Santideva: Siksasamuccaya 2. Saddharmaparigraha Version: 0.1a Last updated: Sun Dec 15 15:34:47 NZDT 2002 Input by Jens Braarvig (Oslo) Converted by Richard Mahoney VOWEL SANDHIS MARKED WITH CIRCUMFLEX! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 circumflex a ƒ 131 long i ã 227 circumflex i Œ 140 long u å 229 circulfelx u – 150 vocalic r ç 231 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 circumflex e ˆ 136 circumflex o “ 147 velar n ï 239 palatal n ¤ 164 retroflex t ñ 241 retroflex d ó 243 retroflex n õ 245 palatal s ÷ 247 retroflex s ù 249 anusvara ü 252 capital anusvara ý 253 visarga þ 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÷ãlapàramitàyàü saddharmaparigraho nàma dvitãyaþ paricchedaþ || evam eùàm àtmabhàvƒdãnàm utsçùñànàm api rakùà kàryà | kuto | yasmàt || paribhogàya satvà nàmƒtmabhàvƒdi dãyate | arakùite kuto bhogaþ | kiü dattaü yan na bhujyate || tasmàt satv“pabhogƒrtham àtmabhàvƒdi pàlayet || uktaü hi bodhisatvapràtimokùe | paraü ÷àriputra rakùiùyàmŒty àtmà rakùitavyaþ | evaüråpayà ÷àriputra hitƒiùikatayà samanvàgato bodhisatvo jãvitahetor api pàpaü karma na karotŒti || vãradattaparipçcchàyàm apy àha | ÷akañam iva bhàr“dvahanƒrthaü kevalaü dharmabuddhinà vàóhavyam iti | tathƒkùayamatisåtre 'pi | kàyaduùkhatayà ca na parikhidyate satvƒvekùatayˆti || tac cƒtmabhàvƒdikaü kathaü pàlayet | kalyàõamitrƒnutsarjanàt | yath“ktam àryagaõóavyåhe àrya÷rãsaübhavena || kalyàõamitrasandhàritàþ kulaputra bodhisatvà na patanti durgati- [ Bendall ed p35 ---> ] ùu | kalyàõamitrasamanvàhçtà [[DOUBT]] nƒtikràmanti bodhisatva÷ikùàü | kalyàõamitrapraticchannƒbhyudgatà bhavanti lokàt kalyàõamitraparyupàsità bodhisatvƒsaüpramoùacàriõo bhavanti sarvabodhisatvacaryàsu | kalyàõamitraparigçhãtàþ bodhisatvà durddharùà bhavanti karmakle÷aiþ | sambodhakàþ kalyàõamitrƒkaraõãyànàü sannivàrakàþ pramàdasthànàt | niùkàsayitàraþ saüsàrapuràt | tasmàt tarhi kulaputrƒivaü manasikàràt pratipra÷rabdhena kalyàõamitràõy upasaü- [ Cambridge MS f23b ---> ] kramitavyàni | pçthivãsamacittena sarvabhàravahanƒpariõamanatayà vajrasamacittenƒbhedyƒ÷ayatayà | cakravàóasamacittena sarvaduùkhƒsaüpravedhanatayà | lokadàsasamacittena sarvakarmasamàdànƒjugupsanatayà | rajoharaõasamacittena mànƒtimànavivarjanatayà | yànasamacittena gurubhàranirvahanatayà | ÷vasamacittenƒkrudhyanatayà | nausamacittena gamanƒgamanƒparitra- [ Bendall ed p36 ---> ] syanatayà | suputrasadç÷ena kalyàõamitramukhavãkùaõatayà | àtmani ca te kulaputrƒturasaüj¤“tpàdayitavyà | kalyàõamitreùu ca vaidyasaüj¤à | anu÷àsanãùu bhaiùajyasaüj¤à | pratipattiùu vyàdhinirghàtanasaüj¤à | àtmani ca te kulaputra bhãrusaüj¤“tpàdayitavyà | kalyàõamitreùu ÷årasaüj¤à | anu÷àsanãùu praharaõasamj¤à | pratipattiùu ÷atrunirghàtanasaüj¤à || atrƒiva vàcan“pàsikàvimokùe varõitaü | kalyàõamitrƒnu÷àsanãpratipannasya kulaputra bodhisatvasya buddhà bhagavanto 'bhiràddhacittà bhavanti | kalyàõamitravacanƒvilomasthàyino bodhisatvasya sarvaj¤atƒsannãbhavati | kalyàõamitravacanƒvicikitsakasyƒsannãbhavanti kalyàõamitràõi | kalyàõamitramanasikàrƒvirahitasya sarvƒrthƒbhimukhà bhavantŒti | atƒivƒryasudhanaþ sàradhvajasya bhikùoþ pàdau ÷irasƒbhivandyƒneka÷atasahasrakçtvaþ pradakùiõãkrñya sàradhvajaü bhikùum avalokya praõipatya punaþ punar avalokayan niyataü praõipatan [ Cambridge MS f24a ---> ] namasyann avanaman manasi kurvan cintayan bhàvayan paribhàvayann udànam udànayan hàkkàraü kurvan | guõàn abhimukhãkurvan nigamayann atra sann anusmaran dçóhãkurvann avijahan manasƒgamayann upanibadhnan praõidhiü samavasaran dar÷anam abhilaùan svaranimittam udgçhõan yàvat tasyƒntikàt prakràntaþ | tathà kalyàõamitrƒgataü sarvaj¤atàü saüpa÷yann a÷rumukho rudan yàvan meghasya dramitasyƒntikàt prakràntaþ || bodhisatvapratimokùe 'py uktaü | iha ÷àriputra bodhisatvo dharmakàmatayà nƒsti tal loke [ Bendall ed p37 ---> ] ratnaü yan na parityajati | nƒsti tat kày“pasthànaü yan na karoti | nƒsti taj jaïghàpreùaõaü yan n“tsahate | nƒsti tad vàkkarma yan n“tsahate àcàry“pàdhyàyagauravatayà || peyàlaü || tat kasya hetoþ | bandhacchedàyƒiùa dharmaþ saüvartate | jàtijaràvyàdhimaraõa÷okaparidevaduùkhadaurmanasyacchedàyƒiùa dharmaþ saüvartatae iti ratnacittam utpàdya bhaiùajyacittam utpàdya | sarvasatvànàü glànyavyupa÷amàyƒiùa dharmaþ saüvartatae iti | eùñavya÷ cƒsmàbhiþ sarvasatvànàü glànyavyupa÷amàyƒivaüråpo dharmˆti || ugradattaparipçcchàyàm apy uktaü | sacet punar gçhapate pàñhasvƒdhyàyƒrthiko bodhisatvaþ kasyacid antikàc catuùpàdikàü gàthàü ÷çõuyàd uddi÷ed v“dgçhõãyàd dàna÷ãlakùàntivãryadhyànapraj¤àsaüprayuktàü bodhisatvasaübhàr“pacayaü và tena tasminn àcàrye dharmagauravaü karaõãyaü yàvadbhir nàmapadavya¤jana ... [ Cambridge MS f24b ---> ] gàth“ddiùñà | yadi tàvatƒivaü kalpàüs tasyƒcàryasy“pasthànaparicaryàü kuryàd a÷añhatayà sarvalàbhasatkàrapåjayà | adyƒpi gçhapate na pratipåritam àcàryasyƒcàryagauravaü bhavati | kaþ punar vàdo dharmagauravaü || praj¤àpàramitàyàm aùñasahasrikàyàm apy uktaü | kalyàõamitreùu ca tvayà kulaputra tãvraü gauravam utpàdayitavyaü | prema ca karaõãyaü | atha khalu sadàprarudito bo- [ Bendall ed p38 ---> ] dhisatvo mahàsatvƒivaüråpair guõair gauravamanasikàrair gacchann anupårveõƒnyatamanagaram anupràptas | tatra tasyƒntaràyaõamadhyagatasyƒitad abhåt | yan nv aham imam àtmabhàvaü vikrãyƒnena målyena dharmodgatasya bodhisatvasya mahàsatvasya satkàraü kuryàü | dãrgharàtraü hi mamƒtmabhàvasahasràõi bhagnàni kùãõàni vikrãtàni punar aparimàõe saüsàre 'parimàõàni yàni mayà kàmahetoþ kàmanidànam anubhåtàni na punar evaüråpàõàü dharmàõàü kçta÷ƒivaüråpàõàü và satvànàü satkàràya || atha khalu sadàprarudito bodhisatvo mahàsatvo 'ntaràyaõamadhyagataþ ÷abdam udãrayàm àsa ghoùam anu÷ràvayàm àsa | kaþ puruùeõƒrthikaþ kaþ puruùeõƒrthikˆti peyàlaü | atha khalu màraþ pàpãyàn bràhmaõagçhapatikàüs tathà samupasthàpayàm àsa yathà taü ghoùaü nƒ÷rauùuþ | yadƒtmanaþ kràyakaü na labhate tadƒikƒntaü gatvà pràrodãd a÷råõi ca pràvarttayad evaü cƒvadad | aho vatƒsmàkaü durlabhà làbhà ye vayam àtmabhàvasyƒpi kretàraü na labhàmahe | atha khalu ÷akro de- [ Cambridge MS f25a ---> ] vànàm indro màõavakaråpeõa yàvat sadàpraruditaü bodhisatvaü mahàsatvam etad avocat | kiü tvaü kulaputra dãnaman“tkaõñhitamànaso '÷råõi pravarttayamànaþ sthitaþ || sadàpraruditƒivam àha | ahaü màõavaka dharmakàmatayˆmam àtmabhàvaü vikrãya dharmapåjàü karttukàmaþ so 'ham asya kràyakaü na labhe | peyàlaü || atha khalu sa màõavakaþ sadàpraruditaü bodhisatvaü mahàsatvam etad avocat | na mama kulaputra puruùeõa kçtyam api tu khalu punaþ pitur me yaj¤o yaùñavyaþ | tatra me puruùasya hçdayena kçtyaü lohitena cƒsthimajjayà ca | tad dàsyasi tvaü krayeõa || atha khalu sadàpraruditasyƒitad abhåt | làbhà me sulabdhàþ pariniùpannaü cƒtmànaü jàne praj¤àpàramit“pàyakau÷alyeùu | yan mayƒtmanaþ kràyako labdho hçdaysya rudhirasya cƒsthimajjàyà÷ ca || sa hçùñacittaþ kalyacittaþ pramuditacittas taü màõavakam etad avocat | dàsyàmi màõavaka yena te itƒtmabhàvàd arthaþ | yàvat sadàprarudito bodhisatvo mahàsatvas tãkùõaü ÷astraü gçhãtvà dakùiõaü bàhuü viddhvà lohitaü nisràvayati sma dakùiõaü c“ruü viddhvà nirmàüsaü ca kçtvƒsthi bhettuü kuóyamålam upasaükràmati || [ Bendall ed p39 ---> ] atha khalv anyatarà ÷reùñhidàrik“paripràsàdatalagatƒdràkùãt sadàpraruditaü bodhisatvaü yàvat sà ÷reùñhidàrikà yena sadàprarudito bodhisatvas ten“pasaükramyƒitad avocat | kiü nu khalu tvaü kulaputrƒivaüråpàm àtmanaþ kàraõàü kàrayàsŒti | yàvat sà dàrikà påjàprayojanaü ÷rutvà punar àha | kà puna- [ Cambridge MS f25b ---> ] s te kulaputra tato guõajàtir niùpatsyate | sa tàm etad avocat | sa dàrike kulaputro mama praj¤àpàramitàm upàyakau÷alyaü c“padekùayti | tatra vayaü ÷ikùiùyàmas tatra vayaü ÷ikùamàõàþ sarvasatvànàü prati÷araõaü bhaviùyàmaþ | peyàlaü || atha khalu sà ÷reùñhidàrikà sadàpraruditaü bodhisatvam etad avocat | à÷caryaü kulaputra | yàvad udàràþ praõãtà÷ cƒmã tvayà dharmàþ parikãrttitàþ | ekƒikasyƒpi kulaputrƒivaüråpasya dharmasyƒrthàya gaïgànadãvàlik“pamàn api kalpàn evam àtmabhàvàþ parityaktavyà bhaveyuþ | tath“dàràþ praõãtà÷ cƒmã tvayà dharmàþ parikãrttitàþ | api tu khalu kulaputra yena yena kçtyaü tat te dàsyàmi suvarõaü và maõiü và muktàü và vaióåryaü và yàvad yena tvaü taü dharmodgataü bodhisatvaü satkariùyasi | yàvad vistareõa tayà dàrikayà pa¤ca÷ataparivàrayà sàrddhaü tasya dharmodgatasya saükramaõaü kartavyaü || atha khalu dharmodgato bodhisatvo mahàsatvaþ utthàyƒsanàt svakaü gçhaü pràvikùat | yàvat sapta varùàõy ekasamàdhisamàpannƒivƒbhåt | sadàprarudito bodhisatvo mahàsatvaþ sapta varùàõi na kàmavitarkam utpàdayàm àsa | na vyàpàdavitarkaü na vihiüsàvitarkam utpàdayàm àsa | na rasagç- [ Bendall ed p40 ---> ] ddhim utpàdayàm àsƒnyatra | kadà nàma dharmodgato bodhisatvo mahàsatvo vyutthàsyati | yad vayaü dharmodgatasya bodhisatvasya mahàsatvasya dharmƒsanaü praj¤àpayiùyàmo yatrƒsau kulaputro niùadya dharmaü de÷ayiùyati taü ca pçthivãprade÷aü siktaü saümçùñaü ca kariùyàmo nànàpuùpƒbhikãrõaü iti cintayàm àsa || tàny api ÷reùñhidàrikà pramukhàõi pa¤cadàrikà÷atàni sadàpraruditasya bodhisatvasyƒnu÷ikùamàõàni dvàbhyàm evˆryàpathàbhyàü kàlam atinàmayàm àsuþ || atha khalu sadàprarudito bodhisatvo mahàsatvo divyaü nirghoùam a÷rauùãd itaþ saptame divase dharmodgato bodhisatvo mahàsatvo 'smàt samàdher vyutthàya madhye nagarasya niùadya [ Cambridge MS f26a ---> ] dharmaü de÷ayiùyatŒti | atha khalu sadàprarudito bodhisatvo mahàsatvas taü nirghoùaü ÷rutvƒttamanàþ pramuditaþ prãtisaumanasyajàtas taü pçthivãprade÷aü ÷odhayàm àsa sàrddhaü ÷reùñhidàrikàpramukhaiþ pa¤cabhir dàrikà÷atair dharmƒsanaü praj¤apayàm àsa saptaratnamayaü | atha khalu sadàprarudito bodhisatvo mahàsatvas taü pçthivãprade÷aü sektukàma÷ ca | na c“dakaü samantàt paryeùamàõo 'pi labhate yena taü pçthivãprade÷aü si¤ced | yathƒpi nàma màreõa pàpãyasà tat sarvam udakam antardhàpitaü apy eva nàmƒsy“dakam alabhamànasya cittaü duùkhitaü syàd daurmanasyaü ca bhavec cittasya vƒnyathàtvaü bhaved yenƒsya ku÷alamålƒntardhànaü bhaven na và bhràjeran ku÷alamålàni | atha khalu sadàpraruditasya bodhisatvasya mahàsatvasyƒitad abhåt | yan nv aham àtmanaþ kàyaü viddhvˆmaü prade÷aü rudhireõa si¤ceyaü | tat kasya hetoþ | ayaü hi pçthivãprade÷ae uddhatarajasko | mà rajodhàtur ito dharmodgatasya bodhisatvasya mahàsatvasya kàye nipatatu | kim aham anenƒtmabhàvenƒva÷yaübhedanadharmiõà kuryàü | varaü khalu punar mamƒyaü kàyƒivaüråpayà kriyayà vina÷yatu na ca niþsàmarthyakriyayà | kàmahetoþ kàmanidànaü bahåni me [ Bendall ed p41 ---> ] àtmabhàvasahasràõi punaþ punar aparimàõe saüsàre saüsarato bhinnàni | yadi punar bhidyante kàmam evaüråpeùv iva dharmasthàneùu bhidyantàü || atha khalu sadàprarudito bodhisatvo mahàsatvˆti pratisaükhyàya tãkùõaü ÷astraü gçhãtvà svakàyaü sama- [ Cambridge MS f26b ---> ] ntato viddhvà taü pçthivãprade÷aü svarudhireõa sarvam asi¤cat | evaü tàbhir api dàrikàbhiþ kçtaü | na ca sadàprarudito bodhisatvasya mahàsatvasya tàsàü và sarvàsàü dàrikàõàü cittasyƒnyathàtvam abhåt | yatra màraþ pàpãyàn avatàraü labhetˆti || atƒivaü caturdharmakasåtre 'py uktaü | kalyàõamitraü bhikùavo bodhisatvena mahàsatvena yàvajjãvaü na parityaktavyam api jãvitahetor iti || tad evaü kalyàõamitrƒnutsargàd àtmabhàvƒdãnàü rakùƒdikaü kàryaü || såtràõàü ca sadˆkùaõàd bodhisatva÷ikùàpadàni hi pràyaþ såtreùv eva dç÷yante | teùu teùu såtrƒnteùu bodhisatvasamudàcàrà bodhisatva÷ikùàpadàni praj¤aptànŒti vacanàt | tasmàt tadanãkùaõe mà bhåd àpattim àpannasyƒpy aj¤ànàd aviratir iti sadà såtradar÷anàyƒdaraþ kàryaþ | tad anena kalyàõamitrƒnutsargeõa såtrƒntadar÷anena ca sarvaþ saddharmaparigrah“kto bhavati || yath“ktam àryasàgaramatisåtre | yàbhir akùaraniruktibhiþ so 'nabhilàpyo dharmaþ såcyate tàsàm akùaraniruktãnàü yadà dhàraõaü de÷anà yàvad | ayam ucyate saddharmaparigrahaþ | punar aparaü kulaputra ye te dharmabhàõakƒiùàm evaüråpàõàü såtrƒntànàü de÷ayitàraþ pratipattisàrà÷ ca teùàm api dharmabhàõakànàü yat sevanaü bhajanaü paryupàsanam utthànam upasthànaü gauravaü citrãkàraþ ÷u÷råùƒrakùà parigraha÷ cãvarapiõóapàtra÷ayanƒsanaglànapratyayabhaiùajyapariùkàradànaü sàdhukàradànaü svàmy-àrakùà ku÷alapakùarakùà varõabhàùaõam avarõapraticchàd- [ Cambridge MS f27a ---> ] anatà | ayam api saddharma- [ Bendall ed p42 ---> ] parigrahaþ | peyàlaü || punar aparaü kulaputra yƒvivàdaparamatà | adharme dharmavàdinàü ca pudgalànàü saha dharmeõa nigrahaþ | ayam api saddharmaparigrahaþ | punar aparaü kulaputrƒpratihatasantànasya sarvasatvapramokùabuddher niràmiùacittasya parebhyo dharmadànam ayam api saddharmaparigrahaþ | punar aparaü kulaputra yo dharma÷ravaõahetuko và dharmade÷anàhetuko vƒnta÷ƒikakramavyatihàro 'nta÷ƒik“cchvàsapra÷vàso và | ayam api saddharmaparigrahaþ | peyàlaü || prahrutaü vatˆdaü kulaputra cittaü viùayeùu | tasya yà nivàraõà parirakùƒikƒgrãbhàvo damaþ ÷am“pa÷amo vinayo 'yam ucyate saddharmaparigrahaþ | peyàlaü || punar aparaü kulaputra yena dharmeõa yo 'dharmaþ pravartate tasya dharmasyƒparigraho 'nupàdànam ayam api saddharmaparigrahˆty àdi || tatr dharmabhàõakasevƒdinà kalyàõamitrƒnutsarg“ktaþ | kalyàõamitralakùaõaü ca | tad etena saddharmaparigraheõa vinà | na rakùà | na ÷uddhir na vçddhis [[DOUBT]] tata÷ ca so 'pi na bodhisatvˆty ava÷yakàryaþ saddharmaparigrahaþ || uktaü hi ÷rãmàlàsiühanàdasåtre | yàny apŒmàni bhagavan gaïgànadãvàlikàsamàni bodhisatvapraõidhànàni tàny ekasmin mahàpraõidhàne upanikùiptàny antargatàny anupratiùñhàni yad uta saddharmaparigrahe | evaü mahàviùayo bhagavan saddharmaparigrahˆti || punar atrƒivƒha | syàd yathƒpi nàma devi mahàbalavato 'pi puruùasyƒlpo 'pi marmaõi prahàro | vedhanãyo bhavati vàdhàkara÷ ca | evam eva devi màrasya pàpãyasaþ parãtto 'pi saddharmaparigraho- [ Cambridge MS f27b ---> ] vedhanãyo bhavati ÷okƒvahaþ paridevakara÷ ca bhavati | nƒhaü devi anyam ekam api dharmaü ku÷alaü samanupa÷yàmi màrasya pàpãyasƒivaü vedhanãyaü ÷okƒvahaü paridevakaraü ca | yathƒyam alpo 'pi [ Bendall ed p43 ---> ] saddharmaparigrahˆti || punar àha | syàd yathƒpi nàma devi sumeruþ parvataràjaþ sarvàn kulaparvatàn abhibhavann abhirocate ca samabhirocate c“ccatvena vipulatvena ca | evam eva devi mahàyànikasya kàyajãvitanirapekùasya na ca gçhãtacittasya saddharmaparigraho navayànasaüprasthitànàm api kàyajãvitasƒpekùàõàü mahàyànikànàü sarvàn ku÷alàn dharmàn abhibhavatŒty àdi || tathƒryasàgaramatisåtre 'py àha | parigçhãto bhavatã jinebhir devebhi nàgebhi ca kinnarebhiþ | puõyena j¤ànena parigçhãtaþ saddharmadhàritva tathàgatànàm || peyàlaü || sa ÷ånyakùetreùu na jàtu jàyate sarvatra jàtau ca jinaü sa pa÷yati | dçùñvà ca tasmiül labhate prasàdaü saddharmadhàritva tathàgatànàm || jàtismaro bhavati mahƒtmadharmà pravrajyalàbhã bhavate punaþ punaþ | pari÷uddhacàrã pratipattisàraþ saddharmadhàritva tathàgatànàm || peyàlaü || làbhã ca bhotã vidudhàraõãye na na÷yate kalpa÷atebhi yacchubham | [ Bendall ed p44 ---> ] pratibhànavanto bhavate 'saktaþ saddharmadhàritva tathàgatànàü || ÷akro 'tha brahmà tatha lokapàl-o manuùyaràjà bhuvi cakravarttã | sukhena saukhyena sa bodhi budhyate saddharmadhàritva tathàgatànàm || dvàtriü÷a kàye 'sya bhavanti lakùaõàþ [ Cambridge MS f28a ---> ] aninditƒïgo bhavate vicakùaõaþ | na tasya tçptiü labhi prekùamàõàþ saddharmadhàritva tathàgatànàm || na tasya saümuhyati bodhi cittaü na c“ddhuraþ pàramità carãùu | asaügçhãtaþ ku÷alaþ ÷atebhiþ saddharmadhàritva tathàgatànàm iti || ÷ãlapàramitàyàü saddharmaparigraho nàma dvitãyaþ paricchedaþ || Copyright (c) 2002 by Jens Braarvig - Oslo