Santideva: Siksasamuccaya
1. Danaparamita

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney




VOWEL SANDHIS MARKED WITH CIRCUMFLEX!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śikṣāsamuccayaḥ |

dānapāramitā nāma prathamaḥ paricchedaḥ ||

namaḥ sarvabuddhabodhisatvebhyaḥ ||

yasyâśraveṇa narakâdi mahāprapātadāhâdiduṣkham

anubhūtam abhūd bhavadbhiḥ |

tīvraṃ punaḥ punar anantam aśāntacittais tac chrotum ādaram udārataraṃ bhajadhvam ||

śrutvā ... pāpaṃ anuddhatâtmā pūrvârjitaṃ ca vipulaṃ kṣapayaty aśeṣam |

aprāptapūrvam api saukhyam avāpnuvanti hāniṃ sukhāc ca na kadācid api prayānti ||

sambodhisatvasukham uttamam akṣaya ... apy asamasaṃpadam āpnuvanti |

tad dharmaratnam atidurlabham apy alabdhaṃ labdhakṣaṇāḥ

śṛṇvata sâdaram ucyamānam ||

āyāntu ca tribhuvanâikahitasya vākyaṃ śrotuṃ prasannamanasaḥ

suranāgasatvāḥ |

gandharvayakṣagaruḍâsurakinnarêndrāḥ pretâdayaḥ

śravaṇajātatṛṣaḥ saharṣāḥ ||

sugatān sasutān sadharmakāyān praṇipatyâdarato 'khilāṃś ca vandyān |

sugatâtmajasamvarâvatāraṃ kathayiṣyāmi

samuccitârthavākyaiḥ ||

na ca kiñcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamâsti |

atâiva na me parârthayatnaḥ svamano bhāvayituṃ mamêdam

iṣṭam ||

mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ |

yadi matsamadhātur eva paśyed aparo 'py enam ato 'pi sârthako 'yam ||

[ Bendall ed p2 ---> ]

kṣaṇasampad iyaṃ sudurlabhā pratilabdhā puruṣârthasādhanī |

yadi nâtra vici-

[ Cambridge MS f2a ---> ]

ntyate hitaṃ punar apy eṣa samāgamaḥ kutaḥ ||

yathôktam āryagaṇḍavyūhasūtre |

āryajayôṣmâyatanavimokṣe ||

durlabhâṣṭākṣaṇanirvṛttir durlabho manuṣyapratilambho durlabhā kṣaṇasaṃpatviśuddhir durlabho buddhôtpādo |

durlabhâvikalêndriyatā |

durlabho buddhadharmaśravo |

durlabhaṃ satpuruṣasamavadhānaṃ |

durlabhāni bhūtakalyāṇamitrāṇi |

durlabho bhūtanayânuśāsany- upasaṃhāraḥ |

durlabhaṃ samyagjīvitaṃ |

durlabhaḥ saddharme tadanukūlaḥ prayatno manuṣyalokae iti ||

tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamârthataḥ

suviditasaṃsāraduṣkhasyôpaśamanasukhâbhilāṣiṇo buddhagotrânubhāvāt tu yasya mahāsatvasyâivaṃ pratyavekṣôtpadyate ||

yadā mama pareṣāṃ ca bhayaṃ duṣkhaṃ ca na priyaṃ |

tadâtmanaḥ ko viśeṣo yat taṃ rakṣāmi nêtaram |

iti tenâtmanaḥ satvadhātoś ca ||

duṣkhântaṃ karttukāmena sukhântaṃ gantum icchatā |

śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matir dṛḍhā ||

uktaṃ hi ratnôlkādhāraṇyām ||

śraddhayamānu jinān jinadharmmān śraddhayate cari buddhasutānām |

bodhi anuttara śraddhayamāno jāyati cittaṃ mahāpuruṣāṇām ||

śraddha purogatamātṛjanetrī pālikavarddhika sarvaguṇānām |

[ Bendall ed p3 ---> ]

kāṃkṣavinodani oghapratāraṇi |

śraddhanidarśani

[ Cambridge MS f2b ---> ]

kṣemapurasya ||

śraddhânāvilacittaprasādo mānavivarjitagauravamūlā |

śraddha nidhānadhanaṃ caraṇâgraṃ pāṇi yathā

śubhasaṃgrahamūlam ||

śraddha pramodakarī parityāge |

śraddha praharṣakarī jinadharmme |

śraddha viśeṣakarī guṇajñāne |

daiśika prāpaṇi buddhagatī ye ||

indriyatīkṣṇaprabhāsvaratāyai |

śraddhabalaṃ avimardanatāyai |

niśrayakleśâdharṣikatāyai |

aiṣikā śraddha svayaṃbhuguṇānām ||

śraddhâsaṅgatasaṅgasukheṣu akṣaṇavarjitâikakṣaṇâgram |

śraddhâtikramu mārapathasya |

darśikôttamamokṣapathasya ||

vījam apūtiku hetuguṇānāṃ |

śraddha virohaṇi bodhidrumasya |

varddhani jñānaviśeṣasukhānāṃ |

śraddha nidarśika

sarvajinānāṃ ||

ye sada śraddha sagauravabuddhe |

te tu na śīla na śikṣa tyajanti |

ye tu na śīla na śikṣa tyajantī |

te guṇavāṃ stutaye [[DOUBT]]

guṇavantaḥ ||

ye sada śraddha sagauravadharmme |

te jinadharmmâtṛptaśṛṇontī [[DOUBT]] ||

ye jinadharmm atṛptaśṛṇontī |

teṣv adhimukti acintiyadharmme ||

ye sada śraddha sagauravasaṃghe |

te 'vivarttika saṃghaprasannāḥ ||

ye 'vivarttika saṃghaprasannās te 'vivarttika śraddhabalātaḥ |

[ Bendall ed p4 ---> ]

ye 'vivarttika śraddhabalāto |

indriyatīkṣṇaprabhāsvara teṣām ||

indriyatīkṣṇaprabhāsvara yeṣām tehi vivarjita pāpakamitrāḥ |

[ Cambridge MS f3a ---> ]

yehi vivarjita pāpakamitrāḥ dhārmmikamitraparigraha teṣām ||

dhārmikamitraparigraha yeṣām |

te vipulaṃ kuśalôpacinvanti |

ye vipulaṃ kuśalôpacinontī hetubalôpagatāya mahâtmā ||

hetubalôpagatāya mahâtmā |

teṣôdāradhimuktiviśeṣāḥ |

yeṣôdāradhimuktiviśeṣās te sadâdhiṣṭhita sarvajinebhiḥ ||

ye sadâdhiṣṭhita sarvajinebhis teṣûpapadyati bodhayi cittam |

yeṣûpapadyati bodhayi cittaṃ te 'bhiyukta maharṣiguṇeṣu ||

ye 'bhiyukta maharṣiguṇeṣu jātayabuddhakule 'nujātāḥ |

jātaya buddhakule 'nujātās te samayogâyogavimuktāḥ ||

ye samayogâyogavimuktāḥ |

āśaya teṣa prasādaviśuddhaḥ ||
āśayu yeṣa prasādaviśuddhaḥ teṣâdhyāśayûttamaśreṣṭhaḥ |

yeṣâdhyāśayûttamaśreṣṭhas te sada pāramitāsu caranti ||

ye sada pāramitāsu carantī te pratipannêho mahayāne |

ye pratipannêho mahayāne te pratipattitu pūjayi buddhān ||

ye pratipattitu pūjayi buddhān teṣu anusmṛti buddhâbhedyā |

yeṣu anusmṛti buddhâbhedyā |

te sada paśyiya cintiya buddhān ||

ye sada paśyiya cintiya buddhān |

teṣa na jātu na tiṣṭhati buddhaḥ ||

yeṣa na jātu na tiṣṭhati buddhaḥ teṣa na jātu rahāyati dharmmaḥ |

[ Bendall ed p5 ---> ]

yeṣa na jātu rahāyati dharmaḥ te sada dhiṣṭhita sarvajinebhir |

ityā-
[ Cambridge MS f3b ---> ]

diśraddhāmūlo guṇavistaro 'nantas tatrôktaḥ |

tat parisamāpya saṃkṣepataḥ punar āha |

durllabhasatvapṛthagjanakāyā |

ye imi śraddadhîdṛśi dharmmān |

ye tu śubhôpacitāḥ kṛtapuṇyās te imi śraddadhi hetubalena ||

yo daśakṣetrarajôpamasatvān kalpam upasthihi sarvasukhena |

nôta tu tādṛśu puṇyaviśeṣo yādṛśa śraddadhato imi dharmmān ||

iti |

tathâryadaśadharmasūtre 'pi deśitaṃ ||

śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ |

tasmād buddhânuśāritvaṃ bhajeta matimān naraḥ ||

aśrāddhasya manuṣyasya śuklo dharmo na rohati |

vījānām agnidagdhānām aṅkuro harito yathā ||

iti |

atâivâryalalitavistarasūtre prativeditaṃ |

śraddhāyām ānanda yogaḥ karaṇīyêdaṃ tathāgato vijñapayatîti ||

tathā siṃhaparipṛcchāyāṃ |

śraddhayā |

kṣaṇam akṣaṇaṃ varjayatîty uktam ||

tad evaṃ |

śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathâryasiṃhaparipṛcchāyāṃ |

siṃhena rājakumāreṇa bhagavān pṛṣtaḥ ||

saṃgrahaḥ sarvadharmāṇāṃ |

karmaṇā kena jāyate |

priyaś ca bhoti satvānāṃ-

[ Cambridge MS f4a ---> ]

yatra yatrôpapadyate ||

bhagavān āha |

sarvasatvapramokṣāya cittaṃ bodhāya nāmayet |

eṣa saṃgraha dharmāṇāṃ bhavate tena ca priyaḥ ||

iti |

tathâryagaṇḍavyūhasūtre 'pi varṇitaṃ |

bodhicittaṃ hi kulaputra vījabhūtaṃ sarvabuddhadharmā-

[ Bendall ed p6 ---> ]

ṇāṃ |

kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā |

dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvârakṣaṇatayā ||

peyālaṃ ||

vaiśravaṇabhūtaṃ sarvadāridryasaṃchedanatayā |

cintāmaṇirājabhūtaṃ sarvârthasaṃsādhanatayā |

bhadraghaṭabhūtaṃ sarvâbhiprāyaparipūraṇatayā |

śaktibhūtaṃ kleśaśatruvijayāya |

dharmabhūtaṃ yoniśo manaskārasaṃchedanatayā |

khaḍgabhūtaṃ kleśaśiraḥprapātanatayā |

kuṭhārabhūtaṃ duṣkhavṛkṣasaṃchedanatayā |

praharaṇabhūtaṃ sarvôpadravaparitrāṇatayā |

vaḍisabhūtaṃ saṃsārajalacarâbhyuddharaṇatayā |

vātamaṇḍalībhūtaṃ sarvâvaraṇanivaraṇatṛnavikiraṇatayā |

uddānabhūtaṃ sarvabodhisatvacaryāpraṇidhānasaṃgrahaṇatayā |

caityabhūtaṃ sadevamānuṣâsurasya lokasya |

iti hi kulaputra bodhicittam ebhiś cânyaiś câpramāṇair guṇaviśeṣaiḥ samanvāgatam iti ||

kathaṃ punar jñāyate |

pṛthagjanasyâpi bodhicittam utpadyate |

na vāṅmā-

[ Cambridge MS f4b ---> ]

tram etad iti |

anekasūtrântadarśanāt ||

yathā tāvad āryavimalakīrttinirdeśe nirdiṣṭaṃ |

sumerusamāṃ satkāyadṛṣṭim utpādya bodhicittam utpadyate |

tataś ca buddhadharmā virohantîti ||

ratnakaraṇḍasūtrāc ca pṛthagjano 'pi bodhisatvêti jñāyate ||

yathôktaṃ |

tad yathâpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto 'pi

kalaviṅkapoto |

asaṃbhinnâṇḍâniśkrāntaḥ koṣāt kalaviṅkarutam eva muñcati ||

evam eva mañjuśrīḥ avidyâṇḍakoṣaprakṣipto 'pi bodhisatvo |

asaṃbhinnâtmadṛṣṭir aniṣkrāntas traidhātukād buddharutam

eva muñcati |

yad idaṃ śūnyatānimittâpraṇihitarutam eva ||

sarvadharmapravṛttinirdeśe 'pi kathitaṃ |

jayamateś ca bodhisatvasya pṛthivī vidāram adāt |

sa kālagato mahānirayaṃ prāpatad iti |

sa hi śūnyatāṃ nâdhimuktavān śūnyatāvādini ca pratighaṃ kṛtavān ||

[ Bendall ed p7 ---> ]

niyatâniyatâvatāramudrāsūtre 'py ākhyātaṃ ||

katamaḥ paśurathagatiko bodhisatvaḥ |

tad yathā |

kaścit puruṣaḥ pañcabuddhakṣetraparamâṇurajaḥsamān

lokadhātūn abhikramitukāmaḥ syāt |

sa paśuratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇâdhvanā yojanaśataṃ gacchet |

sa tatra mahatyā vātamaṇḍalyā paścāt khalu pu-

[ Cambridge MS f5a ---> ]

nar aśītiṃ yojanasahasrāṇi pratyākṛṣya pratyudāvartyêti |

tat kiṃ śaknuyāt sa puruṣas tān lokadhātūn paśurathenâtikramitum |

yāvad anabhilāpyânabhilāpyair api kalpair ekam api lokadhātum

atikramitum |

āha |

nô hîdaṃ bhagavan |

bhagavān āha |

evam eva mañjuśrīḥ yaḥ kaścid bodhicittam utpādya mahāyānaṃ |

na dhārayati |

na paṭhati |

śrāvakayānīyān sevate |

taiś ca sārddhaṃ saṃstavaṃ karoti |

śrāvakayānaṃ ca paṭhati svâdhyāyati mīmāṃsate paribudhyate 'rthāṃś ca pāṭhayati yāvad bodhayati |

sa tena dhanvaprajño bhavati so 'nuttarajñānamārgāt

pratyākṛṣyate pratyudāvarttyate |

yad api tasya bodhisatvasya bodhibhāvanâtaḥ prajñêndriyaṃ prajñācakṣuḥ tad api tasya dhanvīkriyate pratihanyate |

śrayaṃ paśurathagatiko bodhisatvêti ||

tad evam eṣā śūnyatânadhimuktir mahāyānânabhiratiś câsaṃpūrṇâdhimukticittacaryasyâpi prāyo na saṃdṛśyate |

prāg evâdhimātrâdhimukticaryasya bodhisatvasya |

sa hi ratnameghe |

sarvabālacaritavipattisamatikrāntaḥ paṭhyate 'saṃkhyeyasamādhidhāraṇīvimokṣâbhijñāvidyāvikrīdito | anantadharmârāmaratinirāmiṣâparântakalpakoṭyanābhoganirvikalpaprītivegâlokapratilabdhaś câprameyakalpakoṭīniyutaśatasahasraparamamahāyānaprasthānavicitrabhāvanāsaṃpūrṇa parârthapratipattiniryāṇa puṇyajñānasaṃbhārâbhinihārâbhinirvṛttiḥ pūrvayogaśatasahasrasamṛddhaś ca

paṭhyate |

athâitan neyârthaṃ |

kasmād anye bodhicittôtpādakâsyāṃ bhūmau nêṣyante |

na câtrêcchayā kiñcid viśeṣacihnaṃ nītârthaṃ karttuṃ labhyate |

adhimātrâdhimukticaryâdharmatā vacanāc ca gamyate |

yathā madhyamṛduprakārâpy adhimukticaryâsty evêti ||

asya punas tathāgataguhyasūtrasya ko 'bhiprāyo |

yad uktaṃ |

[ Bendall ed p8 ---> ]

kasya bhagavan bodhicittôtpādaḥ |

āha |

yasya mahārājâdhyāśayo 'vikopitaḥ |

āha |

kasya bhagavann adhyāśayo 'vikopitaḥ |

āha |

yasya mahārāja mahākaruṇôtpādaḥ |

āha |

kasya bhagavan mahākaruṇôtpādaḥ |

āha |

yasya mahārāja sarvasatvâparityāgaḥ |

āha |

kathaṃ bhagavan satvâparityaktā bhavanti |

āha |

yadā mahārājâtmasaukhyaṃ parityaktaṃ bhavatîti |

bodhicittamātrâsantuṣṭānāṃ karuṇâbhilāṣasaṃjanârtham

idam uktaṃ |

yathā na te tathāgataśāsane pravrajitā yeṣāṃ nâsti tyāgêti |

evam ihânyabodhicittanindā draṣṭavyā na tu bodhicittam anyathā

nôtpadyatae eva ||

yathā daśadharmakasūtre deśitaṃ |

iha kulaputra bodhisatvo gotrasthaḥ sann anutpāditabodhicittaḥ

tathāgatena vā tathāgataśrāvakeṇa vā saṃcodyamānaḥ

saṃvedyamānaḥ samādāpyamāno 'nuttarāyāṃ samyaksambodhau

[ Cambridge MS f6a ---> ]

bodhicittam utpādayatîdaṃ prathamaṃ kāraṇaṃ bodhicittôtpādāya |

saṃbodher vā bodhicittasya vā varṇaṃ bhāṣyamāṇaṃ śrutvânuttarāyāṃ samyaksaṃbodhau cittam utpādayatîdaṃ dvitīyaṃ kāraṇaṃ |

sa satvā ... naśaraṇān advīpān dṛṣṭvā kāruṇyacittam upasthāpya

yāvad anuttarāyāṃ samyaksambodhau cittam utpādayatîdaṃ tṛtīyaṃ kāraṇaṃ bodhicittôtpādāya |

sa tathāgatasya sarvâkāraparipūrṇatāṃ dṛṣṭvā prītim

utpādyânuttarāyāṃ samyaksaṃbodhau cittam utpādayatîdaṃ caturthaṃ kāraṇam iti |

tac ca bodhicittaṃ dvividhaṃ bodhipraṇidhicittaṃ ca

bodhiprasthāna cittaṃ ca |

yathâryagaṇḍavyūhasūtre bhāṣitaṃ |

durlabhāḥ kulaputra te satvāḥ sarvaloke ye 'nuttarasyāṃ samyaksaṃbodhau cittaṃ praṇidadhati |

tato 'pi durlabhatamās te satvā ye 'nuttarāṃ samyaksaṃbodhim

abhisaṃprasthitêti |

tatra bodhipraṇidhicittaṃ |

mayā buddhena bhavitavyam iti cittaṃ praṇidhānād utpannaṃ bhavati |

śūraṅgamasūtre 'pi |

śāṭhyôtpāditasyâpi bodhicittasya buddhatvahetutvâbhidhānāt |

kaḥ punar vādaḥ kiñcid eva kuśalaṃ kṛtvā |

yathôktaṃ bhadrakalpikasūtre |

ghoṣadatto nāma

[ Bendall ed p9 ---> ]

tathāgato yatra nakṣatrarājena tathāgatena

prathamaṃ bodhicittam utpāditaṃ tāmbūlapatraṃ dattvā

gopālakabhūtena |

evaṃ vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena

prathamaṃ bodhicittam utpāditaṃ daśikāṃ dattvā

tantravāyabhūtena |

evam anantaprabho nāma tathāgato yatrârciṣmatā tathāgatena

prathamaṃ bodhicittam utpāditaṃ tṛṇapradīpaṃ dattvā

nagarâvalambakabhūtena |

evaṃ dṛḍhavikramo nāma tathāgato yatra duṣpradharṣeṇa

tathāgatena prathamaṃ bodhicittam utpāditaṃ dattakāṣṭhaṃ dattvā kāṣṭhahārakabhūtenêty ādi ||

caryâvikale 'pi ca bodhicitte nâvamanyatā karttavyā |

tasyâpy anantasaṃsārasukhaprasavanatvāt |

yathâryamaitreyavimokṣe varṇitaṃ |

tad yathâpi nāma kulaputra cittam api vajraratnaṃ sarvaprativiśiṣṭaṃ suvarṇâlaṃkāram abhibhavati |

vajraratnanāma ca na vijahāti |

sarvadāridryaṃ vinivarttayati |

evam eva kulaputrâśayapratipattibhinnam api sarvajñatācittôtpādavajraratnaṃ sarvaśrāvakapratyekabuddhaguṇasuvarṇâlaṃkāram abhibhavati bodhisattvanāma ca na vijahāti |

sarvasaṃsāradāridryaṃ vinivarttayatîti |

itaś ca vinâpi caryayā bodhicittam upakārakam iti jñātavyaṃ |

yenâpararājâvavādakasūtre kathitaṃ |

yasmāc ca tvaṃ mahārāja bahukṛtyo bahukaraṇīyaḥ |

[ Cambridge MS f7a ---> ]

asahaḥ sarveṇa sarvaḥ sarvathā sarvaṃ sarvadā dānapāramitāyāṃ śikṣituṃ |

evaṃ yāvat prajñāpāramitāyāṃ śikṣituṃ |

tasmāt tarhi tvaṃ mahārājâivam eva samyaksambodhichandaṃ śraddhāṃ tra ... praṇidhiṃ ca gacchann api tiṣṭhann api

niṣaṇṇo 'pi śayāno 'pi jāgrad api bhuñjāno 'pi |

pivann api |

satatasamitam anusmara |

manasikuru bhāvaya |

sarvabuddhabodhisatvapratyekabuddhâryaśrāvakapṛthagjanānām

ātmanaś câtītânāgatapratyutpannāni sarvakuśalamūlāny abhisaṃkṣipya tulayitvā piṇḍayitvânumodasvâgrayânumodanayā

yāvad ākāśasamatayā nirvāṇasamatayânumodasvânumodya ca

sarvabuddhabodhisatvapratyeka-

[ Bendall ed p10 ---> ]

buddhâryaśrāvakāṇāṃ pūjākarmaṇe niryātaya |

niryātya ca sarvasatvasādhāraṇāni kuru |

tataḥ sarvasatvānāṃ yāvat sarvajñātapratilambhāya

sarvabuddhadharmaparipūraṇāya dine dine traikālyam anuttarāyāṃ samyaksaṃbodhau pariṇāmayâivaṃ khalu tvaṃ mahārāja pratipannaḥ

san rājyaṃ kārayiṣyasi rājyakṛtyāni ca na hāyayiṣyasi

bodhisaṃbhārāṃś ca paripūrayiṣyasîti ||

atrâiva câsya vipākôktaḥ |

sa khalu punas tvaṃ mahārāja tasya samyaksaṃbodhicittakuśalamūlakarmaṇo-

[ Cambridge MS f7b ---> ]

vipākenânekaśatakṛtvo deveṣûpapanno 'bhūḥ |

anekaśatakṛtvo manuṣyeṣûpapanno 'bhūḥ |

sarvāsu ca devamanuṣyôpapattiṣv ādhipatyam eva kārayasi |

na ca tāvat tava mahārāja tasya samyaksaṃbodhicittasya

kuśalakarmaṇônatvaṃ vâpūrṇatvaṃ vā prajñāyate |

api ca mahārājâikam api samyaksaṃbodhicittaṃ sarvasattvôttāraṇârambaṇatvāt sarvasatvâmocanârambaṇatvāt

sarvasatvasamāśvāsanârambaṇatvāt sarvasatvaparinirvāṇârambaṇatvād aprameyâsaṃkhyeyakuśalôpacayam |

kaḥ punar vādo yâivaṃ bahulīkarotîti ||

etac ca bodhicittaṃ rūpakāyadarśanôtpannaṃ |

tatra pūrvâvadāne paṭhyate |

evaṃ tāvat praṇidhibodhicittaṃ veditavyaṃ |

idaṃ tu vaktavyaṃ kim abhūmipraviṣṭhasyâpi

bodhisatvasamvarâdhikāro 'sti na vêti |

astîti veditavyaṃ ākāśagarbhasūtre lābhasatkārârthaṃ mūlâpattiśravaṇāt |

daśabhūmikasūtre tu prathamāyāṃ bhūmau darśitaṃ |

na ca kañcit satkārāṃ kasyacit sakāśāt pratikāṃkṣaty anyatra

mayâivâiṣāṃ sarvasatvānāṃ sarvôpakaraṇabāhulyam

upanāmayitavyam iti |

tathā câha |

pramuditāyāṃ bodhisatvabhūmau suvyavasthito bhavaty acalanayo-

[ Cambridge MS f8a ---> ]

ge

... ti |

punaś côktaṃ |

tathāga-

[ Bendall ed p11 ---> ]

tavaṃśaniyato bhavati saṃbodhiparāyaṇêti |

ākāśagarbhasūtre tv āha |

śrāvakayānam evâsya na bhavati prāg eva mahāyānam iti |

tathâryôgraparipṛcchāyāṃ mātsaryaparyavanaddhasyâpi

śikṣāpadāni prajñaptāni |

pramuditāyāṃ tu paṭhyate |

ātmasaṃjñâpagamāc câsyâtmasneho na bhavati |

kutaḥ |

punaḥ sarvôpakaraṇasnehêti |

tathā mastakâdidānam apy atrâsyôktaṃ ||

evam ādi sūtreṣu bhūmipraviṣṭasyâpi śikṣāprajñaptir dṛśyate |

yatra vâsāmānyena bodhisatvam adhikṛtyôpadeśas tatrâbhyāsayogyatayā pratiṣedhavākyena vâdikarmikabodhisatvena na

śikṣitavyaṃ bhaved etat |

ubhayâsaṃbhave tu sarvatra śikṣitavyaṃ |

tatrâpy ekasyāṃ śikṣāyāṃ śikṣaṇāyām aśaktasyêtaraśikṣânabhyāsādanâpattiḥ ||

āryâkṣayamatisūtre 'py evam avocat |

dānakāle śīlôpasaṃhārasyâpekṣêti vistaraḥ |

na câtra śithilena bhavitavyaṃ na ca śeṣāsu na samudāgacchati |

yathābalaṃ yathābhajamānam iti daśabhūmikasūtre vacanāt |

ayaṃ ca saṃvaraḥ strīṇām api mṛdukleśānāṃ bodhyabhilāṣacittānāṃ labhyate |

uktaṃ hi bodhisatvaprātimokṣe |

caturbhiḥ śāriputra dharmaiḥ

[ Cambridge MS f8b ---> ]

samanvāgatāḥ bodhisatvāḥ

satyavādino bhavantîty ārabhyâha |

iha śāriputra kulaputro vā kuladuhitā vânuttarāyāṃ samyaksaṃbodhau cittam utpādyârabdhavīryo viharati

kuśaladharmaparyeṣaṇāyêty ārabhya sarvôpadeśaḥ ||

saṃvaragrahaṇaṃ ca bodhisatvaśikṣāpadâbhyāsaparamasya

sāṃvarikasyântikāt kartavyaṃ |

evaṃ-

[ Bendall ed p12 ---> ]

hy asya śikṣâtikrame tīvram apatrāpyaṃ guruvisaṃvādanabhayaṃ côtpadyate |

tatra cânābhogataḥ premagauravasiddhir ity eṣa

sāmānyasaṃvaradharmaḥ |

atâiva bodhisatvāḥ tathāgatānāṃ purataḥ śikṣāṇām anyatamaśikṣāniṣpattikāmāḥ samādānaṃ kurvanti |

tasya ca kalyāṇamitrasyâbhāve daśadigavasthitabuddhabodhisatvâbhimukhībhāvabhāvanayā saṃvaro grāhyaḥ saṃvaram

ātmabalaṃ ca tulayitvā |

anyathā tu sarvabuddhabodhisatvāḥ sadevakaś ca loko visaṃvāditaḥ syāt |

saddharmasmṛtyupasthānasūtre hi kiñcin mātraṃ cintayitvâpy adadataḥ pretagatir uktā pratijñātaṃ câdadato narakagatiḥ |

kiṃ punar anuttaram artham akhilasya jagataḥ pratijñāyâsaṃpādayataḥ |

atâivôktaṃ dharmasaṃgītisūtre |

satyagurukeṇa kulaputra bodhisatvena bhavitavyaṃ |

satyasaṃgītiḥ kulaputra dharmasaṃgī-

[ Cambridge MS f9a ---> ]

tiḥ |

tatra kulaputra katamat satyaṃ yad bodhisatvo 'nuttarāyāṃ samyaksaṃbodhau cittam utpādya tac cittaṃ jīvitahetor api na

parityajati na satveṣu vipratipadyate |

idaṃ bodhisatvasya satyaṃ ||

yat punar bodhisatvo 'nuttarāyāṃ samyaksaṃbodhau cittam utpādya

paścāt tac cittaṃ parityajati satveṣu vipratipadyate 'yaṃ bodhisatvasya pratikṛṣṭo mṛṣāvādêti |

āryasāgaramatisūtre 'pi deśitaṃ |

syād yathâpi nāma sāgaramate rājā vā rājamātro vā sarvaṃ nāgarakaṃ janaṃ śvo bhaktenôpanimantryôpekṣako bhaven nânnapānaṃ samudānayet satyaṃ sarvajanakāyaṃ visaṃvādayet |

tatra te 'nnapānabhojanam alabhamānôccagghantaḥ prakrāmeyuḥ |

evam eva sāgaramate yo bodhisatvaḥ sarvasatvān āśvāsyâtīrṇatāraṇāyâmuktamocanāyânāśvastâśvāsanāya yāvan na

bāhuśrutye 'bhiyogaṃ karoti nâpi tato 'nyeṣu bodhipakṣyakuśalamūleṣu dharmeṣu |

ayaṃ bodhisatvo visaṃvādayati

[ Bendall ed p13 ---> ]

sadevakaṃ lokaṃ |

evaṃ ca taṃ pūrvabuddhadarśinyo devatôccagghanti
vivādayanti |

durlabhās te yajñasvāmino ye mahāyajñaṃ pratijñāyôttārayanti |

tasmāt tarhi sāgaramate na sā bodhisatvena vāg bhāṣitavyā yayā

sadevamānu-

[ Cambridge MS f9a ---> ]

ṣâsuraṃ lokaṃ visaṃvādayet ||

punar aparaṃ sāgaramate bodhisatvaḥ kenacid evâdhīṣṭo bhavati dharmeṣv arthakaraṇīyeṣu |

tatra bodhisatvena vāg bhāṣitā bhavati yāvad ātmaparityāgo 'pi

bodhisatvena kartavyo bhavet tatra na punaḥ sa satvo visaṃvādayitavyêti |

tasmāt svabalânurūpeṇâikam api kuśalamūlaṃ samādāya

rakṣitavyaṃ |

yathôktam āryakṣitigarbhasūtre |

ebhir daśabhiḥ kuśalaiḥ karmapathair buddhatvaṃ |

na punar yo 'ntaśâikam api yāvajjīvaṃ kuśalaṃ karmapathaṃ na

rakṣati atha ca punar evaṃ vadati |

ahaṃ mahāyāniko 'haṃ cânuttarāṃ samyaksaṃbodhiṃ paryeṣāmîti |

sa pudgalaḥ paramakuhako mahāmṛṣāvādikaḥ sarveṣāṃ buddhānāṃ bhagavatāṃ purato visaṃvādako lokasyôcchedavādī

sa mūḍhaḥ kālaṃ kurute vinipātagāmī bhavatîti |

yāvat kālaṃ ca śaknoti tāvat kālaṃ kuśalaṃ samādāya

vartitavyaṃ ||

etac ca bhaiṣajyaguruvaiḍūryaprabhasūtre draṣṭavyaṃ |

yas tu mahāsatvâivaṃ śrutvâpi bodhisatvacaryāduṣkaratām

api prajñayâvagāhyôtsahatae eva sakaladuṣkhitajanaparitrāṇadhuram avavoḍhuṃ tena vandanapūjanapāpadeśanapuṇyânumodanabuddhâdhyeṣaṇayācanabodhipariṇāmanaṃ kṛtvā

kalyāṇamitram abhyetya ta-

[ Cambridge MS f10a ---> ]
duktânuvādena svayaṃ vā vaktavyaṃ |

samanvāharâcāryâham evaṃ nāmêty uktvā |

yathâryamañjuśrībuddhakṣetraguṇavyūhâlaṅkārasūtre

bhagavatā mañjuśriyā pūrvajanmâvadāne caryôpetaṃ bodhicittam

utpāditaṃ tathôtpādayitavyaṃ |

evaṃ hi tenôktaṃ ||

yāvatī prathamā koṭiḥ saṃsārasyântavarjitā |

tāvat satvahitârthāya cariṣyāmy amitāṃ carim ||

[ Bendall ed p14 ---> ]

utpādayāma saṃbodhau cittaṃ nāthasya saṃmukham |

nimantraye jagat sarvaṃ dāridryān mocitâsmi tat ||

vyāpādakhilacittaṃ vêrṣyāmātsaryam eva vā |

adyâgre na kariṣyāmi bodhiṃ prāpsyāmi yāvatā |

brahmacaryaṃ cariṣyāmi kāmāṃs tyakṣyāmi pāpakān ||

buddhānām anuśikṣiṣye śīlasaṃvarasaṃyame |

nâhaṃ tvaritarūpeṇa bodhiṃ prāptum ihôtsahe ||

parântakoṭiṃ sthāsyāmi satvasyâikasya kāraṇāt |

kṣetraṃ viśodhayiṣyāmi aprameyam acintiyam ||

nāmadheyaṃ kariṣyāmi daśa dikṣu ca viśrutaṃ |

kāyavākkarmaṇī câhaṃ śodhayiṣyāmi sarvaśaḥ ||

śodhayiṣye manaskarma karma karttâsmi nâśubham |

iti ||

na câtra sārvakālikāt saṃvaragrahaṇāj janmântarâpattiśaṅkā kartavyâtrâiva sūtre 'kṣobhyapraṇidhānânujñānād evaṃ hy uktaṃ |

yathā tenâkṣobhyeṇa tathāgatena pūrvaṃ bodhisatvabhū-

[ Cambridge MS f10b ---> ]

tenâivaṃ vāg bhāṣitā |

visaṃvāditā me buddhā bhagavanto bhaveyur yadi sarvasyāṃ jātau na

pravrajeyam iti |

ekā jātiḥ prayatnena saṃśodhyā vibudhâtmanā |

anyās tu jātīr ābodheḥ sâiva saṃśodhayiṣyatîty ukteḥ ||

evaṃ śāriputra bodhisatvenâkṣobhyasya tathāgatasya

anuśikṣitavyaṃ |

evaṃ śikṣamāṇaḥ śāriputra bodhisatvo mahāsatvaḥ sarvasyāṃ jātau pravrajaty utpādād vā tathāgatānām anutpādād vâvaśyaṃ gṛhâvāsān niṣkrāmati |

tat kasya hetoḥ |

paramo hy ayaṃ śāriputra lābho yad uta gṛhâvāsān niṣkramaṇam iti |

yāvat |

bhāryāputraduhitṛtṛṣṇā câsya na bhavatîti |

yathā janmântareṣv ayaṃ doṣo na bhavati tathâtrâiva

vakṣyamāṇam ity āstāṃ tāvad etat ||

[ Bendall ed p15 ---> ]

tad evaṃ samāttasaṃvarasya sāmānyam āpattilakṣaṇam ucyate |

yenâpattilakṣaṇena yuktaṃ vastu svayam apy utprekṣya
pariharen na câpattipratirūpakeṣv anāpattipratirūpakeṣu ca
saṃmuhyeta |

bodhisatvaḥ sarvasatvānāṃ varttamānânāgatasarvaduṣkhadaurmanasyôpaśamāya varttamānânāgatasukhasaumanasyôtpādāya

ca niḥśāṭhyataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṃ karoti |

yadi tu tatpratyayasāmagrīṃ nânveṣate tadanantarāya

pratikārāya na ghaṭate 'lpaduṣkhadaurmanasyaṃ bahuduṣkhadaurmanasyapratikārabhūtaṃ nôtpādayati |

mahârthasiddhyarthaṃ câlpârthahāniṃ na karoti
kṣaṇam apy upekṣate |

sâpattiko bhavati |

saṃkṣepato 'nāpattiḥ svaśaktyaviśayeṣu kāryeṣu tatra

niṣphalatayā śikṣyāprajñaptyabhāvāt |

prakṛtisâvadyatayā tv anyad gṛhyatae eva |

yatra svaśaktyagocare 'pi tyāgasāmarthyād āpattiḥ syāt
tan na

cintyaṃ |

sāmānyapāpadeśanā na ... vāt tu tato muktiḥ ||

etat samāsato bodhisatvaśikṣāśarīraṃ |

vistaratas tv apramāṇakalpâparyavasānanirdeśaṃ |

athavā saṃkṣepato dve bodhisatvasyâpattī |

yathā śaktiyuktâyuktam asamīkṣyârabhate |

nivṛttaḥ samīkṣa-

[ Cambridge MS f11a ---> ]

te sâpattiko bhavati |

nirūpya yathârham atikrāmaty antaśaś caṇḍāladāsenâpi

coditaḥ sâpattiko bhavati |

kutaḥ ||

etad adhyāśayasaṃcodanasūtre vacanāt |

api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṃ sarvabuddhabhāṣi ... bhiḥ |

iha maitreya pratibhānaṃ satyôpasaṃhitaṃ bhavati |

nâsatyôpasaṃhitaṃ dharmôpasaṃhitaṃ bhavati na

adharmôpasaṃhitaṃ |

kleśahāyakaṃ bhavati na kleśavivarddhakaṃ |

nirvāṇaguṇânuśaṃsasandarśakaṃ bhavati na saṃsāraguṇânuśaṃsasandarśakaṃ |

ebhiś caturbhiḥ peyālaṃ |

yasya kasyacin maitreyâibhiś caturbhiḥ kāraṇaiḥ
pratibhānaṃ pratibhāti pratibhāsyati vā |

tatra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhir vā
buddhasaṃjñôtpādayitavyā śāstṛsaṃjñāṃ kṛtvā |

sa dharmaḥ śrotavyaḥ |

tat kasya hetoḥ |

yat kiñcin maitreya subhāṣitaṃ sarvaṃ tad buddhabhāṣitaṃ |

tatra maitreya yêmāni pratibhānāni pratikṣipen nâitāni

buddhabhāṣitānîti |

teṣu câgauravam utpādayet pudgalavidveṣeṇa tena

sarvabuddhabhāṣitaṃ pratibhānaṃ pratikṣiptaṃ bhavati |

dharmaṃ pratikṣipya dharmavyasanasaṃvartanīyena karmaṇâpāyagāmī bhavati ||

[ Bendall ed p16 ---> ]

yaḥ punar etad abhyāsârthaṃ vyutpāditam icchati |

tenâtra śikṣāsamuccaye tāvac caryāmukhamātraśikṣaṇârtham

abhiyogaḥ karaṇīyaḥ śikṣârambhasyâiva mahāphalatvāt |

yathôktaṃ praśāntaviniścayapratihāryasūtre |

yaś ca mañjuśrīr bodhisatvo gaṅgānadīvālikāsamebhyo buddhebhyaḥ pratyekaṃ sarvebhyo gaṃgānadīvālikāsamāni

buddhakṣetrāṇi vaśirājamahāmaṇiratnapratipūrṇāni
kṛtvā

dahyād evaṃ dadaṅ gaṅgānadīvālikāsamān kalpān dānaṃ dadyād |

yo vânyo mañjuśrīr bodhisatvêmān evaṃrūpān dharmān

śrutvâikântena ga-

[ Cambridge MS f11b ---> ]

tvā cittenâbhinirūpayed imeṣv evaṃrūpeṣu

dharmeṣu śikṣiṣyāmîti |

so 'śikṣito 'pi mañjuśrīr bodhisatvo 'syāṃ śikṣyāyāṃ chandiko vatataraṃ puṇyaṃ prasavati |

na tv eva tad dānam ayaṃ puṇyakriyāvastv iti |

tasmād evam anuśaṃsadarśinā bodhisatvena na kathaṃcin nivarttitavyaṃ |

yathâtrâivâha |

tatra mañjuśrīr ye trisāhasramahāsāhasralokadhātuparamâṇurajaḥsamāḥ satva-s teṣām ekâikaḥ satvo rājā bhavej jambūdvīpâdhipatis te sarvae evaṃ ghoṣayeyuḥ |

yo mahāyānam udgrahiṣyati dhārayiṣyati vācayiṣyati
paryavāpsyati

pravarttayiṣyati tasya nakhachedena māsaṃ pañcapalikena
divasenâvatārayiṣyāmaḥ taṃ câitenâpakrameṇa jīvitād vyaparopayiṣyāmêti |

sacen mañjuśrīr bodhisatvâivam ucyamāno nô trasyati na
saṃtrāsam

āpsyate 'ntaśâikacittôtpādenâpi na bibheti na viṣīdati
na

vicikitsate |

uttari ca saddharmmaparigrahârtham abhiyujyate
pāṭhasvâdhyāyâbhimukto viharati |

ayaṃ mañjuśrīr bodhisatvaś cittaśūro dānaśūraḥ

śīlaśūraḥ kṣāntiśūraḥ vīryaśūraḥ dhyānaśūraḥ

prajñāśūraḥ samādhiśūraḥ iti vaktavyaḥ ||

sacen mañjuśrīr bodhisatvaḥ teṣāṃ vadhakapuruṣāṇāṃ na

kupyati na ruṣyati na khila doṣacittam utpādayati |

sa mañjuśrīr bodhisatvo brahmasamêndrasamo 'kampyêti ||

itaś câgryakāle śikṣâdaro mahāphalavipākaḥ |

tathā hi candrapradīpasūtre |

[ Bendall ed p17 ---> ]

buddhāna koṭīn ayutān upasthihe |

dattena pānena prasannacittaḥ |

chatraiḥ patākābhi ca dīpamālaiḥ |

kalpāna koṭyo yatha gaṅga-

[ Cambridge MS f12a ---> ]

vālikāḥ ||

yaś câiva saddharme pralujyamāne |

nirudhyamāne sugatasya śāsane |

rātriṃ divaṃ eka careya śikṣām |

idan tataḥ puṇyaviśiṣṭa bhoti ||

tasmāt kartavyo 'trâdaraḥ ||

uktāni ca sūtrânteṣu bodhisatvaśikṣāpadāni |

yathôktam āryaratnameghe |

kathaṃ ca kulaputra bodhisatvā bodhisatvaśikṣāsaṃvarasaṃvṛtā bhavanti |

iha bodhisatvaḥ evaṃ vicārayati |

na prātimokṣasaṃvaramātrakeṇa mayā śakyam anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ |

kiṃ tarhi yānîmāni tathāgatena teṣu teṣu sūtrânteṣu

bodhisatvasamudācārā |

bodhisatvaśikṣāpadāni prajñaptāni teṣu teṣu mayā
śikṣitavyam

iti vistaraḥ |

tasmād asmadvidhena mandabuddhinā durvijñeyo vistarôktatvād bodhisatvasya saṃvaraḥ |

tataḥ kiṃ yuktaṃ ||

marmasthānāny ato vidyād yenânāpattiko bhavet ||

katamāni ca tāni marmasthānāni yāni hi sūtrânteṣu
mahāyānâbhiratānām arthāyôktāni |

yad uta |

ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca |

utsargaḥ sarvasatvebhyas tadrakṣā śuddhivardhanam ||

eṣa bodhisatvasaṃvarasaṃgrahaḥ |

yatra bodhisatvānām abhyāsaviśrāme 'py āpattayo vyavasthāpyante ||

yathôktaṃ bodhisatvaprātimokṣe |

yo bodhisatvena mārgaḥ parigṛhītaḥ sarvasatvānāṃ kṛtena

duṣkham upagāmī |

saced bodhisatvasya taṃ mārgaṃ parigṛhyâvasthitasyâpi

kalpakoṭer atyayenâikaṃ sukhacittam utpadyetântaśo niṣadya

cittam api |

tatra bodhisatvenâivaṃ cittam utpādayitavyaṃ sarvasatvānām

ātyayikaṃ parigṛhyâitad api me varjayan niṣīdāmîti |

parigṛhyet tam [[DOUBT]] |

[ Cambridge MS f12b ---> ]

api mañjuśrīr āha ||

pañcêmāni devaputrânantaryāṇi yair ānantaryaiḥ

samanvāgatā bodhisatvāḥ kṣipram anuttarāsamyaksaṃbodhim

abhisaṃbudhyate |

katamāni pañca |

yadā devaputra bodhisatvo 'dhyāśayaty anuttarāyāṃ samya-

[ Bendall ed p18 ---> ]

ksaṃbodhau cittam utpādya nântarā śravakapratyekabuddhabhūmau cittam utpādayatîdaṃ devaputra prathamam

ānantaryaṃ |

sarvasvaparityāgitāyāṃ cittam utpādya nântarā

mātsaryacittena sārddhaṃ sa nyasatîdaṃ devaputra dvitīyam

ānantaryam |

sarvasatvā mayā trātavyêty evaṃ cittam utpādya nântarā

sīdatîdaṃ devaputra tṛtīyam ānantaryam |

anutpannâniruddhān sarvadharmān avabhotsyae ity evaṃ cittam

utpādya nântarā dṛṣṭigateṣu prapatatîdaṃ devaputra

caturtham ānantaryam |

ekakṣaṇasamāyuktayā prajñayā sarvadharmān avabhotsyae ity evaṃ cittam utpādya nântarā tiṣṭhati na viṣṭhīvati
aprāptāyāṃ sarvajñatāyām idaṃ devaputra pañcamam ānantaryam iti ||

tasmād evam ātmabhāvabhogapuṇyānām aviratam
utsargarakṣāśuddhivṛddhayo yathāyogaṃ bhāvanīyāḥ ||

tatra tāvad utsargârthaṃ parigrahadoṣabhāvanādvāreṇa

vairāgyam utpādayet tyāgânuśaṃsāṃś ca bhāvayet |

yathā tāvac candrapradīpasūtre |

adhyavasitā ye bālāḥ kāye 'smin pūtike samyag |

jīvite cañcale 'vaśye māyāsvapnanibhôpame ||

atiraudrāṇi karmāṇi kṛtvā mohavaśânugāḥ |

te yānti narakān ghorān mṛtyuyānagatâbudhā |

iti ||

tathânantamukhanirhāradhāraṇyām uktaṃ ||

ye kecit satvā na bhavanti vigrahāḥ parigrahas tatra
nidānamūlam |

tasmāt tyajed yatra bhavet tṛṣṇā |

utsṛṣṭatṛṣṇasya hi dhāraṇī bhavet ||

bodhisatvaprātimokṣe kathitaṃ |

punar aparaṃ śāriputra bodhisatvaḥ sarvadharmeṣu

parakīyasaṃjñām utpādayati |

na kañcid bhāvam upādatte |

tat kasya hetoḥ |

upādānaṃ hi bhayam iti ||

āryôgradattaparipṛ-

[ Bendall ed p19 ---> ]

cchāyām apy āha |

yad dattaṃ tan na bhūyo rakṣitavyaṃ |

yad gṛhe tad rakṣitavyaṃ |

yad dattaṃ tat tṛṣnākṣayāya |

yad gṛhe tat tṛṣṇāvarddhanaṃ |

yad dattaṃ tad aparigrahaṃ yad gṛhe tat saparigrahaṃ |

yad dattaṃ tad abhayaṃ yad gṛhe tat sabhayam |

yad dattaṃ tad bodhimārgôpastambhāya |

yad gṛhe tan mārôpastambhāya |

yad dattaṃ tad akṣayam |

yad gṛhe tat kṣayi |

yad dattaṃ tataḥ sukham yad gṛhe tadārabhya duṣkhaṃ |

yad dattaṃ tat kleśôtsargāya |

yad gṛhe tat kleśavarddhanam |

yad dattaṃ tan mahābhogatāyai |
yad gṛhe na tan mahābhogatāyai |

yad dattaṃ tat satpuruṣakarma |

yad gṛhe tat kāpuruṣakarma |

yad dattaṃ tat satpuruṣacittagrahaṇāya |

yad gṛhe tat kāpuruṣacittagrahaṇāya |

yad dattaṃ tat sarvabuddhapraśastaṃ |

yad gṛhe tad bālajanapraśastam ||

yāvat sacet punar asya putre 'tiriktataraṃ premôtpadyate
tathânyeṣu satveṣu tena tisṛbhiḥ paribhāṣaṇābhiḥ svacittaṃ paribhāṣitavyaṃ |

katamābhis tisṛbhiḥ |

samyakprayuktasya samacittasya bodhisatvasya bodhir na
viṣamacittasya

bodhir na mithyāprayuktasya |

anānātvacāriṇo bodhisatvasya bodhir na nānātvacāriṇaḥ |

ābhis tisṛbhiḥ paribhāṣaṇābhiḥ svacittaṃ paribhāṣya
anyatre 'mitrasaṃjñôtpādayitavyâmitraṃ hy etan mama |

na maitraṃ |

yo 'ham asyârthāya buddhaprajñaptāśikṣāyôddhuratād gatvâsmin putre 'tiriktataraṃ premôtpādayāmi |

na tathânyeṣu satveṣu |

tena tathā tathā cittam utpādayitavyaṃ yathā yathâsya

sarvasatveṣu putrapremânugatā maitry- utpadyate |

ātmakṣemânu ... maitry- utpadyate |

evaṃ cânena yoniśaḥ pratyavekṣitavyaṃ |

anyatâiṣâgata |

anyato 'haṃ |

sarvasatvâpi mama putrâbhūvan |

ahaṃ ca sarvasatvānāṃ putro 'bhūvam |

nêha saṃvidyate kaścit kasyacit ... paro vā |

yāvad evaṃ hi gṛhapate |

gṛhiṇā bodhisatvena na kasmiṃścid vastuni mamatvaṃ parigraho vā kartavyaḥ |

nâdhyavasānaṃ |

na niyatiḥ na tṛṣṇânuśayaḥ kartavyaḥ |

sacet punar gṛhapate gṛhiṇaṃ bodhisatvaṃ yācanakôpasaṃkramya

kiñcid eva vastu yāceta |

saced asya vastv aparityaktaṃ bhavet |

nâivaṃ cittaṃ nidhyāpayitavyaṃ |

yady aham etad vastu parityajeyaṃ yadi vā na parityajeyam
avaśyaṃ mamâitena vastunā vinābhāvo bhaviṣyati |

akāmakena maraṇam upa-

[ Bendall ed p20 ---> ]

gantavyaṃ bhaviṣyati |

etac ca vastu māṃ tyakṣyati ahaṃ câinaṃ tyakṣyāmi |

etac ca vastu parityajyâhaṃ āttasāraḥ kālaṃ kariṣyāmi
etac ca parityaktaṃ na me maraṇakāle cittaṃ paryādāya sthāsyati |

etac ca me maraṇakāle prītiṃ prāmodyam avipratisāritāṃ ca

janayiṣyati |

sacet punar evam api samanvāharan śaknuyāt tad vastu parityaktum |

tena sa yācanakaś catasṛbhiḥ saṃjñaptibhiḥ saṃjñapayitavyaḥ |

katamābhiś catasṛbhiḥ |

durbalas tāvad asmy aparipakvakuśalamūlaḥ |

ādikarmiko mahāyāne |

na cittasya vaśī parityāgāya |

sôpādānadṛṣṭiko 'smi |

ahaṃkāramamakāra-

[ Cambridge MS f14a ---> ]

sthitaḥ |

kṣamasva satpuruṣa |

mā paritāpsīs tathâhaṃ kariṣyāmi tathā pratipatsye |

tathā vīryam ārapsye |

yathâinaṃ ca tavâbhiprāyaṃ paripūrayiṣyāmi

sarvasatvānāṃ cêti |

evaṃ khalu gṛhapate |

tena yācanakaḥ saṃjñapayitavyaḥ |

etac ca saṃjñapanam upari doṣaparihārāyôktaṃ |

mā bhūd bodhisatvasya tatrâprasādo bodhisatve vā
yācanakasyêti |

na tu mātsaryam evaṃ anavadyaṃ bhavati kutsitaṃ cêdaṃ bhagavatā bodhisatvānāṃ ||

yathâha bodhisatvaprātimokṣe |

catvārême śāriputra dharmā bodhisatvānāṃ na saṃvidyante |

katame catvāraḥ |

śāṭhyaṃ bodhisatvānāṃ na saṃvidyate |

mātsaryaṃ bodhisatvānāṃ na saṃvidyate |

īrṣyāpaiśunyaṃ bodhisatvānāṃ na saṃvidyate |

nâhaṃ śakto 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhum
iti |

līnaṃ cittaṃ bodhisatvānāṃ na saṃvidyate |

yasyême śāriputra catvāro dharmāḥ saṃvidyante sa
paṇḍita.ir jñātavyaḥ |

kuhako vatâyaṃ |

lapako vatâyaṃ |

naṣṭadharmo vatâyaṃ |

saṃkleśadharmo vatâyaṃ lokâmiṣaguruko vatâyaṃ bhaktacoḍakaparamo vatâyam iti |

tathā cittaśūrāḥ khalu punaḥ śāriputra bodhisatvā bhavanti |

yāvat svahastaparityāgī bhavati pādaparityāgī |

nāsāparityāgī |

śīrṣaparityāgī |

aṅgapratyaṅgaparityāgī |

putraparityāgī |

duhitṛparityāgī |

bhāryāparityāgī |

ratiparityāgī |

parivāraparityāgī |

cittaparityāgī |

sukhaparityāgī |

gṛhaparityāgī |

vastuparityāgī |

deśaparityāgī ratnaparityāgī |

sarvasvaparityāgîti ||

[ Bendall ed p21 ---> ]

evaṃ nārāyaṇaparipṛcchāyām apy uktaṃ |

na tad vastûpādātavyaṃ yasmin

[ Cambridge MS f14b ---> ]

vastuni nâsya tyāgacittam

utpadyate |

na tyāgabuddhiḥ krameta |

na sa parigrahaḥ parigrahītavyo yasmin parigrahe nôtsarjanacittam

utpādayen na sa parivārôpādātavyo yasmin yācanakair yācyamānasya parigrahabuddhir utpadyate |

na tad rājyam upādātavyaṃ na te bhogā na tad ratnam

upādātavyaṃ yāvan na tat kiñcid vastûpādātavyaṃ |

yasmin vastuni bodhisatvasyâparityāgabuddhir utpadyate ||

api tu khalu punaḥ kulaputra bodhisatvena mahāsatvenâivaṃ cittam

utpādayitavyaṃ |

ayaṃ mamâtmabhāvaḥ sarvasatvebhyaḥ parityaktaḥ
utsṛṣṭaḥ |

prāg eva bāhyāni vastūni yasya yasya satvasya yena yena yad yat

kāryaṃ bhaviṣyati tasmai tasmai tad dāsyāmi
satsaṃvidyamānaṃ hastaṃ hastârthikebhyo dāsyāmi pādaṃ pādârthikebhyo netraṃ netrârthikebhyo dāsyāmi |

māṃsaṃ māṃsârthikebhyaḥ śoṇitaṃ śoṇitârthikebhyo majjānaṃ majjârthikebhyo 'ṅgapratyaṅgāny aṅgapratyaṅgârthikebhyaḥ śiraḥ śirorthikebhyaḥ parityakṣyāmi |

kaḥ punar vādo bāhyeṣu vastuṣu yad uta
dhanadhānyajātarūparajataratnâbharaṇahayagajarathavāhanagrāmanagaranigamajanapadarāṣṭrarājadhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu |

api tu khalu punar yasya yasya yena yena yad yat kāryaṃ bhaviṣyati

tasmai tasmai satvāya tat tad deyaṃ saṃvidyamānaṃ dāsyāmi |

aśocann avipratisārī avipākapratikāṅkṣī parityakṣyāmi |

anapekṣo dāsyāmi satvânugrahāya satvakāruṇyena

satvânukampayā teṣām eva satvānāṃ saṃgrahāya |

yathā me 'mī satvāḥ saṃ-

[ Cambridge MS f15a ---> ]

gṛhītā bodhiprāptasya

dharmajānakāḥ syur iti |

peyālaṃ ||

tad yathâpi nāma kula-putra bhaiṣajyavṛkṣasya mūlato vā

hriyamāṇasya gaṇḍataḥ śākhātaḥ tvaktaḥ patrato vā
hriyamāṇasya

puṣpataḥ phalataḥ sārato vā hriyamāṇasya nâivaṃ bhavati

vikalpo |

mūlato me hriyate yāvat sārato me hriyatae iti ||

api tu khalu punar avikalpâiva hīnamadhyôtkṛṣṭānāṃ satvānāṃ vyādhīn apanayati |

evam eva kulaputra bodhisatvena mahāsatvenâsmiṃś cāturmahābhautike ātmabhāve bhaiṣajyasaṃjñôtpādayitavyā

yeṣāṃ yeṣāṃ satvānāṃ yena yenârthaḥ tat tad eva me

harantu hastaṃ hastârthinaḥ pādaṃ pādârthinêti
pūrvavat ||

āryâkṣayamatisūtre 'pi deśitaṃ |

ayam eva mayā kāyaḥ sarvasatvānāṃ kiṃkaraṇīyeṣu

kṣapayitavyaḥ |

tad yathâpi nāmêmāni bāhyāni catvāri mahābhūtāni

pṛthivīdhātur abdhātus tejodhātur vāyudhātuś ca

[ Bendall ed p22 ---> ]

nānāsukhair nānāparyāyair nānârambaṇair nānôpakaraṇair nānāparibhogaiḥ satvānāṃ nānôpabhogaṃ gacchanti |

evam evâham imaṃ kāyaṃ caturmahābhūtasamucchrayaṃ nānāsukhair nānāparyāyair nānârambaṇair nānôpakaraṇair nānāparibhogair vistareṇa sarvasatvānām

upabhogyaṃ kariṣyāmîti |

sêmam arthavaśaṃ saṃpaśyan kāyaduṣkhatāṃ ca
pratyavekṣate

kāyaduṣkhatayā ca na parikhidyate satvâvekṣayêti ||

āryavajradhvajasūtre 'py āha ||

iti hi bodhisatvâtmānaṃ sarvasatveṣu niryātayan
sarvakuśalamūlôpakāritvena sarvasatvānāṃ kuśalamūlaiḥ samanvā-

[ Cambridge MS f15b ---> ]

haran

pradīpasamam ātmānaṃ sarvasatveṣûpanayan sukhasamam

ātmānaṃ sarvasatveṣv adhitiṣṭhan |

dharmakukṣisamam ātmānaṃ sarvajagati saṃdhārayan
ālokasamam

ātmānaṃ sarvasatveṣv anugacchan jagatpratiṣṭhāpanasamam

ātmānaṃ saṃpaśyan |

kuśalamūlapratyayabhūtam ātmānaṃ sarvajagaty anugacchan |

mitrasamam ātmānaṃ sarvasatveṣu niyojayamāno 'nuttarasukhamārgasamam ātmānaṃ sarvasatveṣu saṃdarśayamānaḥ anuttarasukhôpadhānasamam ātmānaṃ sarvasatveṣu pariśodhamānaḥ

sūryasamam ātmānaṃ sarvajagati samīkurvāṇaḥ |

evaṃdharmôpetam ātmānaṃ sarvasatveṣu prayacchan |

yathākāmakaraṇīyavaśyam ātmānaṃ sarvaloke saṃpaśyann agracaityā bhaviṣyāmaḥ ... sarvajagatsthityātmānaṃ saṃpaśyan |

samacittatāṃ sarvajagati niṣpādayan |

sarvôpakaraṇatīrtham ātmānaṃ saṃpaśyan |

sarvalokasukhadātāram ātmānaṃ pratyavekṣamāṇaḥ |

sarvajagato dānapatim ātmānam adhimucyamānaḥ
sarvalokajñānasamam ātmānaṃ kurvāṇaḥ bodhisatvacaryāprayuktam ātmānaṃ saṃjanayamānaḥ |

yathāvāditathākāritvenâtmānaṃ niyojayamānaḥ |

sarvajñatāsannāhasannadham ātmānaṃ pratyavekṣamāṇaḥ |

pūrvanimantritaṃ cittam anupālayamānaḥ |

pratipattau câtmānaṃ sthāpayamāno bo-

[ Bendall ed p23 ---> ]

dhisatvatyāgacittatāṃ manasi kurvāṇôdyānabhūtam ātmānaṃ sarvasatveṣu saṃpaśyan |

dharmaratibhūtam ātmānaṃ sarvalokeṣv ādarśayamānaḥ

[ Cambridge MS f16a ---> ]

saumanasyadātāram ātmānaṃ sarvasatvānām adhitiṣṭhan |

anantaprītisaṃjananam ātmānaṃ sarvajagato niryātayamānaḥ

sarvaśukladharmāya dvārabhūtam ātmānaṃ sarvaloke

saṃdhārayamānaḥ |

buddhabodhidātāram ātmānaṃ sarvasatvānāṃ praṇidadhat |

pitṛsamam ātmānaṃ sarvaprajāyāṃ niyojayamānaḥ |

sarvôpakaraṇâvaikalyâdhikaraṇam ātmānaṃ sarvasatvadhātau

pratiṣṭhāpayamānaḥ ||

iti hi bodhisatvâtmānam upasthāyakatvāya dadānaḥ
yācanakeṣu

nīcamanasikāracitto bhūmyâstaraṇâdhiṣṭhānacetā dharaṇisamasarvaduṣkhasahanamanasikārapravṛttaḥ
sarvasatvôpasthānâklāntamānasaprayukto bālajanaduṣkṛtasthiraḥ

sthāvarâdhivāsanajātyaḥ asthitaḥ kuśalamūlâbhiyuktaḥ

aprayuktasarvalokadhātûpasthānaḥ karṇo nāsā
saṃparityajan

yācanakebhyôpasaṃkrāntebhyo bodhisatvacaryôpāttatathāgatakulakulīnasaṃbhūtacittaḥ sarvabodhisatvânusmaraṇavihāraprasṛto 'sārāt sarvatrailokyāt sa ... tyavekṣamāṇaḥ

svaśarīrânadhyavasitasantānaḥ aniketasarvabuddhadharmânusmṛtivihāry- asārāc charīrāt sārâdānâbhiprāyêti hi

bodhisatvo jihvāṃ yācitaḥ samāno ma ... vātā premaṇīyayā

maitryôpacāravitatayā bhadre siṃhâsane rājârhe niṣādya

taṃ yācanakam abhibhāṣate dṛṣṭaḥ |

ariṣṭacitto bhūtvâkṣatacitto 'nupahatacitto mahâtman salā ... ci-

[ Cambridge MS f16b ---> ]

tto buddhavaṃśasaṃbhūtacitto 'lulitasantānacitto mahāsthāmabalâdhāno 'nadhyavasitaśarīracitto 'nabhiniviṣṭavacanacitto jānumaṇḍalapraṣṭhitakāyo bhūtvā svakān mukhāj jihvā ... yācanakasya sarvaśarīram

adhīnaṃ kṛtvā vācaṃ pramuñcan snigdhāṃ mṛdvīṃ premaṇīyāṃ maitryôpacārāṃ |

gṛhāṇa tvaṃ mama jihvāṃ yathā kāmakaraṇīyāṃ kuru |

tathā kuru yathā tvaṃ prīto bhavasi

[ Bendall ed p24 ---> ]

prītamānasâtmanā

pramudito hṛṣṭaḥ prītisaumanasyajātêti sa śiraḥ
parityajan

sarvadharmâgraśiraḥ paramajñānam avataran

sarvasatvaparitrāṇa śirobodhi ... gacchan
sarvajagadagryaśiraḥ
anupamajñānam abhilaṣan sarvadikchiraḥ prāptuṃ jñānarājam

adhimucyamāno 'nuttarasarvadharmâiśvaryaśīrṣatāṃ paripūrayitukāmo 'nantayācanakaprītiparisphuṭacetā |

iti hi bodhisatvo hastapādān parityajan yācanakebhyaḥ

śraddhāhastaprayuktenânugraha cāritreṇa

bodhisatvasiṃhavikramatyāgapratatapāṇinā
vyavasargâbhiratena

hastapādaparityāgena mahāpratiṣṭhānakramatalavyatihāreṇa

bodhisatvacaryâdhyavasāyena vedanânupahatatayā

dānaprasādaśaktyā vimalacittôtpādasaṃvaro niṣparyavasthānajñā-

[ Cambridge MS f17a ---> ]

nadharmaśarīrâchinnâbhinnâluptakāyasaṃjñaḥ anīcacittaḥ sarvamārakarmâkalyāṇamitrôpastabdhavṛṃhitacetāḥ
sarvabodhisatvasaṃvarṇitâikatyāganiryāṇêti hi bodhisatvaḥ svaśarīram ākṣipya rudhiram

anuprayacchan yācanakebhyaḥ praharṣitabodhicitto |

bodhisatvacaryâbhilaṣitacitto 'paryāttaveditacittaḥ
sarvayācanakâbhilaṣitacittaḥ sarvapratigrāhakâvidviṣṭacittaḥ

sarvabodhisatvatyāgapratipatpratipanno 'nivarttyayā

prītiprasrabdhyā svaśarīrânapekṣacittaḥ svaśarīrād rudhiram

anuprayacchan jñānâyatanamahāyānaprasṛtacetā mahāyānâvinaṣṭamanêṣṭamanās tuṣṭamanāḥ prītamanāḥ

muditamanā maitry-manāḥ sukhamanāḥ prasannamanāḥ
pramuditaprītisaumanasyajāto majjāmāṃsaṃ svaśarīrāt parityajan

yācanakebhyaḥ kalyāṇatyāgayā |

yācakâbhilaṣitayā vācā tān yācakān abhilapan |

gṛhṇantu bhavanto mama śarīrān majjāmāṃsaṃ yathā

kāmakaruṇāyā tulyaprītivivarddhanena tyāgacittena |

bodhisatvavijñagaṇaniṣevitena mahākuśalamūlena loka-

[ Bendall ed p25 ---> ]

malâpakarṣitena pravareṇâdhyāśayena |

sarvabodhisatvasamatôpāttair mahādānârambhair manasâkāṅkṣitaiḥ sarvayācakair ananutāpyacittair dānavastubhiḥ

apratyavekṣitena karmavipākapratyayena
sarvalokadhātvavimukhayā

sarvabuddhakṣetrâlaṃkāravyūhapūjayā
sarvajagadabhimukhayā

karuṇāparitrāṇatayā |

sarvabuddhabodhyabhimukhayā |

daśabala ...

[ Cambridge MS f17b ---> ]

cāraṇayâtītânāgatapratyutpannasarvabodhisatvâbhimukhayâikakuśalamūlaparicaryayā sarvavaiśāradyâbhimukhenârṣabhasiṃhanādanadanena tryadhvâbhimukhena |

sarvâdhvasamatājñānena ... lokâbhimukhenâparântakoṭīgatakalpavyavasāyena bodhisatvapraṇidhānenâparitrasyanâbhimukhenâkhedacittôtpādena bodhisatvaḥ svahṛdayaṃ parityajan

yācanakebhyo dānavaśaśikṣitacittaḥ
pāramitāniṣpādanacittaḥ

sarvabodhisatvadānânuddhatasupratiṣṭhitacittaḥ |

adhiṣṭhānasarvayācanakapratimānanacittaḥ |

adhyāśayaṃ pariśodhayamānaḥ |

sarvajagatparipācananidānaṃ mahāpraṇidhānaṃ pratipadyamāno bodhisatvacaryāyāṃ saṃvasamānaḥ sarvajñatāsaṃbhāraṃ saṃbharamāṇaḥ praṇidhim ariñcan so 'tra yakṛtbukkāphupphuṣaṃ yācakebhyaḥ parityajan yācanakâbhiprasannayā
dṛṣṭyā

prasannaprītyākārair netrair bodhisatvaniryātena premṇâvyutthitamanasikāreṇa tyāgenâsārāt kāyāt

supratyavekṣitena sārâdānacittena śmaśānaparyantena

kāyânusmṛtimanasikāreṇa vṛkaśṛgālaśvabhakṣyaṃ śarīraṃ pratyavekṣamāṇaḥ parabhaktimanasikṛtayā |

śarīrânityatayâpaviddhaśarīreṇa parabhaktacetanena
evaṃ dharmamanasikāraprayukto bodhisatvas tān yācanakān
animiṣaṃ prekṣamāṇâivaṃ cittam utpādayati |

yadi câham etadyācanakasyâitaccharīrād antraṃ yakṛtbukkāphuṣphuṣaṃ dadyāṃ |

yadi vā na dadyāṃ |

āyuḥkṣayaparyante nâiṣo-

[ Cambridge MS f18a ---> ]

nityaḥ śmaśānaparyavasāna-

[ Bendall ed p26 ---> ]

iti |

sâivaṃ manasikārasaṃtoṣitena santānenâivaṃ dharmajñānenâśayena kalyāṇamitrasaṃjñâdhiṣṭhitena
yācanakadarśanenâsārāt kāyāt sāram ādātukāmo dharmakāmatayā
svamāṃsān nakhaṃ parityajann eva tatkuśalamūlaṃ pariṇāmayatîty ātmabhāvôtsargaṃ kṛtvā ||

bhogapuṇyôtsargo 'py atrâivôkteḥ |

iti hi bodhisatvo nānādakṣiṇīyapratigrāhakeṣv anyânyapudgaladigāgateṣv aprameyakṛpaṇavanīpakeṣu

bodhisatvaśravâgateṣu bodhisatvaśabdaṃ śrutvâgateṣu

bodhisatvapratyayâvakāśagateṣu bodhisatvadānapūrvaṃ praṇidhānaśruteṣu |

bodhisatvapraṇidhānacittanimantriteṣu |

sarvatyāgamanasâbhilaṣiteṣu
tṛptayācanakapratimānanācetanâgatayācanakakṣamāpaṇacetano |

mayâiva tatra diśaṃ gatvā yūyaṃ pratimānayitavyâbhaviṣyata yena yuṣmākam āgamanaklamo na syāt |

evaṃ samṛddhapraṇipātena kṣamayati sarvayācanakān
kṣamayitvā

snāpayitvā viśrāmitaśarīrān kṛtvā tebhyo yadṛcchayôpakaraṇaṃ pratipādayati |

yad idaṃ maṇirathān
jambudvīpakalyāṇakanyāratnaparipūrṇān

yad idaṃ suvarṇarathān
janapadaviśuddhakanyāratnaparipūrṇān |

yad idaṃ vaiḍūryarathān vânukulagītavādyasaṃpravāditaparipūrṇān |

evaṃ sphaṭikarathān
sumukhasuveśadhārisvalaṃkṛtarūpān

apratikūladarśanacaturakanyāratnaparipūrṇān iti |

tathâtrâiva deśitaṃ maṇirathān vā dadānaḥ
sarvaratnajālasaṃchannān ājāneyahastyupetān |

[ Cambridge MS f18b ---> ]

savāhanān |

candanarathān dadāno ratnacakrarathyaprayuktān
ratnasiṃhâsanapratiṣṭhitān yāvan nānāratnachatrasaṃchannavyūhān

ratnavitānavitatasaṃchannān dhvajapatākâlaṃkṛtacaturdi-

[ Bendall ed p27 ---> ]

kkān

nānāgandhavidhūpita ... sāragandhânulepânuliptān |

sarvapuṣpavyūhâvakīrṇān kanyāśatasahasraratnasūtraprakarṣitān abhrāntagamanān abhrântasamavāhanaprayuktān |

yāvad apratikūlamanojñapravātagandhān
suduhitṛputravacanôpacāraprayuktān |

vividhagandhacūrṇasambhṛtakṛtôpacārān iti ||

punar atrâivâha |

ātmānaṃ ca sarvasatvānāṃ niryātayann upasthānaṃ vā

sarvabuddhānām upādadāno rājyaṃ vā parityajan
paṭabhedakaṃ vā nagararājadhānīṃ sarvâlaṃkārabhūṣitāṃ yathârhaṃ vā yācanakeṣu sarvaparivāraṃ parityajan
putraduhitṛbhāryāṃ vā dadāno yācanakebhyaḥ sarvagṛhaṃ vâpasṛjan |

yāvat sarvôpabhogaparibhogān vā dadānaḥ |

evaṃ pānadānaṃ rasadānam api bodhisatvo dadāno vividhān

kalyāṇān udārān viśuddhān avikalāṃs tiktāṃl lavaṇān

kaṭakān kaṣāyān nānārasâgrôpetān susnigdhān
vividharasavidhinôpetān dhātukṣobhaṇasamatāsthāpanān
cittaśarīrabalôpastambhanān prītiprasādaprāmodyakalpatājananān |

yāvat sarvaparôpakramapratiṣedhakān
sarvavyādhisamanârogyasaṃjananān |

evaṃ vastradānaṃ puṣpadānaṃ gandhadānaṃ vilepanadānaṃ mālyadānaṃ |

śayanadānam āvāsadānam apāśrayadānaṃ pradīpadānaṃ ca |

glānapratyayabhaiṣajya-

[ Cambridge MS f18b ---> ]

pariṣkārān bodhisatvo 'nuprayacchan

yāvan nānābhājanāni vividhasaṃbhārāṇy anekakāṃsyapātrīr aprameyasaṃbhārôpacitā hiraṇyasuvarṇarūpyacūrṇaparipūrṇās tāni buddhebhyo bhagavadbhyo dadāno 'cintyadakṣiṇīyâdhimuktacetā bodhisatvaratnebhyo vā dadānaḥ |

kalyāṇamitrasudurlabhacittôtpādenâryasaṃghāya vā
dadānaḥ |

buddhaśāsanôpastambhāya pudgalāya vā dadānaḥ |

śrāvakapratyekabuddhebhyo vâryaguṇasuprasannacittatayā

mātāpitṛbhyāṃ dadāno |

guruśuśrūṣôpasthānacittatayâcāryagurudakṣiṇīyebhyo vā

dadānas tatra tatra gurusaṃbhārâvavādaśikṣaṇaprayuktaḥ |

aśanavasanaṃ vā kṛpaṇavanīpakayācanakebhyo dadānaḥ |

sarvasatvâpratihatacakṣur maitrīparibhāvitacittatayā |

peyālaṃ ||

iti hi bodhisatvo hastyājāneyān dadānaḥ

saptâṅgasupratiṣṭhitān |

ṣaṣṭihā-

[ Bendall ed p28 ---> ]

yanān ṣaḍgantrôpetān padmavarṇān mukhaviśuddhān

suvarṇâlaṃkārān hemajālapraticchannaśarīrān
nānāratnavicitrâlaṃkārajālaśuṇḍaprakṣiptavyūhān
suvarṇakalyāṇān

kalyāṇacārudarśanān |

aklāntayojanasahasragamanôpacārān aśvâjāneyān vā
dadānaḥ |

sukhavāhanasukhaśarīrôpetān anujavasaṃpannāṃś caturdiggamanâhārajavôpetān ārohasaṃpannān divyakalyāṇacārusadṛśasarvavibhūṣaṇôpetān |
sa tān dadānaḥ parityajan gauraveṇa gurujanebhyaḥ
kalyāṇamitramātāpitṛbhyaḥ kṛpaṇavanīpakayācanakebhyaḥ
sarvajagatpratigrāhakabhyo muktacittayā dadāno |

nâgṛhītacittatayâvasṛjan mahākaruṇāparisphuṭena

santānena mahātyāgaparimāṇabo-

[ Cambridge MS f19b ---> ]

dhisatvaguneṣu pratipadyamāno 'bhijātabodhisatvâdhyāśayān pariśodhayamāno yāvad iti hi

bodhisatvâsanadānaṃ dadānaḥ parityajan
rājabhadrâsanāni

vaiḍūryapādakāni siṃhapratiṣṭhitāni
suvarṇasūtraratnajālavitānāny anekacīvarasparśôpetaprajñaptāni
sarvasāragandhavāsitôpacārāṇi vicitramaṇirājasamucchritadhvajāny anekaratnakoṭīniyutaśatasahasrâlaṃkāravyūhāni

hemajālavitānavitatāni
suvarṇakiṅkiṇījālasaṃghaṭitamanojñanādanirghoṣaśabdāni mahāntyâsanāny abhyudgato dviddhacakṣurdaśanāny ekachatramahāpṛthivy-anuśāsananiṣadanâbhiṣiktāni |

sarvarājyâiśvaryâdhipateyaniyataniṣadyâpratihatacakraśāsanânuśāsanasarvarājâdhipateye pravarttate |

evaṃ yāvad iti hi bodhisatvaś chatrāṇi dadānaḥ parityajan

mahāratnavyūhapratimaṇḍitāni ratnadaṇḍāni
kiṅkiṇījālasaṃchannāni |

ratnasūtrakarṇakaṇṭhâva-

[ Bendall ed p29 ---> ]

līvināmitavaiḍūryamaṇihārâbhipralambitāni nandīghoṣamanojñaśabdôpacārāṇi
hemajālâbhyantaraviśuddhachadanāni
ratnaśalākâlaṃkāraśatasahasravitatāni ratnakoṣasandhāritāny agurucandanāny ekasāravaragandhakoṭīniyutaśatasahasravidhūpitavāsitôpacārāṇi

jāmbunadaprabhāsvaraśuddhāni |

tādṛśānāṃ chatrāṇām anekakoṭīniyutaśatasahasrâlaṃkārāṇāṃ tadatiriktāni câsaṃkhyeyakoṭīniyutaśatasahasrâlaṃkārāṇy anapekṣacitto dadānaḥ parityajann avasṛjann anuprayacchan saṃmukhībhūtebhyo vā satvasārebhyo nirvṛtānāṃ vā tathāgatānāṃ caityâlaṃkārāya |

dharmaparyeṣṭaye bodhisatvakalyāṇamitre-

[ Cambridge MS f20a ---> ]

bhyo vâbhijātabodhisatvadharmabhāṇakebhyo vā mātāpitṛbhyāṃ vā saṃgharatne


sarvabuddhaśāsane vā yāvat sarvapratigrāhakebhyaḥ sâivaṃ tatkuśalamūlaṃ pariṇāmayati ||

yathā tāvat prathamāyām eva pariṇāmanāyāṃ sarvakuśalamūlaprastāveṣûpadiṣṭaṃ |

evaṃ praṇidhānam utpādayati |

katham etāni kuśalamūlāni sarvajagadupajīvyāny upakāribhūtāni

bhaveyur viśuddhadharmaparyavasānāni yena sarvasatvānām
etaiḥ

kuśalamūlair narakâpāyapratiprasrabdhir bhavati |

tairyagyonikayāmalaukikād duṣkhaskandhān nivarttayeyuḥ |

sa tāni kuśalamūlāni pariṇāmayann evaṃ tatkuśalamūlaṃ pariṇāmayati |

anenâhaṃ kuśalamūlena sarvasatvānāṃ nayanaṃ bhaveyaṃ sarvaduṣkhaskandhavinivarttanāya |

sarvasatvānāṃ trāṇaṃ bhaveyaṃ sarvakleśaparimocanatayā |

sarvasatvānāṃ śaraṇaṃ bhaveyaṃ sarvabhayârakṣaṇatayā |

sarvasatvānāṃ gatir bhaveyaṃ sarvabhūmyanugamanatayā |

sarvasatvānāṃ parāyaṇaṃ bhaveyam

atyantayogakṣemapratilambhatayā |

sarvasatvānāṃ āloko bhaveyaṃ vitimirajñānasaṃdarśanatayā |

sarvasatvānāṃ ulkā bhaveyam

avidyātamoandhakāravinivarttanatayā |

sarvasatvānāṃ pradyoto bhaveyam

atyantaviśuddhipratiṣṭhāpanatayā |

sarvasatvānāṃ nāyako bhaveyam
acintyadharmanayâvatāraṇatayā |

sarvasatvānāṃ pariṇāyako bhaveyam

anāvaraṇajñānaskandhôpanayanatayā |

peyālaṃ ||

tac câdhyāśayataḥ pariṇāmayati na vacanamātreṇa |

tac côdagracittaḥ pariṇāmayati |

hṛṣṭacittaḥ pariṇāmayati |

prasannacittaḥ pariṇāmayati |

pramu-

[ Bendall ed p30 ---> ]

ditacittaḥ snigdhacittaḥ pariṇāmayati |

maitracittaḥ prema-

[ Cambridge MS f20b ---> ]

cittaḥ anugrahacitto hitacittaḥ sukhacittaḥ

pariṇāmayati |

tac câivaṃ pariṇāmayati |

idaṃ mama kuśalamūlaṃ sarvasatvānāṃ gativiśuddhaye

saṃvarteta |

upapattiviśuddhaye saṃvartteta |

puṇyamāhātmyaviśuddhaye saṃvartteta |

anabhibhūtatāyāṃ saṃvartteta |

aparyādānatāyāṃ saṃvartteta |

durāsadacittatāyāṃ saṃvartteta |

smṛtyapramoṣatāyāṃ saṃvartteta |

gatimativiniścayatāyāṃ saṃvartteta |

buddhyapramāṇatāyāṃ saṃvartteta |

kāyakarmamanaskarmasarvaguṇâlaṃkāraparipūryāṃ saṃvartteta ||

anena me kuśalamūlena te sarvasatvāḥ sarvabuddhān
ārāgayeyur ārāgayitvā ca mā virāgayeyuḥ |

teṣu ca buddheṣu bhagavatsu prasādam abhedyaṃ pratilabheran |

teṣāṃ ca tathāgatānām arhatāṃ samyaksaṃbuddhānām antike

dharmadeśanāṃ śṛṇuyuḥ |

śrutvā ca sarvā vimatīr vinivarttayeyuḥ |

yathāśrutaṃ ca saṃdhārayeyuḥ |

sandhārayantaś ca pratipattyā saṃpādayeyuḥ |

tāṃś ca tathāgatān ārādhayeyuḥ |

cittakarmaṇyatāṃ ca pratilabheran |

anavadyāni karmāṇi samudānayeyuḥ |

mahatsu ca kuśalamūleṣv ātmānaṃ pratiṣṭhāpayeyur atyantaṃ ca

dāridryaṃ vinivarttayeyuḥ sapta dhanapratilambhāṃś ca

paripūrayeyuḥ sarvabuddhānāṃ cânuśikṣayeyuḥ

kalyāṇêndriyapratilambhaṃ câdhigaccheyuḥ |

udārâdhimuktisamatāṃ ca pariniṣpādayeyuḥ |

sarvajñajñāne câvakāśaṃ pratilabheran |

apratihatacakṣuṣmattāṃ ca sarvajagaty utpādayeyuḥ |

lakṣaṇâlaṃkṛtatāṃ ca kāyapratipūriṃ pratilabheran |

sarvaguṇâlaṅkāraṃ ca vākyaviśuddhiṃ pari-

[ Cambridge MS f21a ---> ]

gṛhṇīyuḥ |

saṃvṛtêndriyatāṃ daśabalaprayuktāṃ cittakalyatāṃ samudānayeyuḥ |

ani-

[ Bendall ed p31 ---> ]

ścitavihāratāṃ ca paripūrayeyuḥ |

yena ca sukhôpadhānena sarvabuddhāḥ samanvāgatās tatsukhôpadhānapratilabdhāḥ sarvasatvā bhaveyur iti ||

yathā ṣaṣṭhī pariṇāmanôktena vidhinā pariṇāmayati |

sarvasatvā |

jñānâhārād bhavantu asaṅgaprayuktacetasaḥ |

āhāraprajñâtāpino 'nadhyavasitâhārāḥ
prītibhakṣānirāmiṣâhārā yāvat kāmatṛṣṇāvinivarttakāḥ |

sarvasatvāḥ dharmarasameghapravarṣakā bhavantu |

anuttaradharmaratiprīṇitasantānāḥ |

sarvasatvāḥ sarvarasâgrajihvā bhavantu rasanimittā grahītāraḥ sarvabuddhadharmacittanaprayuktāḥ
avipannayānâgrayānôttamayānāḥ śīghrayānā mahāyānāḥ |

sarvasatvâtṛptadarśanā bhavantu
buddhaprītipratilabdhāḥ |

sarvasatvāḥ sarvakalyāṇamitradarśanânupahatasantānā bhavantu |
sarvasatvâgadabhaiṣajyarājôpadarśanā bhavantu |

sarvasatvāḥ kleśaviṣavinivarttakāḥ |

sarvasatvâdityamaṇḍalôdgatadarśanā bhavantu
sarvasatvatamastimirapaṭalavidhamanatvāt ||

evam ātmānam upanidhāya svabhāvanânukūlyena paṭhitavyaṃ |

sarvasatvānām abhiruciradarśanatāyāṃ pariṇāmayāmi |

saumanasyadarśanatāyāṃ kalyāṇadarśanatāyāṃ pariṇāmayāmi |

abhilaṣitadarśanatāyāṃ praharṣitadarśanatāyāṃ daurmanasyâdarśanatāyāṃ buddhadarśanôpetāyāṃ pariṇāmayāmi ||

sarvasatvāḥ śīlagandhôpetā bhavantv anācchedyaśīlā bodhisatvapāramitāśīlā-

[ Cambridge MS f21b ---> ]

ḥ ||

sarvasatvā dānavāsitā bhavantu sarvatyāgaparityāginaḥ |

sarvasatvāḥ kśāntivāsitā bhavantu
akṣobhyacetanāpratilabdhāḥ |

sarvasatvā vīryavāsitā bhavantu
mahāvīryayānasannaddhāḥ |

sarvasatvā dhyānavāsitā bhavantu
pratyutpannabuddhasaṃmukhībhāvasthitāḥ samādhipratilabdhāḥ |

sarvasatvā bodhisatvapariṇāmanāvāsitā bhavantu
sarvasatvāḥ

sarvaśukladharmavāsitā bhavantu
sarvâkuśaladharmaprahīṇāḥ |

sarvasatvā divyaśayanapratilabdhā bhavantu
mahājñānâdhigamāya |

sarvasatvâryaśayana-

[ Bendall ed p32 ---> ]

pratilabdhā bhavantu |

niḥpṛthagjanabodhicittâvāsanatvāt sarvasatvāḥ

sukhaśayanapratilabdhā bhavantu |

sarvasaṃsārâvacaraduḥkhaparivarjanatvāt sarvasatvāḥ

kṣemaśayanapratilabdhā bhavantu dharmakāmasparśôpetāḥ |

sarvasatvāḥ pariśuddhabuddhakṣetrâvabhāsā bhavantu

guṇavāsasuprayuktâryâvāsaniketôccalitāḥ |

anuttarasarvabuddhâvāsâvirahitāḥ |

sarvasatvā buddhôpaniścayavihāriṇo bhavantu |

sarvasatvânantâlokā bhavantu sarvabuddhadharmeṣu
sarvasatvâpratihatâvabhāsā bhavantu sarvadharmadhātvekaspharaṇāḥ |

sarvasatvârogyaśarīrā bhavantu
tathāgatakāyapratilabdhāḥ |

sarvasatvā bhaiṣajyarājôpamā bhavantu

atyantâkalpanadharmāṇaḥ |

sarvasatvâpratihatabhaiṣajyastambhôpamā bhavantu

jagaccikitsāpratipannāḥ |

sarvasatvā rogaśalyaniruddhā bhavantu

sarvajñârogyapratilabdhāḥ |

sarvasatvāḥ saravjagadbhaiṣajyakuśalā bhavantu

yathâśayabhaiṣajyaprayogasaṃprayoktā-

[ Cambridge MS f22a ---> ]

raḥ ||

sarvasattveṣu sarvarogavinivarttanāya pariṇāmayāmi |

sarvasattveṣv aparyantasthāmabalaśarīratāyāṃ pariṇāmayāmi |

sarvasatvānāṃ cakravāḍaparvatânavamardyakāyabalôpapattaye

pariṇāmayāmi |

sarvasatvānāṃ sarvabalôpastambhanâtṛptāyāṃ pariṇāmayāmi ||

sarvasatvâpramāṇabhājanā bhavantv ākāśadhātuvipulāḥ

smṛtîndriyôpetāḥ
sarvalaukikalokôttarabhāṣasaṃgrahaṇād grahaṇasmṛtyasaṃpramūḍhāḥ |

sarvasatvāḥ kalyāṇaviśuddhibhāvanā bhavantu |

atītânāgatapratyutpannasarvabuddhabodhyabhedaprasādagrāhiṇaḥ |

sarvasatvā kāmaṅgamā bhavantu

sarvatragāminībuddhabhūmipratilabdhāḥ |

sarvasatvāḥ sarvasattveṣv apratihatacittā bhavantu |

sarvasatvânābhogasarvabuddhakṣetraparisphuṭagamanā bhavantu |

ekacittakṣaṇasarvadharmavikramāḥ |

sarvasatvāḥ śrāntâklāntasarvalokadhātugamanā bhavantu |

aviśrāmyamānamanomayakāyapratilabdhāḥ |

[ Bendall ed p33 ---> ]

sarvasatvāḥ sukhagamanamuktā bhavantu

sarvabodhisatvacaryânupraveśinaḥ |

anena kuśalamūlena sarvasatvāḥ kalyāṇamitrâtyāgacittânutsṛṣṭā bhavantu kṛtajñāḥ kṛtânupālanatayā |

sarvasatvāḥ kalyāṇamitraiḥ sahâikârthā bhavantu

sabhāgakuśalamūlasaṃgrahaṇatayā |

sarvasatvāḥ kalyāṇâśayā bhavantu
kalyāṇamitrasaṃvasanasaṃpadavihārânudhanvanatayā |

sarvasatvāḥ kalyāṇamitrakuśalamūlakarmavipākaviśuddhā bhavantv ekapraṇidhānāḥ |

sarvasatvā mahāyānâbhiraktāḥ saṃ-

[ Cambridge MS f22b ---> ]

prasthitā bhavantv aviṣkambhitayānasarvajñatāparyavasānāḥ |

sarvasatvāḥ pracchāditakuśalamūlā bhavantu
sarvabuddhâvasthāgopanapratilabdhāḥ |

sarvasatvā guṇajñānâbhicchāditā bhavantu

sarvalokôpakleśavyapavṛttāḥ |

sarvasatvâcchinnâvikṣiptaśukladharmāṇo bhavantv avipannabuddhadharmapravāhāḥ |

sarvasatvāś chatrabhūtā bhavantu daśabalavitānânvitāḥ |

sarvasatvâtyantabodhyāsanapratilabdhā bhavantu |

sarvasatvā buddhavikrāntisiṃhâsanapratilabdhā bhavantu

sarvajagadavalokanīyêti ||

āryagaganagañjasūtre 'py āha |

mā bhūt tan mama kuśalamūlaṃ dharmajñānakauśalyaṃ vā
yan na

sarvasattvôpajīvyaṃ syād iti ||

atītânāgataśubhôtsargas tv āryâkṣayamatisūtre
abhihitaḥ |

kuśalānāṃ ca cittacaitasikānānām anusmṛtir anusmṛtya ca

bodhipariṇāmanā |

idam atītakauśalyaṃ |

yo 'nāgatānāṃ kuśalamūlānāṃ nidhyaptibodher āmukhīkarmasamanvāhāraḥ |

ye me utpatsyante kuśalāś cittôtpādās tān anuttarāyāṃ samyaksaṃbodhau pariṇāmiṣyāmîtîdam anāgatakauśalyaṃ ||

tad evaṃ caitasike-

[ Bendall ed p34 ---> ]

nâbhyāsena sarvatyāgâdhimuktiṃ paripūrye

tyāgacittavegâpannena kāyaprayogeṇôtsṛṣṭasarvaparigrahaḥ |

sarvaparigrahamūlād bhavaduṣkhād vimukto muktêty ucyate |

anuttarāṃś câprameyâsaṃkhyeyān kalpān

nānâkārânantān laukikalokôttarān
sukhasaṃpatpravarṣān

anubhavati |

tena câtmabhāvâdinā [[DOUBT]] vaḍiṣâmiṣenêva
svayam

anabhigatôpabhogenâpy ākṛṣya parān api tārayati ||

atâiva-

[ Cambridge MS f23a ---> ]

uktaṃ ratnameghe |

dānaṃ hi bodhisatvasya bodhir iti ||

śikṣāsamuccaye dānapāramitā prathamaḥ paricchedaḥ ||



Copyright (c) 2002 by Jens Braarvig - Oslo