Santideva: Siksasamuccaya
2. Saddharmaparigraha

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney





VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śīlapāramitāyāṃ saddharmaparigraho nāma dvitīyaḥ paricchedaḥ ||

evam eṣām ātmabhāvâdīnām utsṛṣṭānām api rakṣā kāryā |

kuto |

yasmāt ||

paribhogāya satvā nāmâtmabhāvâdi dīyate |

arakṣite kuto bhogaḥ |

kiṃ dattaṃ yan na bhujyate ||

tasmāt satvôpabhogârtham ātmabhāvâdi pālayet ||

uktaṃ hi bodhisatvaprātimokṣe |

paraṃ śāriputra rakṣiṣyāmîty ātmā rakṣitavyaḥ |

evaṃrūpayā śāriputra hitâiṣikatayā samanvāgato bodhisatvo jīvitahetor api pāpaṃ karma na karotîti ||

vīradattaparipṛcchāyām apy āha |

śakaṭam iva bhārôdvahanârthaṃ kevalaṃ dharmabuddhinā vāḍhavyam

iti |

tathâkṣayamatisūtre 'pi |

kāyaduṣkhatayā ca na parikhidyate satvâvekṣatayêti ||

tac câtmabhāvâdikaṃ kathaṃ pālayet |

kalyāṇamitrânutsarjanāt |

yathôktam āryagaṇḍavyūhe āryaśrīsaṃbhavena ||

kalyāṇamitrasandhāritāḥ kulaputra bodhisatvā na patanti

durgati-

[ Bendall ed p35 ---> ]

ṣu |

kalyāṇamitrasamanvāhṛtā [[DOUBT]] nâtikrāmanti bodhisatvaśikṣāṃ |

kalyāṇamitrapraticchannâbhyudgatā bhavanti lokāt

kalyāṇamitraparyupāsitā bodhisatvâsaṃpramoṣacāriṇo bhavanti sarvabodhisatvacaryāsu |

kalyāṇamitraparigṛhītāḥ bodhisatvā durddharṣā bhavanti

karmakleśaiḥ |

sambodhakāḥ kalyāṇamitrâkaraṇīyānāṃ sannivārakāḥ

pramādasthānāt |

niṣkāsayitāraḥ saṃsārapurāt |

tasmāt tarhi kulaputrâivaṃ manasikārāt pratipraśrabdhena

kalyāṇamitrāṇy upasaṃ-

[ Cambridge MS f23b ---> ]

kramitavyāni |

pṛthivīsamacittena sarvabhāravahanâpariṇamanatayā

vajrasamacittenâbhedyâśayatayā |

cakravāḍasamacittena sarvaduṣkhâsaṃpravedhanatayā |

lokadāsasamacittena sarvakarmasamādānâjugupsanatayā |

rajoharaṇasamacittena mānâtimānavivarjanatayā |

yānasamacittena gurubhāranirvahanatayā |

śvasamacittenâkrudhyanatayā |

nausamacittena gamanâgamanâparitra-

[ Bendall ed p36 ---> ]

syanatayā |

suputrasadṛśena kalyāṇamitramukhavīkṣaṇatayā |

ātmani ca te kulaputrâturasaṃjñôtpādayitavyā |

kalyāṇamitreṣu ca vaidyasaṃjñā |

anuśāsanīṣu bhaiṣajyasaṃjñā |

pratipattiṣu vyādhinirghātanasaṃjñā |

ātmani ca te kulaputra bhīrusaṃjñôtpādayitavyā |

kalyāṇamitreṣu śūrasaṃjñā |

anuśāsanīṣu praharaṇasamjñā |

pratipattiṣu śatrunirghātanasaṃjñā ||

atrâiva vācanôpāsikāvimokṣe varṇitaṃ |

kalyāṇamitrânuśāsanīpratipannasya kulaputra bodhisatvasya buddhā bhagavanto 'bhirāddhacittā bhavanti |

kalyāṇamitravacanâvilomasthāyino bodhisatvasya sarvajñatâsannībhavati |

kalyāṇamitravacanâvicikitsakasyâsannībhavanti

kalyāṇamitrāṇi |

kalyāṇamitramanasikārâvirahitasya sarvârthâbhimukhā bhavantîti |

atâivâryasudhanaḥ sāradhvajasya bhikṣoḥ pādau śirasâbhivandyânekaśatasahasrakṛtvaḥ pradakṣiṇīkrṭya

sāradhvajaṃ bhikṣum avalokya praṇipatya punaḥ punar avalokayan

niyataṃ praṇipatan

[ Cambridge MS f24a ---> ]

namasyann avanaman manasi kurvan cintayan bhāvayan

paribhāvayann udānam udānayan hākkāraṃ kurvan |

guṇān abhimukhīkurvan nigamayann atra sann anusmaran dṛḍhīkurvann avijahan manasâgamayann upanibadhnan praṇidhiṃ samavasaran

darśanam abhilaṣan svaranimittam udgṛhṇan yāvat tasyântikāt

prakrāntaḥ |

tathā kalyāṇamitrâgataṃ sarvajñatāṃ saṃpaśyann aśrumukho rudan yāvan meghasya dramitasyântikāt prakrāntaḥ ||

bodhisatvapratimokṣe 'py uktaṃ |

iha śāriputra bodhisatvo dharmakāmatayā nâsti tal loke

[ Bendall ed p37 ---> ]

ratnaṃ yan na parityajati |

nâsti tat kāyôpasthānaṃ yan na karoti |

nâsti taj jaṅghāpreṣaṇaṃ yan nôtsahate |

nâsti tad vākkarma yan nôtsahate

ācāryôpādhyāyagauravatayā ||

peyālaṃ ||

tat kasya hetoḥ |

bandhacchedāyâiṣa dharmaḥ saṃvartate |

jātijarāvyādhimaraṇaśokaparidevaduṣkhadaurmanasyacchedāyâiṣa dharmaḥ saṃvartatae iti ratnacittam utpādya bhaiṣajyacittam

utpādya |

sarvasatvānāṃ glānyavyupaśamāyâiṣa dharmaḥ saṃvartatae iti |

eṣṭavyaś câsmābhiḥ sarvasatvānāṃ glānyavyupaśamāyâivaṃrūpo dharmêti ||

ugradattaparipṛcchāyām apy uktaṃ |

sacet punar gṛhapate pāṭhasvâdhyāyârthiko bodhisatvaḥ

kasyacid antikāc catuṣpādikāṃ gāthāṃ śṛṇuyād uddiśed vôdgṛhṇīyād dānaśīlakṣāntivīryadhyānaprajñāsaṃprayuktāṃ bodhisatvasaṃbhārôpacayaṃ vā tena tasminn ācārye dharmagauravaṃ karaṇīyaṃ yāvadbhir nāmapadavyañjana ...

[ Cambridge MS f24b ---> ]

gāthôddiṣṭā |

yadi tāvatâivaṃ kalpāṃs tasyâcāryasyôpasthānaparicaryāṃ kuryād aśaṭhatayā

sarvalābhasatkārapūjayā |

adyâpi gṛhapate na pratipūritam ācāryasyâcāryagauravaṃ bhavati |

kaḥ punar vādo dharmagauravaṃ ||

prajñāpāramitāyām aṣṭasahasrikāyām apy uktaṃ |

kalyāṇamitreṣu ca tvayā kulaputra tīvraṃ gauravam utpādayitavyaṃ |

prema ca karaṇīyaṃ |

atha khalu sadāprarudito bo-

[ Bendall ed p38 ---> ]

dhisatvo mahāsatvâivaṃrūpair guṇair gauravamanasikārair gacchann anupūrveṇânyatamanagaram

anuprāptas |

tatra tasyântarāyaṇamadhyagatasyâitad abhūt |

yan nv aham imam ātmabhāvaṃ vikrīyânena mūlyena dharmodgatasya

bodhisatvasya mahāsatvasya satkāraṃ kuryāṃ |

dīrgharātraṃ hi mamâtmabhāvasahasrāṇi bhagnāni kṣīṇāni

vikrītāni punar aparimāṇe saṃsāre 'parimāṇāni yāni mayā

kāmahetoḥ kāmanidānam anubhūtāni na punar evaṃrūpāṇāṃ dharmāṇāṃ kṛtaśâivaṃrūpāṇāṃ vā satvānāṃ satkārāya ||

atha khalu sadāprarudito bodhisatvo mahāsatvo 'ntarāyaṇamadhyagataḥ śabdam udīrayām āsa ghoṣam anuśrāvayām

āsa |

kaḥ puruṣeṇârthikaḥ kaḥ puruṣeṇârthikêti peyālaṃ |

atha khalu māraḥ pāpīyān brāhmaṇagṛhapatikāṃs tathā

samupasthāpayām āsa yathā taṃ ghoṣaṃ nâśrauṣuḥ |

yadâtmanaḥ krāyakaṃ na labhate tadâikântaṃ gatvā

prārodīd aśrūṇi ca prāvarttayad evaṃ câvadad |

aho vatâsmākaṃ durlabhā lābhā ye vayam ātmabhāvasyâpi

kretāraṃ na labhāmahe |

atha khalu śakro de-

[ Cambridge MS f25a ---> ]

vānām indro māṇavakarūpeṇa yāvat

sadāpraruditaṃ bodhisatvaṃ mahāsatvam etad avocat |

kiṃ tvaṃ kulaputra dīnamanôtkaṇṭhitamānaso 'śrūṇi

pravarttayamānaḥ sthitaḥ ||

sadāpraruditâivam āha |

ahaṃ māṇavaka dharmakāmatayêmam ātmabhāvaṃ vikrīya

dharmapūjāṃ karttukāmaḥ so 'ham asya krāyakaṃ na labhe |

peyālaṃ ||

atha khalu sa māṇavakaḥ sadāpraruditaṃ bodhisatvaṃ mahāsatvam

etad avocat |

na mama kulaputra puruṣeṇa kṛtyam api tu khalu punaḥ pitur me yajño yaṣṭavyaḥ |

tatra me puruṣasya hṛdayena kṛtyaṃ lohitena câsthimajjayā ca |

tad dāsyasi tvaṃ krayeṇa ||

atha khalu sadāpraruditasyâitad abhūt |

lābhā me sulabdhāḥ pariniṣpannaṃ câtmānaṃ jāne

prajñāpāramitôpāyakauśalyeṣu |

yan mayâtmanaḥ krāyako labdho hṛdaysya rudhirasya câsthimajjāyāś ca ||

sa hṛṣṭacittaḥ kalyacittaḥ pramuditacittas taṃ māṇavakam etad avocat |

dāsyāmi māṇavaka yena te itâtmabhāvād arthaḥ |

yāvat sadāprarudito bodhisatvo mahāsatvas tīkṣṇaṃ śastraṃ gṛhītvā dakṣiṇaṃ bāhuṃ viddhvā lohitaṃ nisrāvayati sma

dakṣiṇaṃ côruṃ viddhvā nirmāṃsaṃ ca kṛtvâsthi bhettuṃ kuḍyamūlam upasaṃkrāmati ||

[ Bendall ed p39 ---> ]

atha khalv anyatarā śreṣṭhidārikôpariprāsādatalagatâdrākṣīt sadāpraruditaṃ bodhisatvaṃ yāvat sā śreṣṭhidārikā

yena sadāprarudito bodhisatvas tenôpasaṃkramyâitad avocat |

kiṃ nu khalu tvaṃ kulaputrâivaṃrūpām ātmanaḥ kāraṇāṃ kārayāsîti |

yāvat sā dārikā pūjāprayojanaṃ śrutvā punar āha |

kā puna-

[ Cambridge MS f25b ---> ]

s te kulaputra tato guṇajātir niṣpatsyate |

sa tām etad avocat |

sa dārike kulaputro mama prajñāpāramitām upāyakauśalyaṃ côpadekṣayti |

tatra vayaṃ śikṣiṣyāmas tatra vayaṃ śikṣamāṇāḥ sarvasatvānāṃ pratiśaraṇaṃ bhaviṣyāmaḥ |

peyālaṃ ||

atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisatvam etad avocat |

āścaryaṃ kulaputra |

yāvad udārāḥ praṇītāś câmī tvayā dharmāḥ parikīrttitāḥ |

ekâikasyâpi kulaputrâivaṃrūpasya dharmasyârthāya

gaṅgānadīvālikôpamān api kalpān evam ātmabhāvāḥ

parityaktavyā bhaveyuḥ |

tathôdārāḥ praṇītāś câmī tvayā dharmāḥ parikīrttitāḥ |

api tu khalu kulaputra yena yena kṛtyaṃ tat te dāsyāmi suvarṇaṃ vā

maṇiṃ vā muktāṃ vā vaiḍūryaṃ vā yāvad yena tvaṃ taṃ dharmodgataṃ bodhisatvaṃ satkariṣyasi |

yāvad vistareṇa tayā dārikayā pañcaśataparivārayā sārddhaṃ tasya dharmodgatasya saṃkramaṇaṃ kartavyaṃ ||

atha khalu dharmodgato bodhisatvo mahāsatvaḥ utthāyâsanāt

svakaṃ gṛhaṃ prāvikṣat |

yāvat sapta varṣāṇy ekasamādhisamāpannâivâbhūt |

sadāprarudito bodhisatvo mahāsatvaḥ sapta varṣāṇi na kāmavitarkam

utpādayām āsa |

na vyāpādavitarkaṃ na vihiṃsāvitarkam utpādayām āsa |

na rasagṛ-

[ Bendall ed p40 ---> ]

ddhim utpādayām āsânyatra |

kadā nāma dharmodgato bodhisatvo mahāsatvo vyutthāsyati |

yad vayaṃ dharmodgatasya bodhisatvasya mahāsatvasya dharmâsanaṃ prajñāpayiṣyāmo yatrâsau kulaputro niṣadya dharmaṃ deśayiṣyati taṃ ca pṛthivīpradeśaṃ siktaṃ saṃmṛṣṭaṃ ca

kariṣyāmo nānāpuṣpâbhikīrṇaṃ iti cintayām āsa ||

tāny api śreṣṭhidārikā pramukhāṇi pañcadārikāśatāni

sadāpraruditasya bodhisatvasyânuśikṣamāṇāni dvābhyām evêryāpathābhyāṃ kālam atināmayām āsuḥ ||

atha khalu sadāprarudito bodhisatvo mahāsatvo divyaṃ nirghoṣam

aśrauṣīd itaḥ saptame divase dharmodgato bodhisatvo mahāsatvo 'smāt samādher vyutthāya madhye nagarasya niṣadya

[ Cambridge MS f26a ---> ]

dharmaṃ deśayiṣyatîti |

atha khalu sadāprarudito bodhisatvo mahāsatvas taṃ nirghoṣaṃ śrutvâttamanāḥ pramuditaḥ prītisaumanasyajātas taṃ pṛthivīpradeśaṃ śodhayām āsa sārddhaṃ śreṣṭhidārikāpramukhaiḥ pañcabhir dārikāśatair dharmâsanaṃ prajñapayām āsa saptaratnamayaṃ |

atha khalu sadāprarudito bodhisatvo mahāsatvas taṃ pṛthivīpradeśaṃ sektukāmaś ca |

na côdakaṃ samantāt paryeṣamāṇo 'pi labhate yena taṃ pṛthivīpradeśaṃ siñced |

yathâpi nāma māreṇa pāpīyasā tat sarvam udakam antardhāpitaṃ apy eva nāmâsyôdakam alabhamānasya cittaṃ duṣkhitaṃ syād daurmanasyaṃ ca bhavec cittasya vânyathātvaṃ bhaved yenâsya

kuśalamūlântardhānaṃ bhaven na vā bhrājeran kuśalamūlāni |

atha khalu sadāpraruditasya bodhisatvasya mahāsatvasyâitad abhūt |

yan nv aham ātmanaḥ kāyaṃ viddhvêmaṃ pradeśaṃ rudhireṇa

siñceyaṃ |

tat kasya hetoḥ |

ayaṃ hi pṛthivīpradeśae uddhatarajasko |

mā rajodhātur ito dharmodgatasya bodhisatvasya mahāsatvasya kāye

nipatatu |

kim aham anenâtmabhāvenâvaśyaṃbhedanadharmiṇā kuryāṃ |

varaṃ khalu punar mamâyaṃ kāyâivaṃrūpayā kriyayā vinaśyatu

na ca niḥsāmarthyakriyayā |

kāmahetoḥ kāmanidānaṃ bahūni me

[ Bendall ed p41 ---> ]

ātmabhāvasahasrāṇi punaḥ

punar aparimāṇe saṃsāre saṃsarato bhinnāni |

yadi punar bhidyante kāmam evaṃrūpeṣv iva dharmasthāneṣu

bhidyantāṃ ||

atha khalu sadāprarudito bodhisatvo mahāsatvêti pratisaṃkhyāya

tīkṣṇaṃ śastraṃ gṛhītvā svakāyaṃ sama-

[ Cambridge MS f26b ---> ]

ntato viddhvā taṃ pṛthivīpradeśaṃ svarudhireṇa sarvam asiñcat |

evaṃ tābhir api dārikābhiḥ kṛtaṃ |

na ca sadāprarudito bodhisatvasya mahāsatvasya tāsāṃ vā

sarvāsāṃ dārikāṇāṃ cittasyânyathātvam abhūt |

yatra māraḥ pāpīyān avatāraṃ labhetêti ||

atâivaṃ caturdharmakasūtre 'py uktaṃ |

kalyāṇamitraṃ bhikṣavo bodhisatvena mahāsatvena yāvajjīvaṃ na

parityaktavyam api jīvitahetor iti ||

tad evaṃ kalyāṇamitrânutsargād ātmabhāvâdīnāṃ rakṣâdikaṃ kāryaṃ ||

sūtrāṇāṃ ca sadêkṣaṇād bodhisatvaśikṣāpadāni hi prāyaḥ

sūtreṣv eva dṛśyante |

teṣu teṣu sūtrânteṣu bodhisatvasamudācārā bodhisatvaśikṣāpadāni prajñaptānîti vacanāt |

tasmāt tadanīkṣaṇe mā bhūd āpattim āpannasyâpy ajñānād aviratir iti sadā sūtradarśanāyâdaraḥ kāryaḥ |

tad anena kalyāṇamitrânutsargeṇa sūtrântadarśanena ca sarvaḥ

saddharmaparigrahôkto bhavati ||

yathôktam āryasāgaramatisūtre |

yābhir akṣaraniruktibhiḥ so 'nabhilāpyo dharmaḥ sūcyate tāsām

akṣaraniruktīnāṃ yadā dhāraṇaṃ deśanā yāvad |

ayam ucyate saddharmaparigrahaḥ |

punar aparaṃ kulaputra ye te dharmabhāṇakâiṣām

evaṃrūpāṇāṃ sūtrântānāṃ deśayitāraḥ pratipattisārāś ca

teṣām api dharmabhāṇakānāṃ yat sevanaṃ bhajanaṃ paryupāsanam

utthānam upasthānaṃ gauravaṃ citrīkāraḥ śuśrūṣârakṣā

parigrahaś cīvarapiṇḍapātraśayanâsanaglānapratyayabhaiṣajyapariṣkāradānaṃ sādhukāradānaṃ svāmy-ārakṣā

kuśalapakṣarakṣā varṇabhāṣaṇam avarṇapraticchād-

[ Cambridge MS f27a ---> ]

anatā |

ayam api saddharma-

[ Bendall ed p42 ---> ]

parigrahaḥ |

peyālaṃ ||

punar aparaṃ kulaputra yâvivādaparamatā |

adharme dharmavādināṃ ca pudgalānāṃ saha dharmeṇa nigrahaḥ |

ayam api saddharmaparigrahaḥ |

punar aparaṃ kulaputrâpratihatasantānasya

sarvasatvapramokṣabuddher nirāmiṣacittasya parebhyo dharmadānam

ayam api saddharmaparigrahaḥ |

punar aparaṃ kulaputra yo dharmaśravaṇahetuko vā

dharmadeśanāhetuko vântaśâikakramavyatihāro 'ntaśâikôcchvāsapraśvāso vā |

ayam api saddharmaparigrahaḥ |

peyālaṃ ||

prahrutaṃ vatêdaṃ kulaputra cittaṃ viṣayeṣu |

tasya yā nivāraṇā parirakṣâikâgrībhāvo damaḥ śamôpaśamo vinayo 'yam ucyate saddharmaparigrahaḥ |

peyālaṃ ||

punar aparaṃ kulaputra yena dharmeṇa yo 'dharmaḥ pravartate tasya

dharmasyâparigraho 'nupādānam ayam api saddharmaparigrahêty ādi ||

tatr dharmabhāṇakasevâdinā kalyāṇamitrânutsargôktaḥ |

kalyāṇamitralakṣaṇaṃ ca |

tad etena saddharmaparigraheṇa vinā |

na rakṣā |

na śuddhir na vṛddhis [[DOUBT]] tataś ca so 'pi na bodhisatvêty avaśyakāryaḥ saddharmaparigrahaḥ ||

uktaṃ hi śrīmālāsiṃhanādasūtre |

yāny apîmāni bhagavan gaṅgānadīvālikāsamāni

bodhisatvapraṇidhānāni tāny ekasmin mahāpraṇidhāne

upanikṣiptāny antargatāny anupratiṣṭhāni yad uta

saddharmaparigrahe |

evaṃ mahāviṣayo bhagavan saddharmaparigrahêti ||

punar atrâivâha |

syād yathâpi nāma devi mahābalavato 'pi puruṣasyâlpo 'pi

marmaṇi prahāro |

vedhanīyo bhavati vādhākaraś ca |

evam eva devi mārasya pāpīyasaḥ parītto 'pi saddharmaparigraho-

[ Cambridge MS f27b ---> ]

vedhanīyo bhavati śokâvahaḥ paridevakaraś ca bhavati |

nâhaṃ devi anyam ekam api dharmaṃ kuśalaṃ samanupaśyāmi mārasya

pāpīyasâivaṃ vedhanīyaṃ śokâvahaṃ paridevakaraṃ ca |

yathâyam alpo 'pi

[ Bendall ed p43 ---> ]

saddharmaparigrahêti ||

punar āha |

syād yathâpi nāma devi sumeruḥ parvatarājaḥ sarvān

kulaparvatān abhibhavann abhirocate ca samabhirocate côccatvena

vipulatvena ca |

evam eva devi mahāyānikasya kāyajīvitanirapekṣasya na ca

gṛhītacittasya saddharmaparigraho navayānasaṃprasthitānām api

kāyajīvitasâpekṣāṇāṃ mahāyānikānāṃ sarvān kuśalān

dharmān abhibhavatîty ādi ||

tathâryasāgaramatisūtre 'py āha |

parigṛhīto bhavatī jinebhir devebhi nāgebhi ca kinnarebhiḥ |

puṇyena jñānena parigṛhītaḥ

saddharmadhāritva tathāgatānām ||

peyālaṃ ||

sa śūnyakṣetreṣu na jātu jāyate

sarvatra jātau ca jinaṃ sa paśyati |

dṛṣṭvā ca tasmiṃl labhate prasādaṃ saddharmadhāritva tathāgatānām ||

jātismaro bhavati mahâtmadharmā

pravrajyalābhī bhavate punaḥ punaḥ |

pariśuddhacārī pratipattisāraḥ

saddharmadhāritva tathāgatānām ||

peyālaṃ ||

lābhī ca bhotī vidudhāraṇīye

na naśyate kalpaśatebhi yacchubham |

[ Bendall ed p44 ---> ]

pratibhānavanto bhavate 'saktaḥ

saddharmadhāritva tathāgatānāṃ ||

śakro 'tha brahmā tatha lokapāl-o manuṣyarājā bhuvi cakravarttī |

sukhena saukhyena sa bodhi budhyate

saddharmadhāritva tathāgatānām ||

dvātriṃśa kāye 'sya bhavanti lakṣaṇāḥ

[ Cambridge MS f28a ---> ]

aninditâṅgo bhavate vicakṣaṇaḥ |

na tasya tṛptiṃ labhi prekṣamāṇāḥ

saddharmadhāritva tathāgatānām ||

na tasya saṃmuhyati bodhi cittaṃ na côddhuraḥ pāramitā carīṣu |

asaṃgṛhītaḥ kuśalaḥ śatebhiḥ

saddharmadhāritva tathāgatānām iti ||

śīlapāramitāyāṃ saddharmaparigraho nāma dvitīyaḥ paricchedaḥ ||



Copyright (c) 2002 by Jens Braarvig - Oslo