Santideva: Siksasamuccaya 3. Dharmabhanakadiraksa Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ dharmabhàõakƒdirakùà tçtãyaþ paricchedaþ || uktas trayàõàm api sàmànyena rakùƒdyupàyaþ | rakùƒdayas tu vàcyàþ | tatrƒtmabhàve kà rakùà yad anarthavivarjanaü || tatrˆti saddharmaparigrahe varttamànasyƒtmabhàvarakùà cintyate yathà paràn na nà÷ayet | idaü cƒnarthavivarjanam àryagaganaga¤jasåtre saddharmadhàraõ“dyatair bodhisatvair bhàùitaü || [ Bendall ed p45 ---> ] vayam utsahàmo bhagavan nirvçte dvipad“ttame | saddharmaü dhàrayiùyàmaþ tyaktvà kàyaü svajãvitam || làbhasatkàram utsçùñvà sarvaü c“tsçjya saüstavaü | anutsçùñvˆmaü dharmaü buddhaj¤ànanidar÷akam || àkro÷aparibhàùàü÷ ca duruktavacanàni ca | kùàntyà tàn marùayiùyàmaþ saddharmapratisaügrahàt || uccagghanàü tarjanàü cƒvarõam aya÷àüsi ca | sarvàüs tàn marùayiùyàmo dhàrayantˆmaü nayam || pe || evaüvidhe mahàghore bhikùuràjànakùobhaõe | vilopakàle satvànàü saddharmaü dhàrayàmahe || gambhãrà ye ca såtrƒntà vimuktiphalasaühitàþ | pratãcchakà na bhesyanti | citrà mçkùyanti te kathàs || pe || maitrãü teùu kariùyàmo ye dharmeùv apratiùñhitàþ | kàruõyaü ca kariùyàmo dhàrayantˆmaü nayam || dçùñvà duþ÷ãlasatvàü÷ cˆcchàlobhapratiùñhitàn | a÷rupàtaü kariùyàmo gatiþ kàndhasya bhàvità || [ Bendall ed p46 ---> ] [ Cambridge MS f28b ---> ] sahasƒiva ca taü dçùñvà saddharmapratibàdhakaü | dårato maitram eùyàmo mà no ruùyetƒiva hi || rakùiùyàmo yathà÷aktyà vàcàkarmasu saüvçtàþ | sahasƒinàn na vakùyàmaþ svapàpe 'smin pratiùñhitàn || dànais tathƒpi satkàraiþ paripàcyˆha tàn naràn | pa÷cƒinàü÷ codayiùyàmo bhåtam àpàyagocaràn || gçhisaübhavasaütyaktàþ pràntƒraõyasugocaràþ | mçgabhåtà bhaviùyàmo 'lpƒrthƒlpakçtyakàþ || pe || dàntàþ ÷àntà÷ ca muktà÷ ca gràme 'sminn avatãrya ca | de÷ayiùyàmahe dharmaü satvà ye dharmatƒrthikà || sudåram api yàsyàmo dharmakàmàn ni÷amya ca | dharmƒràmaratipràptƒrthaü karttƒsma dehinàm || saümukhaü tatra saüdç÷ya satvànàü skhalitaü pçthu | àtmaprekùà bhaviùyàmo dharmasauratyasaüsthitàþ || asatkçtàþ satkçtà và merukalpàþ prabhåya ca | anupaliptà lokena bhesyàmo lokanàyakàþ || bhikùåõàü bhinnavçttànàü parivàdaü ni÷amya ca | karmasvakà bhavisyàmo mƒiùàü karma vipacyatàm || [ Bendall ed p47 ---> ] badhakàn yojayiùyanti dharmeùv eùu hi vartatàü | ete dharmà na cƒsmàkaü saüvidyante katha¤cana || asmàkaü ÷ramaõànàü hi na ca ÷ràmaõakà guõàþ | bhåtàü codana saü÷rutyˆdaü såtraü pratikùipan || saüchinnakarõanàsànàm àdar÷ƒiùàü kutaþ priyaþ | codanàü bhåtataþ ÷rutvà saddharmaü te kùipanti tam || ye bhikùavo bhaviùyanti saddharmapratigràhakàþ | ceùñiùyante tathà teùàü ka÷cid dharmam imaü ÷çõot || ràjàno gràhayiùyanti bhesyanti ca mahàjanaþ | buddhƒdhiùñhànataþ satvà dharmaü ÷roùyantŒmaü [[DOUBT]] tadà || tasmin kàle vayaü- [ Cambridge MS f29a ---> ] kaùñe tyaktvà kàyaü sajãvitaü | saddharmaü dhàrayiùyàmaþ satvànàü hitakàraõàd | iti || àryasaddharmapuõóarãke 'py uktaü || àcàragocararakùã asaüsçùñaþ ÷ucir bhavet | varjayet saüstavaü nityaü ràjaputrebhi ràjabhiþ || [ Bendall ed p48 ---> ] ye cƒpi ràj¤àü puruùàþ kuryàt te hi na saüstavaü | caõóàlamuùñikaiþ ÷auõóais tãrthikai÷ cƒpi sarva÷aþ || adhimànãn na seveta [[DOUBT]] vinayec cƒgame sthitàn | arhantasaümatàn bhikùån duþ÷ãlàü÷ cƒiva varjayet || bhikùuõãü varjayen nityaü hàsyasaülàpagocaràü | upàsikà÷ ca varjeyà prakañam anavasthitàþ || strãpaõóakà÷ ca ye satvàþ saüstavaü tair vivarjayet | kuleùu cƒpi vadhukàþ kumàrya÷ ca vivarjayet || na tàþ saümodayej jàtu kau÷alyaü sàdhu pçcchitçü [[DOUBT]] | saüstavaü ca vivarjeyà saukarƒurabhrikaiþ saha || strãpoùakà÷ ca ye satvà varjayet tehi saüstavaü | nañair jhallakamallebhir ye cƒnye tàdç÷à janàþ || [ Bendall ed p49 ---> ] vàramukhyàn na seveta ye cƒnye bhogavçttinaþ | pratisaümodanaü tebhiþ sarva÷aþ parivarjayet || yadà ca dharmaü de÷eyà màtçgràmasya paõóito | na cƒikaþ pravi÷et tatra nƒpi hàsyasthito bhaved iti || ayaü cƒparo 'nartho bhaved yad idaü màrakarm“ktaü praj¤àpàramitàyàü | màraþ pàpãyàüs tasya bodhisatvasyƒciraü yànasaüprasthitasyƒntike balavattaram udyogam àpatsyate | atrƒivƒha | punar aparam ànanda yasmin samaye bodhisatvo mahàsatvaþ praj¤àpàramitàyàü yogam àpadyate tasmin samaye màràþ pàpãyàüso bodhisatvasya viheñhanam upasaüharanti bhayaü saüjanayanti | ulkàpàtàn di÷i digva- [ Cambridge MS f29b ---> ] hàn utsçjanti saüdar÷ayanti | apy eva nàmƒyaü bodhisatvo mahàsatvo 'vanãyeta và romaharùo- vƒsya bhaved iti | yenƒsyƒikacitt“tpàdo 'pi kùãyetƒnuttaràyàþ samyaksaübodher iti | punar aparam anyavij¤ànasaüj¤ino likhiùyanti yàvat paryavàpsyanti | na vayam atrƒsvàdaü labhàmahe ity utthàyƒsanàt prakramiùyanti | evaü vijçmbhamàõ“ccagghanto yàvat paryavàpsyantŒti màrakarma | evam utpatsyante janapadagràmƒdivitarkàþ | evam àcàry“pàdhyàyamàtàpitçmitrƒmàtyaj¤àtisàlohitamanasikàràþ | evaü coramanasikàràþ | evaü cãvarƒdimanasikàràþ | punar aparaü dharmabhàõaka÷ chandiko bhaviùyatŒmàü gambhãràü praj¤àpàramitàü lekhayituü yàvad vàcayitu.ü dharma÷ravaõika÷ ca kilàsã bhaviùyati | evaü viparyayàt | dharmabhàõaka÷ ca de÷ƒntaraü gantukàmo bhaviùyati dhàrma÷ravaõikà÷*ca nˆti neyaü | evaü dharmabhàõako mahˆccho bhaviùyati dhàrma÷ravaõiko 'lpˆcchˆti neyaü | saükùepàd dharmabhàõakadhàrma÷ravaõikayor yà kàcid vidhuratà sarvaü tan màrakarmˆty uktaü || [ Bendall ed p50 ---> ] àryagaganaga¤jasåtre 'py uktaü | iti hi yàvad aku÷aladharmƒnuvarttanatà | ku÷aladharm“tsarga÷ ca sarvaü tan màrakarmˆti || àryasàgaramatisåtre 'py àha | punar aparaü bhagavan bodhisatvƒraõyako bhavati prànta÷ayyƒsanƒbhirato 'lpˆcchuþ saütuùñaþ pravivikto 'saüsçùño gçhasthapravrajitaiþ | so 'lpƒrthatayƒlpakçtyatayà ca sukhaü viharati na ca bàha÷rutyaparyeùñàv abhiyukto bhavati na satvaparipàkàya na ca dharma÷ravaõe và dharmasàü- [ Cambridge MS f30a ---> ] kathhye vƒrthavini÷cayakathàyàü và vartamànàyàü saükramitavyaü manyate | na paripçcchanajàtãyo bhavati | na kiüku÷alƒbhiyukto bhavati | tasyƒraõyavàsena cƒikƒràmaratitayà ca kle÷à na samudàcaranti | sa paryutthànaviùkambhaõamàtreõa tuùñiü vindati | na cƒnu÷ayasamudyàtàya màrgaü bhàvayati | sa tatra nƒtmƒrthàya pratipanno bhavati na parƒrthàya | ayaü bhagavan bodhisatvasyƒraõyavàsapratisaüyuktaþ saptamo màrƒïku÷ˆti || pe || punar aparaü bhagavan bodhisatvaþ kalyàõamitrapratiråpakàõi pàpamitràõi sevate bhajate paryupàste | ye hy enaü saügrahavastubhyo vicchandya puõyasaübhàràt saddharmaparigrahàd vicchandya praviveke niyojayanti | alpƒrthàyƒlpakçtyatàyàü niyojayanti | ÷ràvakapratyekabuddhapratisaüyuktà÷ cƒsmai kathà abhãkùõaü de÷ayanti || yasmiü÷ ca samaye bodhisatvo vivekavàsena mahàyàne 'bhyudgacchet tasmin samaye taü bodhisatvaü vaiyàvçtyapalibodhe niyojayanti vaiyàvçtyaü bodhisatvenƒva÷yaü karaõãyaü || yasmiü÷ ca samaye bodhisatvo vaiyàvçtye saüniyojayitavyas tasmin samaye viveke niyojayanti | evaü cƒinaü vadanti | àrabdhavãryasya bodhisatvasya bodhir na kusãdasya | sacet tvam aùñàbhir navabhir và kalpair anuttaràü sa- [ Bendall ed p51 ---> ] myaksaübodhiü nƒbhisaübhotsyase | na bhåyaþ ÷akyasy anuttaràü samyaksaübodhim abhisaüboddhum | tatra bhagavan | bodhisatvo 'tyàrabdhena vãryeõa sthànaü khalu punar etad vidyate yan nirvàõaphalaü- [ Cambridge MS f30b ---> ] pràpnuyàd | ayaü bhagavan | bodhisatvasya kalyàõamitrapratiråpakeõa da÷amo màrƒïku÷aþ || ye 'pi tato 'nye bodhisatvayànãyàþ pudgalà màrƒïku÷ƒviddhàþ pratyaveteùu dharmeùu caranti taiþ sàrddhaü ratiü vindati | tathà hi tadanuvarttakà bhavanti sa hãnasevã vi÷eùam anadhigato hãnagatiü gacchati yad uta dhanvagatiü jaóƒióamåkagatiü yàvad ekàda÷o màrƒïku÷ˆti || yena cƒivaü saütatyàrabdhavãryasya nirvedàt sarvathà bodhisatvabhàvƒiva bhavaty atƒiva ratnameghe 'bhihitaü | iha bodhisatvaþ sarvˆryàpatheùu vãryam àrabhate | tathà cƒrabhate yathà na kàyakhedaü saüjanayati | na cittakhed.am | idam ucyate bodhisatvasya sàütatyavãryam iti | kãdç÷aü tad vãryaü | yena khedo bhavati | yad idam alpabalasya gurukarmƒrambho 'tivelàyàü vƒparipakvƒdhimukter và duùkarakarmƒrambhas tad yathà svamàüsadànƒdiþ | datta÷ cƒnenƒtmabhàvaþ | kintv akàlaparibhogàd vàrayati | anyathà hi teùàm eva satvànàü bodhisatvakhedena bodhicittavãjanà÷àn mahataþ phalarà÷er nà÷aþ syàt || ata÷ ca gaganaga¤jasåtre 'bhihitaü | akàlapratikàïkùaõatà màrakarmˆti | nƒpy akàlˆty àtmabhàvatyàgacittam eva n“tpàdyƒbhyàsƒnàrambhàd dhi na kadàcid dadyàt | tasmàd evaü smçtim upàsthàpya bodhicittaparipàcanavirodhibhyo mohàt svƒrthaghàtibhyaþ pi÷itƒ÷anebhyaþ karmakàribhya÷ cƒtmabhàvo rakùitavyaþ || bhaiùajyavçkùasya sudar÷anasya målƒdibhogyasya yathƒiva vãjaü | dattvƒpi saürakùyam akàlabhogàt saübuddhabhaiùajyataros tathƒiva || ayaü samàsato màrakarmƒnarthaþ || asya visarjanaü ratnameghasåtre kathitaü | kathaü ca kulaputrƒtra bodhisatvo màrakarmaparihàr“pàyaku÷alo bhavati | iha bodhisatvo 'kalyàõamitraü sarveõa sarvaü pariva- [ Bendall ed p52 ---> ] rjayati | apratiråpade÷avàsaü lokàyatamantrasevanabhàvanàü làbhasatkàrapåj“pasthànabahumànaü sarveõa sarvaü parivarjayati | ye cƒnye upakle÷à bodhipakùyamàrgƒntaràyikàs tàn sarveõa sarvaü parivarjayati | teùàü ca pratipakùaü bhajate || atrƒiva cƒkalyàõamitralakùaõam uktaü | ÷ãlavipannapudgalavivarjanatayà pàpamitraparivarjanà veditavyà | evaü dçùñivipannƒcàravipannƒjãvavipannapudgalavivarjanatayà | saïgaõikƒràmapudgalavivarjanatayà | ku÷ãdapudgalavivarjanatayà | saüsàrƒbhiratapudgalavivarjanatayà | bodhiparàïmukhapudgalaparivarjanatayà | gçhisaüsargavivarjanatayà pàpamitraparivarjanà veditavyà | tena ca kulaputrƒitàni sthànàni parivarjayatà na teùàü pudgalànàm antike duùñacittam utpàdayitavyaü na pratighacittaü nƒvamanyanàcittam utpàdayitavyam | evaü cƒnena cittam upasthàpayitavyam | uktaü hi bhagavatà dhàtu÷aþ satvàþ kàmƒdidhàtuü àsravanti jàyante saüsyandante saüsargàc ca vina÷yanti | tasmàd ahaü saüsargaü varjayiùyàmŒti || bodhicittasaüpramoùo 'py anarthaþ tasya ca hetur ukto ratnakåñe | caturbhiþ kà÷yapa dharmaiþ samanvàgatasya bodhisatvasya bodhicittaü muhyati | katamai÷ caturbhiþ | àcàryagurudakùiõãyavisaüvàdanatayà pareùàm akaukçtye kaukçty“pasaüharaõatayà | mahàyànasaüprasthitànàü- [ Cambridge MS f31b ---> ] ca satvànàm avarõƒya÷o 'kãrtyalokani÷càraõatayà màyà÷àñhyena ca param upacarati nƒdhyàyƒ÷ayenˆti asya vivarjanam atr“ktaü | caturbhiþ kà÷yapa dharmaiþ samanvàgatasya bodhisatvasya sarvàsu jàtiùu jàtamàtrasya bodhicittam àmukhãbhavati | na cƒntarà muhyati yàvad bodhimaõóaniùadanàt | katamai÷ caturbhiþ | yad uta jãvitahetor api saüprajànan mçùàvàdaü na prabhàùate | anta÷o hàsyaprekùikayƒpi | [ Bendall ed p53 ---> ] adhyà÷ayena ca sarvasatvànàm antike tiùñhaty apagatamàyà÷àñhyatayà sarvabodhisatveùu ca ÷àstçsaüj¤àm utpàdayati | caturdi÷aü ca teùàü varõaü ni÷càrayati | yàü÷ ca satvàn paripàcayati tàn sarvàn anuttaràyàü samyaksaübodhau samàdàpayati | pràde÷ikayànƒspçhaõatayà | ebhiþ kà÷yapa caturbhir iti || siühaparipçcchàyàm apy àha | na jàtu dharmadànasyƒntaràyaü karoti yaþ | tenƒsau labhate kùipraü lokanàthehi saïgamam || tathà jàtismaràd dharmadànàj jànãùvƒivaü kumàrakˆti || tathƒtrƒiva | bodhicittaü na ri¤cati tena sarvàsu jàtiùu | svapnƒntare 'pi taccittaü kiü punar yadi jàgrataþ || àha | yeùu viratisthàneùu gràmeùu nagareùu và | samàdàyˆti bodhàya tena cittaü na ri¤cati || àryama¤ju÷rãbuddhakùetraguõavyåhƒlaükàrasåtre 'py àha | caturbhir dharmaiþ samanvàgato bodhisatvaþ praõidhànàn na calati || pe || nihatamàna÷ ca bhavatŒrùyamàtsaryaparivarjaka÷ ca bhavati parasaüpadaü ca dçùñvƒttamanà bhavatŒti | idam eva pàtrabodhicittasya sphuñataram asaüpramo- [ Cambridge MS f32a ---> ] ùakàraõaü yat tatrƒiva ratnakåñe 'bhihitam | sarvˆryàpatheùu bodhicittaparikarmaõatayà | bodhicittapårvaïgamatayà cˆti || tathà hi candrapradãpasåtre pàñhaþ | àrocayàmi prativedayàmi vo yathà yathà bahulu [ Bendall ed p54 ---> ] vitarkayen naraþ tathà tathà bhavati tannimnacittaþ tehã vitarkehi tanni÷ritehŒti || avasàdo 'py anarthƒitadvarjanaü ca ratnameghe dçùñaü | iha bodhisatvo nƒivaü cittam utpàdayati | duùpràpà bodhir manuùyabhåtena satà | idaü ca me vãryaü parãttaü ca kusãdo 'haü bodhi÷ cƒdãpta÷ira÷cail“pamena bahån kalpàn | bahåni kalpa÷atàni bahåni kalpasahasràõi samudànetavyà | tan nƒham utsahae ãdç÷aü bhàram udvoóhuü || kiü tarhi bodhisatvenƒivaü cittam utpàdayitavyaü | ye 'pi te 'bhisaübuddhàs tathàgatƒrhantaþ samyaksaübuddhà ye cƒbhisaübuddhyante ye vƒbhisaübhotsyante 'pŒdç÷enƒiva nayenˆdç÷yà pratipadà | ãdç÷enƒiva vãryeõƒbhisaüuddhƒbhisaübudhyante 'bhisaübhotsyante ca | yàvan na te tathàgatabhåtƒivƒbhisaübuddhàþ | aham api tathà tathà ghañiùye tathà tathà vyàyaüsye sarvasatvasàdhàraõena vãryeõa sarvasatvƒrambaõena vãryeõa yathƒham anuttaràü samyaksaübodhim abhisaübhotsyae iti || punar aparo 'nartho ratnakåñe dçùñaþ | aparipàciteùu satveùu vi÷vàso bodhisatvasya skhalitaü abhàjanãbhåteùu satveù–dàrabuddhadharmasaüprakà÷anàt bodhisatvasya skhalitaü || udàrƒdhimuktikeùu satveùu hãnayànasaüprakà÷anàd bodhisatvasya skhalitam iti | samyaksmçtyupasthiteùu ÷ãlavatsu kalyàõadharmeùu prativimànanà duþ÷ãlapàpadharmasaügrahà bodhisatvasya skhalitam iti || anadhimuktir apy anarthaþ | yath“ktaü ràùñrapàlasåtre | yasyƒdhimukti na vidyati buddhadharmagaõe ca na tasya dhimuktiþ | ÷ikùavrateùu na tasya dhimuktiþ pàpamates tirapàyamukhasya || sˆta÷ cyuto manujeùu karmava÷àd abudho hi vimåóhaþ | narakeùv atha tiryagatãùu pretagatãùu ca vindati duùkham || iti asya visarjanaü ratnakåñe 'bhihitaü dçùñaü | yeùu cƒsya gambhãreùu buddhinƒvagàhate | tatra tathàgatƒiva sàkùŒti kçtvà na pratikùipati | tathàgatƒiva janãte | nƒhaü jàne | anantà buddhabodhir nànƒdhimuktikatayà tathàgatànàü satveùu dharmade÷anà pravarttatae iti || vaiyàvçtyavartamànenƒnarthavivarjanaku÷alena bhavitavyaü | bodhisatvapràtimokùe hi sahadhàrmike dharma÷ravaõe | tathàgatapåjàyàü ca vaiyàvçtyam upadiùñaü tatra yà vçttiþ sà ratnarà÷isåtràd àgatà | tatra vaiyàvçtyakareõa bhikùuõà sarvabhikùusaüghasya cittam abhiràdhayitavyaü | tatra ye bhikùavƒraõyakàþ prànta÷ayyƒsanikàs teùàü | vaiyàvçtyakareõa bhikùuõà sarveõa sarvaü na karmasamutthànaü dàtavyaü | yadi punar àraõyakasya bhikùoþ saüghaparyàpannaü ÷aikùakaü karma pràpnuyàt | etena vaiyàvçtyakareõa bhikùuõƒtmanƒiva tat kartavyaü | anyataro và bhikùur adhyeùyo na punaþ sƒraõyako bhikùur utpãóayitavyas tatra yo bhikùuþ piõóacàriko bhavati tasya tena vaiyàvçtyakareõa bhikùuõà praõãtabhojaneùu saüvibhàgaþ kartavyaþ | tatra kà÷yapa yo bhikùur yogƒ- [ Cambridge MS f33a ---> ] càrã bhavati | tasya tena vaiyàvçtyakareõa bhikùuõƒnulomikàny upakaraõàny upasaühartavyàni glànapratyayabhaiùajyapariùkàrà÷ ca | yasmiü÷ ca prade÷e sa yogƒcàrã bhikùuþ prativasati tasmin prade÷e n“cca÷abdaþ kartavyaþ | rakùitavyo vaiyàvçtyakareõa bhikùuõà yogƒcàrã bhikùuþ | ÷ayyƒsan“pastambhanƒsya kartavyà | praõãtàni ca saüpriyàõi yogƒcàrabhåmyanukålàni khàdanãyabhojanãyàny upanàmayitavyàni || pe || ye bhikùavo bàhu÷rutye 'bhiyuktà bhavanti teùàm utsàho dàta- [ Bendall ed p56 ---> ] vyaþ | yàvat te 'pi parirakùitavyàþ | ye dhàrmakathikà bhikùavo bhaviùyanti | teùàü pratãhàradharmatà kartavyà | yàvad dhàrma÷ravaõikà÷ c“dyojayitavyàþ parùanmaõóalaü parisaüsthàpayitavyaü | sàükathyamaõóalaü vi÷odhayitavyaü yàvat sàdhukàrabahulena cƒsya bhavitavyaü || pe || na kvacid vastuni ai÷caryasaüj¤“tpàdayitavyà | kiyat parãttam api kàryaü saüghamatena kartavyaü | na svamatena yàvan na sàüghika÷ càturdi÷asàüghikena saüsçùñaþ kartavyaþ | evaü viparyayàd evaü staupikena sahƒnyonyasaüsargapratiùedhaþ | yadi càturdi÷e saüghe vaikalyaü bhavet sàüghika÷ ca làbh“tsado bhavet tena vaiyàvçtyakareõa bhikùuõà bhikùusaügham ekamànasaü kçtvà | sàüghikalàbhàc càturdi÷asàüghikakàryaü kartavyaü | evaü ståpe 'pi pralugne 'yam eva vidhir dàyakàn dànapatãn và samàdàpya pratisaüskartavyˆty àj¤à | yadi punaþ kà÷yapa kiyad bahur api staupiko làbho bhavet | sa vaiyàkçtyakareõa na saüghena càturdi÷asaüghe upanàmayitavyaþ | tat kasmàd dhetoþ | yà staupikƒnta÷ƒikada÷ƒpi ÷ràddhaiþ prasàdabahulair niryàtità bhavati | sà sa- [ Cambridge MS f33b ---> ] devakasya lokasya caityaü | kaþ punar vàdo ratnaü và ratnasaümataü và yac ca ståpe cãvaraü niryàtitaü bhavati | tat tatrƒiva tathàgatacaitye vàtƒtapavçùñibhiþ parikùayaü gacchatu | na punaþ staupikaü cãvaraü hiraõyamålyena parivartayitavyaü | na hi staupikasya ka÷cid argho nƒpi ståpasya kenacid vaikalyaü yo hi ka÷cit kà÷yapa vaiyàvçtyakaro bhikùå ruùñacittaþ ÷ãlavatàü dakùiõãyànàm [[DOUBT]] ai÷varyàd àj¤aptiü dadàti sa tenƒku÷alena karmaõà narakagàmã bhavatŒti | yadi manuùyalokam àgacchati dàso bhavati parakarmakaro làbhã ca bhavati khañacapeñapracaõóaprahàràõàü | pe | daõóakarmabhayatarjitaü bhikùuü- [ Bendall ed p57 ---> ] karoty akàlapreùaõam akàlaj¤aptiü dadàti | sa tenƒku÷alena karmaõà bahu÷aïkur nàma pratyekanarakas tatrƒsy“papattir bhavati | yàvat sahasraviddhaþ kàyo bhavati | àdãptaþ | pradãptaþ saüprajvalitaþ | pe | yojana÷atavistàrapramàõà jihvà bhavati | tasya tatra jihvˆndriye bahåni ÷aïku÷atasahasràõi àdãptàni ayasmayàni nikhàtàni bhavanti | yo hi ka÷cit kà÷yapa vaiyavçtyakaro bhikùur àgatƒgataü sàüghikaü làbhaü sannidhiü karoti na kàlƒnukàlaü dadàti | udva÷yàpayitavyà viheñhayitvà dadàti | keùà¤cin na dadàti | sa tenƒku÷alamålena jaïghà nàma gåthamçtikàpretayonis tatrƒsy“papattir bhavati | tatrƒsyƒnye pretà bhojanaü gçhãtvƒpadar÷ayanti | s“dva÷yamànas tadbhojanam animiùàbhyàü netràbhyàü pa÷yamànaþ kùutpipàsàparigato duùkhàü | vedanàü vetti na ca varùasahasreõƒpi tasya bhojanasya làbhã bhavati | yad api kadàcit karhicid bhojanaü labdhaü- [ Cambridge MS f34a ---> ] bhavati tad uccàraü bhavati påya÷oõitaü vˆti || saügharakùitƒvadàne 'py anarth“ktaþ | yàüs tvaü saügharakùita satvàn adràkùãþ kuóyƒkàràüs te bhikùavƒsan | taiþ sàüghikaü kuóyaü ÷leùmaõà nà÷itaü | tasya karmaõo vipàkena kuóyƒkàràþ saüvçttàþ | yàüs tvaü saügharakùita satvàn adràkùãþ stambhƒkàràüs te bhikùavƒsan | taiþ sàüghikastaübhaþ siühàõakena nà÷itaþ | tena stambhƒkàràþ saüvçttàþ | yàüs tvaü satvàn adràkùãr vçkùƒkàràn patrƒkàràn phalƒkàràn te 'pi bhikùavƒsan | tair api sàüghikàni vçkùapatrapus.paphalàni paudgalikaparibhogena paribhuktàni tena te vçkùapatrapuùpaphalƒkàràþ saüvçttàþ | yàüs tvaü satvàn adràkùã rajjvàkàràn saümàrjany-àkàràüs te bhikùavƒsan | taiþ sàüghikà rajjusammàrjanyaþ paudgalikaparibhogena paribhuktàs tena rajjvàkàràþ sammàrjany-àkà- [ Bendall ed p58 ---> ] rà÷ ca saüvçttàþ | yaü tvaü satvam adràkùãs taññƒkàraü sa ÷ràmaõerakƒsãt | sa taññukaü nirmàdayati | àgantukà÷ ca bhikùavo 'bhyàgatàþ | tair asau dçùña÷ ca pçùña÷ ca ÷ràmaõeraka kim ayaü saüghasya pànakaü bhaviùyati | sa màtsary“pahatacittaþ kathayati | kiü na pa÷yatha taññukaü nirmàditaü pãtaü pànakam iti | te vçttà velˆti nairà÷yam àpannà hãnadãnavadanàþ prakràntàþ | sa tasya karmaõo vipàkena taññukƒkàraþ saüvçttàþ || yaü tvam satvam adràkùãr udåkhalƒkàraü so 'pi bhikùur àsãt | tasya pàtrakarma pratyupasthitaü | tatra cƒikaþ ÷ràmaõerako 'rhan mudràvàre niyuktaþ | sa ten“ktaþ ÷ràmaõeraka dadasva me khalistàkaü kuññayitvˆti | sa kathayati | sthavira tiùñha tàvan muhårtaü vyagro 'smi pa÷càt kuññayitvà dàsyàmŒti | sa saüjàtƒmarùaþ kathayati | [ Cambridge MS f34b ---> ] ÷ràmaõeraka yadi mama kalpate udåkhalaü spraùñuü tvàm evƒham udåkhale prakùipya kuññayeyaü | pràg eva khalistokam iti | sa ÷ràmaõeraþ saülakùayati | tãvraparyavasthànaparyavasthito 'yaü | yady aham asmai prativacanaü dàsyàmi bhåyasyà màtrayà prakopam àpatsyatŒti tåùõãm avasthitaþ | yadƒsya paryavasthànaü vigataü tad“pasaükramya kathayati | sthavira jànãùe tvaü ko 'ham iti | sa kathayati | jàne tvàü kà÷yapasya samyaksaübuddhasya pravrajitaü ÷ràmaõerakaü | aham api bhikùuþ sthaviraþ | ÷ràmaõerakaþ kathayati | yady apy evaü tathƒpi tu yan mayà pravrajitena karaõãyaü tat kçtaü | kiü kçtaü kle÷aprahàõaü chinnasakalabandhano 'haü sarvabandhanavinirmuktaþ | kharaü te vàkkarma ni÷càritaü | atyayam atyayato de÷aya | apy eva nàmƒitat karmaparikùayaü tanutvaü paryàdànaü gacched iti | tenƒtyayam- [ Bendall ed p59 ---> ] atyayato na de÷itaü tena karmaõ“dåkhalƒkàraþ saüvçttaþ || yàüs tvaü satvàn adràkùãþ sthàlyƒkàràn | te kalpikàrakƒsan bhikùåõàm upasthàyakàþ | te bhaiùajyàni kvàthayanto bhikùubhir apriyam uktàþ tai÷ cittaü pradåùya sthàlyo bhinnàþ tena sthàlyƒkàràþ saüvçttàþ | yaü tvaü satvam adràkùãr madhye chinnaü tantunà dhàryamàõaü so 'pi bhikùur àsãl làbhã gràhikaþ tena màtsaryƒbhibhåtena làbhaþ saüparivartitaþ | yo vàrùikaþ sa haimantikaþ pariõàmitaþ | yas tu haimantikaþ sa vàrùikaþ pariõàmitaþ | tasya karmaõo vipàkena madhye chinnas tantunà dhàryamàõo gacchati || ÷ikùàsamuccaye dharmabhàõakƒdirakùàparicchedas tçtãyaþ || Copyright (c) 2002 by Jens Braarvig - Oslo