Santideva: Siksasamuccaya, 4 Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 circumflex a 131 long i 227 circumflex i 140 long u 229 circulfelx u 150 vocalic r 231 long vocalic r 233 vocalic l 235 long vocalic l 237 circumflex e 136 circumflex o 147 velar n 239 palatal n 164 retroflex t 241 retroflex d 243 retroflex n 245 palatal s 247 retroflex s 249 anusvara 252 capital anusvara 253 visarga 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ iksamuccaye caturtha pariccheda || apare 'pi mahanto 'narth strntekt | yath tvad kagarbhastre | pacm kulaputra katriyasya mrddhbhiiktasya mlpattaya | ybhi- [ Cambridge MS f35a ---> ] r mlpattibhi katriyo mrddhbhiikta sarvi prvvaropitni kualamlni jhayati | vastupatita prjika sarvadevamanuyamukhebhyo 'pyagm bhavati | katam paca | ya kulaputra mrddhbhiikta staupika vastv apaharati sghika v cturdiasghika v nirytita v | svaya vpaharati hrayati v | iya pratham mlpatti || ya punar dharma pratikipati rvakaniryabhita v pratyekabuddhaniryabhita v mahynaniryabhita v pratikipati pratiedhayatya dvity mlpatti || ya punar mm uddiya irastuamuakyavastraprvta ikdhr v i- [ Bendall ed p60 ---> ] kdhr v tasya dulasya v lavato v kyi vastry apaharati apaharyati | ghastha v karoti kye daai praharati crake v prakipati jvitena v viyojayatya tty mlpatti || ya puna katriya sacintya mtara jvitd vyaparopayati pitaram arhanta bhagavacchrvaka v jvitd vyaparopayati samagra v sagha bhinatti tathgatasyrhata samyaksabuddhasya sacintya duacitto rudhiram utpdayati || ebhi pacabhir nantaryair karmabhir anyatarnyatara karmtpdayatya caturth mlpatti || ya puna katriyo 'hetuvd bhavati paralokpekaka | dakualn karmapathn samdya vartate 'ny ca bahn satvn daasv akualeu karmapatheu samdpayati vinayati niveayati pratihpayatya pacam mlpatti || pe || ya punar grmabheda janapadabheda nagarabheda rrabheda karotya mlpatti || pe || dikarmi mahynasaprasthitn- [ Cambridge MS f35b ---> ] kulaputr kuladuhit-r vau mlpattayo | ybhir mlpattibhi skhalitdikarmik mahynasaprasthit sarvi prvvaropitni kualamlni jhayanti | vastupatit parjit devamanuyamahynamukhd apyagmino bhavanti cira ca sasre sdanti kalyamitravirahit | katamau | ye satv prvaducaritahetunsmin klie pacakaye loke upapanns tae itvarakualaml kalyamitra sanirityda parama gambhra mahyna vanti | te ca parttabuddhayo 'pi kulaputrnuttary samyaksabodhau cittam utpdayanti | te dikarmik ye ca bodhisatvda paramagambhra nyatpratisayukta strnta vanti uddianti pahanti | te yathruta yathparyavpta pare prvabuddhisadn svartha suvyajana vistaregrata smrayanti prakayanti | te hy aktaam bl pthagjan vantttrasyanti satrasyanti satrsam padyante | te satrsena vivarttayanty anuttary [ Bendall ed p61 ---> ] samyaksabodhe citta rvakayne citta praidadhati | edikarmikabodhisatvasya mlpatti pratham || yay mlpatty sa kulaputra sarva prvvaropita kualamla jhayati | vastupatita parjita svargpavargasukht | visavdita csya bodhicittam apyagmi bhavati | tasmd bodhisatvena mahsatvena parapudgalnm aynuaya prathama jtv yathayn satvnm anuprvea dharmadean kartavy | tad yath mahsamudre 'nuprvevatrayati || pe || punar aparam dikarmiko bodhisatva kasyacid eva [ Cambridge MS f36a ---> ] vakyati || na tva akyasi apramitsu cary cartu | na tva akyasy anuttar samyaksabodhim abhisaboddhu | ghra tva rvakayne pratyekabuddhayne v cittam utpdaya | tena tva sasrn nirysyasi | yvad yathprvktam iyam dikarmikasya bodhisatvasya dvit-y mlpatti || punar aparam dikarmiko bodhisatva kasyacid eva vakyati | ki bho prtimokavinayena | lena surakitena ghra tvam anuttary samyaksabodhau cittam utpdayasva | mahyna paha | yat te kicit kyavmanobhi kleapratyayd akuala karma samudnta tena phena uddhir bhavaty avipka | yvad yathprvktam ayam dikarmikasya bodhisatvasya tty mlpatti || punar apara kulaputra kecid dikarmiko bodhisatviva vakyati | varjayata yya kulaputr rvakaynakath | m uta m pahata m parem upadiata | gopayata rvakaynakath | na yya tasmt mahat phala prpsyatha | na yya tato nidnc chakt klenta kartu | raddadhata mahynakath | uta mahyna pahata mahyna pare cpadiata | tato yya sarvadurgatyapyapathn amayiyatha | kipra cnuttar samyaksabodhim abhisabhotsyatha || yadi te tasya vacanakrio bhavantda digatam upaghyu | ubhayor api mlpatir bhavatyam dikarmikasya bodhisatvasya caturth mlpatti || punar aparam dikarmik bodhisatv dvijihvik bhavanti anyath nidarayanti | ida ca mahyna krtiabdalokrtha lābhasatkāraheto pahanti svdhyāyanti dhārayanti vācayanti [ Bendall ed p62 ---> ] deayanti pare ca rutam- [ Cambridge MS f36b ---> ] tram upadianti | eva ca vakyanti | vaya mahynik nnye | te parem ryyanti lbhasatkrahetor yatas te labhante upabhogaparibhogn parebhyas tatpratyayt te prakupyanti te cvara nicrayanti kutsanti pasayanti vijugupsanti | tmna ctkarayanti na tn | atas te ryahetun cttarimanuyadharmair tmna vijapayanti | tatas te tena vastun patit parjit mahynasukhd et mahgurukm pattim padyante yaypyagmino bhavanti | yath kacit puruo ratnadvpa gacched gantu nv samudram avatarate sa mahsamudre svayam eva t nva bhindyt tatriva maraa nigacched | evam eva ye dikarmik bodhisatv mahguasgaram avatartukmryhetos tad vadanti | tatpratyayt te raddhnva bhittv prajjvitena viyoga prpnuvanti | eva te bldikarmik bodhisatvryhetor antapratyay mahgurukm pattim padyante | iya pacam mlpattir dikarmikasya bodhisatvasya || punar apara kulaputra bhaviyanty angate 'dhvani ghasthapravrajitdikarmik bodhisatv ye te gambhr nyatpratisayukt strntdhrakntisamdhibhmisvalaktamahvidvatpuru ktaram bodhisatvn gocars tn mahynastrntn dhrayanti pahanti svdhyyanti pare ca vistarea vcayitv prakayanti | aha cmn dharmn svabuddhy buddhviva ca punar aha kruyahetos tavpadimi | tvay v punas tath bhvayitavya yath tvam atra gambhreu dharmeu [ Cambridge MS f37a ---> ] pratyako bhaviyasi | eva te jnadarana bhaviyati yath mama | etarhi na punar eva dadti pahitamtreham imn evarpn dharmn gambhragambhrn upadimi na sktkriyay || la-bhasatkrahetor tmna vikrti | tatpratyayt sarvatryadhvagatnm arhat samyaksabuddhn bodhisatvnm ryapudgaln ca purata spardhiko bhavati | mahgurukam pattim padyate | visavdayati devamanuyn mahynena | rvakaynam evsya na bhava- [ Bendall ed p63 ---> ] ti | prg eva mahynasyvatraviedhigama | prg evnuttar samyaksabodhi || tad yath kacit puruo mahav prasthita kuttaraprapita sa tatra mahphalavke pratihita | hrrtha sdraphalavkam apahya gandhasapanna rasasapannam ansvdya viavkam abhiruhya viaphalni bhujta bhuktv ca kla kuryt | tadupams tn pudgaln vadmi | ye durlabha manuyalbha labdhv kalyamitra sanniritya mahynam avatartukm lbhasatkrayaohetor tmnam upadarayanti parn pasayanti evarp mahgurukm pattim padyante yay gurukaypatty sarvavijn paramajugupsit bhavanti | apyagminas tathrp ca pudgal na sevany sarvakatriyabrhmaavidr | ya ca tn sevate sa stisro bhavati sarvavijn | iya kulaputra bodhisatvasya ah mlpatti || punar apara kulaputra bhaviyanty angate 'dhvani katriy purohitacalmtyacal bhaacal mrkh paitamnino mahdhan mahbhog | bahuvidheu dnamayapuyakriyvastu- [ Cambridge MS f37b ---> ] u sadyante te tygamadamatt mnamadadarpea katriya vibhedayanti | raman katriyai | te katriyn niritya raman dapayanti | artha daena muanti | tenpadravea te bhikava paudgalika v sghika v cturdiasghika v staupika v ramaair apahtya te prhta pradpyante | te puna cal katriyasypanmayiyanti | te ubhayato 'pi mlpattim padyante | ye katriyacal ramaai srddha praduyanti tathrpa ca te dharma prajapayiyanti | adharma v dharmam apahya | stravinayaiknapekya klpadeamahpraden apahya | mahkarunetrprajpramitaikpyakaualyaik y cpareu streu ikpadis tpahya | tathrp dharmayukti bhik vihehana- [ Bendall ed p64 ---> ] arthaprvaka kriykra prajapayanti | yai kriykrair bhik vihehan bhavati | racati amathavipayannuyogamanaskra | te 'vadhyyanto vypdabahul bhavanti | tena ca hetun bhikm apy upant kle npaamyanti na tanbhavanti | tatkle punas te bhikavayavipann bhavanti lavipann ca bhavanti | cravipann bhavanti divipann bhavanti taddheto aithilik bhavanti | bhulik bhavanti | arama ramaapratij | abrahmacrio brahmacripratij akhasvarasamcr praavyadharmadeak | te bhyasy mtray saparicrasya katriyasya satkt bhavanti mnit pjit bhavanti | te ca prahbhiyuktn bhik ghasthev avara nicrayanti | sa ca katriya saparivra prahbhiyuktn bhikm [ Cambridge MS f38a ---> ] antike praduyati avadhyyati | yas tatra prahikn bhikm upabhogaparibhogas ta svdhyybhiratn bhik nirytayanti | te ubhayato mlpattim padyante | tat kasya heto || dhyy bhiku suketra | ndhyayanavaiyvtyrit ndhyayanbhiyukt || sam-dhidhrakntibhmiu bhjanbht dakiy ptrabht | lokakarlokasya mrgpadeak | karmaketrakleaketrn satvn uttrayanti | nirvagamane ca mrge pratihpayanti | im kulaputrau mlpattayti || s nisaraam ihiva stre 'bhihita | yadi te bodhisatvkagarbhasya bodhisatvasya nma rutv daranam asykkeran | apyaprapatanabhayt mlpattr daayitukm | yadi te kagarbha bodhisatva namaskuryu nma csya parikrttayeyus te sa kulaputro yath bhgyatay svarpegratas tihati brhmaarpea yvad drikrpea purata sthsyati | tasydikarmikasya bodhisatvasya yath samutthits tpatt pratideayati | gambhra ca- [ Bendall ed p65 ---> ] asypyakaualya mahyne carym upadarayati | yvad avaivarttikabhmau ca pratihpayati || pe || yadi te samukha darana na dadti | yas tam abhiycati | tendikarmikea bodhisatvena spardhena pacime yme utthysant prmukhena sthitv dhpa dhpayitavya | aruo devaputrycitavya | eva ca vaktavya | arurua mahkpa mahbhga mahditas tva jambudvpe m karuaychdayasva | ghram kagarbha mahkruika mama vacanena bodhaya | [ Cambridge MS f38b ---> ] mama svapnntare tam upyam upadaraya yenham upyenpatti pratideaymi | rye mahyne upyapraj pratilapsymti || tena tatkla ayyy nidrpayitavya sahdgate 'rue iha jambudvpe kagarbhasya bodhisatvasyha samgamo bhavati svarpea ca | tasydikarmikasya bodhisatvasya svapnntare purata sthitv t mlpatti deayati mahynpyena | tathrpa ca tasypyajna sadarayati | yenpyakaualyena sdikarmiko bodhisatvas tatriva bodhicittsapramoa nma samdhi pratilabhate sudhavyavasthita ca bhavati mahynae ity di || atha v yo 'tra stre 'dhyeaamantra prvam ukta | tenya vidhi krya | eva syt | araye upavane 'bhyavake vgara v tagara v klnusri v dhpayitavya | prjalin ca bhtv samantato digvidiku ca pacamaalakena vanditvme mantrapad pravartayitavy | tad yath | suma [[DOUBT]] | kruika | caratu [[DOUBT]] | vicara | sacara | kruika | murara | murara vegadhri namucame bhujayata kruika cintmai praya kruika sarv me sthpaya | jdhr [ Bendall ed p66 ---> ] sphugu | rativiveka gu | diviveka gu | praya kruika prayantu mam | sarvath cokagati svh || vidhi prvavat | sarvavydhidukhasarvabhayasarvpakaraavightapratighte sarvbhasiddhaye ca krya || yadi katriydayo 'pi bodhisatv katham em pattiniyamo 'nye cdhikya | atha tena smvarik | katham em pattivyavasth | katha v taddot smvarikpi ghyante | nia doa | ye- [ Cambridge MS f39a ---> ] yatra bahula sabhava te tatrkoit svanmagrahaadarand bhaytpdanrtha | parasparatas tu sarvai sarvpattaya parihartavy || yena v praktimahsvadyataysamdno 'py abhavyo bhavaty ucchinnakualamla ca sutar tena smvarikty alam anay cintay || upyakaualyastre 'pi mlpattir ukt | ki vpi kulaputra bodhisatva prtimokaiky ikam kalpaatasahasram api mlaphalabhaka syt | sarvasatvn ca sktaduruktni kamet | rvakapratyekabuddhabhmipratisayuktai ca manasikrair vihared iya bodhisatvasya guruk mlpatti | tad yath kulaputra rvakaynyo mlpattim panna so 'bhavyas tair eva skandhai parinirvtum | evam eva kulaputro 'pratideyitm pattim anisjya tn rvakapratyekabuddhamanasikrn abhavyo buddhabhmau parinirvtum iti || s ca mlpattn sukhagrahaadhrartham ekyamatn ca sagrahakrikcyante || ratnatrayasvaharad patprjik mat | saddharmasya pratikepd dty munindit || dulasypi v bhiko kyastainyatant | crake v vinikepd apapravrjanena ca || [ Bendall ed p67 ---> ] pacnantaryakaran mithydigrahea v | grmdibhedand vpi mlpattir jindit || nyaty ca kathant satveu ktabuddhiu | buddhatvaprasthitn v sabodher vinivarttant || prtimoka parityjya mahyne niyojant | iyayna na rgdiprahyti v graht || pare grahad vpi puna svaguakant | parapasanato l- [ Cambridge MS f39b ---> ] bhasatkralokahetun || gambhrakntiko 'smti mithyiva kathant puna | dapayed v raman dadyd v araatrayt || ghyd dyamna v amathe tyjant puna | pratisalnabhoga ca svdhyyiu nivedant || mlpattayo hy et mahnarakahetava | ryasykagarbhasya svapne dey purasthitai || bodhicittaparitygd ycakypradnata | tvramtsaryalobhbhy krodhd v satvatant || prasdyamno yatnena satveu na titikate | lokt parnuvtty v saddharmbhsavarand | iti || ryakitigarbhastre 'py ukta | yo mahbrahman mamddiya pravrajito dulappasamcro bhiku- [ Bendall ed p68 ---> ] r anubhta kaambakajto 'ramaa ramaapratija abrahmacr brahmacripratija | dhvasta patita parjito vividhai kleai | atha ca puna sa dulappasamcro bhikur adypi sarvadevn yvat sarvamanuy yvat puyanidhn darayit bhavati kalyamitra | ki cpi sptrbhta tena ca puna irastuamuena kyavastraprvararypathena daranahetunpi bahn satvn vividhakualamlpastambhanakara sugatimrgadarako bhavati | tasmd yo mamddiya pravrajita lavn dulo v tasya nnujnmi cakravarttir jm api yan mamddiya pravrajitasya sahadharmepi kye daaprahra v dtu crake v prakeptu | agam aga vikarttana v kartu jvitd v vyaparopaa kartu- [ Cambridge MS f40a ---> ] | ki punar adharmea || ki cpi mta kathyate 'smin dharmavinaye | atha ca puna sa pudgalo gorocanakastriksadti | atrivha | ye mamddiya pravrajitn ynabhtn ptrabhtn v vihehayiyanti te sarve tryadhvagatn buddhnm atva spardh bhavanti | samucchinnakualaml dagdhasantnvciparya bhavantti | atrivha | sarvabuddhair adhihito 'ya mokadhvajo yad uta raktakyavastram iti | asminn eva ckta | tena khalu puna samayena bahni rvakaniyutaatasahasri bahni ca bodhisatvaniyutaatasahasri bhagavato 'ntike evarpa prvakta karmvaraa pratideayanti | vayam api bhadanta bhagavan bahn prvak tathgatn pravacane ptrabhtn ptrabht ca buddhn bhagavat rvakaynyn pudgal jugupsitavanta pasitavanto roitavanto 'varyaakath ca nicritavanta | tena vaya karmvaraena triv apyeu vividh tvr praca dukh vedan pratyanubhtavanta || peyla || vaya tatkarmvaraaeam etarhi bhagavato 'ntike pratideayiyma | kecid vadanti | vaya bhagavata rvakn vacanais tarjitavanta paribhitavanta | kecid vadanti | vaya bhagavata rvakn aptrabhtn patrbht ca praharitavanta | kecid vadanti | vaya cvarn htavanta | kecid vadanti | vaya bhagavata rvakm upabhogaparibhogn cchinnavanta | kecid vadanti | vaya bhagavantam uddiya pravrajitn ghasthn kritavanta [ Cambridge MS f40b ---> ] tatsthna sdit | kecid vadanti | asmbhir bhagavan buddhn bhagavat rvakpatrabht ptrabht ca spardhik crake prakipts tena vaya karmvaraena bahn kalps tv apyeu vividh t- [ Bendall ed p69 ---> ] vr praca dukh vedan pratyanubhtavanta || pe || tad vayam etarhi karmvaraae bhagavato 'ntike pratideayma | yaty savaram padyema | pratigahtu bhagavn asmkam anukampm updya | uddharatu bhagavn asmn anantappebhyti vistara || pravrajyntaryastre 'py anarthkta | caturbhir mahnman dharmai samanvgato gh akaaprpto bhavati | jtyandha ca jaa cjihvaka ca cala ca jtu sukhito bhavaty abhykhynabahula ca aaka ca paaka ca nityadsa ca | str ca bhavati v ca kara ca gardabha cra ca via ca bhavati tatra tatra jtau || katamai caturbhi | iha mahnman gh prvajinakrdhikr satvn naikramyacittasya pravrajycittasyryamrgacittasyntarya karoti | anena prathamena || punar apara gh dhanalaulyena putralaulyena karmavipkam araddadhat putrasya v duhitur v bhryy v jtisaghasyivaryasthne vartamne pravrajyntarya karoti | anena dvityenti || anyadvaya | saddharmapratikepa ramaabrhmaeu ca pratigha || daa ckual karmapath anarth | saddharmasmtyupasthnd vipkakauk draavy | tata kicinmtra stra scyate | prtiptavipkalavas tvad | yathha | tad yathgniikhcar nma pakio ye 'gniikmadhyagat- [ Cambridge MS f41a ---> ] na dahyante sahatar ca nrakey kapla bhittv rudhira pibanti | kaplntaracar nma pakio ye mastaka bhittv jvalitamastakalugn pibanti | jihvmiabhujo nma pakio ye jihv vidrybhito 'bhita prabhakayanti | spi jihv bhukt punar api sajyate padmadalakomalatar | evam arthnurpasaj danttpak- [ Bendall ed p70 ---> ] nma kahanyapakarak nma | klomakina | mayd | plhasavartak | antravivarakhdina | phavaacar nma | marmaguhyak nma pakio ye sarvi marmavivari bhittv marmi kntayitv vivari praviya majjmaa pibanti krandamnn | scchidr nma pakio ye scsadatu rakta pibanti | evam asthivivarina atvagbhakia | nakhanikntak medod snyuvieak | keuk nma pakio ye keamlny utpayanti || sivam avcipradeas tri yojanaatasahasri pakibhairavapako nma | tatra tair anyair nrakeyai sahnekni varaatasahasri bhakyate sabhavati ca | sa kathacid api tasmn mukta sarvasmd dukhajlaparivta | vabhraprapto nma dvitya pradeas tatra gacchati | trnve aranve paritrnve samantatikdaabhir arciskandhair vto nisahya karmapabandhanabaddha samantata atrubhir vta kntram anuprapanna sarvasmn narakapujd adhikatara vyasanam abhiprapannas ta vabhraprapta nma pradeam anudhvati | patite 'tva pda pravilyate | utkipta pu- [ Cambridge MS f41b ---> ] nar api sabhavati | sukumratara lakatara kharbhis tvrbhir vedanbhir abhibhta | tasyiva bhayaviklavavadanasya karacaraasarvgapratyagapravilyamnasya sa pradea vabhraprapto nma prdurbhavati | sa tasmin dee nipatati patita vabhre prapatati tri yojanasahasri | punar api karmaktena vyuntkipyate | sa prapatamna kakavyasagrdhrlkair bhakyate | yvat tasyivam utkipyamnasya ca prapatata cnekni varaatasahasri gacchanti | kathacid api tasmn mukta paribhrmita cakrka vivara nma pradeam anudhvati | tasmi ca pradee sahasrri cakri prdurbhavanti vajranbhni tkajvlni ghrabhrami tasya sahagamand eva t- [ Bendall ed p71 ---> ] ni cakri arra prpya bhramanti | pe || pratyeka sarvgni pramathnanto dahanti pdatale csya akubhir bhidyete | eva makkoakaparvate | mkkoakai prijtibhi sntarvahiparamua prabhakyate | bhukto bhukta punar api sajyate sukumratara | sukumratay bhyo 'py dhikatar vedanm anubhavati | bhuktabhuktasya prabhtataram evsya tvamsa prdurbhavati | tasya prtiptaktpacitasya tatphala bhavati || adattdnavipkam ha | sia duktakarmntacr ltacakranirmagandharvanagaramgatiksada mahad arthajta payati ratnavastradhanadhnyanikarabhta | tasyiva lobhbhibhtasya karma mohitasyiva bhavati | mamdam iti | siva mohita ppakr prajvalitgrakarr laghayitv taddraviam anudhvati | sa karmaktair yamapuruair ghyate [ Cambridge MS f42a ---> ] astrajlamadhyagata sarvgapratyagaa pyate viasyate dahyate 'sthyavaea kriyate | na csyndiklapravtta sa lobhas tm apy avasth gatasya parihyatae iti || kmamithycram adhiktyha | ea sa ppakart tasmc chastrasakan mukta kathamapy agrakarr laghayitv karma bhrmita pradeam anya prapadyate | vitathadarana nma tatra karmakt striya payati y tena prva naasmtin d | dv cndiklbhyasto rggnir utpadyate | sa tena dhvati yena t striya | t cyomayyo nrya karmakt | tbhir asau ghyate | ghtv cuht prabhti tath bhujyate yathsya sarapaphalamtrapramam api nvaia | tasmi arre bhavati | punar api sabhavati | punar api bhujyate | sa kauk khar vedanm anubhavas tasmd rggner na nivartate | yena t striyas tena bhya sa sadhvati | na csya tatp ta- [ Bendall ed p72 ---> ] th bdhate yath rggni | atha t striyo bhyo vajramayyomayaprajvalitagtrs ta manuyam dya jvlmlkulasarvaarrs ta nrakeya siktmuivad bhindanti | punar api sabhavatti prvavat || pe || striyo mlam apyasya dhananasya sarvath | strvidhey nar ye tu kutas te bhavet sukham || pe || yvat | str vino vinnm iha loke paratra ca | tasmt striyo vivarjy syur yadcchet sukham tmanti || mvdam adhikatyha | sa tair yamapuruair ghyate ghtv ca tanmukha vidrayanti tasmj jihvm apakarayanti | s ca jihv karmavat pacayojanaatapram bhavati | tasya mvdasya balena [ Cambridge MS f42b ---> ] tasy ca sahanirgamanakle te yamapuru bhmv nhayanti pradptyomayy | karmakta ca halasahasra prdurbhavati pradptgrasayukta balavadbhir balvardais tad asyntargata jihvy vahati | tatra pyarudhirakmirviyo nadya pravahanti || pe || s ca jihv tath sukumr yath devnm aki || yvat sa vedantas tanati krandati vikroati na csya taddukha kacid apanayatti vistara | tasyiva pracam vedanm anubhavato 'nekni varaatasahasri s ca jihv kyate | s kathacit tasya nrakasya mukhe praviati | sa bhayavihvalavadano yena v tena v nipalyate 'grakaru dahyamno nimajjan | tasyiva dukhrttasyaraasypar- [ Bendall ed p73 ---> ] yaasya punar api yamapuru prdurbhavanti mudgarsipaya | te ta purua mastakt prabhti yvat pdau crayantty di || paiunyavipkas tu yathiva mvdasya tri yojanaatni jihvti vieas tu | t yamapuru nistrin dya pradptadhrn jihv nikntanti | jambukai cnysamin pradee bhakyate | paramakauk vedan prativedayate sa krandati vikroaty avyaktkara jihvvirahitty di || pruyavipkam ha | te t jihvm sya vidrya ghanti | ghtv niitadhrai astrai chittv tasya bhyiva khdanyrthena mukhe prakipanti | sa ca jighansrdita kutkmavadana svarudhirallparisrut tm eva svajihv bhakayati | s ca jihv chinn punar api sajyate karmavat | atha sa bhmau vedanrtta pari- [ Cambridge MS f43a ---> ] vartate viceate krandate | tasyiva vedanrttasya parivttanayanatrakasya dukhrttasya dnasysahyasyikkina svaktam upabhujnasya yamapurunusangth bhante || jihvdhanor vinirmuktas tko vg viikhas tvay | pruyam iti yad da tasyitat phalam gatam || iti vistara || sabhinnapralpavipkam ha || tasya tat prajvalita tmradravalohita jihv dahati | jihv dagdhv kaha dahati | kaha dagdhv hdaya dahati hdaya dagdhvntri dahati | tny api dagdhv pakvaya dahati | pakvayam api dagdhvdhobhgena nirgacchati || yamapuru gthm hu | [ Bendall ed p74 ---> ] prvttarbaddhapada nirarthakam asagatam | abaddha yat tvay prokta tasyitat phalam gata || y na [[DOUBT]] satyavat nitya na cdhyayanatatpar | na s jihv budhair d kevala msakhaik | iti vistara || abhidhyvipkam ha | atha payati rikta tuccham asraka karmakta bahudravia paraparighta tasya karmacoditavymohitasyiva bhavati | mamda syd iti | tata sa nrakas teniva dhvati yena tad dravya | tasybhidhykhyamnasasykualasysevitabhvitabahulktasya tatphala yad asau narake viparta payati | tasyiva payato 'bhidhybahulasya haste astra prdurbhavati sa tena dhvati | tem apy anye nrak haste astri prdurbhavanti | sa tai saha astrea yudhyate yvat tath kartyate yath sarapaphalamtram api na bhavati msam asya arre tathsthikaklvaea kriyate || pe || pare sampa ... [ Cambridge MS f43b ---> ] mama syd iti cintita | tasybhidhysamutthasya viasya phalam gatam iti || vypdaphalam ha | karmamay sihavyghrasarp krodhbhibht puratas tihante | etebhyo bhayabhto yena v tena v nipalyate | sa katha aknoti palyitum aubhasya karmaa | sa tair ghyate | ghtv ca prva tvan mastakd bhujyate yvat prvata sarpair viadarai sadaya sadaya bhakyate | vyghrair api phato bhakyate | pdv api vahnin dhyete sa yamapuruair drd iubhir vidhyatae iti vistara || [ Bendall ed p75 ---> ] mithydiphala punar aparimita | phas tu sakipyate | astravaratomaravajravaranipavare hanyate | ekdaabhir arcciskandhai kutpipsgnin ca sukhanirgatena nirantara dahyatae iti || kmaml ca sarvnarthti tebhyivdvejitavya | yathtrivha | asty agnikuo nma naraka | tatra katarea karma satvpapadyante | yenramaena ramaapratijena mtgrmasya nttagtasybharan v abda rutvyoniena manaskrekiptabuddhin tac chrutv hasitalaitakritny aucim ukta || pe || tatra te nrakyovarea sarvgapratyagaa cryante 'gravarea ca pacyante dahyantae ity di | eva paurakmsvdanasmarat padumo nma naraka pahyate svapnntabhtasmarac ca | tatra te nrak kumbhiu pacyante | te droiv ayomayair mualair hanyantae iti vistara || evam apsarasa prrthanay brahmacaryaparimann mahpadumo nma narakkta | tatra kranadtaragin nma pravahati | tasy nady yny asthni te p | yac che- [ Cambridge MS f44a ---> ] vla te ke | ya pakas tan msa | ypa tat kathita tmra | ye matsys te nrakty di || eva puruasya puruea saha maithunavipratipatte aprameykra vie pahyante | eva iubhi saha vipratipatte kranadym uhyamnn drakn payati | te ta vilapanti | sa t nadm avaghate | teu blakeu tvrasnehapratibandhaokadukhavegt | eva govaavjiakdiu praktisvadya kmamithycra kharataravipka pahyate | tsm eva govaavdn taptyomayn akualanirmitn yonimrgea sa tiryakkmasev praviati | sa ts- [ Bendall ed p76 ---> ] m udare pradptgranikaraparipre svidyate pacyate bahni varaatasahasrti vistarea draavya || evam anyanitsv api bhikuu vipratipannn mahnarakaptan pahyante | eva svastrv apy ayonimrgea gacchata | eva prasahyntsv api parastru labdhsu ca kanysu | evam upavsasthsu eva gur patnu jtiabdamnitsu ca vipratipatte tvr cparim ca mahnarakaptan pahyante || saptamaithunasayuktastre 'py ha | iha brhmaikatyo brahmacriam tmna pratijte | sa nhiva mtgrmea srddha dvaya sampadyate 'pi tu mtgrma caku rpa nidhyyan payati | sa tad svdayati adhyavasyati adhyavasya tihati | ayam ucyate brhmaa brahmacr sayukto maithunena dharmea na visayukta | apariuddha brahmacarya carati || eva mtgrmea srddha sakrata sakilikilyamnasya [ Cambridge MS f44b ---> ] svdayata apariuddha brahmacaryam ukta | eva mtgrmpasthnam svdayata | eva tirakuyagatasya tiroduyagatasya v mtgrmasya nttagtdiabdam svdayato maithunasayogam ity uktam | eva pacakmaguasamarpita param avalokysvdayata || eva devdisthneu brahmacaryaparimant sayukto maithunena dharmea na visayuktti || yata cite kmiva smaraaprrthanviayam api gativam anarthakars teniva kmpavdakastre 'bhihitam | nivraya bhiko citta kmebhya | sabhaya cia mrga sapratibhaya sakaaka sagahana unmrga kumrgo vedanpatha | asatpuruasasevita | nia mrga satpuruasasevita | na tvam eva cintayasi | kasmt alpsvd kmkt bhagavat | bahudukhabahpa- [ Bendall ed p77 ---> ] drav bahpys | dnavo 'tra bhyn | rogo bhikava km gaa alyamadyamadyamlam miavaisa mtyur anity kms tucch mmoadharmia svapnpam km | kim apy ete blllpan || pe || yath mg bandhanya ka dvijn bandhanya jla | matsyn bandhanya kupina | markan bandhanya lepa patagn bandhanygniskandha | eva km || pe || kmaparyea carato drghartra sihn mukhe parivartitasynto na prajyate | yvad goghtakn gavsann mukhe parivartitasynto na prajyate | yvan makn sat sarp mukhe parivartitasynto na prajyate | drghartra kmn pratisevamnn corti ktv ghtn irachinnnm anto na prajyate | p- [ Cambridge MS f45a ---> ] radrik pripanthik grmaghtak janapadaghtak yvad granthimocakti ktv ghtn irachinnnm anto na prajyate | dukha tvra khara kaukam anubhta rudhira prasyandita pragharita yac caturu mahsamudredakt prabhtatara || pe || kyo hy aya bahvdnava | asthisaghta snyusabaddho msennulipta carma paryavanaddha chavy praticchanna chidravicchidra kmisaghanievita satvnm anarthaka kleakarma vastu || asmin kye vividhbdhtpadyante | tad yath cakroga rotrarogo yvad arsi piako bhagandara || pe || kyik santp kyika dukha | kyasya jrat bhagnat kubjat | khlitya plitya valipracurat | indriy pripka paribheda [ Bendall ed p78 ---> ] saskr purbhvo jarjarbhva | yvan nrhasy evam udgharanta pragharanta jugupsanya kya pratievitu || pe || k tava bhiko kmnti | ka ca tv pralobhayati | katha ca tva prhito mrchito 'dhyavasito 'dhyavasnam panna | yadha parinirvto bhavmi | saddharma cntarhito bhavati | tva ca kmn pratisevya viniptagato bhaviyasi | kad jarmarad tmna parimocayiyasi || ala bhiko nivraya citta kmebhya | akla kmaparyeay | klo 'ya dharmaparyeayti || ugradattaparipcchym apy ha | tena kmamithycrt prativiratena bhavitavya svadrasatuena paradrnabhiliraktanetrapreki nirviamanas | ekntadukh km | ity abhka manasikraprayuktena | yadpy asya svadreu k- [ Cambridge MS f45b ---> ] mavitarktpadyeta | tadpi tena svadrev aubhnudarinttrastamanas | kleavaatay km pratisevitavy | na tv adhyavasnavinibaddhena nityam anityntmucisajin | eva cnena smtir upasthpy | tathha kariymi yath sakalpair api kmn na paribhokye | ka punar vdo dvndriyasampatty vnagavijapty vti || punar atrivha | bodhisatvena svabhryyntike tisra sajtpdayitavy | katams tisra | ratikrsahyiki ni paralokasahyik | annapnasahyiki ni karmavipknubhavanasahyik | sukhasahyiki ni dukhasahyik || yvad apars tisra | lntaryasaj dhynntaryasaj prajntaryasaj || apars tisra | corasaj badhakasaj narakaplasajti || candrottardrikparipcchym apy ukta | atha candrottardrik samanantara pradhvanta ta [ Bendall ed p79 ---> ] mahnta janakya dv tasy vely vihyasntarke tlamtram abhyudgamya sthitv ca ta mahnta janakya gthbhir adhyabhata || kya mamkadhvam ima manoja suvaravara jvalanaprakam | na raktacittasya hi mnuasya prajyate obhanaka arram || ye etv agnikarpamasapradptn tyajanti kmn viayev agddh | aindriyai savarasavt ca ye brahmacarya ca caranti ubham || dv ca drn hi parasya ye vai kurvanti mtbhaginti saj | prsdiks te hi sudarany bhavanti nitya parama manoj || sphum im vettha pur samantd yo romakpn mama ctigandha | na rgacittena mayrjito 'yam [ Cambridge MS f46a ---> ] phala tu dnasya damasya cdam || na me samutpadyati rgacitta m vtargsu janva rga | sk mamya purato munndra satya yath vedmi na jtu mithy || yya ca prva pitaro mamsa | aha ca yumkam abhj janitr | bhrt svas cpi pit babhva ko rgacitta janayej janany || praghtit prk ca mamtha sarve | aha viast ca pur bhavadbhi | sarve 'mitr vadhak parasya | katha tu v jyati rgacittam || na rpavanto hi bhavanti rgt | na raktacitt sugati vrajanti | na nirvti ynti ca raktacitt rgo hi tasmt parivarjanya || [ Bendall ed p80 ---> ] kmasya hetor niraya patanti | prets tiraco 'tha bhavanti rgt | kumbhayaksur pic bhavanti ye rgaparttacitt || k ca khaj ca vijihvak ca | virpak civa bhavanti rgt | bhavanti nnvidhadoabhj caranti ye kmacar jaghanym || yac cakravartitvam avpnuvanti | bhavanti akrs tridavar ca | brahm [[DOUBT]] vaavarttina ca tad brahmacarya vipula caritv || jtyandhabhv vadhir visaj | vakarr kharavnar ca | hastyavagovyghrapatagamak bhavanti nitya khalu kmalol || kitvar civa bhavanty udagr surehino vai ghapatyamty | sukhasaumanasyena ca ynti vddhi ye brahmacarya vipula caranti || kabhallitpn atha dhmagrn bandhs tath tanatarjjan ca | cheda ira karakarkins | pdasya crcchanti hi kmads | iti || udayanavatsarjaparipcchy ca vivarit km || dv vraa dhvati makik yath | dvuci dhvati gardabho yath | vna ca n- [ Cambridge MS f46b ---> ] iva msakrat | tathiva dhvanty abudh striye rat || [ Bendall ed p81 ---> ] avidypidhit bls tamaskandhane vt | stru sakts tath mhmedhyva vyas || mrasya gocaro hy ea prasthit yena durgati | svdasajino gddh masthne yath krimi || kakumbho yath citro yatra yatriva dyate | pro mtrapurea dtir v vtaprit || sighakakaphll [[DOUBT]] lemai klinnamastak | daurgandhya sravate kyd bln tad yath madhu || asthipra mukhadvra msacarmdibhi cita | gaabhto hy aya kya kutsito hy magandhika || nnpribhi sapro mukhagao yath bhavet | evam eva hy aya kyo vihdyaucibhjanam || antyntrkula hy udara sayaktphupphukulam | vkkau vilohita pitta mastalugsthimajjakam || ati krimikulasahasri yni tihanti antare | aha bl na payanti mohajlenvt || [ Bendall ed p82 ---> ] navavraamukhai prasravanty auci ptigandhikam | bl nimitta ghanti vacane darane 'pi ca || ukt pacn na jnanti yo dea sarvakutsita | uccragocar bl kheasighabhojina || jugupsanye rajyante vraa dvva makik | kaksv gharate svedo gandho vyati kutsita || kurvanti dukta karma yena gacchanti durgatim | hnn kmn nievanto hnn dharmn nievya ca || gatvvci dupraj dukh vindanti vedan | uccrva durgandh striyo buddhai prakrtit || tasmd dhnasya hnbhi strbhir bhavati sagati | uccrabhastr yo ghyablvsa nigacchati || yda kurute karma tda labhate phalam || tathtri- [ Cambridge MS f47a ---> ] vha | tad evarpair dukhaparyeitair bhogai svajvikrtham upasahtair na prabhavanti ramaabrhmaebhyo dna dtu kpaavanpakaycakebhyo 'vakt strbhi strnirjit strnight strds | teniva strprem tasyiva poaya na aknuvanti dna dtu la ca samdtu | sa tatra rakta samna strparibhitni sahate tarjanvalokananirbhartsanm api sahate | sa mtgrmea tarjita purua sasdati vidati sukha csyvalokayati | kmaheto kmanidna ca vaagat bhavati | aya mahrja kmalolupasya puruasyccrasukhaparamasyucau ratasysaprajanycrio doa || pe || [ Bendall ed p83 ---> ] rutvda tu savega na te bhavati nirvti | bhya kurvanti sasarga strbhi srddha pramodit || dukhakmn nievante bhante ca jugupsit || dharma rutvrthasamh bhante ca subhita | strgata csya tac citta vilasyva mike || muhrta bhavati savega rutvtha jinabhita | puna kupyati rgo 'sya viahlhala yath || skarasyvttrso muhrtam anuvarttate | dv vai athccra gddhat janayaty asau || eva sukhrthino bl prahya jinasana | hnn kmn nievante yena gacchanti durgati || rakt pramatt kmeu ktv karma suppakam | lavatt visavdya pacd gacchanti durgatim || yasyda dharmanaya viditv | stru prasda puruasya n bhavet | viodhita svargapatho 'sya nityam | na durlabh tasya vargrabodhi || labdhv kaa hi sa prajo dharma rutv cdam | sarvn kmn vivarjyha pravrajy nikramed budha | iti || prantavi- [ Cambridge MS f47b ---> ] nicayaprtihryastre 'py aparo 'narthkta || ya kacin majur ku- [ Bendall ed p84 ---> ] laputro v kuladuhit v jmbdvpakn sarvasatv jvitd vyaparopya sarvasva haret | yo vnyo majur kulaputro v kuladuhit bodhisatvasyikakualacittasyntarya kuryd antaas tiryagyonigatasypy eklopadnasahagatasya kualamlasyntarya kuryd aya tato 'sakhyeyatara ppa prasavati | tat kasya heto | buddhtpdasajanakn sakualamlnm antarya sthito bhavati | ya kacin majur parakuleu bodhisatvasyrymtsarya kuryt tasya tasmin samaye tato nidna [[DOUBT]] tri bhayni pratikkitavyni | katamni tri | narakpapattibhaya jtyandhabhaya pratyantajanmpapattibhaya cti || punar ha || yas tasya kuryt puruo 'priya v bhta hy abhta ca vaded avara | parua vadet kruddhamanpi yas ta kobha ca kuryt punar asya yo 'pi || tmabhvena mahat narakeu sa durmati | utpadyate vipanntm dukh sa vetti vedan || yojann ata paca jyate 'sya samucchraya | koparivta avad bhakyate ca un bham || pacamrddhasahasri bhavanty asypavdina | jihvn ca at paca bhavanty ekikamrddhani || ekikasy ca jihvy at paca jvalanmukh | lgaln ca vahanty asya vca bhitva ppikm || [ Bendall ed p85 ---> ] pratpane ca pacyante tvradukhnalkule | utp bodhisatvn ye kurvanti asagat || tiryagyoni sanarak na te bhoti durlabh | kalpakoisahasri atni niyutni ca || tata cyut ghoravi bhonti sarp sudru | kutpip- [ Cambridge MS f48a ---> ] sbhibht ca kurvate karma druam || labdhvpi bhojanapna tpti nivdhigacchati | tata cyuto manuyeu sa ... yady upapadyate || jtyandho bhoti durmedh duacetsavta | rynrdhik [[DOUBT]] vcam uktv durbhita nara || manuyebhya cyuta cpi punar gacchati durgatim | kalpakoisahasreu jtabuddha na payati || punar atrivha | yvanti majurr bodhisatvo bodhisatvasyntike pratighacittny utpdayaty avamanyancittni v | tvata kalpn sannha sannaddhavyo vastavya may mahnarakev iti | na majurr bodhisatvo 'nyena karma akyo viniptayitum anyatra bodhisatvpavdd eva | tad yath majurr vajramairatna nnyena khena lohena v akya bhettum anyatra vajrd | evam eva majurr bodhisatvo 'nyena karma na akyo viniptayitum anyatra bodhisatvpavdd evti || || [ Bendall ed p86 ---> ] ryaraddhbaldhnvatramudrstre 'py ha || ya kacin majur kulaputro v kuladuhit v daasu diku sarvalokadhtuu sarvasatvndhakreu bandhane kruddha praveayet | ya cnya kulaputro v kuladuhit v bodhisatve kruddha parmukha tihet | nina durtmna paymty aya tato 'sakhyeyatara ppa pravasati || atrivkta | ya kacin majur sarvajmbdvpakn satvn sarvasva hared ya cnyo yda tda bodhisatva garhed tato 'sakhyeyatara ppa prasavati || atrivkta | ya kacin majur kulaputro v kuladuhit v gagnadvliksamn stpn viniptayed daheta v | ya cnya kulaputro v kuladuhit v mah- [ Cambridge MS f48b ---> ] yndhimuktasya bodhisatvasya vypdakhilakrodhacittam utpdya kroayet paribhayed aya tato 'sakhyeyatara ppa prasavati | tat kasmd dheto | bodhisatvaniryt hi buddh bhagavanto buddhaniryt ca stp sarvasukhpadhnni ca sarvadevaniky ca | bodhisatvam asatktya sarvabuddhsatkt bhavanti | bodhisatva satktya sarvabuddh satkt bhavanti | sarvabuddhn anuttaray pjay pjayitukmena bodhisatv pjayitavy || etat pjvipka ca prantavinicayaprtihryastre 'bhihita || yas tv e kurute rak dhrmik dharmavdin | hitv sudurgat sarv akro bhavati devar || brahmpi ymas tuito vaavartt puna puna | manuyepapanna ca cakravartt sa jyate || [ Bendall ed p87 ---> ] reh ghapati cpi bhavaty hyo mahdhana | prajsmtibhy sayukta sukhito nirupadrava | iti || atha katama bodhisatvam adhiktyya krpakracint | pthagjanam eva || yathkta raddhbaldhnvatramudrstre | ya ka- [ Cambridge MS f49a ---> ] cin majur kulaputro v kuladuhit v sarvalokadhturajoupamn satvn divase divase divya atarasam hra dadyd divyni ca vastry eva dada gagnadvliksamn kalpasamudrn dna dadyt | ya cnya kulaputro v kuladuhit vikasypsakasynanyastur daakualakarmapathasamanvgatasyikadivasam ekam hra dadyd buddhasyya bhagavata iky ikitti samropa ktv | aya tato 'sakhyeyatara puya prasavati || ya kacin majur kulaputro v kuladuhit v sarvalokadhturajoupamn daakualakarmapathasamanvgatn upsakn divase divase divya atarasam hra dadyd divyni ca vastry eva dada gagnadvliksamn kalpn dadyt | ya cnya kulaputro v kuladuhit vikasya bhikor ekadivasam hra dadyd | aya tato 'sakhyeyatara puya prasavatti || niyatniyatvatramudrstre 'py ha | sacen majurr daasu diku sarvalokadhtuu sarvasatvtpitk bhaveyu parikalpam updya | atha kacid eva kulaputro v kuladuhit v te sarvasatvn maitracittas tny aki janayet parikalpam updya | yo vnyo majur kulaputro v kuladuhit v mahyndhimukta bodhisatva prasannacitta payed | aya tato 'sakhyeyatara puya prasavati || ya kacin majur kulaputro v kuladuhit v daasu diku sarvasatvn bandhangrapravivin bandhangrn mocayitv cakravartisukhe sthpayed brahmatvasukhe v | yo vnyo majur kulaputro v kuladuhit v mahyndhimuktasya prasannacitto daranbhil bhaved vara csydhared | aya tato 'sakhyeyatara puya prasavatti || [ Bendall ed p88 ---> ] tath kitigarbhastre 'py ha | ya punar bhadanta bhagavan katriyakalyo vmtyakalyo v bhaakalyo v ramaakalyo v brhmaakalyo v para rakaty tmna rakati paraloka rakati | bhagavacchsane ptrabhtam aptrabhta v yvan mua kyakhaa- [ Cambridge MS f49b ---> ] prvta parirakati royati pjayiyati rvakakath eva pratyekabuddhakath royati pjayiyati | mahynakath ca mahynasaprasthitn pudgaln lavato guhyn yuktamuktapratibhnn tai srddha ramati krati paripcchati paripranayati te rotavya kartavya manyate || pe || kiyanta bhagavan ppa kapayiyati || bhagavn ha || tad yathpi nma kulaputra kacit purutpadyate | ya sarva jambdvpa saptaratnaparipra ktv tihat buddhn bhagavat dna dadyt tathiva madhyhnasamaye tathiva syhnasamaye dna dadyd anena paryyea varaatasahasram evarpa dna dadyt | tat ki manyase kulaputrpi nu sa puruo bahu puya prasavet || ha || bahu bhadanta bhagavan sa purua puyaskandha prasaved aprameyam asakhyeya | na tasya puyaskandhasya kenacic chakya pramam udgrahtu anyatra tathgatena || bhagavn ha || yas tu kulaputra katriyakalyo v yvad yath prvkta | pe | sa bahutara puya prasavati | yvad vipulataram apramataram asakhyeyatara puyaskandha prasavati | yo mama pacimy pacaaty vartamny saddharmanetr rakati sa rakaty tmna | rakati par ca rakati paraloka rakati mama sana rvakn ptrabhtn aptrabhtn v yva- [ Bendall ed p89 ---> ] n mun kyavastraprvtn api rakati | na vihehayati | yvat svaka rra pararra ca vardhayati | apyn kapayati | surlaya ca prpayati cira cyu playati | svakle ca parakle ca jhayati | sabodhimrga apramit- [ Cambridge MS f50a ---> ] cpastambhayati | sarvpy jahti | na cira sasre sasarati | nitya kalyamitrair buddhai ca bhagavadbhir bodhisatvai ca mahsatvai ca srddha samavadhnagato bhavati | satata kalyamitrvirahito na cirea yathbhipryeu buddhaketrev anuttar samyaksabodhim abhisabhotsyate || atha tvad eva sarvadevndr saparivr | yvat picndr saparivrtthysand yena bhagavn tenjali praamyivam hu | ye te bhadanta bhagavan etarhy angate 'dhvani yvat pacimy pacaaty katriyakaly bhavanti yvad gahapatikaly | pe | eva saddharmarakakiva triratnavaajvlayitra | pe | vayam api sarve saparivrs ta katriyakalya yvad gahapatikalya daabhir krai rakiyma pariplayiymo vardhayiyma || katamair daabhi | yu csya vardhayiyma yurantarya ca dharmea nivrayiyma | rogya ca parivra ca dhanaskandha cpabhogaparibhoga civarya ca yaa kalyamitri prajsampada ca vardhpayiyma | ebhir daabhir iti vistara || evam abhmipraviev evya vipkavistaro draavya || avalokanstre 'pi | sabodhau cittam utpdya hitrtha sarvaprin | ya stpa lokanthasya karotha pradakia || [ Bendall ed p90 ---> ] ity dy anuasavistaram uktvha | yas tv e buddhaputr nara kurvtpriya | devn manuyn varjitv naraka tasya gocara || iti vistara prvavat || na ctra vieahetu kacid upadarayitu akyatae ity ala vikalpena || karmvaraaviuddhistre 'py varaaabdenna- [ Cambridge MS f50b ---> ] rthkta | varaa majurr ucyate rgvaraa dvevaraa mohvaraa dnam varaa lakntivryadhynaprajvaraa | pe | tat kasya heto blapthagjan majurr dna dadn matsarim antike 'prasda kurvanti | te tenprasdena pratighacittam utpdayanti | pratighakhiladoea mahnarakepapadyante | la rakanto duln kutsayanti paribhanti | te tem avara ca bhanti | te te doa rutv bahujanasyprasda kurvanti | te tenprasdena durgatigmino bhavanti | te knti bhvayanta kntimadentmnam utkarayanti pramdyanti | vaya kntivdina | ime punar anye vypannacitt | te kntimadanamattn pramdamlakni dukhny utpadyante | te vryam rabhamtmnam utkarayanti parn pasayanti | kusdme bhikavo viharanty anabhiyukt raddhdeya paribhujn | nite 'rhanti pnyasthlakam api | te tena vryrambhetmnam utkarayanti para ca pasayanti | tn aha bln iti vadmi | te dhyna sampadyamns tatra dhynasampattau sphm utpdayanti | tem eva bhavati | vaya samdhivihria | ime 'nye bhikavo vikiptacitt viharanti | kutas te buddh bhaviyantti vistara || sarvadharmpravttinirdee 'py ha | bodhisatvpatty codayati | drbhavati bodhi | ka- [ Bendall ed p91 ---> ] rmvaraa ca parighti | ryay codayati | drbhavati bodhi | rypathena codayati drbhavati bodhi | saced bodhisatvasyntike hnasajm utpdayati tmani cdrasaj kioty tmna- [ Cambridge MS f51a ---> ] karmvaraa ca ghti | iha bodhisatvena bodhisatvam avavadatnusat v stsajm upasthpyvavaditavyo 'nusitavya | bodhisatvena bodhisatvasyntike na paribhavacittam utpdayitavya | saced asyparityakt bodhi | na devaputra bodhisatva kvacid eva kualamlni samucchinatti | yathdvityabodhisatvam gamyti | anutpditabodhicitte 'pi tvad bodhir bhavye satve 'vamanyan pratiiddh | ki punar uditabodhicitte || yathkta ragamasamdhistre | tatra dhamate katamad anutpditabodhicittavykaraa || iha dhamate sa pudgala pcagatike sasre upapanno bhavati | yadi v nirayeu yadi v tiryagyonau yadi v yamaloke yadi v deveu yadi v manuyeu | sa ca pudgalas tkndriyo bhavati | udrdhimuktika | tam ena tathgata prajnti | aya puruapudgalo yvad iyadbhi kalpakoniyutaatasahasrair anuttary samyaksabodhau cittam utpdayiyati || pe || iyadbhi csakhyeyakalpaatasahasrair bodhim abhisabhotsyate || pe || ida dhamate ucyate | bodhisatvasynutpditabodhicittavykaraa | atha khalv yumn mahkyapo bhagavantam etad avocat | adygresmbhir bhagavan sarvasatvnm antike stsajtpdayitavy | tat kasya heto | na hy asmkam etaj jna pravarttate | katamasya bodhisatvasya bodhiparipcaknndriyi savidyante | katamasya na savidyante | tato vaya bhagavann ajnns tathrpeu hnasajm utpdayema | tena [ Bendall ed p92 ---> ] vaya kayema || bhagavn ha | sdhu sdhu kyapa subhit te iya vk | ida ca may kyaprthavaa sa- [ Cambridge MS f51b ---> ] mpayamnena yumkam eva dharmo deito | m bhikava pudgalena pudgala pravicetavya | yac chghra kayati hi bhikava pudgala pudgala pravicinvan | aha v pudgala pramiuy yo v syn mda | etena kyapa nirdeena bodhisatvena v rvakea v sarvasatvnm antike stsajtpdayitavy | mtra kacid bodhisatvaynika pudgalo bhavet tena tatrtm rakitavyti | yasya tu niyatam eva bodhiprpticihnam asti tatra sutarm avamanyan rakitavy || yathktam ryasaddharmapuarkastre | imayn mttikasacitn v prt ca kurvanti jinasya stpn | uddiya v pukarayo 'pi aavu durgeu ca krayanti || siktmay v puna ka ktv ye kecid uddiya jinna stpn | kumrak kriu tatra tatra | te sarvi bodhybhi lbhina || [ Bendall ed p93 ---> ] yvat || ye citrabhittu karonti vigraha | paripragtr chatapuyalakan || likhet svaya cpi likhpayed v | te sarvi bodhybhi lbhina || ye cpi kecit tarhi ikam | krrati cpi vinodayanta || nakhena khena ktsi vigrahn | bhittu purutha kumrak v || sarve ca te bodhi abhi lbhina || pe || vdpit jhallariyo 'pi ye h | jalamaak vpy atha maak v | sugatnam uddiyatha pjanrtha gta ca gta madhura manoja | sarve ca te buddhbhi loke || ktv ca y bahuvidhadhtupj | kim alpakamp sugatna dhtuu | eka pi vdyiya vdyabham | pupea cikena hi pjayitv | [ Bendall ed p94 ---> ] anuprva drakyanti hi buddhakoya | yai ca [ Cambridge MS f52a ---> ] ajalis tatra ktpi stpe | paripriktalaaktik v | onmita ra bhaven muhrtta | onmita kya tathikavra | namo 'stu buddhya ktikavra | ye h tad dhtudhreu teu | vikiptacittair api yathikavra | te sarvi prptmam agrabodhim | sugatna te tada tasmi kle | parinirvtnm atha tihat v | ye dharmanmpi u satvs | te sarvi bodhybhi lbhina | iti || mahkarustre 'py ukta || tad yath viikena mahaty udakasarasi matsykarartha smia vaia prakipta bhavet samanantaraprakipta ca matsyena nigra bhavet | ki cpi sa matsydakasarasi bhramaty atha ca punar vaddhiva sa vaktavyo dhena strea sthalagatadaasunibaddhena | yat sa viikgatya tena stralghavena jnti | ghto matsyti | tam ena strd ghtv sthalagata ka- [ Bendall ed p95 ---> ] roti yathkmakaraya paribhogya | evam eva ye satv buddheu bhagavatsu citta prasdya kualamlam avaropayanti | antaikacittaprasdam api | ki cpi te satv duktena karmvaraenkaepapann bhavanty atha ca buddh bhagavantas tn satvn bauddhena jnena sagrahavastustrea ghtv sasrdakasarasddhtya nirvasthale sthpayantti || tasmd eu stsaj kry | vandamn ca manas vanditavy | bhavati hi navako 'pi bodhicittabald vandyo | yath meghena dramiena mahbodhisatvenpi sat navakryasudhana sarvaarrea praipatya vandita | niyatrtha cda | yathdhyayasacodandiu sarvabodhisatvaynikapudgalanamaskro 'nujtavya | sarvaabdentmano 'pi grahat | katham ekatra vandya [ Cambridge MS f52b ---> ] vandakatva na virudhyate | paraspara vandyatvenivlambant | ativnsvdand apuyabhva | ki ca buddhnm apy evam iyate | m bhd anavasth | ekasya cnynatti || ryasarvadharmavaipulyasagrahastre 'py anarthkta | skma hi majur saddharmapratikepakarmvraa | yo hi kacin majurs tathgatabhitadharme kasmicic chobhanasaj karoti | kvacid aobhanasaj sa saddharma pratikipati | tena saddharma pratikipat tathgato 'bhykhyto bhavati | dharma pratikipto bhavati | sagho 'pavdito bhavati | yiva vadatda yuktam idam ayuktam iti sa saddharma pratikipati | na may pthak kacid dharma rvakaynasaprayukta pratyekabuddhaynasaprayukto mahynasaprayukto deita | tat te mohapuruma mama dharma nnkariyanti | ida rvak deitam ida pratyekabuddhnm ida bodhisatvnm iti | sa nntvasajay saddharma pratikipati | iya bodhisatvasya ik | iya bodhisatvasyikti saddharma pratikipati | dharmabhakasysti pratibhna nsti pratibhnam iti saddharma pratikipati | dharma dharmatay ka- [ Bendall ed p96 ---> ] thayati saddharma pratikipati | apagate buddhtpde nsti dhrapratilambhti dharma pratikipati | nsti dharmabhakasya dhrapratilambhti dharma pratikipati | dharmabhakasya cary dayati dharma pratikipati | dharmabhako na pratipattisapannti dharma pratikipati | pramdenina codayati saddharma pratikipati | rypathena codayati saddharma pratikipati | akaracaryay lavipatty codayati dharma pratikipati | prati- [ Cambridge MS f53a ---> ] bhnena sapdayatti dharma pratikipati | loko 'sya dharm na suviditti dharma pratikipati | mantrea mantram abudhyamna prativadatti dharma pratikipati | akarasajy tathgatasana nvaghatti dharma pratikipati | strea stra virodhayatti dharma pratikipati | gthay gth virodhayatti dharma pratikipati | akarasajay kacid adhimukta karoti kacin na karotti dharma pratikipati | dharmabhaakasyrthny akathm abhinmayatti dharma pratikipati | vicaku karmsya karoti dharma pratikipati | salpayan vadatti dharma pratikipati | ihsysti caryhsya nsti caryti dharma pratikipati | ida sktam idam asktam iti dharma pratikipati | anena nsti caryti dharma pratikipati | anena buddhavacanasamaykto nnena buddhavacanasamayktti dharma pratikipatti hi majurr yvat kicid vilopayati tvad dharma pratikipati | dharmabhakasyda rpam iti cintayati vadati bhikur v bhiku vpsako vpsik v | sarva sa saddharma pratikipatty di || atriva ckta | yasya kasyacit kulaputra tathgatasya parinirvtasya dharma pratibhti yathdhimuktn satvn deayitu | tasy ca paradi yady ekasatvasypi ekaromaharo bhaved ekrupto v sarva sa tathgatnubhvena | tatra mohapurubodhisatv bodhisatvapratij bodhisatvadak dharmastainyakuhakiva vakyanti dharmpadeakebhya | kim ete | na budhyantae iti || [ Bendall ed p97 ---> ] pe || ye bodhisatvev avamanyan kurvanti | nha te paryantakta niraya- [ Cambridge MS f53b ---> ] savadmi | tat kasya heto | yo bodhisatvo dharmabhakam apavdati buddha sa vigarhati dharma sa pratikipati sagha sa jugupsati | buddhe so 'gauravo yo dharmabhake 'gaurava | buddha sa na draukmo yo dharmabhakam adraukma | buddhasya so 'vara bhate yo dharmabhakasyvara bhate | buddhas tena parityakto bhavati ya prathamacitttpdike 'pi bodhisatve pratighacitta karotti || pe || yo 'py aya maitreya apramitsamudgamo bodhisatvn sabodhya ta te mohapuruiva vakyanti | prajpramitym eva bodhisatvena ikitavya | ki ebhi pramitbhi | te 'ny pramit dayitavy manyante | tat ki manyase 'jita dupraja sa kirjbhd yena kapotrtha yenya svamsni dattni | maitreyha | n hda bhagavan | bhagavn ha | yni may maitreya bodhisatvacary carat apramitpratisayuktni kualamlny upacitni apakta nu tai kualamlai || maitreyha | n hda bhagavan || bhagavn ha | tva tvad ajita ai kalpn dnapramity ai kalpn lapramity ai kalpn kntipramity ai kalpn vryapramity ai kalpn dhynapramity ai kalpn prajpramity samudgata | tat te mohapuruiva vakyanti | ekanayeniva bodhir yad uta nyatnayenti | te carysu pariuddh bhaviyantty di || iti iksamuccaye caturtha pariccheda || Copyright (c) 2002 by Jens Braarvig - Oslo