Santideva: Siksasamuccaya 2. Saddharmaparigraha Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 circumflex a ƒ 131 long i Å 197 circumflex i Œ 140 long u Æ 198 circulfelx u – 150 vocalic r ­ 173 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 circumflex e ˆ 136 circumflex o “ 147 velar n Ç 199 palatal n ¤ 164 retroflex t  194 retroflex d ¬ 172 retroflex n ï 239 palatal s Ó 211 retroflex s « 171 anusvara æ 230 visarga ÷ 247 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÓÅlapÃramitÃyÃæ saddharmaparigraho nÃma dvitÅya÷ pariccheda÷ || evam e«Ãm ÃtmabhÃvƒdÅnÃm uts­«ÂÃnÃm api rak«Ã kÃryà | kuto | yasmÃt || paribhogÃya satvà nÃmƒtmabhÃvƒdi dÅyate | arak«ite kuto bhoga÷ | kiæ dattaæ yan na bhujyate || tasmÃt satv“pabhogƒrtham ÃtmabhÃvƒdi pÃlayet || uktaæ hi bodhisatvaprÃtimok«e | paraæ ÓÃriputra rak«i«yÃmŒty Ãtmà rak«itavya÷ | evaærÆpayà ÓÃriputra hitƒi«ikatayà samanvÃgato bodhisatvo jÅvitahetor api pÃpaæ karma na karotŒti || vÅradattaparip­cchÃyÃm apy Ãha | ÓakaÂam iva bhÃr“dvahanƒrthaæ kevalaæ dharmabuddhinà vìhavyam iti | tathƒk«ayamatisÆtre 'pi | kÃyadu«khatayà ca na parikhidyate satvƒvek«atayˆti || tac cƒtmabhÃvƒdikaæ kathaæ pÃlayet | kalyÃïamitrƒnutsarjanÃt | yath“ktam Ãryagaï¬avyÆhe ÃryaÓrÅsaæbhavena || kalyÃïamitrasandhÃritÃ÷ kulaputra bodhisatvà na patanti durgati- [ Bendall ed p35 ---> ] «u | kalyÃïamitrasamanvÃh­tà [[DOUBT]] nƒtikrÃmanti bodhisatvaÓik«Ãæ | kalyÃïamitrapraticchannƒbhyudgatà bhavanti lokÃt kalyÃïamitraparyupÃsità bodhisatvƒsaæpramo«acÃriïo bhavanti sarvabodhisatvacaryÃsu | kalyÃïamitraparig­hÅtÃ÷ bodhisatvà durddhar«Ã bhavanti karmakleÓai÷ | sambodhakÃ÷ kalyÃïamitrƒkaraïÅyÃnÃæ sannivÃrakÃ÷ pramÃdasthÃnÃt | ni«kÃsayitÃra÷ saæsÃrapurÃt | tasmÃt tarhi kulaputrƒivaæ manasikÃrÃt pratipraÓrabdhena kalyÃïamitrÃïy upasaæ- [ Cambridge MS f23b ---> ] kramitavyÃni | p­thivÅsamacittena sarvabhÃravahanƒpariïamanatayà vajrasamacittenƒbhedyƒÓayatayà | cakravìasamacittena sarvadu«khƒsaæpravedhanatayà | lokadÃsasamacittena sarvakarmasamÃdÃnƒjugupsanatayà | rajoharaïasamacittena mÃnƒtimÃnavivarjanatayà | yÃnasamacittena gurubhÃranirvahanatayà | Óvasamacittenƒkrudhyanatayà | nausamacittena gamanƒgamanƒparitra- [ Bendall ed p36 ---> ] syanatayà | suputrasad­Óena kalyÃïamitramukhavÅk«aïatayà | Ãtmani ca te kulaputrƒturasaæj¤“tpÃdayitavyà | kalyÃïamitre«u ca vaidyasaæj¤Ã | anuÓÃsanÅ«u bhai«ajyasaæj¤Ã | pratipatti«u vyÃdhinirghÃtanasaæj¤Ã | Ãtmani ca te kulaputra bhÅrusaæj¤“tpÃdayitavyà | kalyÃïamitre«u ÓÆrasaæj¤Ã | anuÓÃsanÅ«u praharaïasamj¤Ã | pratipatti«u ÓatrunirghÃtanasaæj¤Ã || atrƒiva vÃcan“pÃsikÃvimok«e varïitaæ | kalyÃïamitrƒnuÓÃsanÅpratipannasya kulaputra bodhisatvasya buddhà bhagavanto 'bhirÃddhacittà bhavanti | kalyÃïamitravacanƒvilomasthÃyino bodhisatvasya sarvaj¤atƒsannÅbhavati | kalyÃïamitravacanƒvicikitsakasyƒsannÅbhavanti kalyÃïamitrÃïi | kalyÃïamitramanasikÃrƒvirahitasya sarvƒrthƒbhimukhà bhavantŒti | atƒivƒryasudhana÷ sÃradhvajasya bhik«o÷ pÃdau ÓirasƒbhivandyƒnekaÓatasahasrak­tva÷ pradak«iïÅkrÂya sÃradhvajaæ bhik«um avalokya praïipatya puna÷ punar avalokayan niyataæ praïipatan [ Cambridge MS f24a ---> ] namasyann avanaman manasi kurvan cintayan bhÃvayan paribhÃvayann udÃnam udÃnayan hÃkkÃraæ kurvan | guïÃn abhimukhÅkurvan nigamayann atra sann anusmaran d­¬hÅkurvann avijahan manasƒgamayann upanibadhnan praïidhiæ samavasaran darÓanam abhila«an svaranimittam udg­hïan yÃvat tasyƒntikÃt prakrÃnta÷ | tathà kalyÃïamitrƒgataæ sarvaj¤atÃæ saæpaÓyann aÓrumukho rudan yÃvan meghasya dramitasyƒntikÃt prakrÃnta÷ || bodhisatvapratimok«e 'py uktaæ | iha ÓÃriputra bodhisatvo dharmakÃmatayà nƒsti tal loke [ Bendall ed p37 ---> ] ratnaæ yan na parityajati | nƒsti tat kÃy“pasthÃnaæ yan na karoti | nƒsti taj jaÇghÃpre«aïaæ yan n“tsahate | nƒsti tad vÃkkarma yan n“tsahate ÃcÃry“pÃdhyÃyagauravatayà || peyÃlaæ || tat kasya heto÷ | bandhacchedÃyƒi«a dharma÷ saævartate | jÃtijarÃvyÃdhimaraïaÓokaparidevadu«khadaurmanasyacchedÃyƒi«a dharma÷ saævartatae iti ratnacittam utpÃdya bhai«ajyacittam utpÃdya | sarvasatvÃnÃæ glÃnyavyupaÓamÃyƒi«a dharma÷ saævartatae iti | e«ÂavyaÓ cƒsmÃbhi÷ sarvasatvÃnÃæ glÃnyavyupaÓamÃyƒivaærÆpo dharmˆti || ugradattaparip­cchÃyÃm apy uktaæ | sacet punar g­hapate pÃÂhasvƒdhyÃyƒrthiko bodhisatva÷ kasyacid antikÃc catu«pÃdikÃæ gÃthÃæ Ó­ïuyÃd uddiÓed v“dg­hïÅyÃd dÃnaÓÅlak«ÃntivÅryadhyÃnapraj¤ÃsaæprayuktÃæ bodhisatvasaæbhÃr“pacayaæ và tena tasminn ÃcÃrye dharmagauravaæ karaïÅyaæ yÃvadbhir nÃmapadavya¤jana ... [ Cambridge MS f24b ---> ] gÃth“ddi«Âà | yadi tÃvatƒivaæ kalpÃæs tasyƒcÃryasy“pasthÃnaparicaryÃæ kuryÃd aÓaÂhatayà sarvalÃbhasatkÃrapÆjayà | adyƒpi g­hapate na pratipÆritam ÃcÃryasyƒcÃryagauravaæ bhavati | ka÷ punar vÃdo dharmagauravaæ || praj¤ÃpÃramitÃyÃm a«ÂasahasrikÃyÃm apy uktaæ | kalyÃïamitre«u ca tvayà kulaputra tÅvraæ gauravam utpÃdayitavyaæ | prema ca karaïÅyaæ | atha khalu sadÃprarudito bo- [ Bendall ed p38 ---> ] dhisatvo mahÃsatvƒivaærÆpair guïair gauravamanasikÃrair gacchann anupÆrveïƒnyatamanagaram anuprÃptas | tatra tasyƒntarÃyaïamadhyagatasyƒitad abhÆt | yan nv aham imam ÃtmabhÃvaæ vikrÅyƒnena mÆlyena dharmodgatasya bodhisatvasya mahÃsatvasya satkÃraæ kuryÃæ | dÅrgharÃtraæ hi mamƒtmabhÃvasahasrÃïi bhagnÃni k«ÅïÃni vikrÅtÃni punar aparimÃïe saæsÃre 'parimÃïÃni yÃni mayà kÃmaheto÷ kÃmanidÃnam anubhÆtÃni na punar evaærÆpÃïÃæ dharmÃïÃæ k­taÓƒivaærÆpÃïÃæ và satvÃnÃæ satkÃrÃya || atha khalu sadÃprarudito bodhisatvo mahÃsatvo 'ntarÃyaïamadhyagata÷ Óabdam udÅrayÃm Ãsa gho«am anuÓrÃvayÃm Ãsa | ka÷ puru«eïƒrthika÷ ka÷ puru«eïƒrthikˆti peyÃlaæ | atha khalu mÃra÷ pÃpÅyÃn brÃhmaïag­hapatikÃæs tathà samupasthÃpayÃm Ãsa yathà taæ gho«aæ nƒÓrau«u÷ | yadƒtmana÷ krÃyakaæ na labhate tadƒikƒntaæ gatvà prÃrodÅd aÓrÆïi ca prÃvarttayad evaæ cƒvadad | aho vatƒsmÃkaæ durlabhà lÃbhà ye vayam ÃtmabhÃvasyƒpi kretÃraæ na labhÃmahe | atha khalu Óakro de- [ Cambridge MS f25a ---> ] vÃnÃm indro mÃïavakarÆpeïa yÃvat sadÃpraruditaæ bodhisatvaæ mahÃsatvam etad avocat | kiæ tvaæ kulaputra dÅnaman“tkaïÂhitamÃnaso 'ÓrÆïi pravarttayamÃna÷ sthita÷ || sadÃpraruditƒivam Ãha | ahaæ mÃïavaka dharmakÃmatayˆmam ÃtmabhÃvaæ vikrÅya dharmapÆjÃæ karttukÃma÷ so 'ham asya krÃyakaæ na labhe | peyÃlaæ || atha khalu sa mÃïavaka÷ sadÃpraruditaæ bodhisatvaæ mahÃsatvam etad avocat | na mama kulaputra puru«eïa k­tyam api tu khalu puna÷ pitur me yaj¤o ya«Âavya÷ | tatra me puru«asya h­dayena k­tyaæ lohitena cƒsthimajjayà ca | tad dÃsyasi tvaæ krayeïa || atha khalu sadÃpraruditasyƒitad abhÆt | lÃbhà me sulabdhÃ÷ parini«pannaæ cƒtmÃnaæ jÃne praj¤ÃpÃramit“pÃyakauÓalye«u | yan mayƒtmana÷ krÃyako labdho h­daysya rudhirasya cƒsthimajjÃyÃÓ ca || sa h­«Âacitta÷ kalyacitta÷ pramuditacittas taæ mÃïavakam etad avocat | dÃsyÃmi mÃïavaka yena te itƒtmabhÃvÃd artha÷ | yÃvat sadÃprarudito bodhisatvo mahÃsatvas tÅk«ïaæ Óastraæ g­hÅtvà dak«iïaæ bÃhuæ viddhvà lohitaæ nisrÃvayati sma dak«iïaæ c“ruæ viddhvà nirmÃæsaæ ca k­tvƒsthi bhettuæ ku¬yamÆlam upasaækrÃmati || [ Bendall ed p39 ---> ] atha khalv anyatarà Óre«ÂhidÃrik“pariprÃsÃdatalagatƒdrÃk«Åt sadÃpraruditaæ bodhisatvaæ yÃvat sà Óre«ÂhidÃrikà yena sadÃprarudito bodhisatvas ten“pasaækramyƒitad avocat | kiæ nu khalu tvaæ kulaputrƒivaærÆpÃm Ãtmana÷ kÃraïÃæ kÃrayÃsŒti | yÃvat sà dÃrikà pÆjÃprayojanaæ Órutvà punar Ãha | kà puna- [ Cambridge MS f25b ---> ] s te kulaputra tato guïajÃtir ni«patsyate | sa tÃm etad avocat | sa dÃrike kulaputro mama praj¤ÃpÃramitÃm upÃyakauÓalyaæ c“padek«ayti | tatra vayaæ Óik«i«yÃmas tatra vayaæ Óik«amÃïÃ÷ sarvasatvÃnÃæ pratiÓaraïaæ bhavi«yÃma÷ | peyÃlaæ || atha khalu sà Óre«ÂhidÃrikà sadÃpraruditaæ bodhisatvam etad avocat | ÃÓcaryaæ kulaputra | yÃvad udÃrÃ÷ praïÅtÃÓ cƒmÅ tvayà dharmÃ÷ parikÅrttitÃ÷ | ekƒikasyƒpi kulaputrƒivaærÆpasya dharmasyƒrthÃya gaÇgÃnadÅvÃlik“pamÃn api kalpÃn evam ÃtmabhÃvÃ÷ parityaktavyà bhaveyu÷ | tath“dÃrÃ÷ praïÅtÃÓ cƒmÅ tvayà dharmÃ÷ parikÅrttitÃ÷ | api tu khalu kulaputra yena yena k­tyaæ tat te dÃsyÃmi suvarïaæ và maïiæ và muktÃæ và vai¬Æryaæ và yÃvad yena tvaæ taæ dharmodgataæ bodhisatvaæ satkari«yasi | yÃvad vistareïa tayà dÃrikayà pa¤caÓataparivÃrayà sÃrddhaæ tasya dharmodgatasya saækramaïaæ kartavyaæ || atha khalu dharmodgato bodhisatvo mahÃsatva÷ utthÃyƒsanÃt svakaæ g­haæ prÃvik«at | yÃvat sapta var«Ãïy ekasamÃdhisamÃpannƒivƒbhÆt | sadÃprarudito bodhisatvo mahÃsatva÷ sapta var«Ãïi na kÃmavitarkam utpÃdayÃm Ãsa | na vyÃpÃdavitarkaæ na vihiæsÃvitarkam utpÃdayÃm Ãsa | na rasag­- [ Bendall ed p40 ---> ] ddhim utpÃdayÃm Ãsƒnyatra | kadà nÃma dharmodgato bodhisatvo mahÃsatvo vyutthÃsyati | yad vayaæ dharmodgatasya bodhisatvasya mahÃsatvasya dharmƒsanaæ praj¤Ãpayi«yÃmo yatrƒsau kulaputro ni«adya dharmaæ deÓayi«yati taæ ca p­thivÅpradeÓaæ siktaæ saæm­«Âaæ ca kari«yÃmo nÃnÃpu«pƒbhikÅrïaæ iti cintayÃm Ãsa || tÃny api Óre«ÂhidÃrikà pramukhÃïi pa¤cadÃrikÃÓatÃni sadÃpraruditasya bodhisatvasyƒnuÓik«amÃïÃni dvÃbhyÃm evˆryÃpathÃbhyÃæ kÃlam atinÃmayÃm Ãsu÷ || atha khalu sadÃprarudito bodhisatvo mahÃsatvo divyaæ nirgho«am aÓrau«Åd ita÷ saptame divase dharmodgato bodhisatvo mahÃsatvo 'smÃt samÃdher vyutthÃya madhye nagarasya ni«adya [ Cambridge MS f26a ---> ] dharmaæ deÓayi«yatŒti | atha khalu sadÃprarudito bodhisatvo mahÃsatvas taæ nirgho«aæ ÓrutvƒttamanÃ÷ pramudita÷ prÅtisaumanasyajÃtas taæ p­thivÅpradeÓaæ ÓodhayÃm Ãsa sÃrddhaæ Óre«ÂhidÃrikÃpramukhai÷ pa¤cabhir dÃrikÃÓatair dharmƒsanaæ praj¤apayÃm Ãsa saptaratnamayaæ | atha khalu sadÃprarudito bodhisatvo mahÃsatvas taæ p­thivÅpradeÓaæ sektukÃmaÓ ca | na c“dakaæ samantÃt parye«amÃïo 'pi labhate yena taæ p­thivÅpradeÓaæ si¤ced | yathƒpi nÃma mÃreïa pÃpÅyasà tat sarvam udakam antardhÃpitaæ apy eva nÃmƒsy“dakam alabhamÃnasya cittaæ du«khitaæ syÃd daurmanasyaæ ca bhavec cittasya vƒnyathÃtvaæ bhaved yenƒsya kuÓalamÆlƒntardhÃnaæ bhaven na và bhrÃjeran kuÓalamÆlÃni | atha khalu sadÃpraruditasya bodhisatvasya mahÃsatvasyƒitad abhÆt | yan nv aham Ãtmana÷ kÃyaæ viddhvˆmaæ pradeÓaæ rudhireïa si¤ceyaæ | tat kasya heto÷ | ayaæ hi p­thivÅpradeÓae uddhatarajasko | mà rajodhÃtur ito dharmodgatasya bodhisatvasya mahÃsatvasya kÃye nipatatu | kim aham anenƒtmabhÃvenƒvaÓyaæbhedanadharmiïà kuryÃæ | varaæ khalu punar mamƒyaæ kÃyƒivaærÆpayà kriyayà vinaÓyatu na ca ni÷sÃmarthyakriyayà | kÃmaheto÷ kÃmanidÃnaæ bahÆni me [ Bendall ed p41 ---> ] ÃtmabhÃvasahasrÃïi puna÷ punar aparimÃïe saæsÃre saæsarato bhinnÃni | yadi punar bhidyante kÃmam evaærÆpe«v iva dharmasthÃne«u bhidyantÃæ || atha khalu sadÃprarudito bodhisatvo mahÃsatvˆti pratisaækhyÃya tÅk«ïaæ Óastraæ g­hÅtvà svakÃyaæ sama- [ Cambridge MS f26b ---> ] ntato viddhvà taæ p­thivÅpradeÓaæ svarudhireïa sarvam asi¤cat | evaæ tÃbhir api dÃrikÃbhi÷ k­taæ | na ca sadÃprarudito bodhisatvasya mahÃsatvasya tÃsÃæ và sarvÃsÃæ dÃrikÃïÃæ cittasyƒnyathÃtvam abhÆt | yatra mÃra÷ pÃpÅyÃn avatÃraæ labhetˆti || atƒivaæ caturdharmakasÆtre 'py uktaæ | kalyÃïamitraæ bhik«avo bodhisatvena mahÃsatvena yÃvajjÅvaæ na parityaktavyam api jÅvitahetor iti || tad evaæ kalyÃïamitrƒnutsargÃd ÃtmabhÃvƒdÅnÃæ rak«ƒdikaæ kÃryaæ || sÆtrÃïÃæ ca sadˆk«aïÃd bodhisatvaÓik«ÃpadÃni hi prÃya÷ sÆtre«v eva d­Óyante | te«u te«u sÆtrƒnte«u bodhisatvasamudÃcÃrà bodhisatvaÓik«ÃpadÃni praj¤aptÃnŒti vacanÃt | tasmÃt tadanÅk«aïe mà bhÆd Ãpattim Ãpannasyƒpy aj¤ÃnÃd aviratir iti sadà sÆtradarÓanÃyƒdara÷ kÃrya÷ | tad anena kalyÃïamitrƒnutsargeïa sÆtrƒntadarÓanena ca sarva÷ saddharmaparigrah“kto bhavati || yath“ktam ÃryasÃgaramatisÆtre | yÃbhir ak«araniruktibhi÷ so 'nabhilÃpyo dharma÷ sÆcyate tÃsÃm ak«araniruktÅnÃæ yadà dhÃraïaæ deÓanà yÃvad | ayam ucyate saddharmaparigraha÷ | punar aparaæ kulaputra ye te dharmabhÃïakƒi«Ãm evaærÆpÃïÃæ sÆtrƒntÃnÃæ deÓayitÃra÷ pratipattisÃrÃÓ ca te«Ãm api dharmabhÃïakÃnÃæ yat sevanaæ bhajanaæ paryupÃsanam utthÃnam upasthÃnaæ gauravaæ citrÅkÃra÷ ÓuÓrÆ«ƒrak«Ã parigrahaÓ cÅvarapiï¬apÃtraÓayanƒsanaglÃnapratyayabhai«ajyapari«kÃradÃnaæ sÃdhukÃradÃnaæ svÃmy-Ãrak«Ã kuÓalapak«arak«Ã varïabhëaïam avarïapraticchÃd- [ Cambridge MS f27a ---> ] anatà | ayam api saddharma- [ Bendall ed p42 ---> ] parigraha÷ | peyÃlaæ || punar aparaæ kulaputra yƒvivÃdaparamatà | adharme dharmavÃdinÃæ ca pudgalÃnÃæ saha dharmeïa nigraha÷ | ayam api saddharmaparigraha÷ | punar aparaæ kulaputrƒpratihatasantÃnasya sarvasatvapramok«abuddher nirÃmi«acittasya parebhyo dharmadÃnam ayam api saddharmaparigraha÷ | punar aparaæ kulaputra yo dharmaÓravaïahetuko và dharmadeÓanÃhetuko vƒntaÓƒikakramavyatihÃro 'ntaÓƒik“cchvÃsapraÓvÃso và | ayam api saddharmaparigraha÷ | peyÃlaæ || prahrutaæ vatˆdaæ kulaputra cittaæ vi«aye«u | tasya yà nivÃraïà parirak«ƒikƒgrÅbhÃvo dama÷ Óam“paÓamo vinayo 'yam ucyate saddharmaparigraha÷ | peyÃlaæ || punar aparaæ kulaputra yena dharmeïa yo 'dharma÷ pravartate tasya dharmasyƒparigraho 'nupÃdÃnam ayam api saddharmaparigrahˆty Ãdi || tatr dharmabhÃïakasevƒdinà kalyÃïamitrƒnutsarg“kta÷ | kalyÃïamitralak«aïaæ ca | tad etena saddharmaparigraheïa vinà | na rak«Ã | na Óuddhir na v­ddhis [[DOUBT]] tataÓ ca so 'pi na bodhisatvˆty avaÓyakÃrya÷ saddharmaparigraha÷ || uktaæ hi ÓrÅmÃlÃsiæhanÃdasÆtre | yÃny apŒmÃni bhagavan gaÇgÃnadÅvÃlikÃsamÃni bodhisatvapraïidhÃnÃni tÃny ekasmin mahÃpraïidhÃne upanik«iptÃny antargatÃny anuprati«ÂhÃni yad uta saddharmaparigrahe | evaæ mahÃvi«ayo bhagavan saddharmaparigrahˆti || punar atrƒivƒha | syÃd yathƒpi nÃma devi mahÃbalavato 'pi puru«asyƒlpo 'pi marmaïi prahÃro | vedhanÅyo bhavati vÃdhÃkaraÓ ca | evam eva devi mÃrasya pÃpÅyasa÷ parÅtto 'pi saddharmaparigraho- [ Cambridge MS f27b ---> ] vedhanÅyo bhavati Óokƒvaha÷ paridevakaraÓ ca bhavati | nƒhaæ devi anyam ekam api dharmaæ kuÓalaæ samanupaÓyÃmi mÃrasya pÃpÅyasƒivaæ vedhanÅyaæ Óokƒvahaæ paridevakaraæ ca | yathƒyam alpo 'pi [ Bendall ed p43 ---> ] saddharmaparigrahˆti || punar Ãha | syÃd yathƒpi nÃma devi sumeru÷ parvatarÃja÷ sarvÃn kulaparvatÃn abhibhavann abhirocate ca samabhirocate c“ccatvena vipulatvena ca | evam eva devi mahÃyÃnikasya kÃyajÅvitanirapek«asya na ca g­hÅtacittasya saddharmaparigraho navayÃnasaæprasthitÃnÃm api kÃyajÅvitasƒpek«ÃïÃæ mahÃyÃnikÃnÃæ sarvÃn kuÓalÃn dharmÃn abhibhavatŒty Ãdi || tathƒryasÃgaramatisÆtre 'py Ãha | parig­hÅto bhavatÅ jinebhir devebhi nÃgebhi ca kinnarebhi÷ | puïyena j¤Ãnena parig­hÅta÷ saddharmadhÃritva tathÃgatÃnÃm || peyÃlaæ || sa ÓÆnyak«etre«u na jÃtu jÃyate sarvatra jÃtau ca jinaæ sa paÓyati | d­«Âvà ca tasmiæl labhate prasÃdaæ saddharmadhÃritva tathÃgatÃnÃm || jÃtismaro bhavati mahƒtmadharmà pravrajyalÃbhÅ bhavate puna÷ puna÷ | pariÓuddhacÃrÅ pratipattisÃra÷ saddharmadhÃritva tathÃgatÃnÃm || peyÃlaæ || lÃbhÅ ca bhotÅ vidudhÃraïÅye na naÓyate kalpaÓatebhi yacchubham | [ Bendall ed p44 ---> ] pratibhÃnavanto bhavate 'sakta÷ saddharmadhÃritva tathÃgatÃnÃæ || Óakro 'tha brahmà tatha lokapÃl-o manu«yarÃjà bhuvi cakravarttÅ | sukhena saukhyena sa bodhi budhyate saddharmadhÃritva tathÃgatÃnÃm || dvÃtriæÓa kÃye 'sya bhavanti lak«aïÃ÷ [ Cambridge MS f28a ---> ] aninditƒÇgo bhavate vicak«aïa÷ | na tasya t­ptiæ labhi prek«amÃïÃ÷ saddharmadhÃritva tathÃgatÃnÃm || na tasya saæmuhyati bodhi cittaæ na c“ddhura÷ pÃramità carÅ«u | asaæg­hÅta÷ kuÓala÷ Óatebhi÷ saddharmadhÃritva tathÃgatÃnÃm iti || ÓÅlapÃramitÃyÃæ saddharmaparigraho nÃma dvitÅya÷ pariccheda÷ || Copyright (c) 2002 by Jens Braarvig - Oslo