Santideva: Siksasamuccaya, 4

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney




VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śikṣāsamuccaye caturthaḥ paricchedaḥ ||



apare 'pi mahanto 'narthāḥ sūtrânteṣûktāḥ |

yathā tāvad ākāśagarbhasūtre |

pañcêmāḥ kulaputra kṣatriyasya mūrddhâbhiṣiktasya

mūlâpattayaḥ |

yābhi-

[ Cambridge MS f35a ---> ]

r mūlâpattibhiḥ kṣatriyo mūrddhâbhiṣiktaḥ sarvāṇi

pūrvâvaropitāni kuśalamūlāni jhāṣayati |

vastupatitaḥ pārājikaḥ sarvadevamanuṣyamukhebhyo 'pāyagāmī

bhavati |

katamāḥ pañca |

yaḥ kulaputra mūrddhâbhiṣiktaṃ staupikaṃ vastv apaharati

sāṃghikaṃ vā cāturdiśasāṃghikaṃ vā niryātitaṃ vā |

svayaṃ vâpaharati hārayati vā |

iyaṃ prathamā mūlâpattiḥ ||

yaḥ punar dharmaṃ pratikṣipati śrāvakaniryāṇabhāṣitaṃ vā

pratyekabuddhaniryāṇabhāṣitaṃ vā

mahāyānaniryāṇabhāṣitaṃ vā pratikṣipati pratiṣedhayatîyaṃ dvitīyā mūlâpattiḥ ||

yaḥ punar mām uddiśya śirastuṇḍamuṇḍakāṣāyavastraprāvṛtaḥ

śikṣādhārī vā śi-

[ Bendall ed p60 ---> ]

kṣâdhārī vā tasya duḥśīlasya vā

śīlavato vā kāṣāyāṇi vastrāṇy apaharati apaharāyati |

gṛhasthaṃ vā karoti kāye daṇḍaiḥ praharati cārake vā prakṣipati

jīvitena vā viyojayatîyaṃ tṛtīyā mūlâpattiḥ ||

yaḥ punaḥ kṣatriyaḥ saṃcintya mātaraṃ jīvitād vyaparopayati

pitaram arhantaṃ bhagavacchrāvakaṃ vā jīvitād vyaparopayati

samagraṃ vā saṃghaṃ bhinatti tathāgatasyârhataḥ

samyaksaṃbuddhasya saṃcintya duṣṭacitto rudhiram utpādayati ||

ebhiḥ pañcabhir ānantaryair karmabhir anyatarânyataraṃ karmôtpādayatîyaṃ caturthī mūlâpattiḥ ||

yaḥ punaḥ kṣatriyo 'hetuvādī bhavati paralokôpekṣakaḥ |

daśâkuśalān karmapathān samādāya vartate 'nyāṃś ca bahūn

satvān daśasv akuśaleṣu karmapatheṣu samādāpayati vinayati

niveśayati pratiṣṭhāpayatîyaṃ pañcamī mūlâpattiḥ ||

pe ||

yaḥ punar grāmabhedaṃ janapadabhedaṃ nagarabhedaṃ rāṣṭrabhedaṃ karotîyaṃ mūlâpattiḥ ||

pe ||

ādikarmiṇāṃ mahāyānasaṃprasthitānāṃ-

[ Cambridge MS f35b ---> ]

kulaputrāṇāṃ kuladuhit-rṇāṃ vâṣṭau mūlâpattayo |

yābhir mūlâpattibhiḥ skhalitâdikarmikā mahāyānasaṃprasthitāḥ sarvāṇi pūrvâvaropitāni kuśalamūlāni

jhāṣayanti |

vastupatitāḥ parājitā devamanuṣyamahāyānamukhād apāyagāmino bhavanti ciraṃ ca saṃsāre sīdanti

kalyāṇamitravirahitāḥ |

katamâṣṭau |

ye satvāḥ pūrvaduścaritahetunâsmin kliṣṭe pañcakaṣāye loke

upapannās tae itvarakuśalamūlāḥ kalyāṇamitraṃ saṃniḥśrityêdaṃ paramaṃ gambhīraṃ mahāyānaṃ śṛṇvanti |

te ca parīttabuddhayo 'pi kulaputrânuttarāyāṃ samyaksaṃbodhau

cittam utpādayanti |

teṣāṃ ādikarmikā ye ca bodhisatvêdaṃ paramagambhīraṃ śūnyatāpratisaṃyuktaṃ sūtrântaṃ śṛṇvanti uddiśanti paṭhanti |

te yathāśrutaṃ yathāparyavāptaṃ pareṣāṃ pūrvabuddhisadṛśānāṃ svarthaṃ suvyañjanaṃ vistareṇâgrataḥ smārayanti prakāśayanti |

te hy akṛtaśamā bālāḥ pṛthagjanāḥ śṛṇvantôttrasyanti

saṃtrasyanti saṃtrāsam āpadyante |

te saṃtrāsena vivarttayanty anuttarāyāḥ

[ Bendall ed p61 ---> ]

samyaksaṃbodheś cittaṃ śrāvakayāne cittaṃ praṇidadhati |

eṣâdikarmikabodhisatvasya mūlâpattiḥ prathamā ||

yayā mūlâpattyā sa kulaputraḥ sarvaṃ pūrvâvaropitaṃ kuśalamūlaṃ jhāṣayati |

vastupatitaḥ parājitaḥ svargâpavargasukhāt |

visaṃvāditaṃ câsya bodhicittam apāyagāmi bhavati |

tasmād bodhisatvena mahāsatvena parapudgalānām āśayânuśayaṃ prathamaṃ jñātvā yathâśayānāṃ satvānām anupūrveṇa

dharmadeśanā kartavyā |

tad yathā mahāsamudre 'nupūrveṇâvatārayati ||

pe ||

punar aparam ādikarmiko bodhisatvaḥ kasyacid eva

[ Cambridge MS f36a ---> ]

vakṣyati ||

na tvaṃ śakyasi ṣaṭpāramitāsu caryāṃ cartuṃ |

na tvaṃ śakyasy anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ |

śīghraṃ tvaṃ śrāvakayāne pratyekabuddhayāne vā cittam

utpādaya |

tena tvaṃ saṃsārān niryāsyasi |

yāvad yathāpūrvôktam iyam ādikarmikasya bodhisatvasya dvit-yā

mūlâpattiḥ ||

punar aparam ādikarmiko bodhisatvaḥ kasyacid evaṃ vakṣyati |

kiṃ bhoḥ prātimokṣavinayena |

śīlena surakṣitena śīghraṃ tvam anuttarāyāṃ samyaksaṃbodhau

cittam utpādayasva |

mahāyānaṃ paṭha |

yat te kiñcit kāyavāṅmanobhiḥ kleśapratyayād akuśalaṃ karma

samudānītaṃ tena pāṭhena śuddhir bhavaty avipākaṃ |

yāvad yathāpūrvôktam ayam ādikarmikasya bodhisatvasya tṛtīyā

mūlâpattiḥ ||

punar aparaṃ kulaputra keṣāñcid ādikarmiko bodhisatvâivaṃ vakṣyati |

varjayata yūyaṃ kulaputrāḥ śrāvakayānakathāṃ |

mā śṛṇuta mā paṭhata mā pareṣām upadiśata |

gopayata śrāvakayānakathāṃ |

na yūyaṃ tasmāt mahat phalaṃ prāpsyatha |

na yūyaṃ tato nidānāc chaktāḥ kleśântaṃ kartuṃ |

śraddadhata mahāyānakathāṃ |

śṛṇuta mahāyānaṃ paṭhata mahāyānaṃ pareṣāṃ côpadiśata |

tato yūyaṃ sarvadurgatyapāyapathān śamayiṣyatha |

kṣipraṃ cânuttarāṃ samyaksaṃbodhim abhisaṃbhotsyatha ||

yadi te tasya vacanakāriṇo bhavantîdṛśaṃ dṛṣṭigatam

upagṛhṇīyuḥ |

ubhayor api mūlâpatir bhavatîyam ādikarmikasya bodhisatvasya

caturthī mūlâpattiḥ ||

punar aparam ādikarmikā bodhisatvā dvijihvikā bhavanti anyathā

nidarśayanti |

idaṃ ca mahāyānaṃ kīrtiśabdaślokârthaṃ lŌübhasatkŌürahetoḥ paṭhanti svâdhyŌüyanti dhŌürayanti vŌücayanti

[ Bendall ed p62 ---> ]

deśayanti pareṣāṃ ca śrutamā-

[ Cambridge MS f36b ---> ]

tram upadiśanti |

evaṃ ca vakṣyanti |

vayaṃ mahāyānikā nânye |

te pareṣām īrṣyāyanti lābhasatkārahetor yatas te labhante

upabhogaparibhogān parebhyas tatpratyayāt te prakupyanti teṣāṃ câvarṇaṃ niścārayanti kutsanti paṃsayanti vijugupsanti |

ātmānaṃ côtkarṣayanti na tān |

atas te īrṣyahetunā côttarimanuṣyadharmair ātmānaṃ vijñapayanti |

tatas te tena vastunā patitāḥ parājitā mahāyānasukhād etāṃ mahāgurukām āpattim āpadyante yayâpāyagāmino bhavanti |

yathā kaścit puruṣo ratnadvīpaṃ gacched gantuṃ nāvā samudram

avatarate sa mahāsamudre svayam eva tāṃ nāvaṃ bhindyāt tatrâiva

maraṇaṃ nigacched |

evam eva ye ādikarmikā bodhisatvā mahāguṇasāgaram

avatartukāmêrṣyāhetos tad vadanti |

tatpratyayāt te śraddhānāvaṃ bhittvā prajñājīvitena viyogaṃ prāpnuvanti |

evaṃ te bālâdikarmikā bodhisatvêrṣyāhetor anṛtapratyayā mahāgurukām āpattim āpadyante |

iyaṃ pañcamī mūlâpattir ādikarmikasya bodhisatvasya ||

punar aparaṃ kulaputra bhaviṣyanty anāgate 'dhvani

gṛhasthapravrajitâdikarmikā bodhisatvā ye te gambhīrāḥ

śūnyatāpratisaṃyuktāḥ sūtrântâdhāraṇīkṣāntisamādhibhūmisvalaṃkṛtamahāvidvatpuruṣāṇāṃ kṛtaśramāṇāṃ bodhisatvānāṃ gocarās tān mahāyānasūtrântān dhārayanti

paṭhanti svâdhyāyanti pareṣāṃ ca vistareṇa vācayitvā

prakāśayanti |

ahaṃ cêmān dharmān svabuddhyā buddhvâivaṃ ca punar ahaṃ kāruṇyahetos tavôpadiśāmi |

tvayā vā punas tathā bhāvayitavyaṃ yathā tvam atra gambhīreṣu

dharmeṣu

[ Cambridge MS f37a ---> ]

pratyakṣo bhaviṣyasi |

evaṃ te jñānadarśanaṃ bhaviṣyati yathā mama |

etarhi na punar eva dadāti paṭhitamātreṇâham imān evaṃrūpān

dharmān gambhīragambhīrān upadiśāmi na sākṣātkriyayā ||

la-bhasatkārahetor ātmānaṃ vikrīṇāti |

tatpratyayāt sarvatryadhvagatānām arhatāṃ samyaksaṃbuddhānāṃ bodhisatvānām āryapudgalānāṃ ca purataḥ sâparādhiko bhavati |

mahāgurukam āpattim āpadyate |

visaṃvādayati devamanuṣyān mahāyānena |

śrāvakayānam evâsya na bhava-

[ Bendall ed p63 ---> ]

ti |

prāg eva mahāyānasyâvatāraviśeṣâdhigamaḥ |

prāg evânuttarā samyaksaṃbodhiḥ ||

tad yathā kaścit puruṣo mahâṭavīṃ prasthitaḥ

kṣuttarṣaprapīḍitaḥ sa tatra mahāphalavṛkṣe pratiṣṭhitaḥ |

āhārârthaṃ sôdāraphalavṛkṣam apahāya gandhasaṃpannaṃ rasasaṃpannam anāsvādya viṣavṛkṣam abhiruhya viṣaphalāni

bhuñjīta bhuktvā ca kālaṃ kuryāt |

tadupamāṃs tān pudgalān vadāmi |

ye durlabhaṃ manuṣyalābhaṃ labdhvā kalyāṇamitraṃ sanniśritya

mahāyānam avatartukāmā lābhasatkārayaśohetor ātmānam

upadarśayanti parān paṃsayanti evaṃrūpāṃ mahāgurukām āpattim

āpadyante yayā gurukayâpattyā sarvavijñānāṃ paramajugupsitā bhavanti |

apāyagāminas tathārūpāś ca pudgalā na sevanīyāḥ

sarvakṣatriyabrāhmaṇaviṭśūdrāṇāṃ |

yaś ca tān sevate sa sâtisāro bhavati sarvavijñānāṃ |

iyaṃ kulaputra bodhisatvasya ṣaṣṭhī mūlâpattiḥ ||

punar aparaṃ kulaputra bhaviṣyanty anāgate 'dhvani

kṣatriyāṇāṃ purohitacaṇḍālâmātyacaṇḍālā bhaṭacaṇḍālā mūrkhāḥ paṇḍitamānino mahādhanā mahābhogāḥ |

bahuvidheṣu dānamayapuṇyakriyāvastu-

[ Cambridge MS f37b ---> ]

ṣu saṃdṛśyante te

tyāgamadamattā mānamadadarpeṇa kṣatriyaṃ vibhedayanti |

śramaṇān kṣatriyaiḥ |

te kṣatriyān niśritya śramaṇān daṇḍāpayanti |

arthaṃ daṇḍena muṣanti |

tenôpadraveṇa te bhikṣavaḥ paudgalikaṃ vā sāṃghikaṃ vā

cāturdiśasāṃghikaṃ vā staupikaṃ vā śramaṇair apahṛtya

teṣāṃ prāhṛtaṃ pradāpyante |

te punaś caṇḍālāḥ kṣatriyasyôpanāmayiṣyanti |

te ubhayato 'pi mūlâpattim āpadyante |

ye kṣatriyacaṇḍālāḥ śramaṇaiḥ sārddhaṃ praduṣyanti

tathārūpaṃ ca te dharmaṃ prajñapayiṣyanti |

adharmaṃ vā dharmam apahāya |

sūtravinayaśikṣânapekṣya kālôpadeśamahāpradeśān apahāya |

mahākaruṇānetrīprajñāpāramitaśikṣôpāyakauśalyaśikṣāḥ

yāś câpareṣu sūtreṣu śikṣôpadiṣṭās tâpahāya |

tathārūpāṃ dharmayuktiṃ bhikṣūṇāṃ viheṭhana-

[ Bendall ed p64 ---> ]

arthapūrvakaṃ kriyâkāraṃ prajñapayanti |

yaiḥ kriyâkārair bhikṣūṇāṃ viheṭhanā bhavati |

rañcati śamathavipaśyanânuyogamanaskāraṃ |

te 'vadhyāyanto vyāpādabahulā bhavanti |

tena ca hetunā bhikṣūṇām apy upaśāntāḥ kleśā nôpaśamyanti

na tanūbhavanti |

tatkāle punas te bhikṣavâśayavipannā bhavanti śīlavipannāś ca bhavanti |

ācāravipannā bhavanti dṛṣṭivipannā bhavanti taddhetoḥ

śaithilikā bhavanti |

bāhulikā bhavanti |

aśramaṇāḥ śramaṇapratijñāḥ |

abrahmacāriṇo brahmacāripratijñāḥ śaṅkhasvarasamācārāḥ

praṣṭavyadharmadeśakāḥ |

te bhūyasyā mātrayā saparicārasya kṣatriyasya satkṛtā bhavanti

mānitāḥ pūjitā bhavanti |

te ca prahāṇâbhiyuktānāṃ bhikṣūṇāṃ gṛhastheṣv avarṇaṃ niścārayanti |

sa ca kṣatriyaḥ saparivāraḥ prahāṇâbhiyuktānāṃ bhikṣūṇām

[ Cambridge MS f38a ---> ]

antike praduṣyati avadhyāyati |

yas tatra prahāṇikānāṃ bhikṣūṇām upabhogaparibhogas taṃ svâdhyāyâbhiratānāṃ bhikṣūṇāṃ niryātayanti |

te ubhayato mūlâpattim āpadyante |

tat kasya hetoḥ ||

dhyāyī bhikṣuḥ sukṣetraṃ |

nâdhyayanavaiyāvṛtyâśritā nâdhyayanâbhiyuktāḥ ||

sam-dhidhāraṇīkṣāntibhūmiṣu bhājanībhūtā dakṣiṇīyāḥ

pātrabhūtāḥ |

ālokakarâlokasya mārgôpadeśakāḥ |

karmakṣetrakleśakṣetrān satvān uttārayanti |

nirvāṇagamane ca mārge pratiṣṭhāpayanti |

imāḥ kulaputrâṣṭau mūlâpattayêti ||

āsāṃ niḥsaraṇam ihâiva sūtre 'bhihitaṃ |

yadi te bodhisatvâkāśagarbhasya bodhisatvasya nāma śrutvā

darśanam asyâkāṅkṣeran |

apāyaprapatanabhayāt mūlâpattīr daśayitukāmā |

yadi te ākāśagarbhaṃ bodhisatvaṃ namaskuryuḥ nāma câsya

parikīrttayeyus teṣāṃ sa kulaputro yathā bhāgyatayā svarūpeṇâgratas tiṣṭhati brāhmaṇarūpeṇa yāvad dārikārūpeṇa purataḥ

sthāsyati |

tasyâdikarmikasya bodhisatvasya yathā samutthitās tâpattīḥ

pratideśayati |

gambhīraṃ ca-

[ Bendall ed p65 ---> ]

asyôpāyakauśalyaṃ mahāyāne caryām

upadarśayati |

yāvad avaivarttikabhūmau ca pratiṣṭhāpayati ||

pe ||

yadi teṣāṃ saṃmukhaṃ darśanaṃ na dadāti |

yas tam abhiyācati |

tenâdikarmikeṇa bodhisatvena sâparādhena paścime yāme utthāyâsanāt prāṅmukhena sthitvā dhūpaṃ dhūpayitavyaṃ |

aruṇo devaputrâyācitavyaḥ |

evaṃ ca vaktavyaṃ |

aruṇâruṇa mahākṛpa mahābhāga mahôditas tvaṃ jambudvīpe

māṃ karuṇayâchādayasva |

śīghram ākāśagarbhaṃ mahākāruṇikaṃ mama vacanena bodhaya |

[ Cambridge MS f38b ---> ]

mama svapnântare tam upāyam upadarśaya yenâham upāyenâpattiṃ pratideśayāmi |

ārye mahāyāne upāyaprajñāṃ pratilapsyāmîti ||

tena tatkālaṃ śayyāyāṃ nidrāpayitavyaṃ sahôdgate 'ruṇe iha

jambudvīpe ākāśagarbhasya bodhisatvasyêha samāgamo bhavati

svarūpeṇa ca |

tasyâdikarmikasya bodhisatvasya svapnântare purataḥ sthitvā tāṃ mūlâpattiṃ deśayati mahāyānôpāyena |

tathārūpaṃ ca tasyôpāyajñānaṃ saṃdarśayati |

yenôpāyakauśalyena sâdikarmiko bodhisatvas tatrâiva

bodhicittâsaṃpramoṣaṃ nāma samādhiṃ pratilabhate

sudṛḍhavyavasthitaś ca bhavati mahāyānae ity ādi ||

atha vā yo 'tra sūtre 'dhyeṣaṇamantraḥ pūrvam uktaḥ |

tenâyaṃ vidhiḥ kāryaḥ |

evaṃ syāt |

araṇye upavane 'bhyavakāśe vāgaraṃ vā tagaraṃ vā kālânusāri

vā dhūpayitavyaṃ |

prāñjalinā ca bhūtvā samantato digvidikṣu ca pañcamaṇḍalakena

vanditvême mantrapadāḥ pravartayitavyāḥ |

tad yathā |

sumṛśa [[DOUBT]] |

kāruṇika |

caratu [[DOUBT]] |

vicara |

sañcara |

kāruṇika |

murara |

murara vegadhāri namucame bhujayata kāruṇika cintāmaṇi pūraya kāruṇika

sarvâśāṃ me sthāpaya |

ājñādhārī

[ Bendall ed p66 ---> ]

sphugu |

rativiveka gu |

dṛṣṭiviveka gu |

pūraya kāruṇika pūrayantu mamâśāṃ |

sarvathā câśokagati svāhā ||

vidhiḥ pūrvavat |

sarvavyādhiduḥkhasarvabhayasarvôpakaraṇavighātapratighāte

sarvâbhīṣṭasiddhaye ca kāryaḥ ||

yadi kṣatriyâdayo 'pi bodhisatvāḥ katham eṣām āpattiniyamo 'nyeṣāṃ câdhikyaṃ |

atha tena sāmvarikāḥ |

katham eṣām āpattivyavasthā |

kathaṃ vā taddoṣāt sāmvarikâpi gṛhyante |

nâiṣa doṣaḥ |

ye-

[ Cambridge MS f39a ---> ]

ṣāṃ yatra bahulaṃ saṃbhavaḥ te tatrâkoṭitāḥ

svanāmagrahaṇadarśanād bhayôtpādanârthaṃ |

parasparatas tu sarvaiḥ sarvâpattayaḥ parihartavyāḥ ||

yena vā prakṛtimahāsâvadyatayâsamādāno 'py abhavyo bhavaty ucchinnakuśalamūlaś ca sutarāṃ tena sāmvarikêty alam

anayā cintayā ||

upāyakauśalyasūtre 'pi mūlâpattir uktā |

kiṃ vâpi kulaputra bodhisatvaḥ prātimokṣaśikṣāyāṃ śikṣamāṇāḥ kalpaśatasahasram api mūlaphalabhakṣaḥ syāt |

sarvasatvānāṃ ca sûktaduruktāni kṣamet |

śrāvakapratyekabuddhabhūmipratisaṃyuktaiś ca manasikārair vihared iyaṃ bodhisatvasya gurukā mūlâpattiḥ |

tad yathā kulaputra śrāvakayānīyo mūlâpattim āpannaḥ so 'bhavyas tair eva skandhaiḥ parinirvātum |

evam eva kulaputro 'pratideśyâitām āpattim aniḥsṛjya tān

śrāvakapratyekabuddhamanasikārān abhavyo buddhabhūmau

parinirvātum iti ||

āsāṃ ca mūlâpattīnāṃ sukhagrahaṇadhāraṇârtham

ekīyamatānāṃ ca saṃgrahakārikôcyante ||

ratnatrayasvaharaṇād āpatpārājikā matā |

saddharmasya pratikṣepād dūtīyā muninôditā ||

duḥśīlasyâpi vā bhikṣoḥ kāṣāyastainyatāḍanāt |

cārake vā vinikṣepād apapravrājanena ca ||

[ Bendall ed p67 ---> ]

pañcânantaryakaraṇān mithyādṛṣṭigraheṇa vā |

grāmâdibhedanād vâpi mūlâpattir jinôditā ||

śūnyatāyāś ca kathanāt satveṣu kṛtabuddhiṣu |

buddhatvaprasthitānāṃ vā saṃbodher vinivarttanāt ||

prātimokṣaṃ parityājya mahāyāne niyojanāt |

śiṣyayānaṃ na rāgâdiprahāṇāyêti vā grahāt ||

pareṣāṃ grahaṇād vâpi punaḥ svaguṇakāśanāt |

parapaṃsanato lā-

[ Cambridge MS f39b ---> ]

bhasatkāraślokahetunā ||

gambhīrakṣāntiko 'smîti mithyâiva kathanāt punaḥ |

daṇḍāpayed vā śramaṇān dadyād vā śaraṇatrayāt ||

gṛhṇīyād dīyamānaṃ vā śamathe tyājanāt punaḥ |

pratisaṃlīnabhogaṃ ca svâdhyāyiṣu nivedanāt ||

mūlâpattayo hy etā mahānarakahetavaḥ |

āryasyâkāśagarbhasya svapne deśyāḥ puraḥsthitaiḥ ||

bodhicittaparityāgād yācakāyâpradānataḥ |

tīvramātsaryalobhābhyāṃ krodhād vā satvatāḍanāt ||

prasādyamāno yatnena satveṣu na titikṣate |

ślokāt parânuvṛttyā vā saddharmâbhāsavarṇanād |

iti ||

āryakṣitigarbhasūtre 'py uktaṃ |

yo mahābrahman mamôddiśya pravrajito duḥśīlapāpasamācāro bhikṣu-

[ Bendall ed p68 ---> ]

r anubhūtaḥ kaśambakajāto 'śramaṇaḥ śramaṇapratijñaḥ

abrahmacārī brahmacāripratijñaḥ |

dhvastaḥ patitaḥ parājito vividhaiḥ kleśaiḥ |

atha ca punaḥ sa duḥśīlapāpasamācāro bhikṣur adyâpi

sarvadevānāṃ yāvat sarvamanuṣyāṇāṃ yāvat puṇyanidhīnāṃ darśayitā bhavati kalyāṇamitraṃ |

kiṃ câpi sâpātrībhūtaḥ tena ca punaḥ śirastuṇḍamuṇḍena

kāṣāyavastraprāvaraṇêryāpathena darśanahetunâpi

bahūnāṃ satvānāṃ vividhakuśalamūlôpastambhanakaraḥ

sugatimārgadarśako bhavati |

tasmād yo mamôddiśya pravrajitaḥ śīlavān duḥśīlo vā tasya

nânujānāmi cakravarttir ājñām api yan mamôddiśya

pravrajitasya sahadharmeṇâpi kāye daṇḍaprahāraṃ vā dātuṃ cārake vā prakṣeptuṃ |

aṅgam aṅgaṃ vikarttanaṃ vā kartuṃ jīvitād vā vyaparopaṇaṃ kartuṃ-

[ Cambridge MS f40a ---> ]

|

kiṃ punar adharmeṇa ||

kiṃ câpi mṛtaḥ kathyate 'smin dharmavinaye |

atha ca punaḥ sa pudgalo gorocanakastūrikāsadṛśêti |

atrâivâha |

ye mamôddiśya pravrajitān yānabhūtān pātrabhūtān vā

viheṭhayiṣyanti te sarveṣāṃ tryadhvagatānāṃ buddhānām atīva

sâparādhā bhavanti |

samucchinnakuśalamūlā dagdhasantānâvīciparāyaṇā bhavantîti |

atrâivâha |

sarvabuddhair adhiṣṭhito 'yaṃ mokṣadhvajo yad uta

raktakāṣāyavastram iti |

asminn eva côktaṃ |

tena khalu punaḥ samayena bahūni śrāvakaniyutaśatasahasrāṇi bahūni

ca bodhisatvaniyutaśatasahasrāṇi bhagavato 'ntike evaṃrūpaṃ pūrvakṛtaṃ karmâvaraṇaṃ pratideśayanti |

vayam api bhadanta bhagavan bahūnāṃ pūrvakāṇāṃ tathāgatānāṃ pravacane pātrabhūtān pātrabhūtāṃś ca buddhānāṃ bhagavatāṃ śrāvakayānīyān pudgalāñ jugupsitavantaḥ paṃsitavanto roṣitavanto 'varṇâyaśaḥkathāś ca niścāritavantaḥ |

tena vayaṃ karmâvaraṇena triṣv apāyeṣu vividhāṃ tīvrāṃ pracaṇḍāṃ duḥkhāṃ vedanāṃ pratyanubhūtavantaḥ ||

peyālaṃ ||

vayaṃ tatkarmâvaraṇaśeṣam etarhi bhagavato 'ntike

pratideśayiṣyāmaḥ |

kecid vadanti |

vayaṃ bhagavataḥ śrāvakān vacanais tarjitavantaḥ paribhāṣitavantaḥ |

kecid vadanti |

vayaṃ bhagavataḥ śrāvakān apātrabhūtān patrâbhūtāṃś ca

praharitavantaḥ |

kecid vadanti |

vayaṃ cīvarān hṛtavantaḥ |

kecid vadanti |

vayaṃ bhagavataḥ śrāvakāṇām upabhogaparibhogān ācchinnavantaḥ |

kecid vadanti |

vayaṃ bhagavantam uddiśya pravrajitān gṛhasthān kāritavantaḥ

[ Cambridge MS f40b ---> ]

tatâsthānaṃ sāditāḥ |

kecid vadanti |

asmābhir bhagavan buddhānāṃ bhagavatāṃ śrāvakâpatrabhūtāḥ

pātrabhūtāś ca sâparādhikāś cārake prakṣiptās tena vayaṃ karmâvaraṇena bahūn kalpāṃs tṛṣv apāyeṣu vividhāṃ tī-

[ Bendall ed p69 ---> ]

vrāṃ pracaṇḍāṃ duṣkhāṃ vedanāṃ pratyanubhūtavantaḥ ||

pe ||

tad vayam etarhi karmâvaraṇaśeṣāṃ bhagavato 'ntike

pratideśayāmaḥ |

āyatyāṃ saṃvaram āpadyema |

pratigahṇātu bhagavān asmākam anukampām upādāya |

uddharatu bhagavān asmān anantapāpebhyêti vistaraḥ ||

pravrajyântarāyasūtre 'py anarthôktaḥ |

caturbhir mahānāman dharmaiḥ samanvāgato gṛhī akṣaṇaprāpto bhavati |

jātyandhaś ca jaḍaś câjihvakaś ca caṇḍālaś ca jātu

sukhito bhavaty abhyākhyānabahulaś ca ṣaṇḍakaś ca paṇḍakaś ca

nityadāsaś ca |

strī ca bhavati śvā ca śūkaraś ca gardabhaś côṣṭraś ca

āśīviṣaś ca bhavati tatra tatra jātau ||

katamaiś caturbhiḥ |

iha mahānāman gṛhī pūrvajinakrṭâdhikārāṇāṃ satvānāṃ naiṣkramyacittasya pravrajyācittasyâryamārgacittasyântarāyaṃ karoti |

anena prathamena ||

punar aparaṃ gṛhī dhanalaulyena putralaulyena karmavipākam

aśraddadhat putrasya vā duhitur vā bhāryāyā vā jñātisaṃghasyâiśvaryasthāne vartamāne pravrajyântarāyaṃ karoti |

anena dvitīyenêti ||

anyadvayaṃ |

saddharmapratikṣepaḥ śramaṇabrāhmaṇeṣu ca pratighaḥ ||

daśa câkuśalāḥ karmapathāḥ anarthāḥ |

saddharmasmṛtyupasthānād vipākakaṭukā draṣṭavyāḥ |

tataḥ kiñcinmātraṃ sūtraṃ sūcyate |

prāṇâtipātavipākalavas tāvad |

yathâha |

tad yathâgniśikhācarā nāma pakṣiṇo ye 'gniśikṣāmadhyagatā-

[ Cambridge MS f41a ---> ]

na dahyante saṃhṛṣṭatarāś ca

nārakeyāṇāṃ kapālaṃ bhittvā rudhiraṃ pibanti |

kapālântaracarā nāma pakṣiṇo ye mastakaṃ bhittvā

jvalitamastakaluṅgān pibanti |

jihvâmiṣabhujo nāma pakṣiṇo ye jihvāṃ vidāryâbhito 'bhitaḥ prabhakṣayanti |

sâpi jihvā bhuktā punar api saṃjāyate padmadalakomalatarā |

evam arthânurūpasaṃjñā dantôtpāṭakā-

[ Bendall ed p70 ---> ]

nāma

kaṇṭhanāḍyapakarṣakā nāma |

klomakāśinaḥ |

āmāśayâdāḥ |

plīhasaṃvartakā |

antravivarakhādinaḥ |

pṛṣṭhavaṃśacarā nāma |

marmaguhyakā nāma pakṣiṇo ye sarvāṇi marmavivarāṇi bhittvā

marmāṇi kṛntayitvā vivarāṇi praviśya majjāmaṇḍaṃ pibanti

krandamānānāṃ |

sūcīchidrā nāma pakṣiṇo ye sūcīsadṛśatuṇḍā raktaṃ pibanti |

evam asthivivarâśinaḥ ṣaṭtvagbhakṣiṇaḥ |

nakhanikṛntakā medodāḥ snāyuviśeṣakāḥ |

keśôṇḍukā nāma pakṣiṇo ye keśamūlāny utpāṭayanti ||

sâivam avīcipradeśas trīṇi yojanaśatasahasrāṇi

pakṣibhairavapakṣo nāma |

tatra tair anyair nārakeyaiḥ sahânekāni varṣaśatasahasrāṇi

bhakṣyate saṃbhavati ca |

sa kathañcid api tasmān muktaḥ sarvasmād duṣkhajālaparivṛtaḥ |

śvabhraprapāto nāma dvitīyaḥ pradeśas tatra gacchati |

trāṇânveṣī śaraṇânveṣī paritrāṇânveṣī samantatâikādaśabhir arciskandhair āvṛto niḥsahāyaḥ

karmapāśabandhanabaddhaḥ samantataḥ śatrubhir āvṛtaḥ kāntāram

anuprapannaḥ sarvasmān narakapuñjād adhikataraṃ vyasanam

abhiprapannas taṃ śvabhraprapātaṃ nāma pradeśam anudhāvati |

patite 'tīva pādaḥ pravilīyate |

utkṣiptaḥ pu-

[ Cambridge MS f41b ---> ]

nar api saṃbhavati |

sukumārataraḥ ślakṣṇataraḥ kharābhis tīvrābhir vedanābhir abhibhūtaḥ |

tasyâivaṃ bhayaviklavavadanasya karacaraṇasarvâṅgapratyaṅgapravilīyamānasya sa pradeśaḥ śvabhraprapāto nāma prādurbhavati |

sa tasmin deśe nipatati patitaḥ śvabhre prapatati trīṇi

yojanasahasrāṇi |

punar api karmakṛtena vāyunôtkṣipyate |

sa prapatamānaḥ kaṃkavāyasagrdhrôlūkair bhakṣyate |

yāvat tasyâivam utkṣipyamānasya ca prapatataś cânekāni

varṣaśatasahasrāṇi gacchanti |

kathañcid api tasmān muktaḥ paribhrāmitaś cakrâṅkaṃ vivaraṃ nāma pradeśam anudhāvati |

tasmiṃś ca pradeśe sahasrârāṇi cakrāṇi prādurbhavanti

vajranābhīni tīkṣṇajvālāni śīghrabhramāṇi tasya sahagamanād eva tā-

[ Bendall ed p71 ---> ]

ni cakrāṇi śarīraṃ prāpya bhramanti |

pe ||

pratyekaṃ sarvâṅgāni pramathnanto dahanti pādatale câsya

śaṅkubhir bhidyete |

evaṃ makkoṭakaparvate |

mākkoṭakaiḥ prāṇijātibhiḥ sântarvahiḥparamâṇuśaḥ

prabhakṣyate |

bhukto bhuktaḥ punar api saṃjāyate sukumārataraḥ |

sukumāratayā bhūyo 'py ādhikatarāṃ vedanām anubhavati |

bhuktabhuktasya prabhūtataram evâsya tvaṅmāṃsaṃ prādurbhavati |

tasya prāṇâtipātakṛtôpacitasya tatphalaṃ bhavati ||

adattâdānavipākam āha |

sâiṣa duṣkṛtakarmântacārī ālātacakranirmāṇagandharvanagaramṛgatṛṣṇikāsadṛśaṃ mahad arthajātaṃ paśyati ratnavastradhanadhānyanikarabhūtaṃ |

tasyâivaṃ lobhâbhibhūtasya karmaṇā mohitasyâivaṃ bhavati |

mamêdam iti |

sâivaṃ mohitaḥ pāpakārī prajvalitâṅgārakarṣūr laṅghayitvā

taddraviṇam anudhāvati |

sa karmakṛtair yamapuruṣair gṛhyate

[ Cambridge MS f42a ---> ]

śastrajālamadhyagataḥ

sarvâṅgapratyaṅgaśaḥ pāṭyate viśasyate dahyate 'sthyavaśeṣaḥ

kriyate |

na câsyânādikālapravṛttaḥ sa lobhas tām apy avasthāṃ gatasya parihīyatae iti ||

kāmamithyâcāram adhikṛtyâha |

eṣa sa pāpakartā tasmāc chastrasaṅkaṭān muktaḥ kathamapy aṅgārakarṣūr laṅghayitvā karmaṇā bhrāmitaḥ pradeśam anyaṃ prapadyate |

vitathadarśanaṃ nāma tatra karmakṛtāṃ striyaṃ paśyati yā tena

pūrvaṃ naṣṭasmṛtinā dṛṣṭā |

dṛṣṭvā cânādikālâbhyasto rāgâgnir utpadyate |

sa tena dhāvati yena tā striyaḥ |

tāś câyomayyo nāryaḥ karmakṛtāḥ |

tābhir asau gṛhyate |

gṛhītvā câuṣṭhāt prabhṛti tathā bhujyate yathâsya

sarṣapaphalamātrapramāṇam api nâvaśiṣṭaṃ |

tasmiñ śarīre bhavati |

punar api saṃbhavati |

punar api bhujyate |

sa kaṭukāṃ kharāṃ vedanām anubhavaṃs tasmād rāgâgner na

nivartate |

yena tā striyas tena bhūyaḥ saḥ saṃdhāvati |

na câsya tatpīḍā ta-

[ Bendall ed p72 ---> ]

thā bādhate yathā rāgâgniḥ |

atha tā striyo bhūyo vajramayâyomayaprajvalitagātrās taṃ manuṣyam ādāya jvālāmālâkulasarvaśarīrās taṃ nārakeyaṃ siktāmuṣṭivad bhindanti |

punar api saṃbhavatîti pūrvavat ||

pe ||

striyo mūlam apāyasya dhananāśasya sarvathā |

strīvidheyā narā ye tu kutas teṣāṃ bhavet sukham ||

pe ||

yāvat |

strī vināśo vināśānām iha loke paratra ca |

tasmāt striyo vivarjyāḥ syur yadîcchet sukham ātmanêti ||

mṛṣāvādam adhikatyâha |

sa tair yamapuruṣair gṛhyate gṛhītvā ca tanmukhaṃ vidārayanti

tasmāj jihvām apakarṣayanti |

sā ca jihvā karmavaśāt pañcayojanaśatapramāṇā bhavati |

tasya mṛṣāvādasya balena

[ Cambridge MS f42b ---> ]

tasyāś ca sahanirgamanakāle te

yamapuruṣā bhūmāv ānāhayanti pradīptâyomayyāṃ |

karmakṛtaṃ ca halasahasraṃ prādurbhavati pradīptâgrasaṃyuktaṃ balavadbhir balīvardais tad asyântargataṃ jihvāyāṃ vahati |

tatra pūyarudhirakṛmiśrāviṇyo nadyaḥ pravahanti ||

pe ||

sā ca jihvā tathā sukumārā yathā devānām akṣi ||

yāvat sa vedanātas tanati krandati vikrośati na câsya tadduḥkhaṃ kaścid apanayatîti vistaraḥ |

tasyâivaṃ pracaṇḍām vedanām anubhavato 'nekāni

varṣaśatasahasrāṇi sā ca jihvā kṛṣyate |

sā kathañcit tasya nārakasya mukhe praviśati |

sa bhayavihvalavadano yena vā tena vā niḥpalāyate 'ṅgārakarṣūṣu

dahyamāno nimajjan |

tasyâivaṃ duḥkhârttasyâśaraṇasyâparā-

[ Bendall ed p73 ---> ]

yaṇasya punar api

yamapuruṣāḥ prādurbhavanti mudgarâsipāṇayaḥ |

te taṃ puruṣaṃ mastakāt prabhṛti yāvat pādau cūrṇayantîty ādi ||

paiśunyavipākas tu yathâiva mṛṣāvādasya trīṇi yojanaśatāni

jihvêti viśeṣas tu |

tāṃ yamapuruṣā nistriṃśān ādāya pradīptadhārān jihvāṃ nikṛntanti |

jambukaiś cânysamin pradeśe bhakṣyate |

paramakaṭukāṃ vedanāṃ prativedayate sa krandati vikrośaty avyaktâkṣaraṃ jihvāvirahitêty ādi ||

pāruṣyavipākam āha |

te tāṃ jihvām āsyaṃ vidārya gṛhṇanti |

gṛhītvā niśitadhāraiḥ śastraiś chittvā tasya bhūyâiva

khādanīyârthena mukhe prakṣipanti |

sa ca jighansârditaḥ kṣutkṣāmavadanaḥ

svarudhiralālāparisrutāṃ tām eva svajihvāṃ bhakṣayati |

sā ca jihvā chinnā punar api saṃjāyate karmavaśāt |

atha sa bhūmau vedanârttaḥ pari-

[ Cambridge MS f43a ---> ]

vartate viceṣṭate krandate |

tasyâivaṃ vedanârttasya parivṛttanayanatārakasya

duṣkhârttasya dīnasyâsahāyasyâikākinaḥ svakṛtam

upabhuñjānasya yamapuruṣânuśāsanīgāthāṃ bhāṣante ||

jihvādhanor vinirmuktas tīkṣṇo vāg viśikhas tvayā |

pāruṣyam iti yad dṛṣṭaṃ tasyâitat phalam āgatam ||

iti vistaraḥ ||

saṃbhinnapralāpavipākam āha ||

tasya tat prajvalitaṃ tāmradravalohitaṃ jihvāṃ dahati |

jihvāṃ dagdhvā kaṇṭhaṃ dahati |

kaṇṭhaṃ dagdhvā hṛdayaṃ dahati hṛdayaṃ dagdhvântrāṇi dahati |

tāny api dagdhvā pakvâśayaṃ dahati |

pakvâśayam api dagdhvâdhobhāgena nirgacchati ||

yamapuruṣā gāthām āhuḥ |

[ Bendall ed p74 ---> ]

pūrvôttarâbaddhapadaṃ nirarthakam asaṃgatam |

abaddhaṃ yat tvayā proktaṃ tasyâitat phalam āgataṃ ||

yā na [[DOUBT]] satyavatī nityaṃ na câdhyayanatatparā |

na sā jihvā budhair dṛṣṭā kevalaṃ māṃsakhaṇḍikā |

iti vistaraḥ ||

abhidhyāvipākam āha |

atha paśyati riktaṃ tuccham asārakaṃ karmakṛtaṃ bahudraviṇaṃ paraparigṛhītaṃ tasya karmacoditavyāmohitasyâivaṃ bhavati |

mamêdaṃ syād iti |

tataḥ sa nārakas tenâiva dhāvati yena tad dravyaṃ |

tasyâbhidhyâkhyamānasasyâkuśalasyâsevitabhāvitabahulīkṛtasya tatphalaṃ yad asau narake viparītaṃ paśyati |

tasyâivaṃ paśyato 'bhidhyābahulasya haste śastraṃ prādurbhavati sa tena dhāvati |

teṣām apy anyeṣāṃ nārakāṇāṃ haste śastrāṇi prādurbhavanti |

sa taiḥ saha śastreṇa yudhyate yāvat tathā kartyate yathā

sarṣapaphalamātram api na bhavati māṃsam asya śarīre tathâsthikaṅkālâvaśeṣaḥ kriyate ||

pe ||

pareṣāṃ sampa ...

[ Cambridge MS f43b ---> ]

mama syād iti cintitaṃ |

tasyâbhidhyāsamutthasya viṣasya phalam āgatam iti ||

vyāpādaphalam āha |

karmamayāḥ siṃhavyāghrasarpāḥ krodhâbhibhūtāḥ puratas tiṣṭhante |

etebhyo bhayabhīto yena vā tena vā niḥpalāyate |

sa kathaṃ śaknoti palāyitum aśubhasya karmaṇaḥ |

sa tair gṛhyate |

gṛhītvā ca pūrvaṃ tāvan mastakād bhujyate yāvat pārśvataḥ

sarpair viṣadaṃṣṭraiḥ saṃdaśya saṃdaśya bhakṣyate |

vyāghrair api pṛṣṭhato bhakṣyate |

pādāv api vahninā dāhyete sa yamapuruṣair dūrād iṣubhir vidhyatae iti vistaraḥ ||

[ Bendall ed p75 ---> ]

mithyādṛṣṭiphalaṃ punar aparimitaṃ |

pāṭhas tu saṃkṣipyate |

śastravarṣatomaravajravarṣâśanipāṣāṇavarṣe hanyate |

ekādaśabhir arcciskandhaiḥ kṣutpipāsâgninā ca sukhanirgatena

nirantaraṃ dahyatae iti ||

kāmamūlāś ca sarvânarthêti tebhyâivôdvejitavyaṃ |

yathâtrâivâha |

asty agnikuṇḍo nāma narakaḥ |

tatra katareṇa karmaṇā satvôpapadyante |

yenâśramaṇena śramaṇapratijñena mātṛgrāmasya nṛttagītasyâbharaṇānāṃ vā śabdaṃ śrutvâyoniśena manaskāreṇâkṣiptabuddhinā tac chrutvā hasitalaḍitakrīḍitāny aśucim

uktaṃ ||

pe ||

tatra te nārakâyovarṣeṇa sarvâṅgapratyaṅgaśaś cūrṇyante 'ṅgāravarṣeṇa ca pacyante dahyantae ity ādi |

evaṃ paurāṇakāmâsvādanasmaraṇāt padumo nāma narakaḥ

paṭhyate svapnântabhūtasmaraṇāc ca |

tatra te nārakāḥ kumbhiṣu pacyante |

te droṇiṣv ayomayair muṣalair hanyantae iti vistaraḥ ||

evam apsarasaḥ prārthanayā brahmacaryapariṇāmanān mahāpadumo nāma narakôktaḥ |

tatra kṣāranadītaraṅginī nāma pravahati |

tasyāṃ nadyāṃ yāny asthīni te pāṣāṇāḥ |

yac che-

[ Cambridge MS f44a ---> ]

vālaṃ te keśāḥ |

yaḥ paṅkas tan māṃsaṃ |

yâpaḥ tat kathitaṃ tāmraṃ |

ye matsyās te nārakêty ādi ||

evaṃ puruṣasya puruṣeṇa saha maithunavipratipatteḥ aprameyâkāraṇā viśeṣāḥ paṭhyante |

evaṃ śiśubhiḥ saha vipratipatteḥ kṣāranadyām uhyamānān dārakān

paśyati |

te taṃ vilapanti |

sa tāṃ nadīm avagāhate |

teṣu bālakeṣu tīvrasnehapratibandhaśokaduṣkhavegāt |

evaṃ govaḍavâjâiḍakâdiṣu prakṛtisâvadyaḥ

kāmamithyâcāraḥ kharataravipākaḥ paṭhyate |

tāsām eva govaḍavâdīnāṃ taptâyomayīnāṃ akuśalanirmitānāṃ yonimārgeṇa sa tiryakkāmasevī praviśati |

sa tāsā-

[ Bendall ed p76 ---> ]

m udare pradīptâṅgāranikaraparipūrṇe svidyate pacyate

bahūni varṣaśatasahasrāṇîti vistareṇa draṣṭavyaṃ ||

evam anyanāśitāsv api bhikṣuṇīṣu vipratipannānāṃ mahānarakapātanāḥ paṭhyante |

evaṃ svastrīṣv apy ayonimārgeṇa gacchataḥ |

evaṃ prasahyânītāsv api parastrīṣu labdhāsu ca kanyāsu |

evam upavāsasthāsu evaṃ gurūṇāṃ patnīṣu

jñātiśabdamānitāsu ca vipratipatteḥ tīvrāś câparimāṇāś ca mahānarakapātanāḥ paṭhyante ||

saptamaithunasaṃyuktasūtre 'py āha |

iha brāhmaṇâikatyo brahmacāriṇam ātmānaṃ pratijāṇīte |

sa nêhâiva mātṛgrāmeṇa sārddhaṃ dvayaṃ samāpadyate 'pi tu

mātṛgrāmaṃ cakṣuṣā rūpaṃ nidhyāyan paśyati |

sa tadā svādayati adhyavasyati adhyavasāya tiṣṭhati |

ayam ucyate brāhmaṇa brahmacārī saṃyukto maithunena dharmeṇa na

visaṃyuktaḥ |

apariśuddhaṃ brahmacaryaṃ carati ||

evaṃ mātṛgrāmeṇa sārddhaṃ saṃkrīḍataḥ saṃkilikilāyamānasya

[ Cambridge MS f44b ---> ]

āsvādayataḥ apariśuddhaṃ brahmacaryam uktaṃ |

evaṃ mātṛgrāmâpasthānam āsvādayataḥ |

evaṃ tiraḥkuḍyagatasya tiroduṣyagatasya vā mātṛgrāmasya

nṛttagītâdiśabdam āsvādayato maithunasaṃyogam ity uktam |

evaṃ pañcakāmaguṇasamarpitaṃ param avalokyâsvādayataḥ ||

evaṃ devâdisthāneṣu brahmacaryapariṇāmanāt saṃyukto maithunena

dharmeṇa na visaṃyuktêti ||

yataś câite kāmâivaṃ smaraṇaprārthanāviṣayam api gatâivam

anarthakarās tenâiva kāmâpavādakasūtre 'bhihitam |

nivāraya bhikṣo cittaṃ kāmebhyaḥ |

sabhayaś câiṣa mārgaḥ sapratibhayaḥ sakaṇṭakaḥ sagahanaḥ

unmārgaḥ kumārgo vedanāpathaḥ |

asatpuruṣasaṃsevitaḥ |

nâiṣa mārgaḥ satpuruṣasaṃsevitaḥ |

na tvam evaṃ cintayasi |

kasmāt alpâsvādāḥ kāmôktā bhagavatā |

bahuduṣkhabahûpa-

[ Bendall ed p77 ---> ]

dravā bahûpāyāsā |

ādīnavo 'tra bhūyān |

rogo bhikṣavaḥ kāmā gaṇḍaḥ śalyamadyamadyamūlam

āmiṣavaḍisaṃ mṛtyur anityāḥ kāmās tucchāḥ

mṛṣāmoṣadharmiṇaḥ svapnôpamāḥ kāmāḥ |

kim apy ete bālôllāpanāḥ ||

pe ||

yathā mṛgāṇāṃ bandhanāya kūṭaṃ dvijānāṃ bandhanāya

jālaṃ |

matsyānāṃ bandhanāya kupinaṃ |

markaṭānāṃ bandhanāya lepaḥ pataṅgānāṃ bandhanāyâgniskandhaḥ |

evaṃ kāmāḥ ||

pe ||

kāmaparyeṣaṇāṃ carato dīrgharātraṃ siṃhānāṃ mukhe

parivartitasyânto na prajñāyate |

yāvad goghātakānāṃ gavâsanānāṃ mukhe parivartitasyânto na

prajñāyate |

yāvan maṇḍūkānāṃ satāṃ sarpāṇāṃ mukhe parivartitasyânto na prajñāyate |

dīrgharātraṃ kāmān pratisevamānānāṃ corêti kṛtvā

gṛhītānāṃ śiraśchinnānām anto na prajñāyate |

pā-

[ Cambridge MS f45a ---> ]

radārikāḥ pāripanthikā grāmaghātakā janapadaghātakā yāvad granthimocakêti kṛtvā gṛhītānāṃ śiraśchinnānām

anto na prajñāyate |

duṣkhaṃ tīvraṃ kharaṃ kaṭukam anubhūtaṃ rudhiraṃ prasyanditaṃ pragharitaṃ yac caturṣu mahāsamudreṣûdakāt

prabhūtataraṃ ||

pe ||

kāyo hy ayaṃ bahvādīnavaḥ |

asthisaṃghātaḥ snāyusaṃbaddho māṃsenânuliptaḥ carmaṇā

paryavanaddhaḥ chavyā praticchannaḥ chidravicchidraḥ

kṛmisaṃghaniṣevitaḥ satvānām anarthakaḥ kleśakarmaṇāṃ vastu ||

asmin kāye vividhâbādhôtpadyante |

tad yathā cakṣūrogaḥ śrotrarogo yāvad arśāṃsi piṭako bhagandaraḥ ||

pe ||

kāyikāḥ santāpāḥ kāyikaṃ duṣkhaṃ |

kāyasya jīrṇatā bhagnatā kubjatā |

khālityaṃ pālityaṃ valipracuratā |

indriyāṇāṃ pāripākaḥ paribhedaḥ

[ Bendall ed p78 ---> ]

saṃskārāṇāṃ purāṇībhāvo jarjarībhāvaḥ |

yāvan nârhasy evam udgharantaṃ pragharantaṃ jugupsanīyaṃ kāyaṃ pratiṣevituṃ ||

pe ||

kā tava bhikṣo kāmâśāntiḥ |

kaś ca tvāṃ pralobhayati |

kathaṃ ca tvaṃ prāhito mūrchito 'dhyavasito 'dhyavasānam

āpannaḥ |

yadâhaṃ parinirvṛto bhavāmi |

saddharmaś cântarhito bhavati |

tvaṃ ca kāmān pratisevya vinipātagato bhaviṣyasi |

kadā jarāmaraṇād ātmānaṃ parimocayiṣyasi ||

alaṃ bhikṣo nivāraya cittaṃ kāmebhyaḥ |

akālaḥ kāmaparyeṣaṇāyāḥ |

kālo 'yaṃ dharmaparyeṣaṇāyêti ||

ugradattaparipṛcchāyām apy āha |

tena kāmamithyâcārāt prativiratena bhavitavyaṃ svadārasaṃtuṣṭena paradārânabhilāṣiṇâraktanetraprekṣiṇā nirviṇṇamanasā |

ekântaduṣkhāḥ kāmā |

ity abhīkṣṇaṃ manasikāraprayuktena |

yadâpy asya svadāreṣu kā-

[ Cambridge MS f45b ---> ]

mavitarkôtpadyeta |

tadâpi tena svadāreṣv aśubhânudarśinôttrastamanasā |

kleśavaśatayā kāmāḥ pratisevitavyāḥ |

na tv adhyavasānavinibaddhena nityam anityânātmâśucisaṃjñinā |

evaṃ cânena smṛtir upasthāpyā |

tathâhaṃ kariṣyāmi yathā saṃkalpair api kāmān na paribhokṣye |

kaḥ punar vādo dvîndriyasamāpattyā vânaṅgavijñaptyā vêti ||

punar atrâivâha |

bodhisatvena svabhāryāyântike tisraḥ saṃjñôtpādayitavyāḥ |

katamās tisraḥ |

ratikrīḍāsahāyikâiṣā nâiṣā paralokasahāyikā |

annapānasahāyikâiṣā nâiṣā karmavipākânubhavanasahāyikā |

sukhasahāyikâiṣā nâiṣā duṣkhasahāyikā ||

yāvad aparās tisraḥ |

śīlântarāyasaṃjñā dhyānântarāyasaṃjñā

prajñântarāyasaṃjñā ||

aparās tisraḥ |

corasaṃjñā badhakasaṃjñā narakapālasaṃjñêti ||

candrottarādārikāparipṛcchāyām apy uktaṃ |

atha candrottarādārikā samanantaraṃ pradhāvantaṃ taṃ

[ Bendall ed p79 ---> ]

mahāntaṃ janakāyaṃ dṛṣṭvā tasyāṃ velāyāṃ vihāyasântarīkṣe

tālamātram abhyudgamya sthitvā ca taṃ mahāntaṃ janakāyaṃ gāthābhir adhyabhāṣata ||

kāyaṃ mamêkṣadhvam imaṃ manojñaṃ suvarṇavarṇaṃ jvalanaprakāśam |

na raktacittasya hi mānuṣasya prajñāyate śobhanakaṃ śarīram ||

ye etv agnikarṣûpamasaṃpradīptān tyajanti kāmān viṣayeṣv agṛddhāḥ |

ṣaḍindriyaiḥ saṃvarasaṃvṛtāś ca ye brahmacaryaṃ ca caranti śubham ||

dṛṣṭvā ca dārān hi parasya ye vai kurvanti mātābhaginîti

saṃjñāṃ |

prāsādikās te hi sudarśanīyā bhavanti nityaṃ paramaṃ manojñāḥ ||

sphuṭām imāṃ vettha purīṃ samantād yo romakūpān mama câtigandhaḥ |

na rāgacittena mayârjito 'yam

[ Cambridge MS f46a ---> ]

phalaṃ tu dānasya damasya cêdam ||

na me samutpadyati rāgacittaṃ mā vītarāgāsu janīṣva rāgaṃ |

sākṣī mamâyaṃ purato munîndraḥ satyaṃ yathā vedmi na jātu

mithyā ||

yūyaṃ ca pūrvaṃ pitaro mamâsa |

ahaṃ ca yuṣmākam abhūj janitrī |

bhrātā svasā câpi pitā babhūva ko rāgacittaṃ janayej jananyāṃ ||

praghātitāḥ prāk ca mamâtha sarve |

ahaṃ viśastā ca purā bhavadbhiḥ |

sarve 'mitrā vadhakāḥ parasya |

kathaṃ tu vā jāyati rāgacittam ||

na rūpavanto hi bhavanti rāgāt |

na raktacittāḥ sugatiṃ vrajanti |

na nirvṛtiṃ yānti ca raktacittā rāgo hi tasmāt parivarjanīyaḥ ||

[ Bendall ed p80 ---> ]

kāmasya hetor nirayaṃ patanti |

pretās tiraśco 'tha bhavanti rāgāt |

kumbhâṇḍayakṣâsurāḥ piśācā bhavanti ye

rāgaparīttacittāḥ ||

kāṇāś ca khañjāś ca vijihvakāś ca |

virūpakāś câiva bhavanti rāgāt |

bhavanti nānāvidhadoṣabhājāś caranti ye kāmacarīṃ jaghanyām ||

yac cakravartitvam avāpnuvanti |

bhavanti śakrās tridaśêśvarāś ca |

brahmāṇêśā [[DOUBT]] vaśavarttinaś ca tad brahmacaryaṃ vipulaṃ caritvā ||

jātyandhabhāvā vadhirā visaṃjñā |

śvaśūkarôṣṭrāḥ kharavānarāś ca |

hastyaśvagovyāghrapataṅgamakṣāḥ bhavanti nityaṃ khalu

kāmalolāḥ ||

kṣitîśvarāś câiva bhavanty udagrāḥ suśreṣṭhino vai

gṛhapatyamātyāḥ |

sukhasaumanasyena ca yānti vṛddhiṃ ye brahmacaryaṃ vipulaṃ caranti ||

kabhallitāpān atha dhūmagārān bandhāṃs tathā

tāḍanatarjjanāṃś ca |

chedaṃ śiraḥ karṇakarâkṣināsāḥ |

pādasya cârcchanti hi kāmadāsā |

iti ||

udayanavatsarājaparipṛcchāyāṃ ca vivarṇitāḥ kāmāḥ ||

dṛṣṭvā vraṇaṃ dhāvati makṣikā yathā |

dṛṣṭvâśuciṃ dhāvati gardabho yathā |

śvānaś ca śūnā-

[ Cambridge MS f46b ---> ]

iva māṃsakāraṇāt |

tathâiva dhāvanty abudhāḥ striye ratāḥ ||

[ Bendall ed p81 ---> ]

avidyāpidhitā bālās tamaḥskandhane āvṛtāḥ |

strīṣu saktās tathā mūḍhâmedhyêva vāyasāḥ ||

mārasya gocaro hy eṣa prasthitā yena durgatiḥ |

āsvādasaṃjñino gṛddhā mīṭasthāne yathā krimiḥ ||

kīṭakumbho yathā citro yatra yatrâiva dṛśyate |

pūrṇo mūtrapurīṣeṇa dṛtir vā vātapūritā ||

siṅghāṇakakaphâlālāḥ [[DOUBT]] śleṣmaṇi klinnamastakāḥ |

daurgandhyaṃ sravate kāyād bālānāṃ tad yathā madhu ||

asthipūrṇaṃ mukhadvāraṃ māṃsacarmâdibhiś citaṃ |

gaṇḍabhūto hy ayaṃ kāyaḥ kutsito hy āmagandhikaḥ ||

nānāprāṇibhiḥ saṃpūrṇo mukhagaṇḍo yathā bhavet |

evam eva hy ayaṃ kāyo viṣṭhâdyaśucibhājanam ||

antyântrâkulaṃ hy udaraṃ sayakṛtphupphuṣâkulam |

vṛkkau vilohitaṃ pittaṃ mastaluṅgâsthimajjakam ||

aśītiṃ krimikulasahasrāṇi yāni tiṣṭhanti antare |

aha bālā na paśyanti mohajālenâvṛtāḥ ||

[ Bendall ed p82 ---> ]

navavraṇamukhaiḥ prasravanty aśuciṃ pūtigandhikam |

bālā nimittaṃ gṛhṇanti vacane darśane 'pi ca ||

uktāḥ paścān na jānanti yo deśaḥ sarvakutsitaḥ |

uccāragocarā bālāḥ kheṭasiṅghāṇabhojinaḥ ||

jugupsanīye rajyante vraṇaṃ dṛṣṭvêva makṣikāḥ |

kakṣāsv āgharate svedo gandho vāyati kutsitaḥ ||

kurvanti duṣkṛtaṃ karma yena gacchanti durgatim |

hīnān kāmān niṣevanto hīnān dharmān niṣevya ca ||

gatvâvīciṃ duṣprajñāḥ duṣkhāṃ vindanti vedanāṃ |

uccārêva durgandhāḥ striyo buddhaiḥ prakīrtitāḥ ||

tasmād dhīnasya hīnābhiḥ strībhir bhavati saṅgatiḥ |

uccārabhastrāṃ yo gṛhyabālâvāsaṃ nigacchati ||

yādṛśaṃ kurute karma tādṛśaṃ labhate phalam ||

tathâtrâi-

[ Cambridge MS f47a ---> ]

vâha |

tad evaṃrūpair duṣkhaparyeṣitair bhogaiḥ svajīvikârtham

upasaṃhṛtair na prabhavanti śramaṇabrāhmaṇebhyo dānaṃ dātuṃ kṛpaṇavanīpakayācakebhyo 'vaśīkṛtāḥ strībhiḥ

strīnirjitāḥ strīnigṛhītāḥ strīdāsāḥ |

tenâiva strīpremṇā tasyâiva poṣaṇāya na śaknuvanti dānaṃ dātuṃ śīlaṃ ca samādātuṃ |

sa tatra raktaḥ samānaḥ strīparibhāṣitāni sahate

tarjanâvalokananirbhartsanām api sahate |

sa mātṛgrāmeṇa tarjitaḥ puruṣaḥ saṃsīdati viṣīdati sukhaṃ câsyâvalokayati |

kāmahetoḥ kāmanidānaṃ ca vaśagatā bhavati |

ayaṃ mahārāja kāmalolupasya puruṣasyôccārasukhaparamasyâśucau ratasyâsaṃprajanyâcāriṇo doṣaḥ ||

pe ||

[ Bendall ed p83 ---> ]

śrutvêdṛśaṃ tu saṃvegaṃ na teṣāṃ bhavati nirvṛtiḥ |

bhūyaḥ kurvanti saṃsargaṃ strībhiḥ sārddhaṃ pramoditāḥ ||

duṣkhakāmān niṣevante bhāṣante ca jugupsitāḥ ||

dharmaṃ śrutvârthasaṃmūḍhāḥ bhāṣante ca subhāṣitaṃ |

strīgataṃ câsya tac cittaṃ viḍālasyêva mūṣike ||

muhūrtaṃ bhavati saṃvegaḥ śrutvâtha jinabhāṣitaṃ |

punaḥ kupyati rāgo 'sya viṣahālāhalaṃ yathā ||

sūkarasyêvôttrāso muhūrtam anuvarttate |

dṛṣṭvā vai athôccāraṃ gṛddhatāṃ janayaty asau ||

evaṃ sukhârthino bālāḥ prahāya jinaśāsanaṃ |

hīnān kāmān niṣevante yena gacchanti durgatiṃ ||

raktāḥ pramattāḥ kāmeṣu kṛtvā karma supāpakam |

śīlavattāṃ visaṃvādya paścād gacchanti durgatim ||

yasyêdṛśaṃ dharmanayaṃ viditvā |

strīṣu prasādaḥ puruṣasya nô bhavet |

viśodhitaḥ svargapatho 'sya nityam |

na durlabhā tasya varâgrabodhiḥ ||

labdhvā kṣaṇaṃ hi sa prajño dharmaṃ śrutvā cêdṛśam |

sarvān kāmān vivarjyêha pravrajyāṃ niṣkramed budha |

iti ||

praśāntavi-

[ Cambridge MS f47b ---> ]

niścayaprātihāryasūtre 'py aparo 'narthôktaḥ ||

yaḥ kaścin mañjuśrīḥ ku-

[ Bendall ed p84 ---> ]

laputro vā kuladuhitā vā jāmbūdvīpakān

sarvasatvāñ jīvitād vyaparopya sarvasvaṃ haret |

yo vânyo mañjuśrīḥ kulaputro vā kuladuhitā bodhisatvasyâikakuśalacittasyântarāyaṃ kuryād antaśas tiryagyonigatasyâpy ekâlopadānasahagatasya kuśalamūlasyântarāyaṃ kuryād ayaṃ tato 'saṃkhyeyataraṃ pāpaṃ prasavati |

tat kasya hetoḥ |

buddhôtpādasaṃjanakānāṃ sakuśalamūlānām antarāyaḥ sthito bhavati |

yaḥ kaścin mañjuśrīḥ parakuleṣu bodhisatvasyêrṣyāmātsaryaṃ kuryāt tasya tasmin samaye tato nidānaṃ [[DOUBT]] trīṇi

bhayāni pratikāṅkṣitavyāni |

katamāni trīṇi |

narakôpapattibhayaṃ jātyandhabhayaṃ pratyantajanmôpapattibhayaṃ cêti ||

punar āha ||

yas tasya kuryāt puruṣo 'priyaṃ vā bhūtaṃ hy abhūtaṃ ca

vaded avarṇaṃ |

paruṣaṃ vadet kruddhamanâpi yas taṃ kṣobhaṃ ca kuryāt punar asya yo 'pi ||

ātmabhāvena mahatā narakeṣu sa durmatiḥ |

utpadyate vipannâtmā duṣkhāṃ sa vetti vedanāṃ ||

yojanānāṃ śataṃ pañca jāyate 'sya samucchrayaḥ |

koṭīparivṛtaḥ śaśvad bhakṣyate ca śunā bhṛśam ||

pañcamūrddhasahasrāṇi bhavanty asyâpavādinaḥ |

jihvānāṃ ca śatāḥ pañca bhavanty ekâikamūrddhani ||

ekâikasyāṃ ca jihvāyāṃ śatāḥ pañca jvalanmukhāḥ |

lāṅgalānāṃ ca vahanty asya vācaṃ bhāṣitva pāpikām ||

[ Bendall ed p85 ---> ]

pratāpane ca pacyante tīvraduṣkhânalâkule |

utpīḍāṃ bodhisatvānāṃ ye kurvanti asaṅgatāḥ ||

tiryagyoniḥ sanarakā na teṣāṃ bhoti durlabhā |

kalpakoṭisahasrāṇi śatāni niyutāni ca ||

tataḥ cyutā ghoraviṣā bhonti sarpāḥ sudāruṇāḥ |

kṣutpipā-

[ Cambridge MS f48a ---> ]

sâbhibhūtāś ca kurvate karma dāruṇam ||

labdhvâpi bhojanapānaṃ tṛptiṃ nâivâdhigacchati |

tataś cyuto manuṣyeṣu sa ... yady upapadyate ||

jātyandho bhoti durmedhā duṣṭacetâsaṃvṛtaḥ |

āryānārâdhikāṃ [[DOUBT]] vācam uktvā durbhāṣitaṃ naraḥ ||

manuṣyebhyaś cyutaś câpi punar gacchati durgatim |

kalpakoṭisahasreṣu jātabuddhaṃ na paśyati ||

punar atrâivâha |

yāvanti mañjuśrīr bodhisatvo bodhisatvasyântike

pratighacittāny utpādayaty avamanyanācittāni vā |

tāvataḥ kalpān sannāhaḥ sannaddhavyo vastavyaṃ mayā

mahānarakeṣv iti |

na mañjuśrīr bodhisatvo 'nyena karmaṇā śakyo vinipātayitum

anyatra bodhisatvâpavādād eva |

tad yathā mañjuśrīr vajramaṇiratnaṃ nânyena kāṣṭhena

loṣṭhena vā śakyaṃ bhettum anyatra vajrād |

evam eva mañjuśrīr bodhisatvo 'nyena karmaṇā na śakyo vinipātayitum anyatra bodhisatvâpavādād evêti || ||

[ Bendall ed p86 ---> ]

āryaśraddhābalâdhānâvatāramudrāsūtre 'py āha ||

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā daśasu dikṣu

sarvalokadhātuṣu sarvasatvândhakāreṣu bandhane kruddhaḥ

praveśayet |

yaś cânyaḥ kulaputro vā kuladuhitā vā bodhisatve kruddhaḥ

parāṅmukhaṃ tiṣṭhet |

nâinaṃ durātmānaṃ paśyāmîty ayaṃ tato 'saṃkhyeyataraṃ pāpaṃ pravasati ||

atrâivôktaṃ |

yaḥ kaścin mañjuśrīḥ sarvajāmbūdvīpakānāṃ satvānāṃ sarvasvaṃ hared yaś cânyo yādṛśaṃ tādṛśaṃ bodhisatvaṃ garhed tato 'saṃkhyeyataraṃ pāpaṃ prasavati ||

atrâivôktaṃ |

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā

gaṅgānadīvālikāsamān stūpān vinipātayed daheta vā |

yaś cânyaḥ kulaputro vā kuladuhitā vā mahā-

[ Cambridge MS f48b ---> ]

yānâdhimuktasya

bodhisatvasya vyāpādakhilakrodhacittam utpādya krośayet

paribhāṣayed ayaṃ tato 'saṃkhyeyataraṃ pāpaṃ prasavati |

tat kasmād dhetoḥ |

bodhisatvaniryātā hi buddhā bhagavanto buddhaniryātāś ca

stūpāḥ sarvasukhôpadhānāni ca sarvadevanikāyāś ca |

bodhisatvam asatkṛtya sarvabuddhâsatkṛtā bhavanti |

bodhisatvaṃ satkṛtya sarvabuddhāḥ satkṛtā bhavanti |

sarvabuddhān anuttarayā pūjayā pūjayitukāmena bodhisatvāḥ

pūjayitavyāḥ ||

etat pūjāvipākaś ca praśāntaviniścayaprātihāryasūtre 'bhihitaḥ ||

yas tv eṣāṃ kurute rakṣāṃ dhārmikīṃ dharmavādināṃ |

hitvā sudurgatīḥ sarvāḥ śakro bhavati devarāṭ ||

brahmâpi yāmas tuṣito vaśavarttī punaḥ punaḥ |

manuṣyeṣûpapannaś ca cakravarttī sa jāyate ||

[ Bendall ed p87 ---> ]

śreṣṭhī gṛhapatiś câpi bhavaty āḍhyo mahādhanaḥ |

prajñāsmṛtibhyāṃ saṃyuktaḥ sukhito nirupadrava |

iti ||

atha katamaṃ bodhisatvam adhikṛtyêyaṃ kārâpakāracintā |

pṛthagjanam eva ||

yathôktaṃ śraddhābalâdhānâvatāramudrāsūtre |

yaḥ ka-

[ Cambridge MS f49a ---> ]

ścin mañjuśrīḥ kulaputro vā kuladuhitā vā

sarvalokadhāturajoupamānāṃ satvānāṃ divase divase divyaṃ śatarasam āhāraṃ dadyād divyāni ca vastrāṇy evaṃ dadaṅ gaṅgānadīvālikāsamān kalpasamudrān dānaṃ dadyāt |

yaś cânyaḥ kulaputro vā kuladuhitā vâikasyôpāsakasyânanyaśāstur daśakuśalakarmapathasamanvāgatasyâikadivasam

ekam āhāraṃ dadyād buddhasyâyaṃ bhagavataḥ śikṣāyāṃ śikṣitêti samāropaṃ kṛtvā |

ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati ||

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā

sarvalokadhāturajoupamānāṃ daśakuśalakarmapathasamanvāgatānāṃ upāsakānāṃ divase divase divyaṃ śatarasam

āhāraṃ dadyād divyāni ca vastrāṇy evaṃ dadaṅ gaṅgānadīvālikāsamān kalpān dadyāt |

yaś cânyaḥ

kulaputro vā kuladuhitā vâikasya bhikṣor ekadivasam āhāraṃ dadyād |

ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavatîti ||

niyatâniyatâvatāramudrāsūtre 'py āha |

sacen mañjuśrīr daśasu dikṣu sarvalokadhātuṣu sarvasatvôtpāṭitâkṣā bhaveyuḥ parikalpam upādāya |

atha kaścid eva kulaputro vā kuladuhitā vā teṣāṃ sarvasatvānāṃ maitracittas tāny akṣīṇi janayet parikalpam

upādāya |

yo vânyo mañjuśrīḥ kulaputro vā kuladuhitā vā

mahāyānâdhimuktaṃ bodhisatvaṃ prasannacittaḥ paśyed |

ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati ||

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā daśasu dikṣu

sarvasatvān bandhanâgārapraviviṣṭān bandhanâgārān mocayitvā

cakravartisukhe sthāpayed brahmatvasukhe vā |

yo vânyo mañjuśrīḥ kulaputro vā kuladuhitā vā

mahāyānâdhimuktasya prasannacitto darśanâbhilāṣī bhaved varṇaṃ câsyôdāhared |

ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavatîti ||

[ Bendall ed p88 ---> ]

tathā kṣitigarbhasūtre 'py āha |

yaḥ punar bhadanta bhagavan kṣatriyakalyāṇo vâmātyakalyāṇo vā bhaṭṭakalyāṇo vā śramaṇakalyāṇo vā brāhmaṇakalyāṇo vā paraṃ rakṣaty ātmānaṃ rakṣati paralokaṃ rakṣati |

bhagavacchāsane pātrabhūtam apātrabhūtaṃ vā yāvan muṇḍaṃ kāṣāyakhaṇḍa-

[ Cambridge MS f49b ---> ]

prāvṛtaṃ parirakṣati śroṣyati pūjayiṣyati

śrāvakakathāṃ evaṃ pratyekabuddhakathāṃ śroṣyati

pūjayiṣyati |

mahāyānakathāṃ ca mahāyānasaṃprasthitān pudgalān śīlavato guṇâḍhyān yuktamuktapratibhānān taiḥ sārddhaṃ ramati krīḍati

paripṛcchati paripraśnayati teṣāṃ śrotavyaṃ kartavyaṃ manyate ||

pe ||

kiyantaṃ bhagavan pāpaṃ kṣapayiṣyati ||

bhagavān āha ||

tad yathâpi nāma kulaputra kaścit puruṣôtpadyate |

yaḥ sarvaṃ jambūdvīpaṃ saptaratnaparipūrṇaṃ kṛtvā

tiṣṭhatāṃ buddhānāṃ bhagavatāṃ dānaṃ dadyāt tathâiva

madhyâhnasamaye tathâiva sāyâhnasamaye dānaṃ dadyād anena

paryāyeṇa varṣaśatasahasram evaṃrūpaṃ dānaṃ dadyāt |

tat kiṃ manyase kulaputrâpi nu sa puruṣo bahu puṇyaṃ prasavet ||

āha ||

bahu bhadanta bhagavan sa puruṣaḥ puṇyaskandhaṃ prasaved aprameyam

asaṃkhyeyaṃ |

na tasya puṇyaskandhasya kenacic chakyaṃ pramāṇam udgrahītuṃ anyatra tathāgatena ||

bhagavān āha ||

yas tu kulaputra kṣatriyakalyāṇo vā yāvad yathā pūrvôktaṃ |

pe |

sa bahutaraṃ puṇyaṃ prasavati |

yāvad vipulataram apramāṇataram asaṃkhyeyataraṃ puṇyaskandhaṃ prasavati |

yo mama paścimāyāṃ pañcaśatyāṃ vartamānāyāṃ saddharmanetrī rakṣati sa rakṣaty ātmānaṃ |

rakṣati parāṃś ca rakṣati paralokaṃ rakṣati mama śāsanaṃ śrāvakān pātrabhūtān apātrabhūtān vā yāva-

[ Bendall ed p89 ---> ]

n muṇḍān

kāṣāyavastraprāvṛtān api rakṣati |

na viheṭhayati |

yāvat svakaṃ rāṣṭraṃ pararāṣṭraṃ ca vardhayati |

apāyān kṣapayati |

surâlayaṃ ca prāpayati ciraṃ câyuḥ pālayati |

svakleśāṃś ca parakleśāṃś ca jhāṣayati |

saṃbodhimārgaṃ ṣaṭpāramitā-

[ Cambridge MS f50a ---> ]

ś côpastambhayati |

sarvâpāyāñ jahāti |

na ciraṃ saṃsāre saṃsarati |

nityaṃ kalyāṇamitrair buddhaiś ca bhagavadbhir bodhisatvaiś ca

mahāsatvaiś ca sārddhaṃ samavadhānagato bhavati |

satataṃ kalyāṇamitrâvirahito na cireṇa yathâbhiprāyeṣu

buddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate ||

atha tāvad eva sarvadevêndrāḥ saparivārā |

yāvat piśācêndrāḥ saparivārôtthāyâsanād yena bhagavān

tenâñjaliṃ praṇamyâivam āhuḥ |

ye te bhadanta bhagavan etarhy anāgate 'dhvani yāvat paścimāyāṃ pañcaśatyāṃ kṣatriyakalyāṇā bhavanti yāvad gahapatikalyāṇāḥ |

pe |

evaṃ saddharmarakṣakâivaṃ triratnavaṃśajvālayitāraḥ |

pe |

vayam api sarve saparivārās taṃ kṣatriyakalyāṇaṃ yāvad gahapatikalyāṇaṃ daśabhir ākārai rakṣiṣyāmaḥ

paripālayiṣyāmo vardhayiṣyāmaḥ ||

katamair daśabhiḥ |

āyuś câsya vardhayiṣyāmaḥ āyurantarāyaṃ ca dharmeṇa

nivārayiṣyāmaḥ |

ārogyaṃ ca parivāraṃ ca dhanaskandhaṃ côpabhogaparibhogaṃ câiśvaryaṃ ca yaśaḥ kalyāṇamitrāṇi prajñāsampadaṃ ca

vardhāpayiṣyāmaḥ |

ebhir daśabhir iti vistaraḥ ||

evam abhūmipraviṣṭeṣv evâyaṃ vipākavistaro draṣṭavyaḥ ||

avalokanāsūtre 'pi |

saṃbodhau cittam utpādya hitârthaṃ sarvaprāṇināṃ |

yaḥ stūpaṃ lokanāthasya karotîha pradakṣiṇaṃ ||

[ Bendall ed p90 ---> ]

ity ādy anuśaṃsavistaram uktvâha |

yas tv eṣāṃ buddhaputrāṇāṃ naraḥ kurvītâpriyaṃ |

devān manuṣyān varjitvā narakaṃ tasya gocaraṃ ||

iti vistaraḥ pūrvavat ||

na câtra viśeṣahetuḥ kaścid upadarśayituṃ śakyatae ity alaṃ vikalpena ||

karmâvaraṇaviśuddhisūtre 'py āvaraṇaśabdenâna-

[ Cambridge MS f50b ---> ]

rthôktaḥ |

āvaraṇaṃ mañjuśrīr ucyate rāgâvaraṇaṃ dveṣâvaraṇaṃ mohâvaraṇaṃ dānam āvaraṇaṃ śīlakṣāntivīryadhyānaprajñâvaraṇaṃ |

pe |

tat kasya hetoḥ bālapṛthagjanā mañjuśrīr dānaṃ dadānā matsariṇām antike 'prasādaṃ kurvanti |

te tenâprasādena pratighacittam utpādayanti |

pratighakhiladoṣeṇa mahānarakeṣûpapadyante |

śīlaṃ rakṣanto duḥśīlān kutsayanti paribhāṣanti |

te teṣām avarṇaṃ ca bhāṣanti |

te teṣāṃ doṣaṃ śrutvā bahujanasyâprasādaṃ kurvanti |

te tenâprasādena durgatigāmino bhavanti |

te kṣāntiṃ bhāvayantaḥ kṣāntimadenâtmānam utkarṣayanti

pramādyanti |

vayaṃ kṣāntivādinaḥ |

ime punar anye vyāpannacittāḥ |

teṣāṃ kṣāntimadanamattānāṃ pramādamūlakāni duḥkhāny utpadyante |

te vīryam ārabhamāṇâtmānam utkarṣayanti parān paṃsayanti |

kusīdême bhikṣavo viharanty anabhiyuktāḥ śraddhādeyaṃ paribhuñjānāḥ |

nâite 'rhanti pānīyasthālakam api |

te tena vīryârambheṇâtmānam utkarṣayanti paraṃ ca paṃsayanti |

tān ahaṃ bālān iti vadāmi |

te dhyānaṃ samāpadyamānās tatra dhyānasamāpattau spṛhām

utpādayanti |

teṣām evaṃ bhavati |

vayaṃ samādhivihāriṇa |

ime 'nye bhikṣavo vikṣiptacittā viharanti |

kutas te buddhā bhaviṣyantîti vistaraḥ ||

sarvadharmâpravṛttinirdeśe 'py āha |

bodhisatvâpattyā codayati |

dūrībhavati bodhiḥ |

ka-

[ Bendall ed p91 ---> ]

rmâvaraṇaṃ ca parigṛhṇāti |

īryayā codayati |

dūrībhavati bodhiḥ |

īryāpathena codayati dūrībhavati bodhiḥ |

saced bodhisatvasyântike hīnasaṃjñām utpādayati ātmani côdārasaṃjñāṃ kṣiṇoty ātmānaṃ-

[ Cambridge MS f51a ---> ]

karmâvaraṇaṃ ca gṛhṇāti |

iha bodhisatvena bodhisatvam avavadatânuśāsatā vā

śāstṛsaṃjñām upasthāpyâvavaditavyo 'nuśāsitavyaḥ |

bodhisatvena bodhisatvasyântike na paribhavacittam utpādayitavyaṃ |

saced asyâparityaktā bodhiḥ |

na devaputra bodhisatvaḥ kvacid eva kuśalamūlāni samucchinatti |

yathâdvitīyabodhisatvam āgamyêti |

anutpāditabodhicitte 'pi tāvad bodhir bhavye satve 'vamanyanā

pratiṣiddhā |

kiṃ punar uditabodhicitte ||

yathôktaṃ śūraṅgamasamādhisūtre |

tatra dṛḍhamate katamad anutpāditabodhicittavyākaraṇaṃ ||

iha dṛḍhamate sa pudgalaḥ pāñcagatike saṃsāre upapanno bhavati |

yadi vā nirayeṣu yadi vā tiryagyonau yadi vā yamaloke yadi vā deveṣu

yadi vā manuṣyeṣu |

sa ca pudgalas tīkṣṇêndriyo bhavati |

udārâdhimuktikaḥ |

tam enaṃ tathāgataḥ prajānāti |

ayaṃ puruṣapudgalo yāvad iyadbhiḥ

kalpakoṭīniyutaśatasahasrair anuttarāyāṃ samyaksaṃbodhau cittam utpādayiṣyati ||

pe ||

iyadbhiś câsaṃkhyeyakalpaśatasahasrair bodhim abhisaṃbhotsyate ||

pe ||

idaṃ dṛḍhamate ucyate |

bodhisatvasyânutpāditabodhicittavyākaraṇaṃ |

atha khalv āyuṣmān mahākāśyapo bhagavantam etad avocat |

adyâgreṇâsmābhir bhagavan sarvasatvānām antike

śāstṛsaṃjñôtpādayitavyā |

tat kasya hetoḥ |

na hy asmākam etaj jñānaṃ pravarttate |

katamasya bodhisatvasya bodhiparipācakānîndriyāṇi saṃvidyante |

katamasya na saṃvidyante |

tato vayaṃ bhagavann ajānānās tathārūpeṣu hīnasaṃjñām

utpādayema |

tena

[ Bendall ed p92 ---> ]

vayaṃ kṣaṇyema ||

bhagavān āha |

sādhu sādhu kāśyapa subhāṣitā te iyaṃ vāk |

idaṃ ca mayā kāśyapârthavaśaṃ sa-

[ Cambridge MS f51b ---> ]

mpaśyamānena yuṣmākam

evaṃ dharmo deśito |

mā bhikṣavaḥ pudgalena pudgalaṃ pravicetavyaṃ |

yac chīghraṃ kṣaṇyati hi bhikṣavaḥ pudgalaḥ pudgalaṃ pravicinvan |

ahaṃ vā pudgalaṃ pramiṇuyāṃ yo vā syān mādṛśaḥ |

etena kāśyapa nirdeśena bodhisatvena vā śrāvakeṇa vā

sarvasatvānām antike śāstṛsaṃjñôtpādayitavyā |

mâtra kaścid bodhisatvayānikaḥ pudgalo bhavet tena tatrâtmā rakṣitavyêti |

yasya tu niyatam eva bodhiprāpticihnam asti tatra sutarām avamanyanā

rakṣitavyā ||

yathôktam āryasaddharmapuṇḍarīkasūtre |

iṣṭāmayān mṛttikasaṃcitān vā prītāś ca kurvanti jinasya

stūpān |

uddiśya vā pāṃśukarâśayo 'pi aṭavīṣu durgeṣu ca

kārayanti ||

siktāmayā vā puna kūṭa kṛtvā ye kecid uddiśya jināna stūpān |

kumārakāḥ krīḍiṣu tatra tatra |

te sarvi bodhāyâbhūṣi lābhinaḥ ||

[ Bendall ed p93 ---> ]

yāvat ||

ye citrabhittīṣu karonti vigrahaṃ |

paripūrṇagātrāṃś chatapuṇyalakṣaṇān ||

likhet svayaṃ câpi likhāpayed vā |

te sarvi bodhāyâbhūṣi lābhinaḥ ||

ye câpi kecit tarhi śikṣamāṇāḥ |

krīḍāratiṃ câpi vinodayantaḥ ||

nakhena kāṣṭhena kṛtāsi vigrahān |

bhittīṣu puruṣâtha kumārakā vā ||

sarve ca te bodhi abhūṣi lābhinaḥ ||

pe ||

vādāpitā jhallariyo 'pi ye hī |

jalamaṇḍakā vâpy atha maṇḍakā vā |

sugatānam uddiśyatha pūjanârthaṃ gītaṃ ca gītaṃ madhuraṃ manojñaṃ |

sarve ca te buddhâbhūṣi loke ||

kṛtvā ca yāṃ bahuvidhadhātupūjāṃ |

kim alpakampī sugatāna dhātuṣu |

ekaṃ pi vādāyiya vādyabhāṇḍam |

puṣpeṇa câikena hi pūjayitvā |

[ Bendall ed p94 ---> ]

anupūrva drakṣyanti hi buddhakoṭyaḥ |

yaiś ca

[ Cambridge MS f52a ---> ]

añjalis tatra kṛtâpi stūpe |

paripūrṇâikātalaśaktikā vā |

onāmitaṃ śīrṣa bhaven muhūrttaṃ |

onāmitaṃ kāya tathâikavāraṃ |

namo 'stu buddhāya kṛtâikavāraṃ |

ye hī tadā dhātudhāreṣu teṣu |

vikṣiptacittair api yathâikavāraṃ |

te sarvi prāptêmam agrabodhim |

sugatāna teṣāṃ tada tasmi kāle |

parinirvṛtānām atha tiṣṭhatāṃ vā |

ye dharmanāmâpi śṛṇūṣu satvās |

te sarvi bodhāyâbhūṣi lābhina |

iti ||

mahākaruṇāsūtre 'py uktaṃ ||

tad yathā vāḍiśikena mahaty udakasarasi matsyâkarṣaṇârthaṃ sâmiṣaṃ vaḍiśaṃ prakṣiptaṃ bhavet samanantaraprakṣiptaṃ ca

matsyena nigīrṇaṃ bhavet |

kiṃ câpi sa matsyôdakasarasi bhramaty atha ca punar vaddhâiva

sa vaktavyo dṛḍhena sūtreṇa sthalagatadaṇḍasunibaddhena |

yat sa vāḍiśikâgatya tena sūtralāghavena jānāti |

gṛhīto matsyêti |

tam enaṃ sūtrād gṛhītvā sthalagataṃ ka-

[ Bendall ed p95 ---> ]

roti

yathākāmakaraṇāya paribhogāya |

evam eva ye satvā buddheṣu bhagavatsu cittaṃ prasādya kuśalamūlam

avaropayanti |

antaśâikacittaprasādam api |

kiṃ câpi te satvā duṣkṛtena karmâvaraṇenâkṣaṇeṣûpapannā bhavanty atha ca buddhā bhagavantas tān satvān bauddhena

jñānena saṃgrahavastusūtreṇa gṛhītvā saṃsārôdakasarasôddhṛtya nirvāṇasthale sthāpayantîti ||

tasmād eṣu śāstṛsaṃjñā kāryā |

vandamānāś ca manasā vanditavyāḥ |

bhavati hi navako 'pi bodhicittabalād vandyo |

yathā meghena dramiḍena mahābodhisatvenâpi satā navakâryasudhanaḥ sarvaśarīreṇa praṇipatya vanditaḥ |

niyatârthaṃ cêdaṃ |

yathâdhyāśayasaṃcodanâdiṣu

sarvabodhisatvayānikapudgalanamaskāro 'nujñātavyaḥ |

sarvaśabdenâtmano 'pi grahaṇāt |

katham ekatra vandya

[ Cambridge MS f52b ---> ]

vandakatvaṃ na virudhyate |

parasparaṃ vandyatvenâivâlambanāt |

atâivânāsvādanād apuṇyabhāvaḥ |

kiṃ ca buddhānām apy evam iṣyate |

mā bhūd anavasthā |

ekasya cânyūnatêti ||

āryasarvadharmavaipulyasaṃgrahasūtre 'py anarthôktaḥ |

sūkṣmaṃ hi mañjuśrīḥ saddharmapratikṣepakarmâvāraṇaṃ |

yo hi kaścin mañjuśrīs tathāgatabhāṣitadharme kasmiṃścic chobhanasaṃjñāṃ karoti |

kvacid aśobhanasaṃjñāṃ sa saddharmaṃ pratikṣipati |

tena saddharmaṃ pratikṣipatā tathāgato 'bhyākhyāto bhavati |

dharmaḥ pratikṣipto bhavati |

saṃgho 'pavādito bhavati |

yâivaṃ vadatîdaṃ yuktam idam ayuktam iti sa saddharmaṃ pratikṣipati |

na mayā pṛthak kaścid dharmaḥ śrāvakayānasaṃprayuktaḥ

pratyekabuddhayānasaṃprayukto mahāyānasaṃprayukto deśitaḥ |

tat te mohapuruṣêmaṃ mama dharmaṃ nānākariṣyanti |

idaṃ śrāvakāṇāṃ deśitam idaṃ pratyekabuddhānām idaṃ bodhisatvānām iti |

sa nānātvasaṃjñayā saddharmaṃ pratikṣipati |

iyaṃ bodhisatvasya śikṣā |

iyaṃ bodhisatvasyâśikṣêti saddharmaṃ pratikṣipati |

dharmabhāṇakasyâsti pratibhānaṃ nâsti pratibhānam iti

saddharmaṃ pratikṣipati |

dharmaṃ dharmatayā ka-

[ Bendall ed p96 ---> ]

thayati saddharmaṃ pratikṣipati |

apagate buddhôtpāde nâsti dhāraṇīpratilambhêti dharmaṃ pratikṣipati |

nâsti dharmabhāṇakasya dhāraṇīpratilambhêti dharmaṃ pratikṣipati |

dharmabhāṇakasya caryāṃ dūṣayati dharmaṃ pratikṣipati |

dharmabhāṇako na pratipattisaṃpannêti dharmaṃ pratikṣipati |

pramādenâinaṃ codayati saddharmaṃ pratikṣipati |

īryāpathena codayati saddharmaṃ pratikṣipati |

akṣaracaryayā śīlavipattyā codayati dharmaṃ pratikṣipati |

prati-

[ Cambridge MS f53a ---> ]

bhānena saṃpādayatîti dharmaṃ pratikṣipati |

āloko 'sya dharmāṇāṃ na suviditêti dharmaṃ pratikṣipati |

mantreṇa mantram abudhyamānaḥ prativadatîti dharmaṃ pratikṣipati |

akṣarasaṃjñyā tathāgataśāsanaṃ nâvagāhatêti dharmaṃ pratikṣipati |

sūtreṇa sūtraṃ virodhayatîti dharmaṃ pratikṣipati |

gāthayā gāthāṃ virodhayatîti dharmaṃ pratikṣipati |

akṣarasaṃjñayā kañcid adhimuktaṃ karoti kañcin na karotîti

dharmaṃ pratikṣipati |

dharmabhaṇakasyârthāny akathām abhināmayatîti dharmaṃ pratikṣipati |

vicakṣuḥ karmâsya karoti dharmaṃ pratikṣipati |

saṃlāpayan vadatîti dharmaṃ pratikṣipati |

ihâsyâsti caryêhâsya nâsti caryêti dharmaṃ pratikṣipati |

idaṃ sûktam idam asûktam iti dharmaṃ pratikṣipati |

anena nâsti caryêti dharmaṃ pratikṣipati |

anena buddhavacanasamayôkto nânena buddhavacanasamayôktêti

dharmaṃ pratikṣipatîti hi mañjuśrīr yāvat kiñcid vilopayati

tāvad dharmaṃ pratikṣipati |

dharmabhāṇakasyêdaṃ rūpam iti cintayati vadati bhikṣur vā

bhikṣuṇī vôpāsako vôpāsikā vā |

sarvaḥ sa saddharmaṃ pratikṣipatîty ādi ||

atrâiva côktaṃ |

yasya kasyacit kulaputra tathāgatasya parinirvṛtasya dharmaḥ pratibhāti

yathâdhimuktānāṃ satvānāṃ deśayituṃ |

tasyāṃ ca parṣadi yady ekasatvasyâpi ekaromaharṣo bhaved ekâśrupāto vā sarvaḥ sa tathāgatânubhāvena |

tatra mohapuruṣâbodhisatvā bodhisatvapratijñā bodhisatvadūṣakā dharmastainyakuhakâivaṃ vakṣyanti

dharmôpadeśakebhyaḥ |

kim ete |

na budhyantae iti ||

[ Bendall ed p97 ---> ]

pe ||

ye bodhisatveṣv avamanyanāṃ kurvanti |

nâhaṃ teṣāṃ paryantakṛtaṃ nirayaṃ-

[ Cambridge MS f53b ---> ]

saṃvadāmi |

tat kasya hetoḥ |

yo bodhisatvo dharmabhāṇakam apavādati buddhaṃ sa vigarhati

dharmaṃ sa pratikṣipati saṃghaṃ sa jugupsati |

buddhe so 'gauravo yo dharmabhāṇake 'gauravaḥ |

buddhaṃ sa na draṣṭukāmo yo dharmabhāṇakam adraṣṭukāmaḥ |

buddhasya so 'varṇaṃ bhāṣate yo dharmabhāṇakasyâvarṇaṃ bhāṣate |

buddhas tena parityakto bhavati yaḥ prathamacittôtpādike 'pi

bodhisatve pratighacittaṃ karotîti ||

pe ||

yo 'py ayaṃ maitreya ṣaṭpāramitāsamudāgamo bodhisatvānāṃ saṃbodhāya taṃ te mohapuruṣâivaṃ vakṣyanti |

prajñāpāramitāyām eva bodhisatvena śikṣitavyaṃ |

kiṃ śeṣābhiḥ pāramitābhiḥ |

te 'nyāṃ pāramitāṃ dūṣayitavyāṃ manyante |

tat kiṃ manyase 'jita duṣprajñaḥ sa kāśirājâbhūd yena

kapotârthaṃ śyenāya svamāṃsāni dattāni |

maitreyâha |

nô hîdaṃ bhagavan |

bhagavān āha |

yāni mayā maitreya bodhisatvacaryāṃ caratā ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāny upacitāni apakṛtaṃ nu taiḥ kuśalamūlaiḥ ||

maitreyâha |

nô hîdaṃ bhagavan ||

bhagavān āha |

tvaṃ tāvad ajita ṣaṣṭiṃ kalpān dānapāramitāyāṃ ṣaṣṭiṃ kalpān śīlapāramitāyāṃ ṣaṣṭiṃ kalpān

kṣāntipāramitāyāṃ ṣaṣṭiṃ kalpān vīryapāramitāyāṃ ṣaṣṭiṃ kalpān dhyānapāramitāyāṃ ṣaṣṭiṃ kalpān prajñāpāramitāyāṃ samudāgataḥ |

tat te mohapuruṣâivaṃ vakṣyanti |

ekanayenâiva bodhir yad uta śūnyatānayenêti |

te caryāsu pariśuddhā bhaviṣyantîty ādi ||

iti śikṣāsamuccaye caturthaḥ paricchedaḥ ||



Copyright (c) 2002 by Jens Braarvig - Oslo