Santideva: Siksasamuccaya
3. Dharmabhanakadiraksa

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney



VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







dharmabhāṇakâdirakṣā tṛtīyaḥ paricchedaḥ ||

uktas trayāṇām api sāmānyena rakṣâdyupāyaḥ |

rakṣâdayas tu vācyāḥ |

tatrâtmabhāve kā rakṣā yad anarthavivarjanaṃ ||

tatrêti saddharmaparigrahe varttamānasyâtmabhāvarakṣā

cintyate yathā parān na nāśayet |

idaṃ cânarthavivarjanam āryagaganagañjasūtre

saddharmadhāraṇôdyatair bodhisatvair bhāṣitaṃ ||

[ Bendall ed p45 ---> ]

vayam utsahāmo bhagavan nirvṛte dvipadôttame |

saddharmaṃ dhārayiṣyāmaḥ tyaktvā kāyaṃ svajīvitam ||

lābhasatkāram utsṛṣṭvā sarvaṃ côtsṛjya saṃstavaṃ |

anutsṛṣṭvêmaṃ dharmaṃ buddhajñānanidarśakam ||

ākrośaparibhāṣāṃś ca duruktavacanāni ca |

kṣāntyā tān marṣayiṣyāmaḥ saddharmapratisaṃgrahāt ||

uccagghanāṃ tarjanāṃ câvarṇam ayaśāṃsi ca |

sarvāṃs tān marṣayiṣyāmo dhārayantêmaṃ nayam ||

pe ||

evaṃvidhe mahāghore bhikṣurājānakṣobhaṇe |

vilopakāle satvānāṃ saddharmaṃ dhārayāmahe ||

gambhīrā ye ca sūtrântā vimuktiphalasaṃhitāḥ |

pratīcchakā na bhesyanti |

citrā mṛkṣyanti te kathās ||

pe ||

maitrīṃ teṣu kariṣyāmo ye dharmeṣv apratiṣṭhitāḥ |

kāruṇyaṃ ca kariṣyāmo dhārayantêmaṃ nayam ||

dṛṣṭvā duḥśīlasatvāṃś cêcchālobhapratiṣṭhitān |

aśrupātaṃ kariṣyāmo gatiḥ kāndhasya bhāvitā ||

[ Bendall ed p46 ---> ]

[ Cambridge MS f28b ---> ]

sahasâiva ca taṃ dṛṣṭvā saddharmapratibādhakaṃ |

dūrato maitram eṣyāmo mā no ruṣyetâiva hi ||

rakṣiṣyāmo yathāśaktyā vācākarmasu saṃvṛtāḥ |

sahasâinān na vakṣyāmaḥ svapāpe 'smin pratiṣṭhitān ||

dānais tathâpi satkāraiḥ paripācyêha tān narān |

paścâināṃś codayiṣyāmo bhūtam āpāyagocarān ||

gṛhisaṃbhavasaṃtyaktāḥ prāntâraṇyasugocarāḥ |

mṛgabhūtā bhaviṣyāmo 'lpârthâlpakṛtyakāḥ ||

pe ||

dāntāḥ śāntāś ca muktāś ca grāme 'sminn avatīrya ca |

deśayiṣyāmahe dharmaṃ satvā ye dharmatârthikā ||

sudūram api yāsyāmo dharmakāmān niśamya ca |

dharmârāmaratiprāptârthaṃ karttâsma dehinām ||

saṃmukhaṃ tatra saṃdṛśya satvānāṃ skhalitaṃ pṛthu |

ātmaprekṣā bhaviṣyāmo dharmasauratyasaṃsthitāḥ ||

asatkṛtāḥ satkṛtā vā merukalpāḥ prabhūya ca |

anupaliptā lokena bhesyāmo lokanāyakāḥ ||

bhikṣūṇāṃ bhinnavṛttānāṃ parivādaṃ niśamya ca |

karmasvakā bhavisyāmo mâiṣāṃ karma vipacyatām ||

[ Bendall ed p47 ---> ]

badhakān yojayiṣyanti dharmeṣv eṣu hi vartatāṃ |

ete dharmā na câsmākaṃ saṃvidyante kathañcana ||

asmākaṃ śramaṇānāṃ hi na ca śrāmaṇakā guṇāḥ |

bhūtāṃ codana saṃśrutyêdaṃ sūtraṃ pratikṣipan ||

saṃchinnakarṇanāsānām ādarśâiṣāṃ kutaḥ priyaḥ |

codanāṃ bhūtataḥ śrutvā saddharmaṃ te kṣipanti tam ||

ye bhikṣavo bhaviṣyanti saddharmapratigrāhakāḥ |

ceṣṭiṣyante tathā teṣāṃ kaścid dharmam imaṃ śṛṇot ||

rājāno grāhayiṣyanti bhesyanti ca mahājanaḥ |

buddhâdhiṣṭhānataḥ satvā dharmaṃ śroṣyantîmaṃ [[DOUBT]]

tadā ||

tasmin kāle vayaṃ-

[ Cambridge MS f29a ---> ]

kaṣṭe tyaktvā kāyaṃ sajīvitaṃ |

saddharmaṃ dhārayiṣyāmaḥ satvānāṃ hitakāraṇād |

iti ||

āryasaddharmapuṇḍarīke 'py uktaṃ ||

ācāragocararakṣī asaṃsṛṣṭaḥ śucir bhavet |

varjayet saṃstavaṃ nityaṃ rājaputrebhi rājabhiḥ ||

[ Bendall ed p48 ---> ]

ye câpi rājñāṃ puruṣāḥ kuryāt te hi na saṃstavaṃ |

caṇḍālamuṣṭikaiḥ śauṇḍais tīrthikaiś câpi sarvaśaḥ ||

adhimānīn na seveta [[DOUBT]] vinayec câgame sthitān |

arhantasaṃmatān bhikṣūn duḥśīlāṃś câiva varjayet ||

bhikṣuṇīṃ varjayen nityaṃ hāsyasaṃlāpagocarāṃ |

upāsikāś ca varjeyā prakaṭam anavasthitāḥ ||

strīpaṇḍakāś ca ye satvāḥ saṃstavaṃ tair vivarjayet |

kuleṣu câpi vadhukāḥ kumāryaś ca vivarjayet ||

na tāḥ saṃmodayej jātu kauśalyaṃ sādhu pṛcchitṛṃ [[DOUBT]] |

saṃstavaṃ ca vivarjeyā saukarâurabhrikaiḥ saha ||

strīpoṣakāś ca ye satvā varjayet tehi saṃstavaṃ |

naṭair jhallakamallebhir ye cânye tādṛśā janāḥ ||

[ Bendall ed p49 ---> ]

vāramukhyān na seveta ye cânye bhogavṛttinaḥ |

pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet ||

yadā ca dharmaṃ deśeyā mātṛgrāmasya paṇḍito |

na câikaḥ praviśet tatra nâpi hāsyasthito bhaved iti ||

ayaṃ câparo 'nartho bhaved yad idaṃ mārakarmôktaṃ prajñāpāramitāyāṃ |

māraḥ pāpīyāṃs tasya bodhisatvasyâciraṃ yānasaṃprasthitasyântike balavattaram udyogam āpatsyate |

atrâivâha |

punar aparam ānanda yasmin samaye bodhisatvo mahāsatvaḥ

prajñāpāramitāyāṃ yogam āpadyate tasmin samaye mārāḥ

pāpīyāṃso bodhisatvasya viheṭhanam upasaṃharanti bhayaṃ saṃjanayanti |

ulkāpātān diśi digva-

[ Cambridge MS f29b ---> ]

hān utsṛjanti saṃdarśayanti |

apy eva nāmâyaṃ bodhisatvo mahāsatvo 'vanīyeta vā

romaharṣo- vâsya bhaved iti |

yenâsyâikacittôtpādo 'pi kṣīyetânuttarāyāḥ

samyaksaṃbodher iti |

punar aparam anyavijñānasaṃjñino likhiṣyanti yāvat

paryavāpsyanti |

na vayam atrâsvādaṃ labhāmahe ity utthāyâsanāt

prakramiṣyanti |

evaṃ vijṛmbhamāṇôccagghanto yāvat paryavāpsyantîti

mārakarma |

evam utpatsyante janapadagrāmâdivitarkāḥ |

evam ācāryôpādhyāyamātāpitṛmitrâmātyajñātisālohitamanasikārāḥ |

evaṃ coramanasikārāḥ |

evaṃ cīvarâdimanasikārāḥ |

punar aparaṃ dharmabhāṇakaś chandiko bhaviṣyatîmāṃ gambhīrāṃ prajñāpāramitāṃ lekhayituṃ yāvad vācayitu.ṃ dharmaśravaṇikaś ca kilāsī bhaviṣyati |

evaṃ viparyayāt |

dharmabhāṇakaś ca deśântaraṃ gantukāmo bhaviṣyati

dhārmaśravaṇikāś*ca nêti neyaṃ |

evaṃ dharmabhāṇako mahêccho bhaviṣyati dhārmaśravaṇiko 'lpêcchêti neyaṃ |

saṃkṣepād dharmabhāṇakadhārmaśravaṇikayor yā kācid vidhuratā sarvaṃ tan mārakarmêty uktaṃ ||

[ Bendall ed p50 ---> ]

āryagaganagañjasūtre 'py uktaṃ |

iti hi yāvad akuśaladharmânuvarttanatā |

kuśaladharmôtsargaś ca sarvaṃ tan mārakarmêti ||

āryasāgaramatisūtre 'py āha |

punar aparaṃ bhagavan bodhisatvâraṇyako bhavati

prāntaśayyâsanâbhirato 'lpêcchuḥ saṃtuṣṭaḥ pravivikto 'saṃsṛṣṭo gṛhasthapravrajitaiḥ |

so 'lpârthatayâlpakṛtyatayā ca sukhaṃ viharati na ca

bāhaśrutyaparyeṣṭāv abhiyukto bhavati na satvaparipākāya na ca

dharmaśravaṇe vā dharmasāṃ-

[ Cambridge MS f30a ---> ]

kathhye vârthaviniścayakathāyāṃ vā vartamānāyāṃ saṃkramitavyaṃ manyate |

na paripṛcchanajātīyo bhavati |

na kiṃkuśalâbhiyukto bhavati |

tasyâraṇyavāsena câikârāmaratitayā ca kleśā na

samudācaranti |

sa paryutthānaviṣkambhaṇamātreṇa tuṣṭiṃ vindati |

na cânuśayasamudyātāya mārgaṃ bhāvayati |

sa tatra nâtmârthāya pratipanno bhavati na parârthāya |

ayaṃ bhagavan bodhisatvasyâraṇyavāsapratisaṃyuktaḥ saptamo mārâṅkuśêti ||

pe ||

punar aparaṃ bhagavan bodhisatvaḥ kalyāṇamitrapratirūpakāṇi

pāpamitrāṇi sevate bhajate paryupāste |

ye hy enaṃ saṃgrahavastubhyo vicchandya puṇyasaṃbhārāt

saddharmaparigrahād vicchandya praviveke niyojayanti |

alpârthāyâlpakṛtyatāyāṃ niyojayanti |

śrāvakapratyekabuddhapratisaṃyuktāś câsmai kathā

abhīkṣṇaṃ deśayanti ||

yasmiṃś ca samaye bodhisatvo vivekavāsena mahāyāne 'bhyudgacchet

tasmin samaye taṃ bodhisatvaṃ vaiyāvṛtyapalibodhe niyojayanti

vaiyāvṛtyaṃ bodhisatvenâvaśyaṃ karaṇīyaṃ ||

yasmiṃś ca samaye bodhisatvo vaiyāvṛtye saṃniyojayitavyas tasmin

samaye viveke niyojayanti |

evaṃ câinaṃ vadanti |

ārabdhavīryasya bodhisatvasya bodhir na kusīdasya |

sacet tvam aṣṭābhir navabhir vā kalpair anuttarāṃ sa-

[ Bendall ed p51 ---> ]

myaksaṃbodhiṃ nâbhisaṃbhotsyase |

na bhūyaḥ śakyasy anuttarāṃ samyaksaṃbodhim abhisaṃboddhum |

tatra bhagavan |

bodhisatvo 'tyārabdhena vīryeṇa sthānaṃ khalu punar etad vidyate

yan nirvāṇaphalaṃ-

[ Cambridge MS f30b ---> ]

prāpnuyād |

ayaṃ bhagavan |

bodhisatvasya kalyāṇamitrapratirūpakeṇa daśamo mārâṅkuśaḥ ||

ye 'pi tato 'nye bodhisatvayānīyāḥ pudgalā mārâṅkuśâviddhāḥ pratyaveteṣu dharmeṣu caranti taiḥ sārddhaṃ ratiṃ vindati |

tathā hi tadanuvarttakā bhavanti sa hīnasevī viśeṣam anadhigato hīnagatiṃ gacchati yad uta dhanvagatiṃ jaḍâiḍamūkagatiṃ yāvad ekādaśo mārâṅkuśêti ||

yena câivaṃ saṃtatyārabdhavīryasya nirvedāt sarvathā

bodhisatvabhāvâiva bhavaty atâiva ratnameghe 'bhihitaṃ |

iha bodhisatvaḥ sarvêryāpatheṣu vīryam ārabhate |

tathā cârabhate yathā na kāyakhedaṃ saṃjanayati |

na cittakhed.am |

idam ucyate bodhisatvasya sāṃtatyavīryam iti |

kīdṛśaṃ tad vīryaṃ |

yena khedo bhavati |

yad idam alpabalasya gurukarmârambho 'tivelāyāṃ vâparipakvâdhimukter vā duṣkarakarmârambhas tad yathā

svamāṃsadānâdiḥ |

dattaś cânenâtmabhāvaḥ |

kintv akālaparibhogād vārayati |

anyathā hi teṣām eva satvānāṃ bodhisatvakhedena

bodhicittavījanāśān mahataḥ phalarāśer nāśaḥ syāt ||

ataś ca gaganagañjasūtre 'bhihitaṃ |

akālapratikāṅkṣaṇatā mārakarmêti |

nâpy akālêty ātmabhāvatyāgacittam eva nôtpādyâbhyāsânārambhād dhi na kadācid dadyāt |

tasmād evaṃ smṛtim upāsthāpya bodhicittaparipācanavirodhibhyo mohāt svârthaghātibhyaḥ piśitâśanebhyaḥ karmakāribhyaś câtmabhāvo rakṣitavyaḥ ||

bhaiṣajyavṛkṣasya sudarśanasya mūlâdibhogyasya yathâiva

vījaṃ |

dattvâpi saṃrakṣyam akālabhogāt saṃbuddhabhaiṣajyataros tathâiva ||

ayaṃ samāsato mārakarmânarthaḥ ||

asya visarjanaṃ ratnameghasūtre kathitaṃ |

kathaṃ ca kulaputrâtra bodhisatvo mārakarmaparihārôpāyakuśalo bhavati |

iha bodhisatvo 'kalyāṇamitraṃ sarveṇa sarvaṃ pariva-

[ Bendall ed p52 ---> ]

rjayati |

apratirūpadeśavāsaṃ lokāyatamantrasevanabhāvanāṃ lābhasatkārapūjôpasthānabahumānaṃ sarveṇa sarvaṃ parivarjayati |

ye cânye upakleśā bodhipakṣyamārgântarāyikās tān sarveṇa

sarvaṃ parivarjayati |

teṣāṃ ca pratipakṣaṃ bhajate ||

atrâiva câkalyāṇamitralakṣaṇam uktaṃ |

śīlavipannapudgalavivarjanatayā pāpamitraparivarjanā veditavyā |

evaṃ dṛṣṭivipannâcāravipannâjīvavipannapudgalavivarjanatayā |

saṅgaṇikârāmapudgalavivarjanatayā |

kuśīdapudgalavivarjanatayā |

saṃsārâbhiratapudgalavivarjanatayā |

bodhiparāṅmukhapudgalaparivarjanatayā |

gṛhisaṃsargavivarjanatayā pāpamitraparivarjanā veditavyā |

tena ca kulaputrâitāni sthānāni parivarjayatā na teṣāṃ pudgalānām antike duṣṭacittam utpādayitavyaṃ na pratighacittaṃ nâvamanyanācittam utpādayitavyam |

evaṃ cânena cittam upasthāpayitavyam |

uktaṃ hi bhagavatā dhātuśaḥ satvāḥ kāmâdidhātuṃ āsravanti

jāyante saṃsyandante saṃsargāc ca vinaśyanti |

tasmād ahaṃ saṃsargaṃ varjayiṣyāmîti ||

bodhicittasaṃpramoṣo 'py anarthaḥ tasya ca hetur ukto ratnakūṭe |

caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati |

katamaiś caturbhiḥ |

ācāryagurudakṣiṇīyavisaṃvādanatayā pareṣām akaukṛtye

kaukṛtyôpasaṃharaṇatayā |

mahāyānasaṃprasthitānāṃ-

[ Cambridge MS f31b ---> ]

ca satvānām avarṇâyaśo 'kīrtyalokaniścāraṇatayā māyāśāṭhyena ca param upacarati nâdhyāyâśayenêti asya vivarjanam atrôktaṃ |

caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya sarvāsu

jātiṣu jātamātrasya bodhicittam āmukhībhavati |

na cântarā muhyati yāvad bodhimaṇḍaniṣadanāt |

katamaiś caturbhiḥ |

yad uta jīvitahetor api saṃprajānan mṛṣāvādaṃ na prabhāṣate |

antaśo hāsyaprekṣikayâpi |

[ Bendall ed p53 ---> ]

adhyāśayena ca sarvasatvānām antike tiṣṭhaty apagatamāyāśāṭhyatayā sarvabodhisatveṣu ca śāstṛsaṃjñām

utpādayati |

caturdiśaṃ ca teṣāṃ varṇaṃ niścārayati |

yāṃś ca satvān paripācayati tān sarvān anuttarāyāṃ samyaksaṃbodhau samādāpayati |

prādeśikayānâspṛhaṇatayā |

ebhiḥ kāśyapa caturbhir iti ||

siṃhaparipṛcchāyām apy āha |

na jātu dharmadānasyântarāyaṃ karoti yaḥ |

tenâsau labhate kṣipraṃ lokanāthehi saṅgamam ||

tathā jātismarād dharmadānāj jānīṣvâivaṃ kumārakêti ||

tathâtrâiva |

bodhicittaṃ na riñcati tena sarvāsu jātiṣu |

svapnântare 'pi taccittaṃ kiṃ punar yadi jāgrataḥ ||

āha |

yeṣu viratisthāneṣu grāmeṣu nagareṣu vā |

samādāyêti bodhāya tena cittaṃ na riñcati ||

āryamañjuśrībuddhakṣetraguṇavyūhâlaṃkārasūtre 'py āha |

caturbhir dharmaiḥ samanvāgato bodhisatvaḥ praṇidhānān na calati ||

pe ||

nihatamānaś ca bhavatîrṣyamātsaryaparivarjakaś ca bhavati

parasaṃpadaṃ ca dṛṣṭvâttamanā bhavatîti |

idam eva pātrabodhicittasya sphuṭataram asaṃpramo-

[ Cambridge MS f32a ---> ]

ṣakāraṇaṃ yat

tatrâiva ratnakūṭe 'bhihitam |

sarvêryāpatheṣu bodhicittaparikarmaṇatayā |

bodhicittapūrvaṅgamatayā cêti ||

tathā hi candrapradīpasūtre pāṭhaḥ |

ārocayāmi prativedayāmi vo yathā yathā bahulu

[ Bendall ed p54 ---> ]

vitarkayen naraḥ

tathā tathā bhavati tannimnacittaḥ tehī vitarkehi tanniśritehîti ||

avasādo 'py anarthâitadvarjanaṃ ca ratnameghe dṛṣṭaṃ |

iha bodhisatvo nâivaṃ cittam utpādayati |

duṣprāpā bodhir manuṣyabhūtena satā |

idaṃ ca me vīryaṃ parīttaṃ ca kusīdo 'haṃ bodhiś câdīptaśiraścailôpamena bahūn kalpān |

bahūni kalpaśatāni bahūni kalpasahasrāṇi samudānetavyā |

tan nâham utsahae īdṛśaṃ bhāram udvoḍhuṃ ||

kiṃ tarhi bodhisatvenâivaṃ cittam utpādayitavyaṃ |

ye 'pi te 'bhisaṃbuddhās tathāgatârhantaḥ samyaksaṃbuddhā ye

câbhisaṃbuddhyante ye vâbhisaṃbhotsyante 'pîdṛśenâiva

nayenêdṛśyā pratipadā |

īdṛśenâiva vīryeṇâbhisaṃuddhâbhisaṃbudhyante 'bhisaṃbhotsyante ca |

yāvan na te tathāgatabhūtâivâbhisaṃbuddhāḥ |

aham api tathā tathā ghaṭiṣye tathā tathā vyāyaṃsye

sarvasatvasādhāraṇena vīryeṇa sarvasatvârambaṇena vīryeṇa yathâham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyae iti ||

punar aparo 'nartho ratnakūṭe dṛṣṭaḥ |

aparipāciteṣu satveṣu viśvāso bodhisatvasya skhalitaṃ abhājanībhūteṣu satveṣûdārabuddhadharmasaṃprakāśanāt

bodhisatvasya skhalitaṃ ||

udārâdhimuktikeṣu satveṣu hīnayānasaṃprakāśanād bodhisatvasya

skhalitam iti |

samyaksmṛtyupasthiteṣu śīlavatsu kalyāṇadharmeṣu prativimānanā duḥśīlapāpadharmasaṃgrahā bodhisatvasya skhalitam iti ||

anadhimuktir apy anarthaḥ |

yathôktaṃ rāṣṭrapālasūtre |

yasyâdhimukti na vidyati buddhadharmagaṇe ca na tasya dhimuktiḥ |

śikṣavrateṣu na tasya dhimuktiḥ pāpamates tirapāyamukhasya ||

sêtaś cyuto manujeṣu karmavaśād abudho hi vimūḍhaḥ |

narakeṣv atha tiryagatīṣu pretagatīṣu ca vindati duṣkham ||

iti asya visarjanaṃ ratnakūṭe 'bhihitaṃ dṛṣṭaṃ |

yeṣu câsya gambhīreṣu buddhinâvagāhate |

tatra tathāgatâiva sākṣîti kṛtvā na pratikṣipati |

tathāgatâiva janīte |

nâhaṃ jāne |

anantā buddhabodhir nānâdhimuktikatayā tathāgatānāṃ satveṣu

dharmadeśanā pravarttatae iti ||

vaiyāvṛtyavartamānenânarthavivarjanakuśalena bhavitavyaṃ |

bodhisatvaprātimokṣe hi sahadhārmike dharmaśravaṇe |

tathāgatapūjāyāṃ ca vaiyāvṛtyam upadiṣṭaṃ tatra yā vṛttiḥ

sā ratnarāśisūtrād āgatā |

tatra vaiyāvṛtyakareṇa bhikṣuṇā sarvabhikṣusaṃghasya cittam

abhirādhayitavyaṃ |

tatra ye bhikṣavâraṇyakāḥ prāntaśayyâsanikās teṣāṃ |

vaiyāvṛtyakareṇa bhikṣuṇā sarveṇa sarvaṃ na karmasamutthānaṃ dātavyaṃ |

yadi punar āraṇyakasya bhikṣoḥ saṃghaparyāpannaṃ śaikṣakaṃ karma prāpnuyāt |

etena vaiyāvṛtyakareṇa bhikṣuṇâtmanâiva tat kartavyaṃ |

anyataro vā bhikṣur adhyeṣyo na punaḥ sâraṇyako bhikṣur utpīḍayitavyas tatra yo bhikṣuḥ piṇḍacāriko bhavati tasya tena

vaiyāvṛtyakareṇa bhikṣuṇā praṇītabhojaneṣu saṃvibhāgaḥ

kartavyaḥ |

tatra kāśyapa yo bhikṣur yogâ-

[ Cambridge MS f33a ---> ]

cārī bhavati |

tasya tena vaiyāvṛtyakareṇa bhikṣuṇânulomikāny upakaraṇāny upasaṃhartavyāni glānapratyayabhaiṣajyapariṣkārāś ca |

yasmiṃś ca pradeśe sa yogâcārī bhikṣuḥ prativasati tasmin pradeśe

nôccaśabdaḥ kartavyaḥ |

rakṣitavyo vaiyāvṛtyakareṇa bhikṣuṇā yogâcārī bhikṣuḥ |

śayyâsanôpastambhanâsya kartavyā |

praṇītāni ca saṃpriyāṇi yogâcārabhūmyanukūlāni

khādanīyabhojanīyāny upanāmayitavyāni ||

pe ||

ye bhikṣavo bāhuśrutye 'bhiyuktā bhavanti teṣām utsāho dāta-

[ Bendall ed p56 ---> ]

vyaḥ |

yāvat te 'pi parirakṣitavyāḥ |

ye dhārmakathikā bhikṣavo bhaviṣyanti |

teṣāṃ pratīhāradharmatā kartavyā |

yāvad dhārmaśravaṇikāś côdyojayitavyāḥ parṣanmaṇḍalaṃ parisaṃsthāpayitavyaṃ |

sāṃkathyamaṇḍalaṃ viśodhayitavyaṃ yāvat sādhukārabahulena câsya bhavitavyaṃ ||

pe ||

na kvacid vastuni aiścaryasaṃjñôtpādayitavyā |

kiyat parīttam api kāryaṃ saṃghamatena kartavyaṃ |

na svamatena yāvan na sāṃghikaś cāturdiśasāṃghikena

saṃsṛṣṭaḥ kartavyaḥ |

evaṃ viparyayād evaṃ staupikena sahânyonyasaṃsargapratiṣedhaḥ |

yadi cāturdiśe saṃghe vaikalyaṃ bhavet sāṃghikaś ca lābhôtsado bhavet tena vaiyāvṛtyakareṇa bhikṣuṇā bhikṣusaṃgham

ekamānasaṃ kṛtvā |

sāṃghikalābhāc cāturdiśasāṃghikakāryaṃ kartavyaṃ |

evaṃ stūpe 'pi pralugne 'yam eva vidhir dāyakān dānapatīn vā

samādāpya pratisaṃskartavyêty ājñā |

yadi punaḥ kāśyapa kiyad bahur api staupiko lābho bhavet |

sa vaiyākṛtyakareṇa na saṃghena cāturdiśasaṃghe upanāmayitavyaḥ |

tat kasmād dhetoḥ |

yā staupikântaśâikadaśâpi śrāddhaiḥ prasādabahulair niryātitā bhavati |

sā sa-

[ Cambridge MS f33b ---> ]

devakasya lokasya caityaṃ |

kaḥ punar vādo ratnaṃ vā ratnasaṃmataṃ vā yac ca stūpe

cīvaraṃ niryātitaṃ bhavati |

tat tatrâiva tathāgatacaitye vātâtapavṛṣṭibhiḥ parikṣayaṃ gacchatu |

na punaḥ staupikaṃ cīvaraṃ hiraṇyamūlyena parivartayitavyaṃ |

na hi staupikasya kaścid argho nâpi stūpasya kenacid vaikalyaṃ yo hi kaścit kāśyapa vaiyāvṛtyakaro bhikṣū ruṣṭacittaḥ

śīlavatāṃ dakṣiṇīyānām [[DOUBT]] aiśvaryād ājñaptiṃ dadāti

sa tenâkuśalena karmaṇā narakagāmī bhavatîti |

yadi manuṣyalokam āgacchati dāso bhavati parakarmakaro lābhī ca

bhavati khaṭacapeṭapracaṇḍaprahārāṇāṃ |

pe |

daṇḍakarmabhayatarjitaṃ bhikṣuṃ-

[ Bendall ed p57 ---> ]

karoty akālapreṣaṇam

akālajñaptiṃ dadāti |

sa tenâkuśalena karmaṇā bahuśaṅkur nāma pratyekanarakas tatrâsyôpapattir bhavati |

yāvat sahasraviddhaḥ kāyo bhavati |

ādīptaḥ |

pradīptaḥ saṃprajvalitaḥ |

pe |

yojanaśatavistārapramāṇā jihvā bhavati |

tasya tatra jihvêndriye bahūni śaṅkuśatasahasrāṇi ādīptāni

ayasmayāni nikhātāni bhavanti |

yo hi kaścit kāśyapa vaiyavṛtyakaro bhikṣur āgatâgataṃ sāṃghikaṃ lābhaṃ sannidhiṃ karoti na kālânukālaṃ dadāti |

udvaśyāpayitavyā viheṭhayitvā dadāti |

keṣāñcin na dadāti |

sa tenâkuśalamūlena jaṅghā nāma gūthamṛtikāpretayonis tatrâsyôpapattir bhavati |

tatrâsyânye pretā bhojanaṃ gṛhītvâpadarśayanti |

sôdvaśyamānas tadbhojanam animiṣābhyāṃ netrābhyāṃ paśyamānaḥ kṣutpipāsāparigato duṣkhāṃ |

vedanāṃ vetti na ca varṣasahasreṇâpi tasya bhojanasya lābhī

bhavati |

yad api kadācit karhicid bhojanaṃ labdhaṃ-

[ Cambridge MS f34a ---> ]

bhavati tad uccāraṃ bhavati pūyaśoṇitaṃ vêti ||

saṃgharakṣitâvadāne 'py anarthôktaḥ |

yāṃs tvaṃ saṃgharakṣita satvān adrākṣīḥ kuḍyâkārāṃs te

bhikṣavâsan |

taiḥ sāṃghikaṃ kuḍyaṃ śleṣmaṇā nāśitaṃ |

tasya karmaṇo vipākena kuḍyâkārāḥ saṃvṛttāḥ |

yāṃs tvaṃ saṃgharakṣita satvān adrākṣīḥ stambhâkārāṃs te

bhikṣavâsan |

taiḥ sāṃghikastaṃbhaḥ siṃhāṇakena nāśitaḥ |

tena stambhâkārāḥ saṃvṛttāḥ |

yāṃs tvaṃ satvān adrākṣīr vṛkṣâkārān patrâkārān

phalâkārān te 'pi bhikṣavâsan |

tair api sāṃghikāni vṛkṣapatrapus.paphalāni paudgalikaparibhogena

paribhuktāni tena te vṛkṣapatrapuṣpaphalâkārāḥ saṃvṛttāḥ |

yāṃs tvaṃ satvān adrākṣī rajjvākārān

saṃmārjany-ākārāṃs te bhikṣavâsan |

taiḥ sāṃghikā rajjusammārjanyaḥ paudgalikaparibhogena paribhuktās tena rajjvākārāḥ sammārjany-ākā-

[ Bendall ed p58 ---> ]

rāś ca saṃvṛttāḥ |

yaṃ tvaṃ satvam adrākṣīs taṭṭâkāraṃ sa śrāmaṇerakâsīt |

sa taṭṭukaṃ nirmādayati |

āgantukāś ca bhikṣavo 'bhyāgatāḥ |

tair asau dṛṣṭaś ca pṛṣṭaś ca śrāmaṇeraka kim ayaṃ saṃghasya

pānakaṃ bhaviṣyati |

sa mātsaryôpahatacittaḥ kathayati |

kiṃ na paśyatha taṭṭukaṃ nirmāditaṃ pītaṃ pānakam iti |

te vṛttā velêti nairāśyam āpannā hīnadīnavadanāḥ

prakrāntāḥ |

sa tasya karmaṇo vipākena taṭṭukâkāraḥ saṃvṛttāḥ ||

yaṃ tvam satvam adrākṣīr udūkhalâkāraṃ so 'pi

bhikṣur āsīt |

tasya pātrakarma pratyupasthitaṃ |

tatra câikaḥ śrāmaṇerako 'rhan mudrāvāre niyuktaḥ |

sa tenôktaḥ śrāmaṇeraka dadasva me khalistākaṃ kuṭṭayitvêti |

sa kathayati |

sthavira tiṣṭha tāvan muhūrtaṃ vyagro 'smi paścāt kuṭṭayitvā

dāsyāmîti |

sa saṃjātâmarṣaḥ kathayati |

[ Cambridge MS f34b ---> ]

śrāmaṇeraka yadi mama kalpate udūkhalaṃ spraṣṭuṃ tvām evâham

udūkhale prakṣipya kuṭṭayeyaṃ |

prāg eva khalistokam iti |

sa śrāmaṇeraḥ saṃlakṣayati |

tīvraparyavasthānaparyavasthito 'yaṃ |

yady aham asmai prativacanaṃ dāsyāmi bhūyasyā mātrayā prakopam

āpatsyatîti tūṣṇīm avasthitaḥ |

yadâsya paryavasthānaṃ vigataṃ tadôpasaṃkramya kathayati |

sthavira jānīṣe tvaṃ ko 'ham iti |

sa kathayati |

jāne tvāṃ kāśyapasya samyaksaṃbuddhasya pravrajitaṃ śrāmaṇerakaṃ |

aham api bhikṣuḥ sthaviraḥ |

śrāmaṇerakaḥ kathayati |

yady apy evaṃ tathâpi tu yan mayā pravrajitena karaṇīyaṃ tat

kṛtaṃ |

kiṃ kṛtaṃ kleśaprahāṇaṃ chinnasakalabandhano 'haṃ sarvabandhanavinirmuktaḥ |

kharaṃ te vākkarma niścāritaṃ |

atyayam atyayato deśaya |

apy eva nāmâitat karmaparikṣayaṃ tanutvaṃ paryādānaṃ gacched iti |

tenâtyayam-

[ Bendall ed p59 ---> ]

atyayato na deśitaṃ tena karmaṇôdūkhalâkāraḥ

saṃvṛttaḥ ||

yāṃs tvaṃ satvān adrākṣīḥ sthālyâkārān |

te kalpikārakâsan bhikṣūṇām upasthāyakāḥ |

te bhaiṣajyāni kvāthayanto bhikṣubhir apriyam uktāḥ taiś cittaṃ pradūṣya sthālyo bhinnāḥ tena sthālyâkārāḥ

saṃvṛttāḥ |

yaṃ tvaṃ satvam adrākṣīr madhye chinnaṃ tantunā dhāryamāṇaṃ so 'pi bhikṣur āsīl lābhī grāhikaḥ tena mātsaryâbhibhūtena

lābhaḥ saṃparivartitaḥ |

yo vārṣikaḥ sa haimantikaḥ pariṇāmitaḥ |

yas tu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ |

tasya karmaṇo vipākena madhye chinnas tantunā dhāryamāṇo gacchati ||

śikṣāsamuccaye dharmabhāṇakâdirakṣāparicchedas tṛtīyaḥ ||



Copyright (c) 2002 by Jens Braarvig - Oslo