Santideva: Siksasamuccaya 3. Dharmabhanakadiraksa Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ dharmabhÃïakƒdirak«Ã t­tÅya÷ pariccheda÷ || uktas trayÃïÃm api sÃmÃnyena rak«ƒdyupÃya÷ | rak«ƒdayas tu vÃcyÃ÷ | tatrƒtmabhÃve kà rak«Ã yad anarthavivarjanaæ || tatrˆti saddharmaparigrahe varttamÃnasyƒtmabhÃvarak«Ã cintyate yathà parÃn na nÃÓayet | idaæ cƒnarthavivarjanam Ãryagaganaga¤jasÆtre saddharmadhÃraï“dyatair bodhisatvair bhëitaæ || [ Bendall ed p45 ---> ] vayam utsahÃmo bhagavan nirv­te dvipad“ttame | saddharmaæ dhÃrayi«yÃma÷ tyaktvà kÃyaæ svajÅvitam || lÃbhasatkÃram uts­«Âvà sarvaæ c“ts­jya saæstavaæ | anuts­«Âvˆmaæ dharmaæ buddhaj¤ÃnanidarÓakam || ÃkroÓaparibhëÃæÓ ca duruktavacanÃni ca | k«Ãntyà tÃn mar«ayi«yÃma÷ saddharmapratisaægrahÃt || uccagghanÃæ tarjanÃæ cƒvarïam ayaÓÃæsi ca | sarvÃæs tÃn mar«ayi«yÃmo dhÃrayantˆmaæ nayam || pe || evaævidhe mahÃghore bhik«urÃjÃnak«obhaïe | vilopakÃle satvÃnÃæ saddharmaæ dhÃrayÃmahe || gambhÅrà ye ca sÆtrƒntà vimuktiphalasaæhitÃ÷ | pratÅcchakà na bhesyanti | citrà m­k«yanti te kathÃs || pe || maitrÅæ te«u kari«yÃmo ye dharme«v aprati«ÂhitÃ÷ | kÃruïyaæ ca kari«yÃmo dhÃrayantˆmaæ nayam || d­«Âvà du÷ÓÅlasatvÃæÓ cˆcchÃlobhaprati«ÂhitÃn | aÓrupÃtaæ kari«yÃmo gati÷ kÃndhasya bhÃvità || [ Bendall ed p46 ---> ] [ Cambridge MS f28b ---> ] sahasƒiva ca taæ d­«Âvà saddharmapratibÃdhakaæ | dÆrato maitram e«yÃmo mà no ru«yetƒiva hi || rak«i«yÃmo yathÃÓaktyà vÃcÃkarmasu saæv­tÃ÷ | sahasƒinÃn na vak«yÃma÷ svapÃpe 'smin prati«ÂhitÃn || dÃnais tathƒpi satkÃrai÷ paripÃcyˆha tÃn narÃn | paÓcƒinÃæÓ codayi«yÃmo bhÆtam ÃpÃyagocarÃn || g­hisaæbhavasaætyaktÃ÷ prÃntƒraïyasugocarÃ÷ | m­gabhÆtà bhavi«yÃmo 'lpƒrthƒlpak­tyakÃ÷ || pe || dÃntÃ÷ ÓÃntÃÓ ca muktÃÓ ca grÃme 'sminn avatÅrya ca | deÓayi«yÃmahe dharmaæ satvà ye dharmatƒrthikà || sudÆram api yÃsyÃmo dharmakÃmÃn niÓamya ca | dharmƒrÃmaratiprÃptƒrthaæ karttƒsma dehinÃm || saæmukhaæ tatra saæd­Óya satvÃnÃæ skhalitaæ p­thu | Ãtmaprek«Ã bhavi«yÃmo dharmasauratyasaæsthitÃ÷ || asatk­tÃ÷ satk­tà và merukalpÃ÷ prabhÆya ca | anupaliptà lokena bhesyÃmo lokanÃyakÃ÷ || bhik«ÆïÃæ bhinnav­ttÃnÃæ parivÃdaæ niÓamya ca | karmasvakà bhavisyÃmo mƒi«Ãæ karma vipacyatÃm || [ Bendall ed p47 ---> ] badhakÃn yojayi«yanti dharme«v e«u hi vartatÃæ | ete dharmà na cƒsmÃkaæ saævidyante katha¤cana || asmÃkaæ ÓramaïÃnÃæ hi na ca ÓrÃmaïakà guïÃ÷ | bhÆtÃæ codana saæÓrutyˆdaæ sÆtraæ pratik«ipan || saæchinnakarïanÃsÃnÃm ÃdarÓƒi«Ãæ kuta÷ priya÷ | codanÃæ bhÆtata÷ Órutvà saddharmaæ te k«ipanti tam || ye bhik«avo bhavi«yanti saddharmapratigrÃhakÃ÷ | ce«Âi«yante tathà te«Ãæ kaÓcid dharmam imaæ Ó­ïot || rÃjÃno grÃhayi«yanti bhesyanti ca mahÃjana÷ | buddhƒdhi«ÂhÃnata÷ satvà dharmaæ Óro«yantŒmaæ [[DOUBT]] tadà || tasmin kÃle vayaæ- [ Cambridge MS f29a ---> ] ka«Âe tyaktvà kÃyaæ sajÅvitaæ | saddharmaæ dhÃrayi«yÃma÷ satvÃnÃæ hitakÃraïÃd | iti || Ãryasaddharmapuï¬arÅke 'py uktaæ || ÃcÃragocararak«Å asaæs­«Âa÷ Óucir bhavet | varjayet saæstavaæ nityaæ rÃjaputrebhi rÃjabhi÷ || [ Bendall ed p48 ---> ] ye cƒpi rÃj¤Ãæ puru«Ã÷ kuryÃt te hi na saæstavaæ | caï¬Ãlamu«Âikai÷ Óauï¬ais tÅrthikaiÓ cƒpi sarvaÓa÷ || adhimÃnÅn na seveta [[DOUBT]] vinayec cƒgame sthitÃn | arhantasaæmatÃn bhik«Æn du÷ÓÅlÃæÓ cƒiva varjayet || bhik«uïÅæ varjayen nityaæ hÃsyasaælÃpagocarÃæ | upÃsikÃÓ ca varjeyà prakaÂam anavasthitÃ÷ || strÅpaï¬akÃÓ ca ye satvÃ÷ saæstavaæ tair vivarjayet | kule«u cƒpi vadhukÃ÷ kumÃryaÓ ca vivarjayet || na tÃ÷ saæmodayej jÃtu kauÓalyaæ sÃdhu p­cchit­æ [[DOUBT]] | saæstavaæ ca vivarjeyà saukarƒurabhrikai÷ saha || strÅpo«akÃÓ ca ye satvà varjayet tehi saæstavaæ | naÂair jhallakamallebhir ye cƒnye tÃd­Óà janÃ÷ || [ Bendall ed p49 ---> ] vÃramukhyÃn na seveta ye cƒnye bhogav­ttina÷ | pratisaæmodanaæ tebhi÷ sarvaÓa÷ parivarjayet || yadà ca dharmaæ deÓeyà mÃt­grÃmasya paï¬ito | na cƒika÷ praviÓet tatra nƒpi hÃsyasthito bhaved iti || ayaæ cƒparo 'nartho bhaved yad idaæ mÃrakarm“ktaæ praj¤ÃpÃramitÃyÃæ | mÃra÷ pÃpÅyÃæs tasya bodhisatvasyƒciraæ yÃnasaæprasthitasyƒntike balavattaram udyogam Ãpatsyate | atrƒivƒha | punar aparam Ãnanda yasmin samaye bodhisatvo mahÃsatva÷ praj¤ÃpÃramitÃyÃæ yogam Ãpadyate tasmin samaye mÃrÃ÷ pÃpÅyÃæso bodhisatvasya viheÂhanam upasaæharanti bhayaæ saæjanayanti | ulkÃpÃtÃn diÓi digva- [ Cambridge MS f29b ---> ] hÃn uts­janti saædarÓayanti | apy eva nÃmƒyaæ bodhisatvo mahÃsatvo 'vanÅyeta và romahar«o- vƒsya bhaved iti | yenƒsyƒikacitt“tpÃdo 'pi k«ÅyetƒnuttarÃyÃ÷ samyaksaæbodher iti | punar aparam anyavij¤Ãnasaæj¤ino likhi«yanti yÃvat paryavÃpsyanti | na vayam atrƒsvÃdaæ labhÃmahe ity utthÃyƒsanÃt prakrami«yanti | evaæ vij­mbhamÃï“ccagghanto yÃvat paryavÃpsyantŒti mÃrakarma | evam utpatsyante janapadagrÃmƒdivitarkÃ÷ | evam ÃcÃry“pÃdhyÃyamÃtÃpit­mitrƒmÃtyaj¤ÃtisÃlohitamanasikÃrÃ÷ | evaæ coramanasikÃrÃ÷ | evaæ cÅvarƒdimanasikÃrÃ÷ | punar aparaæ dharmabhÃïakaÓ chandiko bhavi«yatŒmÃæ gambhÅrÃæ praj¤ÃpÃramitÃæ lekhayituæ yÃvad vÃcayitu.æ dharmaÓravaïikaÓ ca kilÃsÅ bhavi«yati | evaæ viparyayÃt | dharmabhÃïakaÓ ca deÓƒntaraæ gantukÃmo bhavi«yati dhÃrmaÓravaïikÃÓ*ca nˆti neyaæ | evaæ dharmabhÃïako mahˆccho bhavi«yati dhÃrmaÓravaïiko 'lpˆcchˆti neyaæ | saæk«epÃd dharmabhÃïakadhÃrmaÓravaïikayor yà kÃcid vidhuratà sarvaæ tan mÃrakarmˆty uktaæ || [ Bendall ed p50 ---> ] Ãryagaganaga¤jasÆtre 'py uktaæ | iti hi yÃvad akuÓaladharmƒnuvarttanatà | kuÓaladharm“tsargaÓ ca sarvaæ tan mÃrakarmˆti || ÃryasÃgaramatisÆtre 'py Ãha | punar aparaæ bhagavan bodhisatvƒraïyako bhavati prÃntaÓayyƒsanƒbhirato 'lpˆcchu÷ saætu«Âa÷ pravivikto 'saæs­«Âo g­hasthapravrajitai÷ | so 'lpƒrthatayƒlpak­tyatayà ca sukhaæ viharati na ca bÃhaÓrutyaparye«ÂÃv abhiyukto bhavati na satvaparipÃkÃya na ca dharmaÓravaïe và dharmasÃæ- [ Cambridge MS f30a ---> ] kathhye vƒrthaviniÓcayakathÃyÃæ và vartamÃnÃyÃæ saækramitavyaæ manyate | na parip­cchanajÃtÅyo bhavati | na kiækuÓalƒbhiyukto bhavati | tasyƒraïyavÃsena cƒikƒrÃmaratitayà ca kleÓà na samudÃcaranti | sa paryutthÃnavi«kambhaïamÃtreïa tu«Âiæ vindati | na cƒnuÓayasamudyÃtÃya mÃrgaæ bhÃvayati | sa tatra nƒtmƒrthÃya pratipanno bhavati na parƒrthÃya | ayaæ bhagavan bodhisatvasyƒraïyavÃsapratisaæyukta÷ saptamo mÃrƒÇkuÓˆti || pe || punar aparaæ bhagavan bodhisatva÷ kalyÃïamitrapratirÆpakÃïi pÃpamitrÃïi sevate bhajate paryupÃste | ye hy enaæ saægrahavastubhyo vicchandya puïyasaæbhÃrÃt saddharmaparigrahÃd vicchandya praviveke niyojayanti | alpƒrthÃyƒlpak­tyatÃyÃæ niyojayanti | ÓrÃvakapratyekabuddhapratisaæyuktÃÓ cƒsmai kathà abhÅk«ïaæ deÓayanti || yasmiæÓ ca samaye bodhisatvo vivekavÃsena mahÃyÃne 'bhyudgacchet tasmin samaye taæ bodhisatvaæ vaiyÃv­tyapalibodhe niyojayanti vaiyÃv­tyaæ bodhisatvenƒvaÓyaæ karaïÅyaæ || yasmiæÓ ca samaye bodhisatvo vaiyÃv­tye saæniyojayitavyas tasmin samaye viveke niyojayanti | evaæ cƒinaæ vadanti | ÃrabdhavÅryasya bodhisatvasya bodhir na kusÅdasya | sacet tvam a«ÂÃbhir navabhir và kalpair anuttarÃæ sa- [ Bendall ed p51 ---> ] myaksaæbodhiæ nƒbhisaæbhotsyase | na bhÆya÷ Óakyasy anuttarÃæ samyaksaæbodhim abhisaæboddhum | tatra bhagavan | bodhisatvo 'tyÃrabdhena vÅryeïa sthÃnaæ khalu punar etad vidyate yan nirvÃïaphalaæ- [ Cambridge MS f30b ---> ] prÃpnuyÃd | ayaæ bhagavan | bodhisatvasya kalyÃïamitrapratirÆpakeïa daÓamo mÃrƒÇkuÓa÷ || ye 'pi tato 'nye bodhisatvayÃnÅyÃ÷ pudgalà mÃrƒÇkuÓƒviddhÃ÷ pratyavete«u dharme«u caranti tai÷ sÃrddhaæ ratiæ vindati | tathà hi tadanuvarttakà bhavanti sa hÅnasevÅ viÓe«am anadhigato hÅnagatiæ gacchati yad uta dhanvagatiæ ja¬ƒi¬amÆkagatiæ yÃvad ekÃdaÓo mÃrƒÇkuÓˆti || yena cƒivaæ saætatyÃrabdhavÅryasya nirvedÃt sarvathà bodhisatvabhÃvƒiva bhavaty atƒiva ratnameghe 'bhihitaæ | iha bodhisatva÷ sarvˆryÃpathe«u vÅryam Ãrabhate | tathà cƒrabhate yathà na kÃyakhedaæ saæjanayati | na cittakhed.am | idam ucyate bodhisatvasya sÃætatyavÅryam iti | kÅd­Óaæ tad vÅryaæ | yena khedo bhavati | yad idam alpabalasya gurukarmƒrambho 'tivelÃyÃæ vƒparipakvƒdhimukter và du«karakarmƒrambhas tad yathà svamÃæsadÃnƒdi÷ | dattaÓ cƒnenƒtmabhÃva÷ | kintv akÃlaparibhogÃd vÃrayati | anyathà hi te«Ãm eva satvÃnÃæ bodhisatvakhedena bodhicittavÅjanÃÓÃn mahata÷ phalarÃÓer nÃÓa÷ syÃt || ataÓ ca gaganaga¤jasÆtre 'bhihitaæ | akÃlapratikÃÇk«aïatà mÃrakarmˆti | nƒpy akÃlˆty ÃtmabhÃvatyÃgacittam eva n“tpÃdyƒbhyÃsƒnÃrambhÃd dhi na kadÃcid dadyÃt | tasmÃd evaæ sm­tim upÃsthÃpya bodhicittaparipÃcanavirodhibhyo mohÃt svƒrthaghÃtibhya÷ piÓitƒÓanebhya÷ karmakÃribhyaÓ cƒtmabhÃvo rak«itavya÷ || bhai«ajyav­k«asya sudarÓanasya mÆlƒdibhogyasya yathƒiva vÅjaæ | dattvƒpi saærak«yam akÃlabhogÃt saæbuddhabhai«ajyataros tathƒiva || ayaæ samÃsato mÃrakarmƒnartha÷ || asya visarjanaæ ratnameghasÆtre kathitaæ | kathaæ ca kulaputrƒtra bodhisatvo mÃrakarmaparihÃr“pÃyakuÓalo bhavati | iha bodhisatvo 'kalyÃïamitraæ sarveïa sarvaæ pariva- [ Bendall ed p52 ---> ] rjayati | apratirÆpadeÓavÃsaæ lokÃyatamantrasevanabhÃvanÃæ lÃbhasatkÃrapÆj“pasthÃnabahumÃnaæ sarveïa sarvaæ parivarjayati | ye cƒnye upakleÓà bodhipak«yamÃrgƒntarÃyikÃs tÃn sarveïa sarvaæ parivarjayati | te«Ãæ ca pratipak«aæ bhajate || atrƒiva cƒkalyÃïamitralak«aïam uktaæ | ÓÅlavipannapudgalavivarjanatayà pÃpamitraparivarjanà veditavyà | evaæ d­«ÂivipannƒcÃravipannƒjÅvavipannapudgalavivarjanatayà | saÇgaïikƒrÃmapudgalavivarjanatayà | kuÓÅdapudgalavivarjanatayà | saæsÃrƒbhiratapudgalavivarjanatayà | bodhiparÃÇmukhapudgalaparivarjanatayà | g­hisaæsargavivarjanatayà pÃpamitraparivarjanà veditavyà | tena ca kulaputrƒitÃni sthÃnÃni parivarjayatà na te«Ãæ pudgalÃnÃm antike du«Âacittam utpÃdayitavyaæ na pratighacittaæ nƒvamanyanÃcittam utpÃdayitavyam | evaæ cƒnena cittam upasthÃpayitavyam | uktaæ hi bhagavatà dhÃtuÓa÷ satvÃ÷ kÃmƒdidhÃtuæ Ãsravanti jÃyante saæsyandante saæsargÃc ca vinaÓyanti | tasmÃd ahaæ saæsargaæ varjayi«yÃmŒti || bodhicittasaæpramo«o 'py anartha÷ tasya ca hetur ukto ratnakÆÂe | caturbhi÷ kÃÓyapa dharmai÷ samanvÃgatasya bodhisatvasya bodhicittaæ muhyati | katamaiÓ caturbhi÷ | ÃcÃryagurudak«iïÅyavisaævÃdanatayà pare«Ãm akauk­tye kauk­ty“pasaæharaïatayà | mahÃyÃnasaæprasthitÃnÃæ- [ Cambridge MS f31b ---> ] ca satvÃnÃm avarïƒyaÓo 'kÅrtyalokaniÓcÃraïatayà mÃyÃÓÃÂhyena ca param upacarati nƒdhyÃyƒÓayenˆti asya vivarjanam atr“ktaæ | caturbhi÷ kÃÓyapa dharmai÷ samanvÃgatasya bodhisatvasya sarvÃsu jÃti«u jÃtamÃtrasya bodhicittam ÃmukhÅbhavati | na cƒntarà muhyati yÃvad bodhimaï¬ani«adanÃt | katamaiÓ caturbhi÷ | yad uta jÅvitahetor api saæprajÃnan m­«ÃvÃdaæ na prabhëate | antaÓo hÃsyaprek«ikayƒpi | [ Bendall ed p53 ---> ] adhyÃÓayena ca sarvasatvÃnÃm antike ti«Âhaty apagatamÃyÃÓÃÂhyatayà sarvabodhisatve«u ca ÓÃst­saæj¤Ãm utpÃdayati | caturdiÓaæ ca te«Ãæ varïaæ niÓcÃrayati | yÃæÓ ca satvÃn paripÃcayati tÃn sarvÃn anuttarÃyÃæ samyaksaæbodhau samÃdÃpayati | prÃdeÓikayÃnƒsp­haïatayà | ebhi÷ kÃÓyapa caturbhir iti || siæhaparip­cchÃyÃm apy Ãha | na jÃtu dharmadÃnasyƒntarÃyaæ karoti ya÷ | tenƒsau labhate k«ipraæ lokanÃthehi saÇgamam || tathà jÃtismarÃd dharmadÃnÃj jÃnÅ«vƒivaæ kumÃrakˆti || tathƒtrƒiva | bodhicittaæ na ri¤cati tena sarvÃsu jÃti«u | svapnƒntare 'pi taccittaæ kiæ punar yadi jÃgrata÷ || Ãha | ye«u viratisthÃne«u grÃme«u nagare«u và | samÃdÃyˆti bodhÃya tena cittaæ na ri¤cati || Ãryama¤juÓrÅbuddhak«etraguïavyÆhƒlaækÃrasÆtre 'py Ãha | caturbhir dharmai÷ samanvÃgato bodhisatva÷ praïidhÃnÃn na calati || pe || nihatamÃnaÓ ca bhavatŒr«yamÃtsaryaparivarjakaÓ ca bhavati parasaæpadaæ ca d­«Âvƒttamanà bhavatŒti | idam eva pÃtrabodhicittasya sphuÂataram asaæpramo- [ Cambridge MS f32a ---> ] «akÃraïaæ yat tatrƒiva ratnakÆÂe 'bhihitam | sarvˆryÃpathe«u bodhicittaparikarmaïatayà | bodhicittapÆrvaÇgamatayà cˆti || tathà hi candrapradÅpasÆtre pÃÂha÷ | ÃrocayÃmi prativedayÃmi vo yathà yathà bahulu [ Bendall ed p54 ---> ] vitarkayen nara÷ tathà tathà bhavati tannimnacitta÷ tehÅ vitarkehi tanniÓritehŒti || avasÃdo 'py anarthƒitadvarjanaæ ca ratnameghe d­«Âaæ | iha bodhisatvo nƒivaæ cittam utpÃdayati | du«prÃpà bodhir manu«yabhÆtena satà | idaæ ca me vÅryaæ parÅttaæ ca kusÅdo 'haæ bodhiÓ cƒdÅptaÓiraÓcail“pamena bahÆn kalpÃn | bahÆni kalpaÓatÃni bahÆni kalpasahasrÃïi samudÃnetavyà | tan nƒham utsahae Åd­Óaæ bhÃram udvo¬huæ || kiæ tarhi bodhisatvenƒivaæ cittam utpÃdayitavyaæ | ye 'pi te 'bhisaæbuddhÃs tathÃgatƒrhanta÷ samyaksaæbuddhà ye cƒbhisaæbuddhyante ye vƒbhisaæbhotsyante 'pŒd­Óenƒiva nayenˆd­Óyà pratipadà | Åd­Óenƒiva vÅryeïƒbhisaæuddhƒbhisaæbudhyante 'bhisaæbhotsyante ca | yÃvan na te tathÃgatabhÆtƒivƒbhisaæbuddhÃ÷ | aham api tathà tathà ghaÂi«ye tathà tathà vyÃyaæsye sarvasatvasÃdhÃraïena vÅryeïa sarvasatvƒrambaïena vÅryeïa yathƒham anuttarÃæ samyaksaæbodhim abhisaæbhotsyae iti || punar aparo 'nartho ratnakÆÂe d­«Âa÷ | aparipÃcite«u satve«u viÓvÃso bodhisatvasya skhalitaæ abhÃjanÅbhÆte«u satve«–dÃrabuddhadharmasaæprakÃÓanÃt bodhisatvasya skhalitaæ || udÃrƒdhimuktike«u satve«u hÅnayÃnasaæprakÃÓanÃd bodhisatvasya skhalitam iti | samyaksm­tyupasthite«u ÓÅlavatsu kalyÃïadharme«u prativimÃnanà du÷ÓÅlapÃpadharmasaægrahà bodhisatvasya skhalitam iti || anadhimuktir apy anartha÷ | yath“ktaæ rëÂrapÃlasÆtre | yasyƒdhimukti na vidyati buddhadharmagaïe ca na tasya dhimukti÷ | Óik«avrate«u na tasya dhimukti÷ pÃpamates tirapÃyamukhasya || sˆtaÓ cyuto manuje«u karmavaÓÃd abudho hi vimƬha÷ | narake«v atha tiryagatÅ«u pretagatÅ«u ca vindati du«kham || iti asya visarjanaæ ratnakÆÂe 'bhihitaæ d­«Âaæ | ye«u cƒsya gambhÅre«u buddhinƒvagÃhate | tatra tathÃgatƒiva sÃk«Œti k­tvà na pratik«ipati | tathÃgatƒiva janÅte | nƒhaæ jÃne | anantà buddhabodhir nÃnƒdhimuktikatayà tathÃgatÃnÃæ satve«u dharmadeÓanà pravarttatae iti || vaiyÃv­tyavartamÃnenƒnarthavivarjanakuÓalena bhavitavyaæ | bodhisatvaprÃtimok«e hi sahadhÃrmike dharmaÓravaïe | tathÃgatapÆjÃyÃæ ca vaiyÃv­tyam upadi«Âaæ tatra yà v­tti÷ sà ratnarÃÓisÆtrÃd Ãgatà | tatra vaiyÃv­tyakareïa bhik«uïà sarvabhik«usaæghasya cittam abhirÃdhayitavyaæ | tatra ye bhik«avƒraïyakÃ÷ prÃntaÓayyƒsanikÃs te«Ãæ | vaiyÃv­tyakareïa bhik«uïà sarveïa sarvaæ na karmasamutthÃnaæ dÃtavyaæ | yadi punar Ãraïyakasya bhik«o÷ saæghaparyÃpannaæ Óaik«akaæ karma prÃpnuyÃt | etena vaiyÃv­tyakareïa bhik«uïƒtmanƒiva tat kartavyaæ | anyataro và bhik«ur adhye«yo na puna÷ sƒraïyako bhik«ur utpŬayitavyas tatra yo bhik«u÷ piï¬acÃriko bhavati tasya tena vaiyÃv­tyakareïa bhik«uïà praïÅtabhojane«u saævibhÃga÷ kartavya÷ | tatra kÃÓyapa yo bhik«ur yogƒ- [ Cambridge MS f33a ---> ] cÃrÅ bhavati | tasya tena vaiyÃv­tyakareïa bhik«uïƒnulomikÃny upakaraïÃny upasaæhartavyÃni glÃnapratyayabhai«ajyapari«kÃrÃÓ ca | yasmiæÓ ca pradeÓe sa yogƒcÃrÅ bhik«u÷ prativasati tasmin pradeÓe n“ccaÓabda÷ kartavya÷ | rak«itavyo vaiyÃv­tyakareïa bhik«uïà yogƒcÃrÅ bhik«u÷ | Óayyƒsan“pastambhanƒsya kartavyà | praïÅtÃni ca saæpriyÃïi yogƒcÃrabhÆmyanukÆlÃni khÃdanÅyabhojanÅyÃny upanÃmayitavyÃni || pe || ye bhik«avo bÃhuÓrutye 'bhiyuktà bhavanti te«Ãm utsÃho dÃta- [ Bendall ed p56 ---> ] vya÷ | yÃvat te 'pi parirak«itavyÃ÷ | ye dhÃrmakathikà bhik«avo bhavi«yanti | te«Ãæ pratÅhÃradharmatà kartavyà | yÃvad dhÃrmaÓravaïikÃÓ c“dyojayitavyÃ÷ par«anmaï¬alaæ parisaæsthÃpayitavyaæ | sÃækathyamaï¬alaæ viÓodhayitavyaæ yÃvat sÃdhukÃrabahulena cƒsya bhavitavyaæ || pe || na kvacid vastuni aiÓcaryasaæj¤“tpÃdayitavyà | kiyat parÅttam api kÃryaæ saæghamatena kartavyaæ | na svamatena yÃvan na sÃæghikaÓ cÃturdiÓasÃæghikena saæs­«Âa÷ kartavya÷ | evaæ viparyayÃd evaæ staupikena sahƒnyonyasaæsargaprati«edha÷ | yadi cÃturdiÓe saæghe vaikalyaæ bhavet sÃæghikaÓ ca lÃbh“tsado bhavet tena vaiyÃv­tyakareïa bhik«uïà bhik«usaægham ekamÃnasaæ k­tvà | sÃæghikalÃbhÃc cÃturdiÓasÃæghikakÃryaæ kartavyaæ | evaæ stÆpe 'pi pralugne 'yam eva vidhir dÃyakÃn dÃnapatÅn và samÃdÃpya pratisaæskartavyˆty Ãj¤Ã | yadi puna÷ kÃÓyapa kiyad bahur api staupiko lÃbho bhavet | sa vaiyÃk­tyakareïa na saæghena cÃturdiÓasaæghe upanÃmayitavya÷ | tat kasmÃd dheto÷ | yà staupikƒntaÓƒikadaÓƒpi ÓrÃddhai÷ prasÃdabahulair niryÃtità bhavati | sà sa- [ Cambridge MS f33b ---> ] devakasya lokasya caityaæ | ka÷ punar vÃdo ratnaæ và ratnasaæmataæ và yac ca stÆpe cÅvaraæ niryÃtitaæ bhavati | tat tatrƒiva tathÃgatacaitye vÃtƒtapav­«Âibhi÷ parik«ayaæ gacchatu | na puna÷ staupikaæ cÅvaraæ hiraïyamÆlyena parivartayitavyaæ | na hi staupikasya kaÓcid argho nƒpi stÆpasya kenacid vaikalyaæ yo hi kaÓcit kÃÓyapa vaiyÃv­tyakaro bhik«Æ ru«Âacitta÷ ÓÅlavatÃæ dak«iïÅyÃnÃm [[DOUBT]] aiÓvaryÃd Ãj¤aptiæ dadÃti sa tenƒkuÓalena karmaïà narakagÃmÅ bhavatŒti | yadi manu«yalokam Ãgacchati dÃso bhavati parakarmakaro lÃbhÅ ca bhavati khaÂacapeÂapracaï¬aprahÃrÃïÃæ | pe | daï¬akarmabhayatarjitaæ bhik«uæ- [ Bendall ed p57 ---> ] karoty akÃlapre«aïam akÃlaj¤aptiæ dadÃti | sa tenƒkuÓalena karmaïà bahuÓaÇkur nÃma pratyekanarakas tatrƒsy“papattir bhavati | yÃvat sahasraviddha÷ kÃyo bhavati | ÃdÅpta÷ | pradÅpta÷ saæprajvalita÷ | pe | yojanaÓatavistÃrapramÃïà jihvà bhavati | tasya tatra jihvˆndriye bahÆni ÓaÇkuÓatasahasrÃïi ÃdÅptÃni ayasmayÃni nikhÃtÃni bhavanti | yo hi kaÓcit kÃÓyapa vaiyav­tyakaro bhik«ur Ãgatƒgataæ sÃæghikaæ lÃbhaæ sannidhiæ karoti na kÃlƒnukÃlaæ dadÃti | udvaÓyÃpayitavyà viheÂhayitvà dadÃti | ke«Ã¤cin na dadÃti | sa tenƒkuÓalamÆlena jaÇghà nÃma gÆtham­tikÃpretayonis tatrƒsy“papattir bhavati | tatrƒsyƒnye pretà bhojanaæ g­hÅtvƒpadarÓayanti | s“dvaÓyamÃnas tadbhojanam animi«ÃbhyÃæ netrÃbhyÃæ paÓyamÃna÷ k«utpipÃsÃparigato du«khÃæ | vedanÃæ vetti na ca var«asahasreïƒpi tasya bhojanasya lÃbhÅ bhavati | yad api kadÃcit karhicid bhojanaæ labdhaæ- [ Cambridge MS f34a ---> ] bhavati tad uccÃraæ bhavati pÆyaÓoïitaæ vˆti || saægharak«itƒvadÃne 'py anarth“kta÷ | yÃæs tvaæ saægharak«ita satvÃn adrÃk«Å÷ ku¬yƒkÃrÃæs te bhik«avƒsan | tai÷ sÃæghikaæ ku¬yaæ Óle«maïà nÃÓitaæ | tasya karmaïo vipÃkena ku¬yƒkÃrÃ÷ saæv­ttÃ÷ | yÃæs tvaæ saægharak«ita satvÃn adrÃk«Å÷ stambhƒkÃrÃæs te bhik«avƒsan | tai÷ sÃæghikastaæbha÷ siæhÃïakena nÃÓita÷ | tena stambhƒkÃrÃ÷ saæv­ttÃ÷ | yÃæs tvaæ satvÃn adrÃk«År v­k«ƒkÃrÃn patrƒkÃrÃn phalƒkÃrÃn te 'pi bhik«avƒsan | tair api sÃæghikÃni v­k«apatrapus.paphalÃni paudgalikaparibhogena paribhuktÃni tena te v­k«apatrapu«paphalƒkÃrÃ÷ saæv­ttÃ÷ | yÃæs tvaæ satvÃn adrÃk«Å rajjvÃkÃrÃn saæmÃrjany-ÃkÃrÃæs te bhik«avƒsan | tai÷ sÃæghikà rajjusammÃrjanya÷ paudgalikaparibhogena paribhuktÃs tena rajjvÃkÃrÃ÷ sammÃrjany-ÃkÃ- [ Bendall ed p58 ---> ] rÃÓ ca saæv­ttÃ÷ | yaæ tvaæ satvam adrÃk«Ås taƒkÃraæ sa ÓrÃmaïerakƒsÅt | sa taÂÂukaæ nirmÃdayati | ÃgantukÃÓ ca bhik«avo 'bhyÃgatÃ÷ | tair asau d­«ÂaÓ ca p­«ÂaÓ ca ÓrÃmaïeraka kim ayaæ saæghasya pÃnakaæ bhavi«yati | sa mÃtsary“pahatacitta÷ kathayati | kiæ na paÓyatha taÂÂukaæ nirmÃditaæ pÅtaæ pÃnakam iti | te v­ttà velˆti nairÃÓyam Ãpannà hÅnadÅnavadanÃ÷ prakrÃntÃ÷ | sa tasya karmaïo vipÃkena taÂÂukƒkÃra÷ saæv­ttÃ÷ || yaæ tvam satvam adrÃk«År udÆkhalƒkÃraæ so 'pi bhik«ur ÃsÅt | tasya pÃtrakarma pratyupasthitaæ | tatra cƒika÷ ÓrÃmaïerako 'rhan mudrÃvÃre niyukta÷ | sa ten“kta÷ ÓrÃmaïeraka dadasva me khalistÃkaæ kuÂÂayitvˆti | sa kathayati | sthavira ti«Âha tÃvan muhÆrtaæ vyagro 'smi paÓcÃt kuÂÂayitvà dÃsyÃmŒti | sa saæjÃtƒmar«a÷ kathayati | [ Cambridge MS f34b ---> ] ÓrÃmaïeraka yadi mama kalpate udÆkhalaæ spra«Âuæ tvÃm evƒham udÆkhale prak«ipya kuÂÂayeyaæ | prÃg eva khalistokam iti | sa ÓrÃmaïera÷ saælak«ayati | tÅvraparyavasthÃnaparyavasthito 'yaæ | yady aham asmai prativacanaæ dÃsyÃmi bhÆyasyà mÃtrayà prakopam ÃpatsyatŒti tÆ«ïÅm avasthita÷ | yadƒsya paryavasthÃnaæ vigataæ tad“pasaækramya kathayati | sthavira jÃnÅ«e tvaæ ko 'ham iti | sa kathayati | jÃne tvÃæ kÃÓyapasya samyaksaæbuddhasya pravrajitaæ ÓrÃmaïerakaæ | aham api bhik«u÷ sthavira÷ | ÓrÃmaïeraka÷ kathayati | yady apy evaæ tathƒpi tu yan mayà pravrajitena karaïÅyaæ tat k­taæ | kiæ k­taæ kleÓaprahÃïaæ chinnasakalabandhano 'haæ sarvabandhanavinirmukta÷ | kharaæ te vÃkkarma niÓcÃritaæ | atyayam atyayato deÓaya | apy eva nÃmƒitat karmaparik«ayaæ tanutvaæ paryÃdÃnaæ gacched iti | tenƒtyayam- [ Bendall ed p59 ---> ] atyayato na deÓitaæ tena karmaï“dÆkhalƒkÃra÷ saæv­tta÷ || yÃæs tvaæ satvÃn adrÃk«Å÷ sthÃlyƒkÃrÃn | te kalpikÃrakƒsan bhik«ÆïÃm upasthÃyakÃ÷ | te bhai«ajyÃni kvÃthayanto bhik«ubhir apriyam uktÃ÷ taiÓ cittaæ pradÆ«ya sthÃlyo bhinnÃ÷ tena sthÃlyƒkÃrÃ÷ saæv­ttÃ÷ | yaæ tvaæ satvam adrÃk«År madhye chinnaæ tantunà dhÃryamÃïaæ so 'pi bhik«ur ÃsÅl lÃbhÅ grÃhika÷ tena mÃtsaryƒbhibhÆtena lÃbha÷ saæparivartita÷ | yo vÃr«ika÷ sa haimantika÷ pariïÃmita÷ | yas tu haimantika÷ sa vÃr«ika÷ pariïÃmita÷ | tasya karmaïo vipÃkena madhye chinnas tantunà dhÃryamÃïo gacchati || Óik«Ãsamuccaye dharmabhÃïakƒdirak«Ãparicchedas t­tÅya÷ || Copyright (c) 2002 by Jens Braarvig - Oslo