃ mahāsatvam āmantrayate sma |

karmâvaraṇaṃ maitreya

[ Bendall ed p99 ---> ]

kṣapayitukāmena kulaputreṇa vā kuladuhitrā vâivaṃ samādānaṃ kartavyaṃ yathâibhiḥ kulaputraiḥ kṛtam iti ||

sarvadharmâpravṛttinirdeśe 'py āha ||

tṛṣkṛtva rātriṃ divasaṃ tathâiva |

sa bodhisatvān praṇameta mūrdhnā |

teṣāṃ na kiñcit skhalitaṃ gaveṣet |

careta caryāṃ hi sadā yathêṣṭam ||

paśyed yadā kāmaguṇai ramantaṃ |

na tasya kiñcit skhalitaṃ gaveṣet |

guṇair anantāṃ vara bodhicaryāṃ |

eṣo 'pi kālena hitāṃ spṛśeta ||

yuktyânupūrvyā kriyayânupūrvyā |

bhavej jino nâiva hi ekavācā |

bahukalpakoṭyo niyutāni câiṣa |

sannāhasaṃprasthitanā-

[ Cambridge MS f55a ---> ]

ny abhāvī ||

atrâivâha |

ye kulaputrâivaṃrūpeṇa karmâvaraṇenânarthikāḥ |

tair na dvitīyasya bodhisatvasya sarvacaryāsu vipratipattavyaṃ |

sarvāḥ kriyās tasya vimoktavyāḥ |

evaṃ cittam utpādayitavyaṃ |

nâhaṃ paracittaṃ jāne durvijñeyā satvacaryā |

idaṃ ca khalu kulaputrârthavaśaṃ saṃpaśyaṃs tathāgatâivaṃ-

[ Bendall ed p100 ---> ]

dharmaṃ deśayati |

na pudgalena pudgalaḥ pramātavyaḥ ||

ahaṃ vā pudgalaṃ pramiṇuyāṃ yo vā syān mādṛśaḥ ||

yaḥ kulaputrâtmānaṃ rakṣitukāmas tena na kasyacic caryā vivecayitavyā |

na pareṣāṃ vikuṭṭanā kartavyā |

ayam īdṛśo 'yam īdṛśêti |

buddhadharmâbhiyuktena bhavitavyaṃ rātriṃ divaṃ dharmapaliguddhamānasenêti ||

tathā kṣitigarbhasūtre 'pi kathitaṃ |

atha tāvad eva bahūni śatasahasrāṇi vidvāṃsaḥ satvôtthāyâsanād yena bhagavāṃs tenâñjaliṃ praṇamyâivam āhuḥ |

vayaṃ bhadanta bhagavataḥ puratâivaṃ praṇidhānaṃ kurmaḥ yāvac ciraṃ vayaṃ bhadanta bhagavan saṃsāre saṃsarema tāvan mātra pratilabdhakṣāntikāmā rājasthānaṃ pratilabhema |

mâmātyasthānaṃ |

mā nagarajyeṣṭhasthānaṃ |

mā grāmajyeṣṭhasthānaṃ |

mā nigamajyeṣṭhasthānaṃ |

mā purohitajyeṣṭhasthānaṃ mā bhaṭṭajyeṣṭhasthānaṃ |

yāvan mā sârthavāhajyeṣṭhasthānaṃ |

môpādhyāyajyeṣṭhasthānaṃ |

mā śramaṇajyeṣṭhasthānaṃ |

mā gṛhapatijyeṣṭhasthānaṃ |

mā kuṭumbijyeṣṭhasthānaṃ yāvat sarvaśo vayaṃ mā satvānām adhipatisthānaṃ pratilabhema yāvan na kṣāntipratilabdhāḥ syāma |

yato nidānaṃ vayam evaṃrūpam atigāḍhaṃ karma buddhānāṃ śāsanam ākṣipema |

iti vistaraḥ ||

candrapradīpasūtre 'py anarthavivarjanam uktam |

nâsti pāpam akartavyaṃ kumārā teṣu bheṣyati |

mā tehi saṃsta-

[ Cambridge MS f55b ---> ]

vaṃ sārddhaṃ kuryāḥ tvaṃ kāli paścime ||

ālape saṃlapeyyāsi kuryāsī teṣv agauravaṃ |

ānālīnaḥ satkareyyāsy agrabodhayi kāraṇāt ||

[ Bendall ed p101 ---> ]

varṣâgraṃ paripṛcchitvā yas te vṛddhataro bhavet |

kuryāsi gauravaṃ tatra śirasā pādavandanaiḥ ||

na teṣāṃ skhalitaṃ paśyed bodhimaṇḍaṃ vipaśyatāṃ |

pratighātaṃ na janayet maitracittaḥ sadā bhavet ||

yady eṣāṃ skhalitaṃ paśyed doṣāṃs teṣāṃ na kīrtayet |

yādṛśaṃ kāhiti karma tādṛśaṃ lapsyate phalaṃ ||

smitena mukhacandreṇa vṛddheṣu navakeṣu ca |

pūrvâbhāṣī bhaven nityaṃ hatamānaś ca sarvataḥ ||

cīvaraiḥ piṇḍapātaiś ca kuryāt teṣām anugrahaṃ |

evaṃ cittaṃ pradadhyās tvaṃ sarve bheṣyanti nāyakā |

iti ||

yasya ca bodhicittôtpādike gauravaṃ prasādaś ca nôtpadyete |

tena svadurgatiprapātabhayarakṣârthaṃ dṛṣṭâdṛṣṭaprāmodyânubhavanârthaṃ svacittakaluṣaprasādanârthaṃ cittakalyatācittakarmaṇyatāpratilābhârthaṃ ca yathâryagaṇḍavyūhe bodhicittôtpādikaguṇā bhagavadāryamaitreyeṇâcāryasudhanam adhikṛtyôdbhāvitās tathā bhāvayitavyāḥ ||

eṣa dṛṣṭva jaravyādhipīḍitān prāṇino duṣkhaśatair upadrutān |

janmamṛtyubhayaśokatāpitān teṣârthi carate krpâśayaḥ ||

duṣkhayantraparipīḍitaṃ jagat dṛṣṭva pañcagaticakramaṇḍale |

jñānavajramayam eṣa te dṛḍhaṃ duṣkhayantragaticakrabhedanaṃ ||
[ Bendall ed p102 ---> ]

rāgadoṣatṛṇakhāṇukaṇṭakaṃ dṛṣṭisaṃgabahu kakṣasaṃkulam |

satvakṣetrapariśodhanârthikaḥ prajñalāṅgaladṛḍhaṃ gaveṣate ||

mohavidyagahanâśayaṃ jagat prajñacakṣuhata naṣṭadaiśikaṃ |

tasya kṣema diśa-

[ Cambridge MS f56a ---> ]

daiśikaḥ prabhuḥ sârthavāha jagato bhaviṣyati ||

kṣāntidharmatrivimokṣavāhano jñānakhaḍga ripukleśadharṣakaḥ |

śūrasūtâbhayasya dāyako daiśako hi jagato bhaviṣyati ||

dharmanāva samudānayaty ayaṃ jñānasāgarapathe suśikṣitaḥ |

śāntiratnavaradvīpanāyakaḥ karṇadhāra tribhavârṇave 'yam ||

jñānaraśmipraṇidhānamaṇḍalaḥ sarvasatva bhavanâvabhāsakaḥ |

dharmadhātugagane samudgato buddhasūrya samudeśyate 'yam ||

maitricandanasamādhiśītalaḥ sarvasatvasama cittasuprabhaḥ |

śukladharmaparipūrṇamaṇḍalo buddhacandra samudeśyate 'yam ||

āśaye dṛḍhatale pratiṣṭhito bodhicaryânupūrvôdgataḥ |

sarvadharmaratanâkaro hy ayaṃ jñānasāravaro bhaviṣyati ||

bodhicittabhujagêndrasaṃbhavo dharmadhātugagane samudgataḥ |

[ Bendall ed p103 ---> ]

dharmameghayugapatpravarṣaṇaḥ sarvaśuklaphala śasyavardhanaḥ ||

śuddhi vartti trimalattamo 'py ahaṃ maitrisneha smṛtibhājanaṃ dṛḍham |

bodhicittavimalâgnisuprabham dharmadīpa samujjvālayiṣyati ||

bodhicittakalalaḥ kṛpârbudo maitrapeśir acalâśayo ghanaḥ |

bodhi aṅgam anupūrvasaṃbhavo buddhagarbhâyu saṃpravardhate ||

puṇyagarbham abhivarddhayiṣyati prajñagarbham abhiśodhayiṣyati |

jñānagarbha samudeśyate 'yaṃ yādṛśaḥ praṇidhigarbhasaṃbhavaḥ ||

īdṛśāḥ karuṇamaitradharmitāḥ satvamocana matī hitâśayāṃ |

durlabhā jagi sdevamānuṣe yādṛśo 'yu viśuddhamānasaḥ ||

īdṛśâśayasumūlasaṃsthito īdṛśo dṛḍhaprayogavarddhitaḥ |

īdṛśas tribhavachādanaprabho jñānavṛkṣaphaladaḥ sudurlabhaḥ ||

eṣa sarvaguṇasaṃbhavârthikaḥ sarvadharmaparipṛ-

[ Cambridge MS f56b ---> ]

cchanârthikaḥ |

sarvasaṃśayavidāraṇârthikaḥ sarvamitra bhajate 'tandritaḥ ||

[ Bendall ed p104 ---> ]

eṣa mārakalikleśasūdano eṣa dṛṣṭimalakleśaśodhanaḥ |

eṣa sarvajagamokṣaṇôdyato eṣa te sada viśeṣa paṇḍitaḥ ||

eṣa durgati viśodhayiṣyati svargamārgam upadarśayiṣyati |

mokṣamārgam upaneṣyate jagad yādṛśe guṇapathe pratiṣṭhitaḥ ||

eṣa sarvataduṣkhamocako |

eṣa sarvagatisaukhyadāyakaḥ |

eṣa sarvabhayapāśachedako |

bheṣyate bhagavatīnisūdana |

iti ||

evam anayā bhāvanayânarthavivarjanaṃ sukaraṃ bhavati |

tathâdhyāśayasañcodanasūtre 'py anarthavivarjanam uktaṃ |

caturbhir maitreya dharmaiḥ samanvāgato bodhisatvayānikaḥ pudgalaḥ paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne 'kṣato 'nupahataḥ svastinā parimokṣyate ||

katamaiś caturbhiḥ |

ātmaskhalitapratyavekṣaṇatayā |

pareṣāṃ bodhisatvayānikānāṃ pudgalānām āpattyacodanatayā |

mitrakulabhikṣād akulânavalokanatayā |

amanaskavacanaprativiramaṇatayā |

ebhir maitreya caturbhir iti pūrvavat ||

aparaiś caturbhiḥ |

katamaiḥ |

alpaśrutasatvaparivarjanatayā |

parṣadanupādānatayā |

prāntaśayyâsananiṣevaṇatayā ca |

ātmadamaśamathayogam anuyuktatayā ca |

ebhiś caturbhir iti vistaraḥ ||

punar atrâivâha |

ādikarmikeṇa maitreya bodhisatvena prajñābalâdhānaprāptena lābhasatkāraparivarjitena lābhasatkāradoṣadarśinā bhavitavyaṃ ||

pe ||

saṃgaṇikârāmaparivarjitena saṃga-

[ Bendall ed p105 ---> ]

ṇikârāmadoṣadarśinā bhavitavyaṃ |

bhāṣyârāmaparivarjitena bhāṣyârāmadoṣadarśi-

[ Cambridge MS f57a ---> ]

nā bhavitavyaṃ |

nidrârāmavarjitena nidrârāmadoṣadarśinā bhavitavyaṃ |

karmârāmavarjitena karmârāmadoṣadarśinā bhavitavyaṃ |

prapañcârāmavarjitena prapañcârāmadoṣadarśinā bhavitavyaṃ ||

pe ||

iha maitreya bodhisatvena mahāsatvena rāgasaṃjanano lābhasatkāraḥ pratyavekṣitavyaḥ |

smṛtividhvaṃsanakaro lābhasatkāraḥ pratyavekṣitavyaḥ |

lābhâlābhatayônnāmâvanāmakaro lābhasatkāraḥ pratyavekṣitavyaḥ |

mohôtpādano lābhasatkāraḥ pratyavekṣitavyaḥ |

kulamātsaryâdhyavasāno lābhasatkāraḥ pratyavekṣitavyaḥ |

ātmârthaniṣpādanatayā śāṭhyôtpādano lābhasatkāraḥ pratyavekṣitavyaḥ |

caturāryavaṃśaparivarjanatayâhrīkyânapatrāpyasaṃjanano lābhasatkāraḥ pratyavekṣitavyaḥ |

evaṃ sarvabuddhânanujñāno lābhasatkāraḥ pratyavekṣitavyaḥ |

mānamadôtpādano lābhasatkāraḥ pratyavekṣitavyaḥ |

gurūṇām avamānano lābhasatkāraḥ |

mārapakṣo lābhasatkāraḥ |

ekântapramādamūlaḥ kuśalamūlâpaharaṇo lābhasatkāraḥ |

vidyuccakrâśanisadṛśo lābhasatkāraḥ |

bahupaligodhapaliguddho mitrakulabhikṣād akulâvalokano daurmanasyasaṃjananaḥ |

buddhivibhrāmaṇo lābhasatkāraḥ priyavastupariṇāmanatayā śokabhājano lābhasatkāraḥ |catuḥsmṛtyupasthānasaṃmoṣaṇaḥ śukladharmadurbalīkaraṇaḥ catuḥsamyakprahāṇaparihāṇakaraṇo lābhasatkāraḥ |

ṛddhyabhijñāparihāṇakaraṇaḥ |

pūrvaṃ satkārapaścād asatkārakaraṇaḥ |

amitrasatkaraṇamitraprahāṇo lābhasatkāraḥ |

parâbhisaṃdhānatayā gaṇikāsadṛśaḥ |

dhyana-

[ Cambridge MS f57b ---> ]

apramāṇaparivarjanaḥ |

narakatiryagyoniyamalokaprapātano lābhasatkāraḥ |

devadattôdrakasamācāro lābhasatkāraḥ pratyavekṣitavyaḥ ||

[ Bendall ed p106 ---> ]

ime evaṃrūpā maitreya lābhasatkāre ādīnavā ye bodhisatvena pratyavekṣitavyāḥ |

pratyavekṣya câlpêcchatāyāṃ rantavyaṃ na paritaptavyaṃ |

tat kasya hetoḥ |

alpêcchasya hi maitreyêmae evaṃrūpā doṣā na bhavanti na câsyântarāyā bhavanti buddhadharmāṇāṃ |

anirviṇṇaś ca bhavati gṛhipravrajitebhyaḥ |

anurakṣaṇīyaś ca bhavati devamanuṣyāṇāṃ pariśuddhâśayasthitaḥ |

asaṃtrastaś ca bhavati sarvadurgatinipātebhyaḥ |

anabhibhūtaś ca bhavati tarjanāvigataḥ |

asaṃhāryaś ca bhavati māraviṣayavimuktaḥ |

adharṣaṇīyaś ca bhavati sarvavyasanaiḥ |

abhilaṣaṇīyaś ca bhavati devamanuṣyāṇāṃ dhyānâbhyāsâvasthitaḥ [[DOUBT]] |

spaṣṭaś ca bhavati māyāśāṭhyaprahīṇo 'pramattaś ca bhavati pañcakāmaguṇadoṣadarśī yathāvādī tathākārī bhavaty āryavaṃśe sthitaḥ |

abhilaṣitaś ca bhavati vidvadbhiḥ sabrahmacāribhiḥ |

imāṃ maitreyâivaṃrūpām anuśaṃsāṃ viditvā paṇḍitena bodhisatvenâdhyāśayenâlpêcchatāyāṃ rantavyaṃ |

alpêcchatâsevitavyā sarvalābhasatkaraprahāṇāyêti ||

saṃgaṇikām adhikṛtyâha |

vijahya rāgaṃ vijahya doṣaṃ na tiṣṭhate saṃgaṇikāsu yogī |

bhavaty asau tatpravaṇas tannimnaḥ |

etena doṣeṇa ratiṃ na kuryāt |

auddhatya hāsyaṃ ca tathā vitarkā |

bhavanty amī saṃgaṇikāsu sarve ||

saṃkīrṇacārī hi bhavaty asaṃvṛtaḥ |

karoti yaḥ saṃgaṇikām asārām ||

lokasya mantreṣu ramanti bālā |

hīyanti cêhâgrakathāsu bālāḥ |

[ Bendall ed p107 ---> ]

pradoṣa vardhenti vitarkôtsadā |

etena doṣeṇa na tatra rājate ||

na vardhate câpi śrutena bhikṣuḥ |

ayuktamantreṣu ratiṃ janitvā |

tasmāt

[ Cambridge MS f57b ---> ]

parityajyâyuktamantrān |

dharme ratiṃ vindatha nityakālam ||

sahasraśo 'ṣṭhāni mayā svakāni |

tyaktāni bodhiṃ pratikāṅkṣa tarhi |

na câsmi tṛptaḥ śṛṇumāna dharmaṃ |

te khedam eṣyanti śṛṇonta dharmam ||

sarveṇa sarvaṃ parivarjanīyā |

ayuktamantrāś câśiṣṭamantrāḥ |

dharme vare tatra ratiṃ janetha |

yo durlabhaḥ kalpaśatair anekaiḥ ||

vane vasantena guṇârthikena |

parasya doṣā na hi vīkṣitavyāḥ |

ahaṃ viśiṣṭo 'ham eva śreṣṭho |

nâiva cittaṃ samupādanīyam ||

[ Bendall ed p108 ---> ]

mado 'yaṃ sarvapramādamūlo |

na hīnabhikṣū avamanyitavyāḥ |

anupūrvâiṣo iha śāsanasya |

nâikena janmena labhate bodhim ||

atrêva bhāṣyârāmam adhikṛtyâha |

agauravo bhoti śrutena matto |

vivādamantreṣu niviṣṭa bhoti |

muṣitaśrutiś câpi asaṃprajanyo |

bhāṣye ramantasya

[ Cambridge MS f58b ---> ]

ime hi doṣāḥ ||

adhyātmacintâtta [[DOUBT]] sudūra bhotī |

cittaṃ na kāyaś ca prasanna bhoti |

unnāmanāmāni bahūni gacchatī |

bhāṣye ramantasyême hi doṣāḥ ||

saddharmacittāt tu praṇaṣṭu bālāḥ |

sukarkaśo bhoti asnigdhacittaḥ |

vipaśyanāyāḥ śamathāc ca dūre |

bhāṣye ramantasyême hi doṣāḥ ||

agauravo bhoti sadā gurūṇāṃ |

[ Bendall ed p109 ---> ]

paligodhamantreṣu ratiṃ janitvā |

asārasthāyī parihīṇaprajño |

bhāṣye ramantasyême hi doṣāḥ ||

amānito devaguṇaiḥ sa bhoti |

nâpy asya tasmin spṛha saṃjananti |

pratisaṃvidāto bhavatī vihīno |

bhāṣye ramantasyême hi doṣāḥ ||

paribhāṣyate câpi sa paṇḍitebhiḥ |

ye kacid astī pṛthakāyasākṣī [[DOUBT]] |

nirarthakaṃ jīvitu tasya bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

sa śocate kālu karotu bālaḥ |

pratipatti hīno 'smi kim adya kuryāṃ |

suduṣkhito bhoti alabdhagādho |

bhāṣye ramantasyême hi doṣāḥ ||

calâcalo bhoti tṛṇaṃ yathêritaṃ |

vicikitsate evam asau na saṃśayaḥ |

na tasya jātū dṛḍha buddhi bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

[ Bendall ed p110 ---> ]

naṭā yathā tiṣṭhati raṅgamadhye |

anyāna śūrāṇa guṇān prabhāṣate |

svayaṃ ca bhotī pratipattihīno |

bhāṣye ramantasyême hi doṣāḥ ||

śaṭhaś ca so bhoti laghunirāśaḥ |

punaḥ punaś cârabhate vivādam |

so dūrato āryadharmasya bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

saṃhṛṣyate satkrṭâlpasthāmaḥ |

prakampate viprakṛto 'jānī |

kapir yathā cañcalacitta bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

pe ||

ramitva bhāṣyasmi ciraṃ pi kālaṃ |

na vindate prītim ihâtmasaukhyaṃ |

varaṃ hi ekasya padasya cintanā |

prītiṃ pade yatra labhed anantam ||

nêkṣutvace sāram ihâsti kiñcin |

madhye 'sti tatsāra supremaṇīyaḥ |

bhuktvā tvacaṃ nêha punaḥ saśakyaṃ |

labdhuṃ nareṇêkṣurasaṃ pradhānam ||

[ Bendall ed p111 ---> ]

yathā tvacaṃ tadvad avaihi bhāṣyaṃ |

yathā rasas tadvad ihârthacintā [[DOUBT]] |

tasmād dhi bhāṣye tu ratiṃ vihāya |

cintethârthaṃ sadâpramattāḥ ||

nidrârāmam adhikṛtyâha |

mahac ca so vardhati mohajālaṃ |

vicikitsako bhoti sa dṛṣṭiprāptaḥ ||

dṛṣṭīkṛtāny asya bahūni bhontī |

yasmāna middhe 'bhiratiṃ prayāti ||

prajñā ca teṣāṃ bhavatī sudurbalā |

parihīyate buddhi na tasya bhoti |

jñānāc ca so hīyati nityakālaṃ |

yasmāna middhe 'bhiratiṃ prayāti ||

kusīdâjño 'laso 'prajño 'manuṣyâvatāra labhenti tasya |

viheṭhayante ca vane vasantaṃ yasmāna middhe 'bhiratiṃ prayāti ||

kuśalena cittena sadânarthiko |

dharme ca chando na hi bhoti tasya |

adharmakāyaś ca sa bhoti bhūyo yasmāna middhe 'bhiratiṃ prayāti ||

saddharmachandena vihīnamūḍhaḥ parihoyate sarvaguṇehi bā-

[ Cambridge MS f59a ---> ]

laḥ |

śuklaṃ ca ghāteti tamo 'dhigacchatī |

[ Bendall ed p112 ---> ]

yasmāna middhe 'bhiratiṃ prayāti ||

aviśārado bhoti pralīnacittaḥ |

prāmodya tasyô bhavatī na nityaṃ |

nidrayâpagrastaḥ śithilâṅga bhotī |

yasmāna middhe 'bhiratiṃ prayāti ||

ātmā tu jñātvā ca kusīdaprāptaḥ īrṣyāyate vīryabalair upetān |

vīryânvitānāṃ câvarṇa bhāṣate yasmāna middhe 'bhiratiṃ prayāti ||

pe ||

yat sarvaduṣkhasya tamasya nāśanaṃ |

apāyaparivarjanatayā mūlaṃ |

sarvehi buddhair hi sadā praśastaṃ |

taṃ vīryam āryaṃ satataṃ bhajasva ||

karmârāmam adhikṛtyâha ||

sudurvaco bhoti gurūbhi coditaḥ |

pradakṣiṇaṃ gṛhṇati nânuśāsanaṃ |

vipannaśīlaś ca sa bhoti kṣipraṃ |

doṣâmī karmarate bhavanti ||

utkaṇṭhito bhoti sa nityakālaṃ |

gṛhasthakarmāṇi sadā vicintayan |

dhyānaprahāṇaiś ca na tasya kṛtyaṃ |

doṣâmī karmarate bhavati ||

tīvraś ca saṃjāyati tasya rāgo |

rasâraseṣu grasitaḥ sa mūrcchitaḥ |

[ Bendall ed p113 ---> ]

na tuṣyate 'sāv itarêtareṇa |

doṣâmī karmarate bhavanti ||

mahatyā ca bhotī pariṣāya tuṣṭho |

sa duṣkhito bhoti tayā vihīnaḥ |

saṃkīrṇa bhotī sayathêha gardabho |

doṣâmī karmarate bhavanti ||

pe ||

divā ca rātrau cânanyacitto |

bhakte ca coḍe ca bhavaty abhīkṣṇaṃ |

svanarthiko bhoti guṇaiḥ sa sarvadā |

doṣâmī karmarate bhavanti ||

kṛtyāny asau pṛcchati laukikāni |

ayuktamantraiś ca ratiṃ prayāti |

yuktaiś ca mantraiḥ sa na vindate ratiṃ |

doṣâmī karmarate bhavanti ||

pe ||

atha khalu maitreyo bodhisatvo mahāsatvo bhagavantam etad avocat |

suparīttaprajñās te bhagavan bodhisatvā bhaviṣyanti vihīnaprajñā ye 'gradharmān varjayitvā hīnāni karmāṇy ārapsyante ||

evam ukte bhagavān maitreyaṃ bodhisatvaṃ mahāsatvam etad avocat |

evam etan maitreya |

evam etad yathā vadasi

[ Cambridge MS f59b ---> ]

suparīttaprajñās te bodhisatvā bhaviṣyanti ye 'gradharmān parivarjayitvā hīnāni karmāṇy ārapsyante |

api tv ārocayāmi te maitreya prativedayāmi te |

na te bodhisatvās tathāgata-

[ Bendall ed p114 ---> ]

śāsane pravrajitā yeṣāṃ nâsti yogo nâsti dhyānaṃ nâsti prahāṇaṃ nâsty adhyayanaṃ nâsti bāhuśrutyaparyeṣṭiḥ |

api tu maitreya dhyānaprahāṇaprabhāvitaṃ tathāgataśāsanaṃ jñānasaṃskṛtaṃ jñānasamāhitaṃ abhiyogaprabhāvitaṃ |

na gṛhikarmântavaiyāpṛtyaprabhāvitaṃ |

ayuktayogānām etat karma saṃsārâbhiratānāṃ yad uta vaiyāpṛtyaṃ laukikakṛtyapaligodhaḥ |

na tatra bodhisatvena spṛhôtpādayitavyā |

sacen maitreya vaiyāpṛtyâbhirato bodhisatvaḥ saptaratnamayaiḥ stūpair imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ pūrayet |

nâhaṃ tenârādhito bhaveyaṃ na mānito nâpi satkṛtaḥ ||

pe |

tatra jambūdvīpaḥ pūritaḥ syād vaiyāpṛtyakarair bodhisatvaiḥ |

sarvais tair ekasyôddeśasvâdhyāyâbhiyuktasya bodhisatvasyôpasthānaparicaryā karaṇīyā |

jambūdvīpapramāṇaiś côddeśasvâdhyāyâbhiyuktair bodhisatvair ekasya pratisaṃlayanâbhiyuktasya bodhisatvasyôpasthānaparicaryā kartavyā ||

pe ||

tat kasya hetoḥ |

duṣkaram etat karma yad uta prajñākarma |

uttaraṃ niruttaraṃ sarvatrailokyaprativiśiṣṭam abhyudgataṃ tasmāt tarhi maitreya bodhisatvena yogârthikena vīryam ārabdhukāmena prajñāyām abhiyoktavyam iti ||

prapañcârāmam adhikṛtyâha |

aṣṭâkṣaṇā tasya na bhonti dūre |

kṣaṇasaṃpadā tasya na bhoti śreṣṭhā |

ete 'narthā sya bhavanti nityaṃ |

doṣâmī tasya prapañcacāriṇaḥ ||

pe ||

doṣān imān samyag avetya paṇḍitaḥ sarvān prapañcān parivarjīta |

sulabhânarthā hi prapa-

[ Cambridge MS f60a ---> ]

ñcacāriṇaḥ |

tasmāt prapañcena na saṃvaseta ||

[ Bendall ed p115 ---> ]

yāyāc chataṃ yojanakaṃ paraṃ varaṃ |

yatra prapañco stiya vigraho vā |

na tatra vāsaṃ na niketu kuryān muhūrttamātraṃ stiya yatra kleśaḥ ||

nârthârthikāḥ pravrajitā guṇârthikā |

mā vigraha kurvatha dustacittāḥ |

na vo 'sti kṣetraṃ na kṛṣir vaṇijyā |

syur yasyârthāya prapañcâite ||

na putra dhītā na ca vo 'sti bhāryā |

na câsya mitraṃ na ca bandhuvargaḥ |

dāsyo na dāsā na cêśvaratvaṃ |

mā vigrahaṃ kurvatha pravrajitvā ||

kāṣāyavastrāṇi gṛhītva śraddhayā |

śāntapraśāntair hi niṣevitāni |

śāntapraśāntôpaśānta bhotha |

prapañca varjitva janetha kṣāntim ||

āśīviṣān rakṣatha raudracittān |

narakāś ca tiryag viṣayo yamasya |

prapañcacārasya na bhonti dūre |

tasmād dhi kṣāntau janayeta vīryam ||

pe ||

imena yogena labheta śuddhiṃ |

kṣapayitva karmâvaraṇaṃ aśeṣaṃ |

dharṣeti māraṃ sacalaṃ savāhanaṃ yo dhīru tasyâiva janeti kṣāntim |

iti ||

[ Bendall ed p116 ---> ]

saṃkṣepatas tatrânarthavivarjanam uktaṃ |

tasmāt tarhi maitreya bodhisatvayānikena kulaputreṇa vā kuladuhitrā vā paścimāyāṃ pañcaśatyāṃ saddharmapralope vartamāne 'kṣatanânupahatena svastinā parimoktukāmena sarvakarmâvaraṇāni kṣapayitukāmenâsaṃsargâbhiratena bhavitavyam araṇyavanaprāntavāsinânabhiyuktasatva parivarjitenâtmaskhalitagaveṣiṇā paraskhalitâgaveṣiṇā tuṣṇībhāvâbhiratena prajñāpāramitāvihārâbhiratenêti ||

āryaratnameghe 'py anarthavarjanam uktaṃ |

tāvat piṇḍāya carati yāvad asya kāryasya prāptir bhavati |

anyatra yeṣu sthāneṣu caṇḍā vā kukkurās taruṇavatsā vā gāvaḥ prakṛtiduḥśīlā vā tiryagyonigatā |

viheṭhanâbhiprāyā vā strīpuruṣadārakadārikā jugupsi-

[ Cambridge MS f60b ---> ]

tāni vā sthānāni |

tāni sarveṇa sarvaṃ varjayatîti ||

anenâitad darśitaṃ bhavati yad dṛṣṭe 'pi bādhākarâivaṃvidhe |

tad avarjayatâpattir bhavatîti ||

atha yad evamādy anarthavarjanam uktaṃ kenâital labhyate sarvaniṣphalasyandavarjanāt |

phalam atra parârthaṃ |

tadarthaṃ yaḥ syando na saṃvartate |

sa niṣphalatvād varjayitavyaḥ ||yathā candrapradīpasūtre kāyasaṃvaramadhye paṭhyate |

na hastalolupo bhavati na pādalolupaḥ hastapādasaṃyatêti ||

tathā daśadharmakasūtre 'pi deśitaṃ hastavikṣepaḥ pādavikṣepo 'dhāvanaṃ paridhāvanaṃ laṅghanaṃ plavanam idam ucyate kāyadauṣṭhulyam iti ||

[ Bendall ed p117 ---> ]

āryadharmasaṃgītisūtre tu yathā bodhisatvānāṃ parârthād anyat karma na kalpate |

tathā spaṣṭam eva paridīpitaṃ yat kiñcid bhagavan bodhisatvānāṃ kāyakarma yat kiñcid vākkarma yat kiñcin manaskarma tat sarvaṃ satvâvekṣitaṃ pravartate mahākaruṇâdhipateyaṃ satvahitâdhiṣṭhānanimittaṃ sarvasatvahitasukhâdhyāśayapravṛttaṃ |

sâivaṃ hitâśayaḥ evaṃ saṃjñībhavati |

sa mayā pratipattiḥ pratipattavyayā sarvasatvānāṃ hitâvahā sukhâvahā ca ||

pe ||

āyataneṣu śūnyagrāmavat pratyavekṣaṇā pratipattiḥ |

na câyatanaparityāgaṃ spṛhayatîti ||

āryagaganagañjasūtre 'py uktaṃ |

tad yathâpi nāma chidrān mārutaḥ praviśati |

evam eva yato yatâiva cittasya chidraṃ bhavati tatas tatâiva māro 'vatāraṃ labhate |

tasmāt sadâchidracittena bodhisatvena bhavitavyaṃ |tatrêyam achidracittatā yad idaṃ sarvâkārajñatāyāḥ śūnyatāyāḥ paripūrir iti ||

kā punar iyaṃ sarvâkāravarôpetā śūnyatā |

yêyaṃ bodhisatvacaryāyâparityāgenâbhyasyamānā |

abhyastā vā |

sarvabhāvaśūnyatā |

eṣā ca ratnacūḍasūtre vistareṇâkhyātā ||

tathâkṣayamatisūtre 'pi darśitaṃ |

pāpakā-

[ Cambridge MS f61a ---> ]

nām akuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayatîty atra prastāve yāni cânyāni punaḥ kānicid anyāny api cittavikṣepakarāṇi yāni samādhiskandhasya vipakṣāya saṃvartante |

ayam ucyate samādhivipakṣaḥ |

yāvad ime ucyante pāpakâkuśalā dharmêti ||

śikṣāsamuccaye śīlapāramitāyām anarthavivarjanaṃ pañcamaḥ paricchedaḥ ||



Copyright (c) 2002 by Jens Braarvig - Oslo