Santideva: Siksasamuccaya 5. Anarthavivarjana Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÷ãlapàramitàyàm anarthavarjanaü pa¤camaþ paricchedaþ || uktaþ saükùepato 'narthaþ | tasya vivarjanaü yathƒdhya÷ayasaücodanasåtre | evaüvidhƒnartha÷ravaõabhayabhãrukaiþ [ Cambridge MS f54a ---> ] àdikarmikabodhisatvaiþ samàdànàni yathà gçhãtàni tathà kàryaü | evaü- [ Bendall ed p98 ---> ] hi tair uktaü | ete vayaü bhagavann adyƒgreõa tathàgatasya purataþ | evaü samàdànaü kurmaþ | saced vayaü bhagavann adyƒgreõa bodhisatvayànikaü pudgalaü gçhiõaü và pravrajitaü vƒpattyà codayiùyàmo bhåtena vƒbhåtena và visaüvàdito 'smàbhis tathàgato 'rhan samyaksaübuddho bhavet | saced vayaü bhagavann adyƒgreõa bodhisatvayànikaü pudgalam avamanyemƒvarõaü cƒsya bhàùema visaüvàdito 'smàbhis tathàgato bhaved arhan samyaksaübuddhaþ | saced vayaü bhagavann adyƒgreõa bodhisatvayànikaü pudgalaü gçhiõaü và pravrajitaü và pa¤cabhiþ kàmaguõaiþ krãóantaü paricàrayantaü daùñvƒprasàdaü kuryàma vilekhaü và cittasy“tpàdayemƒgauravaü v“tpàdayema na ca tatra ÷àstçsaüj¤àm utpàdayema | visaüvàdito 'smàbhis tathàgato bhavet | saced vayaü bhagavann adyƒgreõa mitrakulabhikùàd akulanidànaü bodhisatvayànikànàü pudgalànàü kàyapãóàü cittapãóàü và kuryàma visaüvàdito 'smàbhis tathàgato bhavet | saced vayaü bhagavann adyƒgreõa bodhisatvayànikaü pudgalaü dçùñvƒikenƒpy amanoj¤avacanenƒbhàùema visaüvàdito 'smàbhis tathàgato bhavet | saced vayaü bhagavann adyƒgreõa triskçtvo ràtreþ triskçtvo divasya bodhisatvayànikaü pudgalaü na namasyema visaüvàdito 'smàbhis tathàgato bhavet | saced vayaü bhagavann adyƒgreõƒsya vratasamàdànasya kçta÷o ràjyapratilambhaü và dhanapratilambhaü và kàyajãvitaü và na parityajema [ Cambridge MS f54b ---> ] visaüvàdito 'smàbhis tathàgato bhavet | saced vayaü bhagavann adyƒgreõa ÷ràvakayànikaü và pratyekabuddhayànikaü và pudgalam avamanyema | vayaü vi÷iùñatarà nƒite iti visaüvàdito 'smàbhis tathàgato bhavet |saced vayaü bhagavan nãcacittà÷ caõóàlasadç÷acittà na viharema visaüvàdito 'smàbhis tathàgato bhavet | saced vayaü bhagavann adyƒgreõƒtmànam utkarùayema paraü và paüsayema visaüvàdito 'smàbhis tathàgato bhavet | saced vayaü bhagavann adyƒgreõa vyàpàdavigrahabhayàd yojanaü và yojana÷ataü và na palàyemˆritàþ samànà visaüvàdito 'smàbhis tathàgato bhavet | saced vayaü bhagavann adyƒgreõa ÷ãlavantam àtmànaü pratijànãma bahu÷rutaü và dhutaguõinaü vƒnyatarƒnyatareõa và guõenƒtmànam udbhàvayema visaüvàdito 'smàbhis tathàgato bhavet | saced vayaü bhagavann adyƒgreõa praticchannakalyàõà vivçtapàpà na viharema visaüvàdito 'smàbhis tathàgato bhaved arhan samyaksaübuddhaþ || pe || tatra bhagavàn maitreyaü bodhisatvaü mahàsatvam àmantrayate sma | karmƒvaraõaü maitreya [ Bendall ed p99 ---> ] kùapayitukàmena kulaputreõa và kuladuhitrà vƒivaü samàdànaü kartavyaü yathƒibhiþ kulaputraiþ kçtam iti || sarvadharmƒpravçttinirde÷e 'py àha || tçùkçtva ràtriü divasaü tathƒiva | sa bodhisatvàn praõameta mårdhnà | teùàü na ki¤cit skhalitaü gaveùet | careta caryàü hi sadà yathˆùñam || pa÷yed yadà kàmaguõai ramantaü | na tasya ki¤cit skhalitaü gaveùet | guõair anantàü vara bodhicaryàü | eùo 'pi kàlena hitàü spç÷eta || yuktyƒnupårvyà kriyayƒnupårvyà | bhavej jino nƒiva hi ekavàcà | bahukalpakoñyo niyutàni cƒiùa | sannàhasaüprasthitanà- [ Cambridge MS f55a ---> ] ny abhàvã || atrƒivƒha | ye kulaputrƒivaüråpeõa karmƒvaraõenƒnarthikàþ | tair na dvitãyasya bodhisatvasya sarvacaryàsu vipratipattavyaü | sarvàþ kriyàs tasya vimoktavyàþ | evaü cittam utpàdayitavyaü | nƒhaü paracittaü jàne durvij¤eyà satvacaryà | idaü ca khalu kulaputrƒrthava÷aü saüpa÷yaüs tathàgatƒivaü- [ Bendall ed p100 ---> ] dharmaü de÷ayati | na pudgalena pudgalaþ pramàtavyaþ || ahaü và pudgalaü pramiõuyàü yo và syàn màdç÷aþ || yaþ kulaputrƒtmànaü rakùitukàmas tena na kasyacic caryà vivecayitavyà | na pareùàü vikuññanà kartavyà | ayam ãdç÷o 'yam ãdç÷ˆti | buddhadharmƒbhiyuktena bhavitavyaü ràtriü divaü dharmapaliguddhamànasenˆti || tathà kùitigarbhasåtre 'pi kathitaü | atha tàvad eva bahåni ÷atasahasràõi vidvàüsaþ satv“tthàyƒsanàd yena bhagavàüs tenƒ¤jaliü praõamyƒivam àhuþ | vayaü bhadanta bhagavataþ puratƒivaü praõidhànaü kurmaþ yàvac ciraü vayaü bhadanta bhagavan saüsàre saüsarema tàvan màtra pratilabdhakùàntikàmà ràjasthànaü pratilabhema | mƒmàtyasthànaü | mà nagarajyeùñhasthànaü | mà gràmajyeùñhasthànaü | mà nigamajyeùñhasthànaü | mà purohitajyeùñhasthànaü mà bhaññajyeùñhasthànaü | yàvan mà sƒrthavàhajyeùñhasthànaü | m“pàdhyàyajyeùñhasthànaü | mà ÷ramaõajyeùñhasthànaü | mà gçhapatijyeùñhasthànaü | mà kuñumbijyeùñhasthànaü yàvat sarva÷o vayaü mà satvànàm adhipatisthànaü pratilabhema yàvan na kùàntipratilabdhàþ syàma | yato nidànaü vayam evaüråpam atigàóhaü karma buddhànàü ÷àsanam àkùipema | iti vistaraþ || candrapradãpasåtre 'py anarthavivarjanam uktam | nƒsti pàpam akartavyaü kumàrà teùu bheùyati | mà tehi saüsta- [ Cambridge MS f55b ---> ] vaü sàrddhaü kuryàþ tvaü kàli pa÷cime || àlape saülapeyyàsi kuryàsã teùv agauravaü | ànàlãnaþ satkareyyàsy agrabodhayi kàraõàt || [ Bendall ed p101 ---> ] varùƒgraü paripçcchitvà yas te vçddhataro bhavet | kuryàsi gauravaü tatra ÷irasà pàdavandanaiþ || na teùàü skhalitaü pa÷yed bodhimaõóaü vipa÷yatàü | pratighàtaü na janayet maitracittaþ sadà bhavet || yady eùàü skhalitaü pa÷yed doùàüs teùàü na kãrtayet | yàdç÷aü kàhiti karma tàdç÷aü lapsyate phalaü || smitena mukhacandreõa vçddheùu navakeùu ca | pårvƒbhàùã bhaven nityaü hatamàna÷ ca sarvataþ || cãvaraiþ piõóapàtai÷ ca kuryàt teùàm anugrahaü | evaü cittaü pradadhyàs tvaü sarve bheùyanti nàyakà | iti || yasya ca bodhicitt“tpàdike gauravaü prasàda÷ ca n“tpadyete | tena svadurgatiprapàtabhayarakùƒrthaü dçùñƒdçùñapràmodyƒnubhavanƒrthaü svacittakaluùaprasàdanƒrthaü cittakalyatàcittakarmaõyatàpratilàbhƒrthaü ca yathƒryagaõóavyåhe bodhicitt“tpàdikaguõà bhagavadàryamaitreyeõƒcàryasudhanam adhikçty“dbhàvitàs tathà bhàvayitavyàþ || eùa dçùñva jaravyàdhipãóitàn pràõino duùkha÷atair upadrutàn | janmamçtyubhaya÷okatàpitàn teùƒrthi carate krpƒ÷ayaþ || duùkhayantraparipãóitaü jagat dçùñva pa¤cagaticakramaõóale | j¤ànavajramayam eùa te dçóhaü duùkhayantragaticakrabhedanaü || [ Bendall ed p102 ---> ] ràgadoùatçõakhàõukaõñakaü dçùñisaügabahu kakùasaükulam | satvakùetrapari÷odhanƒrthikaþ praj¤alàïgaladçóhaü gaveùate || mohavidyagahanƒ÷ayaü jagat praj¤acakùuhata naùñadai÷ikaü | tasya kùema di÷a- [ Cambridge MS f56a ---> ] dai÷ikaþ prabhuþ sƒrthavàha jagato bhaviùyati || kùàntidharmatrivimokùavàhano j¤ànakhaóga ripukle÷adharùakaþ | ÷årasåtƒbhayasya dàyako dai÷ako hi jagato bhaviùyati || dharmanàva samudànayaty ayaü j¤ànasàgarapathe su÷ikùitaþ | ÷àntiratnavaradvãpanàyakaþ karõadhàra tribhavƒrõave 'yam || j¤ànara÷mipraõidhànamaõóalaþ sarvasatva bhavanƒvabhàsakaþ | dharmadhàtugagane samudgato buddhasårya samude÷yate 'yam || maitricandanasamàdhi÷ãtalaþ sarvasatvasama cittasuprabhaþ | ÷ukladharmaparipårõamaõóalo buddhacandra samude÷yate 'yam || à÷aye dçóhatale pratiùñhito bodhicaryƒnupårv“dgataþ | sarvadharmaratanƒkaro hy ayaü j¤ànasàravaro bhaviùyati || bodhicittabhujagˆndrasaübhavo dharmadhàtugagane samudgataþ | [ Bendall ed p103 ---> ] dharmameghayugapatpravarùaõaþ sarva÷uklaphala ÷asyavardhanaþ || ÷uddhi vartti trimalattamo 'py ahaü maitrisneha smçtibhàjanaü dçóham | bodhicittavimalƒgnisuprabham dharmadãpa samujjvàlayiùyati || bodhicittakalalaþ kçpƒrbudo maitrape÷ir acalƒ÷ayo ghanaþ | bodhi aïgam anupårvasaübhavo buddhagarbhƒyu saüpravardhate || puõyagarbham abhivarddhayiùyati praj¤agarbham abhi÷odhayiùyati | j¤ànagarbha samude÷yate 'yaü yàdç÷aþ praõidhigarbhasaübhavaþ || ãdç÷àþ karuõamaitradharmitàþ satvamocana matã hitƒ÷ayàü | durlabhà jagi sdevamànuùe yàdç÷o 'yu vi÷uddhamànasaþ || ãdç÷ƒ÷ayasumålasaüsthito ãdç÷o dçóhaprayogavarddhitaþ | ãdç÷as tribhavachàdanaprabho j¤ànavçkùaphaladaþ sudurlabhaþ || eùa sarvaguõasaübhavƒrthikaþ sarvadharmaparipç- [ Cambridge MS f56b ---> ] cchanƒrthikaþ | sarvasaü÷ayavidàraõƒrthikaþ sarvamitra bhajate 'tandritaþ || [ Bendall ed p104 ---> ] eùa màrakalikle÷asådano eùa dçùñimalakle÷a÷odhanaþ | eùa sarvajagamokùaõ“dyato eùa te sada vi÷eùa paõóitaþ || eùa durgati vi÷odhayiùyati svargamàrgam upadar÷ayiùyati | mokùamàrgam upaneùyate jagad yàdç÷e guõapathe pratiùñhitaþ || eùa sarvataduùkhamocako | eùa sarvagatisaukhyadàyakaþ | eùa sarvabhayapà÷achedako | bheùyate bhagavatãnisådana | iti || evam anayà bhàvanayƒnarthavivarjanaü sukaraü bhavati | tathƒdhyà÷ayasa¤codanasåtre 'py anarthavivarjanam uktaü | caturbhir maitreya dharmaiþ samanvàgato bodhisatvayànikaþ pudgalaþ pa÷cimàyàü pa¤ca÷atyàü saddharmavipralope vartamàne 'kùato 'nupahataþ svastinà parimokùyate || katamai÷ caturbhiþ | àtmaskhalitapratyavekùaõatayà | pareùàü bodhisatvayànikànàü pudgalànàm àpattyacodanatayà | mitrakulabhikùàd akulƒnavalokanatayà | amanaskavacanaprativiramaõatayà | ebhir maitreya caturbhir iti pårvavat || aparai÷ caturbhiþ | katamaiþ | alpa÷rutasatvaparivarjanatayà | parùadanupàdànatayà | prànta÷ayyƒsananiùevaõatayà ca | àtmadama÷amathayogam anuyuktatayà ca | ebhi÷ caturbhir iti vistaraþ || punar atrƒivƒha | àdikarmikeõa maitreya bodhisatvena praj¤àbalƒdhànapràptena làbhasatkàraparivarjitena làbhasatkàradoùadar÷inà bhavitavyaü || pe || saügaõikƒràmaparivarjitena saüga- [ Bendall ed p105 ---> ] õikƒràmadoùadar÷inà bhavitavyaü | bhàùyƒràmaparivarjitena bhàùyƒràmadoùadar÷i- [ Cambridge MS f57a ---> ] nà bhavitavyaü | nidrƒràmavarjitena nidrƒràmadoùadar÷inà bhavitavyaü | karmƒràmavarjitena karmƒràmadoùadar÷inà bhavitavyaü | prapa¤cƒràmavarjitena prapa¤cƒràmadoùadar÷inà bhavitavyaü || pe || iha maitreya bodhisatvena mahàsatvena ràgasaüjanano làbhasatkàraþ pratyavekùitavyaþ | smçtividhvaüsanakaro làbhasatkàraþ pratyavekùitavyaþ | làbhƒlàbhatay“nnàmƒvanàmakaro làbhasatkàraþ pratyavekùitavyaþ | moh“tpàdano làbhasatkàraþ pratyavekùitavyaþ | kulamàtsaryƒdhyavasàno làbhasatkàraþ pratyavekùitavyaþ | àtmƒrthaniùpàdanatayà ÷àñhy“tpàdano làbhasatkàraþ pratyavekùitavyaþ | caturàryavaü÷aparivarjanatayƒhrãkyƒnapatràpyasaüjanano làbhasatkàraþ pratyavekùitavyaþ | evaü sarvabuddhƒnanuj¤àno làbhasatkàraþ pratyavekùitavyaþ | mànamad“tpàdano làbhasatkàraþ pratyavekùitavyaþ | guråõàm avamànano làbhasatkàraþ | màrapakùo làbhasatkàraþ | ekƒntapramàdamålaþ ku÷alamålƒpaharaõo làbhasatkàraþ | vidyuccakrƒ÷anisadç÷o làbhasatkàraþ | bahupaligodhapaliguddho mitrakulabhikùàd akulƒvalokano daurmanasyasaüjananaþ | buddhivibhràmaõo làbhasatkàraþ priyavastupariõàmanatayà ÷okabhàjano làbhasatkàraþ |catuþsmçtyupasthànasaümoùaõaþ ÷ukladharmadurbalãkaraõaþ catuþsamyakprahàõaparihàõakaraõo làbhasatkàraþ | çddhyabhij¤àparihàõakaraõaþ | pårvaü satkàrapa÷càd asatkàrakaraõaþ | amitrasatkaraõamitraprahàõo làbhasatkàraþ | parƒbhisaüdhànatayà gaõikàsadç÷aþ | dhyana- [ Cambridge MS f57b ---> ] apramàõaparivarjanaþ | narakatiryagyoniyamalokaprapàtano làbhasatkàraþ | devadatt“drakasamàcàro làbhasatkàraþ pratyavekùitavyaþ || [ Bendall ed p106 ---> ] ime evaüråpà maitreya làbhasatkàre àdãnavà ye bodhisatvena pratyavekùitavyàþ | pratyavekùya cƒlpˆcchatàyàü rantavyaü na paritaptavyaü | tat kasya hetoþ | alpˆcchasya hi maitreyˆmae evaüråpà doùà na bhavanti na cƒsyƒntaràyà bhavanti buddhadharmàõàü | anirviõõa÷ ca bhavati gçhipravrajitebhyaþ | anurakùaõãya÷ ca bhavati devamanuùyàõàü pari÷uddhƒ÷ayasthitaþ | asaütrasta÷ ca bhavati sarvadurgatinipàtebhyaþ | anabhibhåta÷ ca bhavati tarjanàvigataþ | asaühàrya÷ ca bhavati màraviùayavimuktaþ | adharùaõãya÷ ca bhavati sarvavyasanaiþ | abhilaùaõãya÷ ca bhavati devamanuùyàõàü dhyànƒbhyàsƒvasthitaþ [[DOUBT]] | spaùña÷ ca bhavati màyà÷àñhyaprahãõo 'pramatta÷ ca bhavati pa¤cakàmaguõadoùadar÷ã yathàvàdã tathàkàrã bhavaty àryavaü÷e sthitaþ | abhilaùita÷ ca bhavati vidvadbhiþ sabrahmacàribhiþ | imàü maitreyƒivaüråpàm anu÷aüsàü viditvà paõóitena bodhisatvenƒdhyà÷ayenƒlpˆcchatàyàü rantavyaü | alpˆcchatƒsevitavyà sarvalàbhasatkaraprahàõàyˆti || saügaõikàm adhikçtyƒha | vijahya ràgaü vijahya doùaü na tiùñhate saügaõikàsu yogã | bhavaty asau tatpravaõas tannimnaþ | etena doùeõa ratiü na kuryàt | auddhatya hàsyaü ca tathà vitarkà | bhavanty amã saügaõikàsu sarve || saükãrõacàrã hi bhavaty asaüvçtaþ | karoti yaþ saügaõikàm asàràm || lokasya mantreùu ramanti bàlà | hãyanti cˆhƒgrakathàsu bàlàþ | [ Bendall ed p107 ---> ] pradoùa vardhenti vitark“tsadà | etena doùeõa na tatra ràjate || na vardhate cƒpi ÷rutena bhikùuþ | ayuktamantreùu ratiü janitvà | tasmàt [ Cambridge MS f57b ---> ] parityajyƒyuktamantràn | dharme ratiü vindatha nityakàlam || sahasra÷o 'ùñhàni mayà svakàni | tyaktàni bodhiü pratikàïkùa tarhi | na cƒsmi tçptaþ ÷çõumàna dharmaü | te khedam eùyanti ÷çõonta dharmam || sarveõa sarvaü parivarjanãyà | ayuktamantrà÷ cƒ÷iùñamantràþ | dharme vare tatra ratiü janetha | yo durlabhaþ kalpa÷atair anekaiþ || vane vasantena guõƒrthikena | parasya doùà na hi vãkùitavyàþ | ahaü vi÷iùño 'ham eva ÷reùñho | nƒiva cittaü samupàdanãyam || [ Bendall ed p108 ---> ] mado 'yaü sarvapramàdamålo | na hãnabhikùå avamanyitavyàþ | anupårvƒiùo iha ÷àsanasya | nƒikena janmena labhate bodhim || atrˆva bhàùyƒràmam adhikçtyƒha | agauravo bhoti ÷rutena matto | vivàdamantreùu niviùña bhoti | muùita÷ruti÷ cƒpi asaüprajanyo | bhàùye ramantasya [ Cambridge MS f58b ---> ] ime hi doùàþ || adhyàtmacintƒtta [[DOUBT]] sudåra bhotã | cittaü na kàya÷ ca prasanna bhoti | unnàmanàmàni bahåni gacchatã | bhàùye ramantasyˆme hi doùàþ || saddharmacittàt tu praõaùñu bàlàþ | sukarka÷o bhoti asnigdhacittaþ | vipa÷yanàyàþ ÷amathàc ca dåre | bhàùye ramantasyˆme hi doùàþ || agauravo bhoti sadà guråõàü | [ Bendall ed p109 ---> ] paligodhamantreùu ratiü janitvà | asàrasthàyã parihãõapraj¤o | bhàùye ramantasyˆme hi doùàþ || amànito devaguõaiþ sa bhoti | nƒpy asya tasmin spçha saüjananti | pratisaüvidàto bhavatã vihãno | bhàùye ramantasyˆme hi doùàþ || paribhàùyate cƒpi sa paõóitebhiþ | ye kacid astã pçthakàyasàkùã [[DOUBT]] | nirarthakaü jãvitu tasya bhotã | bhàùye ramantasyˆme hi doùàþ || sa ÷ocate kàlu karotu bàlaþ | pratipatti hãno 'smi kim adya kuryàü | suduùkhito bhoti alabdhagàdho | bhàùye ramantasyˆme hi doùàþ || calƒcalo bhoti tçõaü yathˆritaü | vicikitsate evam asau na saü÷ayaþ | na tasya jàtå dçóha buddhi bhotã | bhàùye ramantasyˆme hi doùàþ || [ Bendall ed p110 ---> ] nañà yathà tiùñhati raïgamadhye | anyàna ÷åràõa guõàn prabhàùate | svayaü ca bhotã pratipattihãno | bhàùye ramantasyˆme hi doùàþ || ÷añha÷ ca so bhoti laghunirà÷aþ | punaþ puna÷ cƒrabhate vivàdam | so dårato àryadharmasya bhotã | bhàùye ramantasyˆme hi doùàþ || saühçùyate satkrñƒlpasthàmaþ | prakampate viprakçto 'jànã | kapir yathà ca¤calacitta bhotã | bhàùye ramantasyˆme hi doùàþ || pe || ramitva bhàùyasmi ciraü pi kàlaü | na vindate prãtim ihƒtmasaukhyaü | varaü hi ekasya padasya cintanà | prãtiü pade yatra labhed anantam || nˆkùutvace sàram ihƒsti ki¤cin | madhye 'sti tatsàra supremaõãyaþ | bhuktvà tvacaü nˆha punaþ sa÷akyaü | labdhuü nareõˆkùurasaü pradhànam || [ Bendall ed p111 ---> ] yathà tvacaü tadvad avaihi bhàùyaü | yathà rasas tadvad ihƒrthacintà [[DOUBT]] | tasmàd dhi bhàùye tu ratiü vihàya | cintethƒrthaü sadƒpramattàþ || nidrƒràmam adhikçtyƒha | mahac ca so vardhati mohajàlaü | vicikitsako bhoti sa dçùñipràptaþ || dçùñãkçtàny asya bahåni bhontã | yasmàna middhe 'bhiratiü prayàti || praj¤à ca teùàü bhavatã sudurbalà | parihãyate buddhi na tasya bhoti | j¤ànàc ca so hãyati nityakàlaü | yasmàna middhe 'bhiratiü prayàti || kusãdƒj¤o 'laso 'praj¤o 'manuùyƒvatàra labhenti tasya | viheñhayante ca vane vasantaü yasmàna middhe 'bhiratiü prayàti || ku÷alena cittena sadƒnarthiko | dharme ca chando na hi bhoti tasya | adharmakàya÷ ca sa bhoti bhåyo yasmàna middhe 'bhiratiü prayàti || saddharmachandena vihãnamåóhaþ parihoyate sarvaguõehi bà- [ Cambridge MS f59a ---> ] laþ | ÷uklaü ca ghàteti tamo 'dhigacchatã | [ Bendall ed p112 ---> ] yasmàna middhe 'bhiratiü prayàti || avi÷àrado bhoti pralãnacittaþ | pràmodya tasy“ bhavatã na nityaü | nidrayƒpagrastaþ ÷ithilƒïga bhotã | yasmàna middhe 'bhiratiü prayàti || àtmà tu j¤àtvà ca kusãdapràptaþ ãrùyàyate vãryabalair upetàn | vãryƒnvitànàü cƒvarõa bhàùate yasmàna middhe 'bhiratiü prayàti || pe || yat sarvaduùkhasya tamasya nà÷anaü | apàyaparivarjanatayà målaü | sarvehi buddhair hi sadà pra÷astaü | taü vãryam àryaü satataü bhajasva || karmƒràmam adhikçtyƒha || sudurvaco bhoti guråbhi coditaþ | pradakùiõaü gçhõati nƒnu÷àsanaü | vipanna÷ãla÷ ca sa bhoti kùipraü | doùƒmã karmarate bhavanti || utkaõñhito bhoti sa nityakàlaü | gçhasthakarmàõi sadà vicintayan | dhyànaprahàõai÷ ca na tasya kçtyaü | doùƒmã karmarate bhavati || tãvra÷ ca saüjàyati tasya ràgo | rasƒraseùu grasitaþ sa mårcchitaþ | [ Bendall ed p113 ---> ] na tuùyate 'sàv itarˆtareõa | doùƒmã karmarate bhavanti || mahatyà ca bhotã pariùàya tuùñho | sa duùkhito bhoti tayà vihãnaþ | saükãrõa bhotã sayathˆha gardabho | doùƒmã karmarate bhavanti || pe || divà ca ràtrau cƒnanyacitto | bhakte ca coóe ca bhavaty abhãkùõaü | svanarthiko bhoti guõaiþ sa sarvadà | doùƒmã karmarate bhavanti || kçtyàny asau pçcchati laukikàni | ayuktamantrai÷ ca ratiü prayàti | yuktai÷ ca mantraiþ sa na vindate ratiü | doùƒmã karmarate bhavanti || pe || atha khalu maitreyo bodhisatvo mahàsatvo bhagavantam etad avocat | suparãttapraj¤às te bhagavan bodhisatvà bhaviùyanti vihãnapraj¤à ye 'gradharmàn varjayitvà hãnàni karmàõy àrapsyante || evam ukte bhagavàn maitreyaü bodhisatvaü mahàsatvam etad avocat | evam etan maitreya | evam etad yathà vadasi [ Cambridge MS f59b ---> ] suparãttapraj¤às te bodhisatvà bhaviùyanti ye 'gradharmàn parivarjayitvà hãnàni karmàõy àrapsyante | api tv àrocayàmi te maitreya prativedayàmi te | na te bodhisatvàs tathàgata- [ Bendall ed p114 ---> ] ÷àsane pravrajità yeùàü nƒsti yogo nƒsti dhyànaü nƒsti prahàõaü nƒsty adhyayanaü nƒsti bàhu÷rutyaparyeùñiþ | api tu maitreya dhyànaprahàõaprabhàvitaü tathàgata÷àsanaü j¤ànasaüskçtaü j¤ànasamàhitaü abhiyogaprabhàvitaü | na gçhikarmƒntavaiyàpçtyaprabhàvitaü | ayuktayogànàm etat karma saüsàrƒbhiratànàü yad uta vaiyàpçtyaü laukikakçtyapaligodhaþ | na tatra bodhisatvena spçh“tpàdayitavyà | sacen maitreya vaiyàpçtyƒbhirato bodhisatvaþ saptaratnamayaiþ ståpair imaü trisàhasramahàsàhasraü lokadhàtuü pårayet | nƒhaü tenƒràdhito bhaveyaü na mànito nƒpi satkçtaþ || pe | tatra jambådvãpaþ påritaþ syàd vaiyàpçtyakarair bodhisatvaiþ | sarvais tair ekasy“dde÷asvƒdhyàyƒbhiyuktasya bodhisatvasy“pasthànaparicaryà karaõãyà | jambådvãpapramàõai÷ c“dde÷asvƒdhyàyƒbhiyuktair bodhisatvair ekasya pratisaülayanƒbhiyuktasya bodhisatvasy“pasthànaparicaryà kartavyà || pe || tat kasya hetoþ | duùkaram etat karma yad uta praj¤àkarma | uttaraü niruttaraü sarvatrailokyaprativi÷iùñam abhyudgataü tasmàt tarhi maitreya bodhisatvena yogƒrthikena vãryam àrabdhukàmena praj¤àyàm abhiyoktavyam iti || prapa¤cƒràmam adhikçtyƒha | aùñƒkùaõà tasya na bhonti dåre | kùaõasaüpadà tasya na bhoti ÷reùñhà | ete 'narthà sya bhavanti nityaü | doùƒmã tasya prapa¤cacàriõaþ || pe || doùàn imàn samyag avetya paõóitaþ sarvàn prapa¤càn parivarjãta | sulabhƒnarthà hi prapa- [ Cambridge MS f60a ---> ] ¤cacàriõaþ | tasmàt prapa¤cena na saüvaseta || [ Bendall ed p115 ---> ] yàyàc chataü yojanakaü paraü varaü | yatra prapa¤co stiya vigraho và | na tatra vàsaü na niketu kuryàn muhårttamàtraü stiya yatra kle÷aþ || nƒrthƒrthikàþ pravrajità guõƒrthikà | mà vigraha kurvatha dustacittàþ | na vo 'sti kùetraü na kçùir vaõijyà | syur yasyƒrthàya prapa¤cƒite || na putra dhãtà na ca vo 'sti bhàryà | na cƒsya mitraü na ca bandhuvargaþ | dàsyo na dàsà na cˆ÷varatvaü | mà vigrahaü kurvatha pravrajitvà || kàùàyavastràõi gçhãtva ÷raddhayà | ÷àntapra÷àntair hi niùevitàni | ÷àntapra÷ànt“pa÷ànta bhotha | prapa¤ca varjitva janetha kùàntim || à÷ãviùàn rakùatha raudracittàn | narakà÷ ca tiryag viùayo yamasya | prapa¤cacàrasya na bhonti dåre | tasmàd dhi kùàntau janayeta vãryam || pe || imena yogena labheta ÷uddhiü | kùapayitva karmƒvaraõaü a÷eùaü | dharùeti màraü sacalaü savàhanaü yo dhãru tasyƒiva janeti kùàntim | iti || [ Bendall ed p116 ---> ] saükùepatas tatrƒnarthavivarjanam uktaü | tasmàt tarhi maitreya bodhisatvayànikena kulaputreõa và kuladuhitrà và pa÷cimàyàü pa¤ca÷atyàü saddharmapralope vartamàne 'kùatanƒnupahatena svastinà parimoktukàmena sarvakarmƒvaraõàni kùapayitukàmenƒsaüsargƒbhiratena bhavitavyam araõyavanapràntavàsinƒnabhiyuktasatva parivarjitenƒtmaskhalitagaveùiõà paraskhalitƒgaveùiõà tuùõãbhàvƒbhiratena praj¤àpàramitàvihàrƒbhiratenˆti || àryaratnameghe 'py anarthavarjanam uktaü | tàvat piõóàya carati yàvad asya kàryasya pràptir bhavati | anyatra yeùu sthàneùu caõóà và kukkuràs taruõavatsà và gàvaþ prakçtiduþ÷ãlà và tiryagyonigatà | viheñhanƒbhipràyà và strãpuruùadàrakadàrikà jugupsi- [ Cambridge MS f60b ---> ] tàni và sthànàni | tàni sarveõa sarvaü varjayatŒti || anenƒitad dar÷itaü bhavati yad dçùñe 'pi bàdhàkarƒivaüvidhe | tad avarjayatƒpattir bhavatŒti || atha yad evamàdy anarthavarjanam uktaü kenƒital labhyate sarvaniùphalasyandavarjanàt | phalam atra parƒrthaü | tadarthaü yaþ syando na saüvartate | sa niùphalatvàd varjayitavyaþ ||yathà candrapradãpasåtre kàyasaüvaramadhye pañhyate | na hastalolupo bhavati na pàdalolupaþ hastapàdasaüyatˆti || tathà da÷adharmakasåtre 'pi de÷itaü hastavikùepaþ pàdavikùepo 'dhàvanaü paridhàvanaü laïghanaü plavanam idam ucyate kàyadauùñhulyam iti || [ Bendall ed p117 ---> ] àryadharmasaügãtisåtre tu yathà bodhisatvànàü parƒrthàd anyat karma na kalpate | tathà spaùñam eva paridãpitaü yat ki¤cid bhagavan bodhisatvànàü kàyakarma yat ki¤cid vàkkarma yat ki¤cin manaskarma tat sarvaü satvƒvekùitaü pravartate mahàkaruõƒdhipateyaü satvahitƒdhiùñhànanimittaü sarvasatvahitasukhƒdhyà÷ayapravçttaü | sƒivaü hitƒ÷ayaþ evaü saüj¤ãbhavati | sa mayà pratipattiþ pratipattavyayà sarvasatvànàü hitƒvahà sukhƒvahà ca || pe || àyataneùu ÷ånyagràmavat pratyavekùaõà pratipattiþ | na cƒyatanaparityàgaü spçhayatŒti || àryagaganaga¤jasåtre 'py uktaü | tad yathƒpi nàma chidràn màrutaþ pravi÷ati | evam eva yato yatƒiva cittasya chidraü bhavati tatas tatƒiva màro 'vatàraü labhate | tasmàt sadƒchidracittena bodhisatvena bhavitavyaü |tatrˆyam achidracittatà yad idaü sarvƒkàraj¤atàyàþ ÷ånyatàyàþ paripårir iti || kà punar iyaü sarvƒkàravar“petà ÷ånyatà | yˆyaü bodhisatvacaryàyƒparityàgenƒbhyasyamànà | abhyastà và | sarvabhàva÷ånyatà | eùà ca ratnacåóasåtre vistareõƒkhyàtà || tathƒkùayamatisåtre 'pi dar÷itaü | pàpakà- [ Cambridge MS f61a ---> ] nàm aku÷alànàü dharmàõàü prahàõàya chandaü janayatŒty atra prastàve yàni cƒnyàni punaþ kànicid anyàny api cittavikùepakaràõi yàni samàdhiskandhasya vipakùàya saüvartante | ayam ucyate samàdhivipakùaþ | yàvad ime ucyante pàpakƒku÷alà dharmˆti || ÷ikùàsamuccaye ÷ãlapàramitàyàm anarthavivarjanaü pa¤camaþ paricchedaþ || Copyright (c) 2002 by Jens Braarvig - Oslo